नारायणं नमस्कृत्य नरं चैव नरॊत्तमम       देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत    लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादशवार्षिके सत्रे    समासीनान अभ्यगच्छद बरह्मर्षीन संशितव्रतान       विनयावनतॊ भूत्वा कदा चित सूतनन्दनः    तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः       चित्राः शरॊतुं कथास तत्र परिवव्रुस तपस्विनः    अभिवाद्य मुनींस तांस तु सर्वान एव कृताञ्जलिः       अपृच्छत स तपॊवृद्धिं सद्भिश चैवाभिनन्दितः    अथ तेषूपविष्टेषु सर्वेष्व एव तपस्विषु       निर्दिष्टम आसनं भेजे विनयाल लॊमहर्षणिः    सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च       अथापृच्छद ऋषिस तत्र कश चित परस्तावयन कथाः    कृत आगम्यते सौते कव चायं विहृतस तवया       कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम    [सूत]       जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः       समीपे पार्थिवेन्द्रस्य सम्यक पारिक्षितस्य च    कृष्णद्वैपायन परॊक्ताः सुपुण्या विविधाः कथाः       कथिताश चापि विधिवद या वैशम्पायनेन वै    शरुत्वाहं ता विचित्रार्था महाभारत संश्रिताः      बहूनि संपरिक्रम्य तीर्थान्य आयतनानि च   समन्तपञ्चकं नाम पुण्यं दविजनिषेवितम      गतवान अस्मि तं देशं युद्धं यत्राभवत पुरा      पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम   दिदृक्षुर आगतस तस्मात समीपं भवताम इह      आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः   अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः      कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः      भवन्त आसते सवस्था बरवीमि किम अहं दविजाः   पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः      इतिवृत्तं नरेन्द्राणाम ऋषीणां च महात्मनाम   [रसयह]      दवैपायनेन यत परॊक्तं पुराणं परमर्षिणा      सुरैर बरह्मर्षिभिश चैव शरुत्वा यद अभिपूजितम   तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः      सूक्ष्मार्थ नयाययुक्तस्य वेदार्थैर भूषितस्य च   भारतस्येतिहासस्य पुण्यां गरन्थार्थ संयुताम      संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम   जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान      यथावत स ऋषिस तुष्ट्या सत्रे दवैपायनाज्ञया   वेदैश चतुर्भिः समितां वयासस्याद्भुत कर्मणः      संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम   [सूत]      आद्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम      ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम   असच च सच चैव च यद विश्वं सद असतः परम      परावराणां सरष्टारं पुराणं परम अव्ययम   मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम      नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम   महर्षेः पूजितस्येह सर्वलॊके महात्मनः      परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः   आचख्युः कवयः के चित संप्रत्याचक्षते परे      आख्यास्यन्ति तथैवान्ये इतिहासम इमं भुवि   इदं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम      विस्तरैश च समासैश च धार्यते यद दविजातिभिः   अलंकृतं शुभैः शब्दैः समयैर दिव्यमानुषैः      छन्दॊ वृत्तैश च विविधैर अन्वितं विदुषां परियम   निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते      बृहद अण्डम अभूद एकं परजानां बीजम अक्षयम   युगस्यादौ निमित्तं तन महद दिव्यं परचक्षते      यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम   अद्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम      अव्यक्तं कारणं सूक्ष्मं यत तत सदसद आत्मकम   यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः      बरह्मा सुरगुरुः सथाणुर मनुः कः परमेष्ठ्य अथ   पराचेतसस तथा दक्षॊ दष्क पुत्राश च सप्त ये      ततः परजानां पतयः पराभवन्न एकविंशतिः   पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विदुः      विश्वे देवास तथादित्या वसवॊ ऽथाश्विनाव अपि   यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तथा      ततः परसूता विद्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः   राजर्षयश च बहवः सर्वैः समुदिता गुणैः      आपॊ दयौः पृथिवी वायुर अन्तरिक्षं दिशस तथा   संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात      यच चान्यद अपि तत सर्वं संभूतं लॊकसाक्षिकम   यद इदं दृश्यते किं चिद भूतं सथावरजङ्गमम      पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये   यथर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये      दृश्यन्ते तानि तान्य एव तथा भावा युगादिषु   एवम एतद अनाद्य अन्तं भूतसंहार कारकम      अनादि निधनं लॊके चक्रं संपरिवर्तते   तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च      तरयस तरिंशच च देवानां सृष्टिः संक्षेप लक्षणा   दिवः पुत्रॊ बृहद भानुश चक्षुर आत्मा विभावसुः      सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः   पुत्रा विवस्वतः सर्वे मह्यस तेषां तथावरः      देव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः   सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः      दश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान   दश पुत्रसहस्राणि दश जयॊतेर महात्मनः      ततॊ दशगुणाश चान्ये शतज्यॊतेर इहात्मजाः   भूयस ततॊ दशगुणाः सहस्रज्यॊतिषः सुताः      तेभ्यॊ ऽयं कुरुवंशश च यदूनां भरतस्य च   ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः      संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः   भूतस्थानानि सर्वाणि रहस्यं विविधं च यत      वेद यॊगं सविज्ञानं धर्मॊ ऽरथः काम एव च   धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च      लॊकयात्रा विधानं च संभूतं दृष्टवान ऋषिः   इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च      इह सर्वम अनुक्रान्तम उक्तं गरन्थस्य लक्षणम   विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत      इष्टं हि विदुषां लॊके समास वयास धारणम   मन्वादि भारतं के चिद आस्तीकादि तथापरे      तथॊपरिचराद्य अन्ये विप्राः सम्यग अधीयते   विविधं संहिता जञानं दीपयन्ति मनीषिणः      वयाख्यातुं कुशलाः के चिद गरन्थं धारयितुं परे   तपसा बरह्मचर्येण वयस्य वेदं सनातनम      इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः   पराशरात्मजॊ विद्वान बरह्मर्षिः संशितव्रतः      मातुर नियॊगाद धर्मात्मा गाङ्गेयस्य च धीमतः   कषेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा      तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान   उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम एव च      जगाम तपसे धीमान पुनर एवाश्रमं परति   तेषु जातेषु वृद्धेषु गतेषु परमां गतिम      अब्रवीद भारतं लॊके मानुषे ऽसमिन महान ऋषिः   जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः      शशास शिष्यम आसीनं वैशम्पायनम अन्तिके   स सदस्यैः सहासीनः शरावयाम आस भारतम      कर्मान्तरेषु यज्ञस्य चॊद्यमानः पुनः पुनः   विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम      कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग दवैपायनॊ ऽबरवीत   वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम      दुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः   चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम      उपाख्यानैर विना तावद भारतं परॊच्यते बुधैः   ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः      अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम   इदं दवैपायनः पूर्वं पुत्रम अध्यापयच छुकम      ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परददौ परभुः   नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन      गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः   दुर्यॊधनॊ मन्युमयॊ महाद्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः      दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी   युधिष्ठिरॊ धर्ममयॊ महाद्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः      माद्री सुतौ पुष्पफले समृद्धे; मूलं कृष्णॊ बरह्म च बराह्मणाश च   पाण्डुर जित्वा बहून देशान युधा विक्रमणेन च      अरण्ये मृगया शीलॊ नयवसत सजनस तदा   मृगव्यवाय निधने कृच्छ्रां पराप स आपदम      जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः   मात्रॊर अभ्युपपत्तिश च धर्मॊपनिषदं परति      धर्मस्य वायॊः शक्रस्य देवयॊश च तथाश्विनॊः   तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः      मेध्यारण्येषु पुण्येषु महताम आश्रमेषु च   ऋषिभिश च तदानीता धार्तराष्ट्रान परति सवयम      शिशवश चाभिरूपाश च जटिला बरह्मचारिणः   पुत्राश च भरातरश चेमे शिष्याश च सुहृदश च वः      पाण्डवा एत इत्य उक्त्वा मुनयॊ ऽनतर्हितास ततः   तांस तैर निवेदितान दृष्ट्वा पाण्डवान कौरवास तदा      शिष्टाश च वर्णाः पौरा ये ते हर्षाच चुक्रुशुर भृशम   आहुः के चिन न तस्यैते तस्यैत इति चापरे      यदा चिरमृतः पाण्डुः कथं तस्येति चापरे   सवागतं सर्वथा दिष्ट्या पाण्डॊः पश्याम संततिम      उच्यतां सवागतम इति वाचॊ ऽशरूयन्त सर्वशः   तस्मिन्न उपरते शब्दे दिशः सर्वा विनादयन      अन्तर्हितानां भूतानां निस्वनस तुमुलॊ ऽभवत   पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः      आसन परवेशे पार्थानां तद अद्भुतम इवाभवत   तत परीत्या चैव सर्वेषां पौराणां हर्षसंभवः      शब्द आसीन महांस तत्र दिवस्पृक कीर्तिवर्धनः   ते ऽपय अधीत्याखिलान वेदाञ शास्त्राणि विविधानि च      नयवसन पाण्डवास तत्र पूजिता अकुतॊभयाः   युधिष्ठिरस्य शौचेन परीताः परकृतयॊ ऽभवन      धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च   गुरुशुश्रूषया कुन्त्या यमयॊर विनयेन च      तुतॊष लॊकः सकलस तेषां शौर्यगुणेन च   समवाये ततॊ राज्ञां कन्यां भर्तृस्वयंवराम      पराप्तवान अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम   ततः परभृति लॊके ऽसमिन पूज्यः सर्वधनुष्मताम      आदित्य इव दुष्प्रेक्ष्यः समरेष्व अपि चाभवत   स सर्वान पार्थिवाञ जित्वा सर्वांश च महतॊ गणान      आजहारार्जुनॊ राज्ञे राजसूयं महाक्रतुम   अन्नवान दक्षिणावांश च सर्वैः समुदितॊ गुणैः      युधिष्ठिरेण संप्राप्तॊ राजसूयॊ महाक्रतुः   सुनयाद वासुदेवस्य भीमार्जुनबलेन च      घातयित्वा जरासंधं चैद्यं च बलगर्वितम   दुर्यॊधनम उपागच्छन्न अर्हणानि ततस ततः      मणिकाञ्चनरत्नानि गॊहस्त्यश्वधनानि च   समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा शरियम      ईर्ष्या समुत्थः सुमहांस तस्य मन्युर अजायत   विमानप्रतिमां चापि मयेन सुकृतां सभाम      पाण्डवानाम उपहृतां स दृष्ट्वा पर्यतप्यत   यत्रावहसितश चासीत परस्कन्दन्न इव संभ्रमात      परत्यक्षं वासुदेवस्य भीमेनानभिजातवत   स भॊगान विविधान भुञ्जन रत्नानि विविधानि च      कथितॊ धृतराष्ट्रस्य विवर्णॊ हरिणः कृशः   अन्वजानाद अतॊ दयूतं धृतराष्ट्रः सुतप्रियः      तच छरुत्वा वासुदेवस्य कॊपः समभवन महान   नातिप्रीति मनाश चासीद विवादांश चान्वमॊदत      दयूतादीन अनयान घॊरान परवृद्धांश चाप्य उपैक्षत   निरस्य विदुरं दरॊणं भीष्मं शारद्वतं कृपम      विग्रहे तुमुले तस्मिन्न अहन कषत्रं परस्परम   जयत्सु पाण्डुपुत्रेषु शरुत्वा सुमहद अप्रियम      दुर्यॊधन मतं जञात्वा कर्णस्य शकुनेस तथा      धृतराष्ट्रश चिरं धयात्वा संजयं वाक्यम अब्रवीत   शृणु संजय मे सर्वं न मे ऽसूयितुम अर्हसि      शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः   न विग्रहे मम मतिर न च परीये कुरु कषये      न मे विशेषः पुत्रेषु सवेषु पाण्डुसुतेषु च   वृद्धं माम अभ्यसूयन्ति पुत्रा मन्युपरायणाः      अहं तव अचक्षुः कार्पण्यात पुत्र परीत्या सहामि तत      मुह्यन्तं चानुमुह्यामि दुर्यॊधनम अचेतनम   राजसूये शरियं दृष्ट्वा पाण्डवस्य महौजसः      तच चावहसनं पराप्य सभारॊहण दर्शने   अमर्षितः सवयं जेतुम अशक्तः पाण्डवान रणे     निरुत्साहश च संप्राप्तुं शरियम अक्षत्रियॊ यथा     गान्धारराजसहितश छद्म दयूतम अमन्त्रयत तत्र यद यद यथा जञातं मया संजय तच छृणु     शरुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः     ततॊ जञास्यसि मां सौते परज्ञा चक्षुषम इत्य उत यदाश्रौषं धनुर आयम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम     कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय यदाश्रौषं दवारकायां सुभद्रां; परसह्यॊढां माधवीम अर्जुनेन     इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय यदाश्रौषं देवराजं परवृष्टं; शरैर दिव्यैर वारितं चार्जुनेन     अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम     अन्वागतं भरातृभिर अप्रमेयैस; तदा नाशंसे विजयाय संजय यदाश्रौषं दरौपदीम अश्रुकण्ठीं; सभां नीतां दुःखिताम एकवस्त्राम     रजस्वलां नाथवतीम अनाथवत; तदा नाशंसे विजयाय संजय यदाश्रौषं विविधास तात चेष्टा; धर्मात्मनां परस्थितानां वनाय     जयेष्ठप्रीत्या कलिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय यदाश्रौषं सनातकानां सहस्रैर; अन्वागतं धर्मराजं वनस्थम     भिक्षाभुजां बराह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय यदाश्रौषम अर्जुनॊ देवदेवं; किरात रूपं तर्यम्बकं तॊष्य युद्धे     अवाप तत पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय यदाश्रौषं तरिदिवस्थं धनंजयं; शक्रात साक्षाद दिव्यम अस्त्रं यथावत     अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम अन्यांश च पार्थान     तस्मिन देशे मानुषाणाम अगम्ये; तदा नाशंसे विजयाय संजय यदाश्रौषं घॊषयात्रा गतानां; बन्धं गन्धर्वैर मॊक्षणं चार्जुनेन     सवेषां सुतानां कर्ण बुद्धौ रतानां; तदा नाशंसे विजयाय संजय यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत     परश्नान उक्तान विब्रुवन्तं च सम्यक; तदा नाशंसे विजयाय संजय यदाश्रौषं मामकानां वरिष्ठान; धनंजयेनैक रथेन भग्नान     विराट राष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम उत्तराम अर्जुनाय     तां चार्जुनः परत्यगृह्णात सुतार्थे; तदा नाशंसे विजयाय संजय यदाश्रौषं निर्जितस्याधनस्य; परव्राजितस्य सवजनात परच्युतस्य     अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतॊ नारदस्य     अहं दरष्टा बरह्मलॊके सदेति; तदा नाशंसे विजयाय संजय यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम     यस्येमां गां विक्रमम एकम आहुस; तदा नाशंसे विजयाय संजय यदाश्रौषं कर्णदुर्यॊधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य     तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय यदाश्रौषं वासुदेवे परयाते; रथस्यैकाम अग्रतस तिष्ठमानाम     आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम     भारद्वाजं चाशिषॊ ऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय यदाश्रौषं कर्ण उवाच भीष्मं; नाहं यॊत्स्ये युध्यमाने तवयीति     हित्वा सेनाम अपचक्राम चैव; तदा नाशंसे विजयाय संजय यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर गाण्डिवम अप्रमेयम     तरीण्य उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय यदाश्रौषं कश्मलेनाभिपन्ने; रथॊपस्थे सीदमाने ऽरजुने वै     कृष्णं लॊकान दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय यदाश्रौषं भीष्मम अमित्रकर्शनं; निघ्नन्तम आजाव अयुतं रथानाम     नैषां कश चिद वध्यते दृश्यरूपस; तदा नाशंसे विजयाय संजय यदाश्रौषं भीष्मम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम     शिखण्डिनं पुरतः सथापयित्वा; तदा नाशंसे विजयाय संजय यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः     भीष्मं कृत्वा सॊमकान अल्पशेषांस; तदा नाशंसे विजयाय संजय यदाश्रौषं शांतनवे शयाने; पानीयार्थे चॊदितेनार्जुनेन     भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम अनुलॊमौ जयाय     नित्यं चास्माञ शवापदा वयाभषन्तस; तदा नाशंसे विजयाय संजय यदा दरॊणॊ विविधान अस्त्रमार्गान; विदर्शयन समरे चित्रयॊधी     न पाण्डवाञ शरेष्ठतमान निहन्ति; तदा नाशंसे विजयाय संजय यदाश्रौषं चास्मदीयान महारथान; वयवस्थितान अर्जुनस्यान्तकाय     संसप्तकान निहतान अर्जुनेन; तदा नाशंसे विजयाय संजय यदाश्रौषं वयूहम अभेद्यम अन्यैर; भारद्वाजेनात्त शस्त्रेण गुप्तम     भित्त्वा सौभद्रं वीरम एकं परविष्टं; तदा नाशंसे विजयाय संजय यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः     महारथाः पार्थम अशक्नुवन्तस; तदा नाशंसे विजयाय संजय यदाश्रौषम अभिमन्युं निहत्य; हर्षान मूढान करॊशतॊ धार्तराष्ट्रान     करॊधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय यदाश्रौषं सैन्धवार्थे परतिज्ञां; परतिज्ञातां तद वधायार्जुनेन     सत्यां निस्तीर्णां शत्रुमध्ये च; तेन तदा नाशंसे विजयाय संजय यदाश्रौषं शरान्तहये धनंजये; मुक्त्वा हयान पाययित्वॊपवृत्तान     पुनर युक्त्वा वासुदेवं परयातं; तदा नाशंसे विजयाय संजय यदाश्रौषं वाहनेष्व आश्वसत्सु; रथॊपस्थे तिष्ठता गाण्डिवेन     सर्वान यॊधान वारितान अर्जुनेन; तदा नाशंसे विजयाय संजय यदाश्रौषं नागबलैर दुरुत्सहं; दरॊणानीकं युयुधानं परमथ्य     यातं वार्ष्णेयं यत्र तौ कृष्ण पार्थौ; तदा नाशंसे विजयाय संजय यदाश्रौषं कर्णम आसाद्य मुक्तं; वधाद भीमं कुत्सयित्वा वचॊभिः     धनुष्कॊट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय यदा दरॊणः कृतवर्मा कृपश च; कर्णॊ दरौणिर मद्रराजश च शूरः     अमर्षयन सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं वयंसितां माधवेन     घटॊत्कचे राक्षसे घॊररूपे; तदा नाशंसे विजयाय संजय यदाश्रौषं कर्ण घटॊत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम     यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय यदाश्रौषं दरॊणम आचार्यम एकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम     रथॊपस्थे परायगतं विशस्तं; तदा नाशंसे विजयाय संजय यदाश्रौषं दरौणिना दवैरथस्थं; माद्रीपुत्रं नकुलं लॊकमध्ये     समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय यदा दरॊणे निहते दरॊणपुत्रॊ; नारायणं दिव्यम अस्त्रं विकुर्वन     नैषाम अन्तं गतवान पाण्डवानां; तदा नाशंसे विजयाय संजय यदाश्रौषं कर्णम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम     तस्मिन भरातॄणां विग्रहे देव गुह्ये; तदा नाशंसे विजयाय संजय यदाश्रौषं दरॊणपुत्रं कृपं च; दुःशासनं कृतवर्माणम उग्रम     युधिष्ठिरं शून्यम अधर्षयन्तं; तदा नाशंसे विजयाय संजय यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत     सदा संग्रामे सपर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन     हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय यदाश्रौषं शरान्तम एकं शयानं; हरदं गत्वा सतम्भयित्वा तद अम्भः     दुर्यॊधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय यदाश्रौषं पाण्डवांस तिष्ठमानान; गङ्गा हरदे वासुदेवेन सार्धम     अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय यदाश्रौषं विविधांस तात मार्गान; गदायुद्धे मण्डलं संचरन्तम     मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय यदाश्रौषं दरॊणपुत्रादिभिस तैर; हतान पाञ्चालान दरौपदेयांश च सुप्तान     कृतं बीभत्समय शस्यं च कर्म; तदा नाशंसे विजयाय संजय यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं परयुक्तम     करुद्धेनैषीकम अवधीद येन गर्भं; तदा नाशंसे विजयाय संजय यदाश्रौषं बरह्मशिरॊ ऽरजुनेन मुक्तं; सवस्तीत्य अस्त्रम अस्त्रेण शान्तम     अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय यदाश्रौषं दरॊणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे     दवैपायनः केशवॊ दरॊणपुत्रं; परस्परेणाभिशापैः शशाप शॊच्या गान्धारी पुत्रपौत्रैर विहीना; तथा वध्वः पितृभिर भरातृभिश च     कृतं कार्यं दुष्करं पाण्डवेयैः; पराप्तं राज्यम असपत्नं पुनस तैः कष्टं युद्धे दश शेषाः शरुता मे; तरयॊ ऽसमाकं पाण्डवानां च सप्त     दव्यूना विंशतिर आहताक्षौहिणीनां; तस्मिन संग्रामे विग्रहे कषत्रियाणाम तमसा तव अभ्यवस्तीर्णॊ मॊह आविशतीव माम     संज्ञां नॊपलभे सूत मनॊ विह्वलतीव मे इत्य उक्त्वा धृतराष्ट्रॊ ऽथ विलप्य बहुदुःखितः     मूर्च्छितः पुनर आश्वस्तः संजयं वाक्यम अब्रवीत संजयैवं गते पराणांस तयक्तुम इच्छामि माचिरम     सतॊकं हय अपि न पश्यामि फलं जीवितधारणे तं तथा वादिनं दीनं विलपन्तं महीपतिम     गावल्गणिर इदं धीमान महार्थं वाक्यम अब्रवीत शरुतवान असि वै राज्ञॊ महॊत्साहान महाबलान     दवैपायनस्य वदतॊ नारदस्य च धीमतः महत्सु राजवंशेषु गुणैः समुदितेषु च     जातान दिव्यास्त्रविदुषः शक्र परतिमतेजसः धर्मेण पृथिवीं जित्वा यज्ञैर इष्ट्वाप्त दक्षिणैः     अस्मिँल लॊके यशः पराप्य ततः कालवशं गताः वैन्यं महारथं वीरं सृञ्जयं जयतां वरम     सुहॊत्रं रन्ति देवं च कक्षीवन्तं तथौशिजम बाह्लीकं दमनं शैब्यं शर्यातिम अजितं जितम     विश्वामित्रम अमित्रघ्नम अम्बरीषं महाबलम मरुत्तं मनुम इक्ष्वाकुं गयं भरतम एव च     रामं दाशरथिं चैव शशबिन्दुं भगीरथम ययातिं शुभकर्माणं देवैर यॊ याजितः सवयम     चैत्ययूपाङ्किता भूमिर यस्येयं सवनाकरा इति राज्ञां चतुर्विंशन नारदेन सुरर्षिणा     पुत्रशॊकाभितप्ताय पुरा शैब्याय कीर्तिताः तेभ्यश चान्ये गताः पूर्वं राजानॊ बलवत्तराः     महारथा महात्मानः सर्वैः समुदिता गुणैः पूरुः कुरुर यदुः शूरॊ विष्वग अश्वॊ महाधृतिः     अनेना युवनाश्वश च ककुत्स्थॊ विक्रमी रघुः विजिती वीति हॊत्रश च भवः शवेतॊ बृहद गुरुः     उशीनरः शतरथः कङ्कॊ दुलिदुहॊ दरुमः दम्भॊद्भवः परॊ वेनः सगरः संकृतिर निमिः     अजेयः परशुः पुण्ड्रः शम्भुर देवावृधॊ ऽनघः देवाह्वयः सुप्रतिमः सुप्रतीकॊ बृहद्रथः     महॊत्साहॊ विनीतात्मा सुक्रतुर नैषधॊ नलः सत्यव्रतः शान्तभयः सुमित्रः सुबलः परभुः     जानु जङ्घॊ ऽनरण्यॊ ऽरकः परिय भृत्यः शुभव्रतः बलबन्धुर निरामर्दः केतुशृङ्गॊ बृहद्बलः     धृष्टकेतुर बृहत केतुर दीप्तकेतुर निरामयः अविक्षित परबलॊ धूर्तः कृतबन्धुर दृढेषुधिः     महापुराणः संभाव्यः परत्यङ्गः परहा शरुतिः एते चान्ये च बहवः शतशॊ ऽथ सहस्रशः     शरूयन्ते ऽयुतशश चान्ये संख्याताश चापि पद्मशः हित्वा सुविपुलान भॊगान बुद्धिमन्तॊ महाबलाः     राजानॊ निधनं पराप्तास तव पुत्रैर महत्तमाः येषां दिव्यानि कर्माणि विक्रमस तयाग एव च     माहात्म्यम अपि चास्तिक्यं सत्यता शौचम आर्जवम विद्वद्भिः कथ्यते लॊके पुराणैः कवि सत्तमैः     सर्वर्द्धि गुणसंपन्नास ते चापि निधनं गताः तव पुत्रा दुरात्मानः परतप्ताश चैव मन्युना     लुब्धा दुर्वृत्त भूयिष्ठा न ताञ शॊचितुम अर्हसि शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः     येषां शास्त्रानुगा बुद्धिर न ते मुह्यन्ति भारत निग्रहानुग्रहौ चापि विदितौ ते नराधिप     नात्यन्तम एवानुवृत्तिः शरूयते पुत्र रक्षणे भवितव्यं तथा तच च नातः शॊचितुम अर्हसि     दैवं परज्ञा विशेषेण कॊ निवर्तितुम अर्हति विधातृविहितं मार्गं न कश चिद अतिवर्तते     कालमूलम इदं सर्वं भावाभावौ सुखासुखे कालः पचति भूतानि कालः संहरति परजाः     निर्दहन्तं परजाः कालं कालः शमयते पुनः कालॊ विकुरुते भावान सर्वाँल लॊके शुभाशुभान     कालः संक्षिपते सर्वाः परजा विसृजते पुनः     कालः सर्वेषु भूतेषु चरत्य अविधृतः समः अतीतानागता भावा ये च वर्तन्ति सांप्रतम     तान कालनिर्मितान बुद्ध्वा न संज्ञां हातुम अर्हसि [स]     अत्रॊपनिषदं पुण्यां कृष्णद्वैपायनॊ ऽबरवीत     भारताध्ययनात पुण्याद अपि पादम अधीयतः     शरद्दधानस्य पूयन्ते सर्वपापान्य अशेषतः देवर्षयॊ हय अत्र पुण्या बरह्म राजर्षयस तथा     कीर्त्यन्ते शुभकर्माणस तथा यक्षमहॊरगाः भगवान वासुदेवश च कीर्त्यते ऽतर सनातनः     स हि सत्यम ऋतं चैव पवित्रं पुण्यम एव च शाश्वतं बरह्म परमं धरुवं जयॊतिः सनातनम     यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः असत सत सद असच चैव यस्माद देवात परवर्तते     संततिश च परवृत्तिश च जन्ममृत्युः पुनर्भवः अध्यात्मं शरूयते यच च पञ्च भूतगुणात्मकम     अव्यक्तादि परं यच च स एव परिगीयते यत तद यति वरा युक्ता धयानयॊगबलान्विताः     परतिबिम्बम इवादर्शे पश्यन्त्य आत्मन्य अवस्थितम शरद्दधानः सदॊद्युक्तः सत्यधर्मपरायणः     आसेवन्न इमम अध्यायं नरः पापात परमुच्यते अनुक्रमणिम अध्यायं भारतस्येमम आदितः     आस्तिकः सततं शृण्वन न कृच्छ्रेष्व अवसीदति उभे संध्ये जपन किं चित सद्यॊ मुच्येत किल्बिषात     अनुक्रमण्या यावत सयाद अह्ना रात्र्या च संचितम भारतस्य वपुर हय एतत सत्यं चामृतम एव च     नव नीतं यथा दध्नॊ दविपदां बराह्मणॊ यथा हरदानाम उदधिः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम     यथैतानि वरिष्ठानि तथा भरतम उच्यते यश चैनं शरावयेच छराद्धे बराह्मणान पादम अन्ततः     अक्षय्यम अन्नपानं तत पितॄंस तस्यॊपतिष्ठति इतिहास पुराणाभ्यां वेदं समुपबृंहयेत     बिभेत्य अल्पश्रुताद वेदॊ माम अयं परतरिष्यति कार्ष्णं वेदम इमं विद्वाञ शरावयित्वार्थम अश्नुते     भरूण हत्या कृतं चापि पापं जह्यान न संशयः य इमं शुचिर अध्यायं पठेत पर्वणि पर्वणि     अधीतं भारतं तेन कृत्स्नं सयाद इति मे मतिः यश चेमं शृणुयान नित्यम आर्षं शरद्धासमन्वितः     स दीर्घम आयुः कीर्तिं च सवर्गतिं चाप्नुयान नरः चत्वार एकतॊ वेदा भारतं चैकम एकतः     समागतैः सुरर्षिभिस तुलाम आरॊपितं पुरा     महत्त्वे च गुरुत्वे च धरियमाणं ततॊ ऽधिकम महत्त्वाद भारवत्त्वाच च महाभारतम उच्यते     निरुक्तम अस्य यॊ वेद सर्वपापैः परमुच्यते तपॊ न कल्कॊ ऽधययनं न कल्कः; सवाभाविकॊ वेद विधिर न कल्कः     परसह्य वित्ताहरणं न कल्कस; तान्य एव भावॊपहतानि कल्कः    [रसयग]       समन्तपञ्चकम इति यद उक्तं सूतनन्दन       एतत सर्वं यथान्यायं शरॊतुम इच्छामहे वयम    [स]       शुश्रूषा यदि वॊ विप्रा बरुवतश च कथाः शुभाः       समन्तपञ्चकाख्यं च शरॊतुम अर्हथ सत्तमाः    तरेता दवापरयॊः संधौ रामः शस्त्रभृतां वरः       असकृत पार्थिवं कषत्रं जघानामर्ष चॊदितः    स सर्वं कषत्रम उत्साद्य सववीर्येणानल दयुतिः       समन्तपञ्चके पञ्च चकार रुधिरह्रदान    स तेषु रुधिराम्भःसु हरदेषु करॊधमूर्च्छितः       पितॄन संतर्पयाम आस रुधिरेणेति नः शरुतम    अथर्चीकादयॊ ऽभयेत्य पितरॊ बराह्मणर्षभम       तं कषमस्वेति सिषिधुस ततः स विरराम ह    तेषां समीपे यॊ देशॊ हरदानां रुधिराम्भसाम       समन्तपञ्चकम इति पुण्यं तत्परिकीर्तितम    येन लिङ्गेन यॊ देशॊ युक्तः समुपलक्ष्यते       तेनैव नाम्ना तं देशं वाच्यम आहुर मनीषिणः    अन्तरे चैव संप्राप्ते कलिद्वापरयॊर अभूत       समन्तपञ्चके युद्धं कुरुपाण्डवसेनयॊः    तस्मिन परमधर्मिष्ठे देशे भूदॊषवर्जिते      अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया   एवं नामाभिनिर्वृत्तं तस्य देशस्य वै दविजाः      पुण्यश च रमणीयश च स देशॊ वः परकीर्तितः   तद एतत कथितं सर्वं मया वॊ मुनिसत्तमाः      यथा देशः स विख्यातस तरिषु लॊकेषु विश्रुतः   [रसयग]      अक्षौहिण्य इति परॊक्तं यत तवया सूतनन्दन      एतद इच्छामहे शरॊतुं सर्वम एव यथातथम   अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम      यथावच चैव नॊ बरूहि सर्वं हि विदितं तव   [स]      एकॊ रथॊ जगश चैकॊ नराः पञ्च पदातयः      तरयश च तुरगास तज्ज्ञैः पत्तिर इत्य अभिधीयते   पत्तिं तु तरिगुणाम एताम आहुः सेनामुखं बुधाः      तरीणि सेनामुखान्य एकॊ गुल्म इत्य अभिधीयते   तरयॊ गुल्मा गणॊ नाम वाहिनी तु गणास तरयः      समृतास तिस्रस तु वाहिन्यः पृतनेति विचक्षणैः   चमूस तु पृतनास तिस्रस तिस्रश चम्वस तव अनीकिनी      अनीकिनीं दशगुणां पराहुर अक्षौहिणीं बुधाः   अक्षौहिण्याः परसंख्यानं रथानां दविजसत्तमाः      संख्या गणित तत्त्वज्ञैः सहस्राण्य एकविंशतिः   शतान्य उपरि चैवाष्टौ तथा भूयश च सप्ततिः      गजानां तु परीमाणम एतद एवात्र निर्दिशेत   जञेयं शतसहस्रं तु सहस्राणि तथा नव      नराणाम अपि पञ्चाशच छतानि तरीणि चानघाः   पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च      दशॊत्तराणि षट पराहुर यथावद इह संख्यया   एताम अक्षौहिणीं पराहुः संख्या तत्त्वविदॊ जनाः      यां वः कथितवान अस्मि विस्तरेण दविजॊत्तमाः   एतया संख्यया हय आसन कुरुपाण्डवसेनयॊः      अक्षौहिण्यॊ दविजश्रेष्ठाः पिण्डेनाष्टादशैव ताः   समेतास तत्र वै देशे तत्रैव निधनं गताः      कौरवान कारणं कृत्वा कालेनाद्भुत कर्मणा   अहानि युयुधे भीष्मॊ दशैव परमास्त्रवित      अहानि पञ्च दरॊणस तु ररक्ष कुरु वाहिनीम   अहनी युयुधे दवे तु कर्णः परबलार्दनः      शल्यॊ ऽरधदिवसं तव आसीद गदायुद्धम अतः परम   तस्यैव तु दिनस्यान्ते हार्दिक्य दरौणिगौतमाः      परसुप्तं निशि विश्वस्तं जघ्नुर यौधिष्ठिरं बलम   यत तु शौनक सत्रे तु भारताख्यान विस्तरम      आख्यास्ये तत्र पौलॊमम आख्यानं चादितः परम   विचित्रार्थपदाख्यानम अनेकसमयान्वितम      अभिपन्नं नरैः पराज्ञैर वैराग्यम इव मॊक्षिभिः   आत्मेव वेदितव्येषु परियेष्व इव च जीवितम      इतिहासः परधानार्थः शरेष्ठः सर्वागमेष्व अयम   इतिहासॊत्तमे हय अस्मिन्न अर्पिता बुद्धिर उत्तमा      खरव्यञ्जनयॊः कृत्स्ना लॊकवेदाश्रयेव वाक   अस्य परज्ञाभिपन्नस्य विचित्रपदपर्वणः      भारतस्येतिहासस्य शरूयतां पर्व संग्रहः   पर्वानुक्रमणी पूर्वं दवितीयं पर्व संग्रहः      पौष्यं पौलॊमम आस्तीकम आदिवंशावतारणम   ततः संभव पर्वॊक्तम अद्भुतं देवनिर्मितम      दाहॊ जतु गृहस्यात्र हैडिम्बं पर्व चॊच्यते   ततॊ बकवधः पर्व पर्व चैत्ररथं ततः      ततः सवयंवरं देव्याः पाञ्चाल्याः पर्व चॊच्यते   कषत्रधर्मेण निर्मित्य ततॊ वैवाहिकं समृतम      विदुरागमनं पर्व राज्यलम्भस तथैव च   अर्जुनस्य वनेवासः सुभद्राहरणं ततः      सुभद्राहरणाद ऊर्ध्वं जञेयं हरणहारिकम   ततः खाण्डव दाहाख्यं तत्रैव मय दर्शनम      सभा पर्व ततः परॊक्तं मन्त्रपर्व ततः परम   जरासंध वधः पर्व पर्व दिग विजयस तथा      पर्व दिग विजयाद ऊर्ध्वं राजसूयिकम उच्यते   ततश चार्घाभिहरणं शिशुपाल वधस ततः      दयूतपर्व ततः परॊक्तम अनुद्यूतम अतः परम   तत आरण्यकं पर्व किर्मीरवध एव च      ईश्वरार्जुनयॊर युद्धं पर्व कैरात संज्ञितम   इन्द्रलॊकाभिगमनं पर्व जञेयम अतः परम      तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः   जटासुरवधः पर्व यक्षयुद्धम अतः परम      तथैवाजगरं पर्व विज्ञेयं तदनन्तरम   मार्कण्डेय समस्या च पर्वॊक्तं तदनन्तरम      संवादश च ततः पर्व दरौपदी सत्यभामयॊः   घॊषयात्रा ततः पर्व मृगस्वप्नभयं ततः      वरीहि दरौणिकम आख्यानं ततॊ ऽनन्तरम उच्यते   दरौपदी हरणं पर्व सैन्धवेन वनात ततः      कुण्डलाहरणं पर्व ततः परम इहॊच्यते   आरणेयं ततः पर्व वैराटं तदनन्तरम      कीचकानां वधः पर्व पर्व गॊग्रहणं ततः   अभिमन्युना च वैराट्याः पर्व वैवाहिकं समृतम      उद्यॊगपर्व विज्ञेयम अत ऊर्ध्वं महाद्भुतम   ततः संजय यानाख्यं पर्व जञेयम अतः परम      परजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया   पर्व सानत्सुजातं च गुह्यम अध्यात्मदर्शनम      यानसंधिस ततः पर्व भगवद यानम एव च   जञेयं विवाद पर्वात्र कर्णस्यापि महात्मनः      निर्याणं पर्व च ततः कुरुपाण्डवसेनयॊः   रथातिरथ संख्या च पर्वॊक्तं तदनन्तरम      उलूक दूतागमनं पर्वामर्ष विवर्धनम   अम्बॊपाख्यानम अपि च पर्व जञेयम अतः परम      भीष्माभिषेचनं पर्व जञेयम अद्भुतकारणम   जम्बू खण्ड विनिर्माणं पर्वॊक्तं तदनन्तरम      भूमिपर्व ततॊ जञेयं दवीपविस्तर कीर्तनम   पर्वॊक्तं भगवद गीता पर्व भीस्म वधस ततः      दरॊणाभिषेकः पर्वॊक्तं संशप्तक वधस ततः   अभिमन्युवधः पर्व परतिज्ञा पर्व चॊच्यते      जयद्रथवधः पर्व घटॊत्कच वधस ततः   ततॊ दरॊण वधः पर्व विज्ञेयं लॊमहर्षणम      मॊक्षॊ नारायणास्त्रस्य पर्वानन्तरम उच्यते   कर्ण पर्व ततॊ जञेयं शल्य पर्व ततः परम      हरद परवेशनं पर्व गदायुद्धम अतः परम   सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम      अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकम उच्यते   ऐषीकं पर्व निर्दिष्टम अत ऊर्ध्वं सुदारुणम      जलप्रदानिकं पर्व सत्री पर्व च ततः परम   शराद्धपर्व ततॊ जञेयं कुरूणाम और्ध्वदेहिकम      आभिषेचनिकं पर्व धर्मराजस्य धीमतः   चार्वाक निग्रहः पर्व रक्षसॊ बरह्मरूपिणः      परविभागॊ गृहाणां च पर्वॊक्तं तदनन्तरम   शान्ति पर्व ततॊ यत्र राजधर्मानुकीर्तनम      आपद धर्मश च पर्वॊक्तं मॊक्षधर्मस ततः परम   ततः पर्व परिज्ञेयम आनुशासनिकं परम      सवर्गारॊहणिकं पर्व ततॊ भीष्मस्य धीमतः   तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम      अनुगीता ततः पर्व जञेयम अध्यात्मवाचकम   पर्व चाश्रमवासाख्यं पुत्रदर्शनम एव च      नारदागमनं पर्व ततः परम इहॊच्यते   मौसलं पर्व च ततॊ घॊरं समनुवर्ण्यते      महाप्रस्थानिकं पर्व सवर्गारॊहणिकं ततः   हरि वंशस ततः पर्व पुराणं खिल संज्ञितम      भविष्यत पर्व चाप्य उक्तं खिलेष्व एवाद्भुतं महत   एतत पर्व शतं पूर्णं वयासेनॊक्तं महात्मना      यथावत सूतपुत्रेण लॊमहर्षणिना पुनः   कथितं नैमिषारण्ये पर्वाण्य अष्टादशैव तु      समासॊ भारतस्यायं तत्रॊक्तः पर्व संग्रहः   पौष्ये पर्वणि माहात्म्यम उत्तङ्कस्यॊपवर्णितम      पौलॊमे भृगुवंशस्य विस्तारः परिकीर्तितः   आस्तीके सर्वनागानां गरुडस्य च संभवः      कषीरॊदमथनं चैव जन्मॊच्छैः शरवसस तथा   यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च      कथेयम अभिनिर्वृत्ता भारतानां महात्मनाम   विविधाः संभवा राज्ञाम उक्ताः संभव पर्वणि      अन्येषां चैव विप्राणाम ऋषेर दवैपायनस्य च   अंशावतरणं चात्र देवानां परिकीर्तितम      दैत्यानां दानवानां च यक्षाणां च महौजसाम   नागानाम अथ सर्पाणां गन्धर्वाणां पतत्रिणाम      अन्येषां चैव भूतानां विविधानां समुद्भवः   वसूनां पुनर उत्पत्तिर भागीरथ्यां महात्मनाम      शंतनॊर वेश्मनि पुनस तेषां चारॊहणं दिवि   तेजॊ ऽंशानां च संघाताद भीष्मस्याप्य अत्र संभवः      राज्यान निवर्तनं चैव बरह्मचर्य वरते सथितिः   परतिज्ञा पालनं चैव रक्षा चित्राङ्गदस्य च      हते चित्राङ्गदे चैव रक्षा भरातुर यवीयसः   विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम      धर्मस्य नृषु संभूतिर अणी माण्डव्य शापजा   कृष्णद्वैपायनाच चैव परसूतिर वरदानजा      धृतराष्ट्रस्य पाण्डॊश च पाण्डवानां च संभवः   वारणावत यात्रा च मन्त्रॊ दुर्यॊधनस्य च      विदुरस्य च वाक्येन सुरुङ्गॊपक्रम करिया   पाण्डवानां वने घॊरे हिडिम्बायाश च दर्शनम      घटॊत्कचस्य चॊत्पत्तिर अत्रैव परिकीर्तिता   अज्ञातचर्या पाण्डूनां वासॊ बराह्मण वेश्मनि      बकस्य निधनं चैव नागराणां च विस्मयः   अङ्गारपर्णं निर्जित्य गङ्गाकूले ऽरजुनस तदा      भरातृभिः सहितः सर्वैः पाञ्चालान अभितॊ ययौ   तापत्यम अथ वासिष्ठम और्वं चाख्यानम उत्तमम      पञ्चेन्द्राणाम उपाख्यानम अत्रैवाद्भुतम उच्यते   पञ्चानाम एकपत्नीत्वे विमर्शॊ दरुपदस्य च      दरौपद्या देव विहितॊ विवाहश चाप्य अमानुषः   विदुरस्य च संप्राप्तिर दर्शनं केशवस्य च      खाण्डव परस्थवासश च तथा राज्यार्ध शासनम   नारदस्याज्ञया चैव दरौपद्याः समयक्रिया      सुन्दॊपसुन्दयॊस तत्र उपाख्यानं परकीर्तितम   पार्थस्य वनवासश च उलूप्या पथि संगमः      पुण्यतीर्थानुसंयानं बभ्रु वाहन जन्म च   दवारकायां सुभद्रा च कामयानेन कामिनी      वासुदेवस्यानुमते पराप्ता चैव किरीटिना   हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने      संप्राप्तिश चक्रधनुषॊः खाण्डवस्य च दाहनम   अभिमन्यॊः सुभद्रायां जन्म चॊत्तमतेजसः      मयस्य मॊक्षॊ जवलनाद भुजंगस्य च मॊक्षणम      महर्षेर मन्दपालस्य शार्ङ्ग्यं तनयसंभवः   इत्य एतद आधि पर्वॊक्तं परथमं बहुविस्तरम      अध्यायानां शते दवे तु संखाते परमर्षिणा      अष्टादशैव चाध्याया वयासेनॊत्तम तेजसा   सप्त शलॊकसहस्राणि तथा नव शतानि च      शलॊकाश च चतुराशीतिर दृष्टॊ गरन्थॊ महात्मना   दवितीयं तु सभा पर्व बहु वृत्तान्तम उच्यते      सभा करिया पाण्डवानां किंकराणां च दर्शनम   लॊकपाल सभाख्यानं नारदाद देव दर्शनात      राजसूयस्य चारम्भॊ जरासंध वधस तथा   गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मॊक्षणम      राजसूये ऽरघ संवादे शिशुपाल वधस तथा   यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च     दुर्यॊधनस्यावहासॊ भीमेन च सभा तले यत्रास्य मन्युर उद्भूतॊ येन दयूतम अकारयत     यत्र धर्मसुतं दयूते शकुनिः कितवॊ ऽजयत यत्र दयूतार्णवे मग्नान दरौपदी नौर इवार्णवात     तारयाम आस तांस तीर्णाञ जञात्वा दुर्यॊधनॊ नृपः     पुनर एव ततॊ दयूते समाह्वयत पाण्डवान एतत सर्वं सभा पर्व समाख्यातं महात्मना     अध्यायाः सप्ततिर जञेयास तथा दवौ चात्र संख्यया शलॊकानां दवे सहस्रे तु पञ्च शलॊकशतानि च     शलॊकाश चैकादश जञेयाः पर्वण्य अस्मिन परकीर्तिताः अतः परं तृतीयं तु जञेयम आरण्यकं महत     पौरानुगमनं चैव धर्मपुत्रस्य धीमतः वृष्णीनाम आगमॊ यत्र पाञ्चालानां च सर्वशः     यत्र सौभवधाख्यानं किर्मीरवध एव च     अस्त्रहेतॊर विवासश च पार्थस्यामित तेजसः महादेवेन युद्धं च किरात वपुषा सह     दर्शनं लॊकपालानां सवर्गारॊहणम एव च दर्शनं बृहदश्वस्य महर्षेर भावितात्मनः     युधिष्ठिरस्य चार्तस्य वयसने परिदेवनम नलॊपाख्यानम अत्रैव धर्मिष्ठं करुणॊदयम     दमयन्त्याः सथितिर यत्र नलस्य वयसनागमे वनवास गतानां च पाण्डवानां महात्मनाम     सवर्गे परवृत्तिर आख्याता लॊमशेनार्जुनस्य वै तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम     जटासुरस्य तत्रैव वधः समुपवर्ण्यते नियुक्तॊ भीमसेनश च दरौपद्या गन्धमादने     यत्र मन्दारपुष्पार्थं नलिनीं ताम अधर्षयत यत्रास्य सुमहद युद्धम अभवत सह राक्षसैः     यक्षैश चापि महावीर्यैर मणिमत परमुखैस तथा आगस्त्यम अपि चाख्यानं यत्र वातापि भक्षणम     लॊपामुद्राभिगमनम अपत्यार्थम ऋषेर अपि ततः शयेनकपॊतीयम उपाख्यानम अनन्तरम     इन्द्रॊ ऽगनिर यत्र धर्मश च अजिज्ञासञ शिबिं नृपम ऋश्य शृङ्गस्य चरितं कौमार बरह्मचारिणः     जामदग्न्यस्य रामस्य चरितं भूरि तेजसः कार्तवीर्य वधॊ यत्र हैहयानां च वर्ण्यते     सौकन्यम अपि चाख्यानं चयवनॊ यत्र भार्गवः शर्याति यज्ञे नासत्यौ कृतवान सॊमपीथिनौ     ताभ्यां च यत्र स मुनिर यौवनं परतिपादितः जन्तूपाख्यानम अत्रैव यत्र पुत्रेण सॊमकः     पुत्रार्थम अयजद राजा लेभे पुत्रशतं च सः अष्टावक्रीयम अत्रैव विवादे यत्र बन्दिनम     विजित्य सागरं पराप्तं पितरं लब्धवान ऋषिः अवाप्य दिव्यान्य अस्त्राणि गुर्वर्थे सव्यसाचिना     निवातकवचैर युद्धं हिरण्यपुरवासिभिः समागमश च पार्थस्य भरातृभिर गन्धमादने     घॊषयात्रा च गन्धर्वैर यत्र युद्धं किरीटिनः पुनरागमनं चैव तेषां दवैतवनं सरः     जयद्रथेनापहारॊ दरौपद्याश चाश्रमान्तरात यत्रैनम अन्वयाद भीमॊ वायुवेगसमॊ जवे     मार्कण्डेय समस्यायाम उपाख्यानानि भागशः संदर्शनं च कृष्णस्य संवादश चैव सत्यया     वरीहि दरौणिकम आख्यानम ऐन्द्रद्युम्नं तथैव च सावित्र्य औद्दालकीयं च वैन्यॊपाख्यानम एव च     रामायणम उपाख्यानम अत्रैव बहुविस्तरम कर्णस्य परिमॊषॊ ऽतर कुण्डलाभ्यां पुरंदरात     आरणेयम उपाख्यानं यत्र धर्मॊ ऽनवशात सुतम     जग्मुर लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम एतद आरण्यकं पर्व तृतीयं परिकीर्तितम     अत्राध्याय शते दवे तु संख्याते परमर्षिणा     एकॊन सप्ततिश चैव तथाध्यायाः परकीर्तिताः एकादश सहस्राणि शलॊकानां षट्शतानि च     चतुःषष्टिस तथा शलॊकाः पर्वैतत परिकीर्तितम अतः परं निबॊधेदं वैराटं पर्व विस्तरम     विराटनगरं गत्वा शमशाने विपुलां शमीम     दृष्ट्वा संनिदधुस तत्र पाण्डवा आयुधान्य उत यत्र परविश्य नगरं छद्मभिर नयवसन्त ते     दुरात्मनॊ वधॊ यत्र कीचकस्य वृकॊदरात गॊग्रहे यत्र पार्थेन निर्जिताः कुरवॊ युधि     गॊधनं च विराटस्य मॊक्षितं यत्र पाण्डवैः विराटेनॊत्तरा दत्ता सनुषा यत्र किरीटिनः     अभिमन्युं समुद्दिश्य सौभद्रम अरिघातिनम चतुर्थम एतद विपुलं वैराटं पर्व वर्णितम     अत्रापि परिसंख्यातम अध्यायानां महात्मना सप्तषष्टिरथॊ पूर्णा शलॊकाग्रम अपि मे शृणु     शलॊकानां दवे सहस्रे तु शलॊकाः पञ्चाशद एव तु     पर्वण्य अस्मिन समाख्याताः संख्यया परमर्षिणा उद्यॊगपर्व विज्ञेयं पञ्चमं शृण्वतः परम     उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया     दुर्यॊधनॊ ऽरजुनश चैव वासुदेवम उपस्थितौ साहाय्यम अस्मिन समरे भवान नौ कर्तुम अर्हति     इत्य उक्ते वचने कृष्णॊ यत्रॊवाच महामतिः अयुध्यमानम आत्मानं मन्त्रिणं पुरुषर्षभौ     अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्य अहम वव्रे दुर्यॊधनः सैन्यं मन्दात्मा यत्र दुर्मतिः     अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः संजयं परेषयाम आस शमार्थं पाण्डवान परति     यत्र दूतं महाराजॊ धृतराष्ट्रः परतापवान शरुत्वा च पाण्डवान यत्र वासुदेव पुरॊगमान     परजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया विदुरॊ यत्र वाक्यानि विचित्राणि हितानि च     शरावयाम आस राजानं धृतराष्ट्रं मनीषिणम तथा सनत्सुजातेन यत्राध्यात्मम अनुत्तमम     मनस्तापान्वितॊ राजा शरावितः शॊकलालसः परभाते राजसमितौ संजयॊ यत्र चाभिभॊः     ऐकात्म्यं वासुदेवस्य परॊक्तवान अर्जुनस्य च यत्र कृष्णॊ दयापन्नः संधिम इच्छन महायशाः     सवयम आगाच छमं कर्तुं नगरं नागसाह्वयम परत्याख्यानं च कृष्णस्य राज्ञा दुर्यॊधनेन वै     शमार्थं याचमानस्य पक्षयॊर उभयॊर हितम कर्णदुर्यॊधनादीनां दुष्टं विज्ञाय मन्त्रितम     यॊगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम रथम आरॊप्य कृष्णेन यत्र कर्णॊ ऽनुमन्त्रितः     उपायपूर्वं शौण्डीर्यात परत्याख्यातश च तेन सः ततश चाप्य अभिनिर्यात्रा रथाश्वनरदन्तिनाम     नगराद धास्तिन पुराद बलसंख्यानम एव च यत्र राज्ञा उलूकस्य परेषणं पाण्डवान परति     शवॊ भाविनि महायुद्धे दूत्येन करूर वादिना     रथातिरथ संख्यानम अम्बॊपाख्यानम एव च एतत सुबहु वृत्तान्तं पञ्चमं पर्व भारते     उद्यॊगपर्व निर्दिष्टं संधिविग्रहसंश्रितम अध्यायाः संख्यया तव अत्र षड अशीति शतं समृतम     शलॊकानां षट सहस्राणि तावन्त्य एव शतानि च शलॊकाश च नवतिः परॊक्तास तथैवाष्टौ महात्मना     वयासेनॊदार मतिना पर्वण्य अस्मिंस तपॊधनाः अत ऊर्ध्वं विचित्रार्थं भीष्म पर्व परचक्षते     जम्बू खण्ड विनिर्माणं यत्रॊक्तं संजयेन ह यत्र युद्धम अभूद घॊरं दशाहान्य अतिदारुणम     यत्र यौधिष्ठिरं सैन्यं विषादम अगमत परम कश्मलं यत्र पार्थस्य वासुदेवॊ महामतिः     मॊहजं नाशयाम आस हेतुभिर मॊक्षदर्शनैः शिखण्डिनं पुरस्कृत्य यत्र पार्थॊ महाधनुः     विनिघ्नन निशितैर बाणै रथाद भीष्मम अपातयत षष्ठम एतन महापर्व भारते परिकीर्तितम     अध्यायानां शतं परॊक्तं सप्त दश तथापरे पञ्च शलॊकसहस्राणि संख्ययाष्टौ शतानि च     शलॊकाश च चतुराशीतिः पर्वण्य अस्मिन परकीर्तिताः     वयासेन वेदविदुषा संख्याता भीष्म पर्वणि दरॊण पर्व ततश चित्रं बहु वृत्तान्तम उच्यते     यत्र संशप्तकाः पार्थम अपनिन्यू रणाजिरात भगदत्तॊ महाराजॊ यत्र शक्रसमॊ युधि     सुप्रतीकेन नागेन सह शस्तः किरीटिना यत्राभिमन्युं बहवॊ जघ्नुर लॊकमहारथाः     जयद्रथमुखा बालं शूरम अप्राप्तयौवनम हते ऽभिमन्यौ करुद्धेन यत्र पार्थेन संयुगे     अक्षौहिणीः सप्त हत्वा हतॊ राजा जयद्रथः     संशप्तकावशेषं च कृतं निःशेषम आहवे अलम्बुसः शरुतायुश च जलसंधश च वीर्यवान     सौमदत्तिर विराटश च दरुपदश च महारथः     घटॊत्कचादयश चान्ये निहता दरॊण पर्वणि अश्वत्थामापि चात्रैव दरॊणे युधि निपातिते     अस्त्रं परादुश्चकारॊग्रं नारायणम अमर्षितः सप्तमं भारते पर्व महद एतद उदाहृतम     अत्र ते पृथिवीपालाः परायशॊ निधनं गताः     दरॊण पर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः अध्यायानां शतं परॊक्तम अध्यायाः सप्ततिस तथा     अष्टौ शलॊकसहस्राणि तथा नव शतानि च शलॊका नव तथैवात्र संख्यातास तत्त्वदर्शिना     पाराशर्येण मुनिना संचिन्त्य दरॊण पर्वणि अतः परं कर्ण पर्व परॊच्यते परमाद्भुतम     सारथ्ये विनियॊगश च मद्रराजस्य धीमतः     आख्यातं यत्र पौराणं तरिपुरस्य निपातनम परयाणे परुषश चात्र संवादः कर्ण शल्ययॊः     हंसकाकीयम आख्यानम अत्रैवाक्षेप संहितम अन्यॊन्यं परति च करॊधॊ युधिष्ठिर किरीटिनॊः     दवैरथे यत्र पार्थेन हतः कर्णॊ महारथः अष्टमं पर्व निर्दिष्टम एतद भारत चिन्तकैः     एकॊन सप्ततिः परॊक्ता अध्यायाः कर्ण पर्वणि     चत्वार्य एव सहस्राणि नव शलॊकशतानि च अतः परं विचित्रार्थं शक्य पर्व परकीर्तितम     हतप्रवीरे सैन्ये तु नेता मद्रेश्वरॊ ऽभवत वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः     विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते शल्यस्य निधनं चात्र धर्मराजान महारथात     गदायुद्धं तु तुमुलम अत्रैव परिकीर्तितम     सरस्वत्याश च तीर्थानां पुण्यता परिकीर्तिता नवमं पर्व निर्दिष्टम एतद अद्भुतम अर्थवत     एकॊन षष्टिर अध्यायास तत्र संख्या विशारदैः संख्याता बहु वृत्तान्ताः शलॊकाग्रं चात्र शस्यते     तरीणि शलॊकसहस्राणि दवे शते विंशतिस तथा     मुनिना संप्रणीतानि कौरवाणां यशॊ भृताम अतः परं परवक्ष्यामि सौप्तिकं पर्व दारुणम     भग्नॊरुं यत्र राजानं दुर्यॊधनम अमर्षणम वयपयातेषु पार्थेषु तरयस ते ऽभयाययू रथाः     कृतवर्मा कृपॊ दरौणिः सायाह्ने रुधिरॊक्षिताः परतिजज्ञे दृढक्रॊधॊ दरौणिर यत्र महारथः     अहत्वा सर्वपाञ्चालान धृष्टद्युम्नपुरॊगमान     पाण्डवांश च सहामात्यान न विमॊक्ष्यामि दंशनम परसुप्तान निशि विश्वस्तान यत्र ते पुरुषर्षभाः     पाञ्चालान सपरीवाराञ जघ्नुर दरौणिपुरॊगमाः यत्रामुच्यन्त पार्थास ते पञ्च कृष्ण बलाश्रयात     सात्यकिश च महेष्वासः शेषाश च निधनं गताः दरौपदी पुत्रशॊकार्ता पितृभ्रातृवधार्दिता     कृतानशन संकल्पा यत्र भर्तॄन उपाविशत दरौपदी वचनाद यत्र भीमॊ भीमपराक्रमः     अन्वधावत संक्रुद्धॊ भरद्वाजं गुरॊः सुतम भीमसेन भयाद यत्र दैवेनाभिप्रचॊदितः     अपाण्डवायेति रुषा दरौणिर अस्त्रम अवासृजत मैवम इत्य अब्रवीत कृष्णः शमयंस तस्य तद वचः     यत्रास्त्रम अस्त्रेण च तच छमयाम आस फाल्गुनः दरौणिद्वैपायनादीनां शापाश चान्यॊन्य कारिताः     तॊयकर्मणि सर्वेषां राज्ञाम उदकदानिके गूढॊत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः     सुतस्यैतद इह परॊक्तं दशमं पर्व सौप्तिकम अष्टादशास्मिन्न अध्यायाः पर्वण्य उक्ता महात्मना     शलॊकाग्रम अत्र कथितं शतान्य अष्टौ तथैव च शलॊकाश च सप्ततिः परॊक्ता यथावद अभिसंख्यया     सौप्तिकैषीक संबन्धे पर्वण्य अमितबुद्धिना अत ऊर्ध्वम इदं पराहुः सत्री पर्व करुणॊदयम     विलापॊ वीर पत्नीनां यत्रातिकरुणः समृतः     करॊधावेशः परसादश च गान्धारी धृतराष्ट्रयॊः यत्र तान कषत्रियाञ शूरान दिष्टान्तान अनिवर्तिनः     पुत्रान भरातॄन पितॄंश चैव ददृशुर निहतान रणे यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः     राज्ञां तानि शरीराणि दाहयाम आस शास्त्रतः एतद एकादशं परॊक्तं पर्वातिकरुणं महत     सप्त विंशतिर अध्यायाः पर्वण्य अस्मिन्न उदाहृताः शलॊकाः सप्तशतं चात्र पञ्च सप्ततिर उच्यते     संखया भारताख्यानं कर्त्रा हय अत्र महात्मना     परणीतं सज्जन मनॊ वैक्लव्याश्रु परवर्तकम अतः परं शान्ति पर्व दवादशं बुद्धिवर्धनम     यत्र निर्वेदम आपन्नॊ धर्मराजॊ युधिष्ठिरः     घातयित्वा पितॄन भरातॄन पुत्रान संबन्धिबान्धवान शान्ति पर्वणि धर्माश च वयाख्याताः शरतल्पिकाः     राजभिर वेदितव्या ये सम्यङ नयबुभुत्सुभिः आपद धर्माश च तत्रैव कालहेतु परदर्शकाः     यान बुद्ध्वा पुरुषः सम्यक सर्वज्ञत्वम अवाप्नुयात     मॊक्षधर्माश च कथिता विचित्रा बहुविस्तराः दवादशं पर्व निर्दिष्टम एतत पराज्ञजनप्रियम     पर्वण्य अत्र परिज्ञेयम अध्यायानां शतत्रयम     तरिंशच चैव तथाध्याया नव चैव तपॊधनाः शलॊकानां तु सहस्राणि कीर्तितानि चतुर्दश     पञ्च चैव शतान्य आहुः पञ्चविंशतिसंख्यया अत ऊर्ध्वं तु विज्ञेयम आनुशासनम उत्तमम     यत्र परकृतिम आपन्नः शरुत्वा धर्मविनिश्चयम     भीष्माद भागीरथी पुत्रात कुरुराजॊ युधिष्ठिरः वयवहारॊ ऽतर कार्त्स्न्येन धर्मार्थीयॊ निदर्शितः     विविधानां च दानानां फलयॊगाः पृथग्विधाः तथा पात्रविशेषाश च दानानां च परॊ विधिः     आचार विधियॊगश च सत्यस्य च परा गतिः एतत सुबहु वृत्तान्तम उत्तमं चानुशासनम     भीष्मस्यात्रैव संप्राप्तिः सवर्गस्य परिकीर्तिता एतत तरयॊदशं पर्व धर्मनिश्चय कारकम     अध्यायानां शतं चात्र षट चत्वारिंशद एव च     शलॊकानां तु सहस्राणि षट सप्तैव शतानि च तत आश्वमेधिकं नाम पर्व परॊक्तं चतुर्दशम     तत संवर्तमरुत्तीयं यत्राख्यानम अनुत्तमम सुवर्णकॊशसंप्राप्तिर जन्म चॊक्तं परिक्षितः     दग्धस्यास्त्राग्निना पूर्वं कृष्णात संजीवनं पुनः चर्यायां हयम उत्सृष्टं पाण्डवस्यानुगच्छतः     तत्र तत्र च युद्धानि राजपुत्रैर अमर्षणैः चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः     संग्रामे बभ्रु वाहेन संशयं चात्र दर्शितः     अश्वमेधे महायज्ञे नकुलाख्यानम एव च इत्य आश्वमेधिकं पर्व परॊक्तम एतन महाद्भुतम     अत्राध्याय शतं तरिंशत तरयॊ ऽधयायाश च शब्दिताः तरीणि शलॊकसहस्राणि तावन्त्य एव शतानि च     विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना तत आश्रमवासाक्यं पर्व पञ्चदशं समृतम     यत्र राज्यं परित्यज्य गान्धारी सहितॊ नृपः     धृतराष्ट्राश्रमपदं विदुरश च जगाम ह यं दृष्ट्वा परस्थितं साध्वी पृथाप्य अनुययौ तदा     पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता यत्र राजा हतान पुत्रान पौत्रान अन्यांश च पार्थिवान     लॊकान्तर गतान वीरान अपश्यत पुनरागतान ऋषेः परसादात कृष्णस्य दृष्ट्वाश्चर्यम अनुत्तमम     तयक्त्वा शॊकं सदारश च सिद्धिं परमिकां गतः यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः     संजयश च महामात्रॊ विद्वान गावल्गणिर वशी ददर्श नारदं यत्र धर्मराजॊ युधिष्ठिरः     नारदाच चैव शुश्राव वृष्णीनां कदनं महत एतद आश्रमवासाख्यं पूर्वॊक्तं सुमहाद्भुतम     दविचत्वारिंशद अध्यायाः पर्वैतद अभिसंख्यया सहस्रम एकं शलॊकानां पञ्च शलॊकशतानि च     षड एव च तथा शलॊकाः संख्यातास तत्त्वदर्शिना अतः परं निबॊधेदं मौसलं पर्व दारुणम     यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि     बरह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः आपाने पानगलिता दैवेनाभिप्रचॊदिताः     एरका रूपिभिर वज्रैर निजघ्नुर इतरेतरम यत्र सर्वक्षयं कृत्वा ताव उभौ राम केशवौ     नातिचक्रमतुः कालं पराप्तं सर्वहरं समम यत्रार्जुनॊ दवारवतीम एत्य वृष्णिविनाकृताम     दृष्ट्वा विषादम अगमत परां चार्तिं नरर्षभः स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिम आत्मनः     ददर्श यदुवीराणाम आपने वैशसं महत शरीरं वासुदेवस्य रामस्य च महात्मनः     संस्कारं लम्भयाम आस वृष्णीनां च परधानतः स वृद्धबालम आदाय दवारवत्यास ततॊ जनम     ददर्शापदि कष्टायां गाण्डीवस्य पराभवम सर्वेषां चैव दिव्यानाम अस्त्राणाम अप्रसन्नताम     नाशं वृष्णिकलत्राणां परभावानाम अनित्यताम दृष्ट्वा निवेदम आपन्नॊ वयास वाक्यप्रचॊदितः     धर्मराजं समासाद्य संन्यासं समरॊचयत इत्य एतन मौसलं पर्व षॊडशं परिकीर्तितम     अध्यायाष्टौ समाख्याताः शलॊकानां च शतत्रयम महाप्रस्थानिकं तस्माद ऊर्ध्वं सप्त दशं समृतम     यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः     दरौपद्या सहिता देव्या सिद्धिं परमिकां गताः अत्राध्यायास तरयः परॊक्ताः शलॊकानां च शतं तथा     विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना सवर्गपर्व ततॊ जञेयं दिव्यं यत तद अमानुषम     अध्यायाः पञ्च संख्याता पर्वैतद अभिसंख्यया     शलॊकानां दवे शते चैव परसंख्याते तपॊधनाः अष्टादशैवम एतानि पर्वाण्य उक्तान्य अशेषतः     खिलेषु हरिवंशश च भविष्यच च परकीर्तितम एतद अखिलम आख्यातं भारतं पर्व संग्रहात     अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया     तन महद दारुणं युद्धम अहान्य अष्टादशाभवत यॊ विद्याच चतुरॊ वेदान साङ्गॊपनिषदान दविजः     न चाख्यानम इदं विद्यान नैव स सयाद विचक्षणः शरुत्वा तव इदम उपाख्यानं शराव्यम अन्यन न रॊचते     पुंः कॊकिलरुतं शरुत्वा रूक्षा धवाङ्क्षस्य वाग इव इतिहासॊत्तमाद अस्माज जायन्ते कवि बुद्धयः     पञ्चभ्य इव भूतेभ्यॊ लॊकसंविधयस तरयः अस्याख्यानस्य विषये पुराणं वर्तते दविजाः     अन्तरिक्षस्य विषये परजा इव चतुर्विधाः करिया गुणानां सर्वेषाम इदम आख्यानम आश्रयः     इन्द्रियाणां समस्तानां चित्रा इव मनः करियाः अनाश्रित्यैतद आख्यानं कथा भुवि न विद्यते     आहारम अनपाश्रित्य शरीरस्येव धारणम इदं सर्वैः कवि वरैर आख्यानम उपजीव्यते     उदयप्रेप्सुभिर भृत्यैर अभिजात इवेश्वरः दवैपायनौष्ठ पुटनिःसृतम अप्रमेयं; पुण्यं पवित्रम अथ पापहरं शिवं च     यॊ भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्कर जलैर अभिषेचनेन आख्यानं तद इदम अनुत्तमं महार्थं; विन्यस्तं महद इह पर्व संग्रहेण     शरुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा पलवेन    [सूत]       जनमेजयः पारिक्षितः सह भरातृभिः कुरुक्षेत्रे दीर्घसत्त्रम उपास्ते       तस्य भरातरस तरयः शरुतसेनॊग्रसेनॊ भीमसेन इति    तेषु तत सत्रम उपासीनेषु तत्र शवाभ्यागच्छत सारमेयः       सजनमेजयस्य भरातृभिर अभिहतॊ रॊरूयमाणॊ मातुः समीपम उपागच्छत    तं माता रॊरूयमाणम उवाच       किं रॊदिषि       केनास्य अभिहत इति    स एवम उक्तॊ मातरं परत्युवाच       जनमेजयस्य भरातृभिर अभिहतॊ ऽसमीति    तं माता परत्युवाच       वयक्तं तवया तत्रापराद्धं येनास्य अभिहत इति    स तां पुनर उवाच       नापराध्यामि किं चित       नावेक्षे हवींषि नावलिह इति    तच छरुत्वा तस्य माता सरमा पुत्रशॊकार्ता तत सत्रम उपागच्छद यत्र सजनमेजयः सह भरातृभिर दीर्घसत्रम उपास्ते    स तया करुद्धया तत्रॊक्तः       अयं मे पुत्रॊ न किं चिद अपराध्यति       किमर्थम अभिहत इति       यस्माच चायम अभिहतॊ ऽनपकारी तस्माद अदृष्टं तवां भयम आगमिष्यतीति    सजनमेजय एवम उक्तॊ देव शुन्या सरमया दृढं संभ्रान्तॊ विषण्णश चासीत    स तस्मिन सत्रे समाप्ते हास्तिनपुरं परत्येत्य पुरॊहितम अनुरूपम अन्विच्छमानः परं यत्नम अकरॊद यॊ मे पापकृत्यां शमयेद इति   स कदा चिन मृगयां यातः पारिक्षितॊ जनमेजयः कस्मिंश चित सवविषयॊद्देशे आश्रमम अपश्यत   तत्र कश चिद ऋषिर आसां चक्रे शरुतश्रवा नाम      तस्याभिमतः पुत्र आस्ते सॊमश्रवा नाम   तस्य तं पुत्रम अभिगम्य जनमेजयः पारिक्षितः पौरॊहित्याय वव्रे   स नमस्कृत्य तम ऋषिम उवाच      भगवन्न अयं तव पुत्रॊ मम पुरॊहितॊ ऽसत्व इति   स एवम उक्तः परत्युवाच      भॊ जनमेजय पुत्रॊ ऽयं मम सर्प्यां जातः      महातपस्वी सवाध्यायसंपन्नॊ मत तपॊ वीर्यसंभृतॊ मच छुक्रं पीतवत्यास तस्याः कुक्षौ संवृद्धः      समर्थॊ ऽयं भवतः सर्वाः पापकृत्याः शमयितुम अन्तरेण महादेव कृत्याम      अस्य तव एकम उपांशु वरतम      यद एनं कश चिद बराह्मणः कं चिद अर्थम अभियाचेत तं तस्मै दद्याद अयम      यद्य एतद उत्सहसे ततॊ नयस्वैनम इति   तेनैवम उत्कॊ जनमेजयस तं परत्युवाच      भगवंस तथा भविष्यतीति   स तं पुरॊहितम उपादायॊपावृत्तॊ भरातॄन उवाच      मयायं वृत उपाध्यायः      यद अयं बरूयात तत कार्यम अविचारयद्भिर इति   तेनैवम उक्ता भरातरस तस्य तथा चक्रुः      स तथा भरातॄन संदिश्य तक्षशिलां परत्यभिप्रतस्थे      तं च देशं वशे सथापयाम आस   एतस्मिन्न अन्तरे कश चिद ऋषिर धौम्यॊ नामायॊदः   स एकं शिष्यम आरुणिं पाञ्चाल्यं परेषयाम आस      गच्छ केदारखण्डं बधानेति   स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस तत्र गत्वा तत केदारखण्डं बद्धुं नाशक्नॊत   स कलिश्यमानॊ ऽपश्यद उपायम      भवत्व एवं करिष्यामीति   स तत्र संविवेश केदारखण्डे      शयाने तस्मिंस तद उदकं तस्थौ   ततः कदा चिद उपाध्याय आयॊदॊ धौम्यः शिष्यान अपृच्छत      कव आरुणिः पाञ्चाल्यॊ गत इति   ते परत्यूचुः      भगवतैव परेषितॊ गच्छ केदारखण्डं बधानेति   स एवम उक्तस ताञ शिष्यान परत्युवाच      तस्मात सर्वे तत्र गच्छामॊ यत्र स इति   स तत्र गत्वा तस्याह्वानाय शब्दं चकार      भॊ आरुणे पाञ्चाल्य कवासि      वत्सैहीति   स तच छरुत्वा आरुणिर उपाध्याय वाक्यं तस्मात केदारखण्डात सहसॊत्थाय तम उपाध्यायम उपतस्थे      परॊवाच चैनम      अयम अस्म्य अत्र केदारखण्डे निःसरमाणम उदकम अवारणीयं संरॊद्धुं संविष्टॊ भगवच छब्दं शरुत्वैव सहसा विदार्य केदारखण्डं भगवन्तम उपस्थितः      तद अभिवादये भगवन्तम      आज्ञापयतु भवान      किं करवाणीति   तम उपाध्यायॊ ऽबरवीत      यस्माद भवान केदारखण्डम अवदार्यॊत्थितस तस्माद भवान उद्दालक एव नाम्ना भविष्यतीति   स उपाध्यायेनानुगृहीतः      यस्मात तवया मद्वचॊ ऽनुष्ठितं तस्माच छरेयॊ ऽवाप्स्यसीति      सर्वे च ते वेदाः परतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति   स एवम उक्त उपाध्यायेनेष्टं देशं जगाम   अथापरः शिष्यस तस्यैवायॊदस्य दौम्यस्यॊपमन्युर नाम   तम उपाध्यायः परेषयाम आस      वत्सॊपमन्यॊ गा रक्षस्वेति   स उपाध्याय वचनाद अरक्षद गाः      स चाहनि गा रक्षित्वा दिवसक्षये ऽभयागम्यॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे   तम उपाध्यायः पीवानम अपश्यत      उवाच चैनम      वत्सॊपमन्यॊ केन वृत्तिं कल्पयसि      पीवान असि दृढम इति   स उपाध्यायं परत्युवाच      भैक्षेण वृत्तिं कल्पयामीति   तम उपाध्यायः परत्युवाच      ममानिवेद्य भैक्षं नॊपयॊक्तव्यम इति   स तथेत्य उक्त्वा पुनर अरक्षद गाः      रक्षित्वा चागम्य तथैवॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे   तम उपाध्यायस तथापि पीवानम एव दृष्ट्वॊवाच      वत्सॊपमन्यॊ सर्वम अशेषतस ते भैक्षं गृह्णामि      केनेदानीं वृत्तिं कल्पयसीति   स एवम उक्त उपाध्यायेन परत्युवाच      भगवते निवेद्य पूर्वम अपरं चरामि      तेन वृत्तिं कल्पयामीति   तम उपाध्यायः परत्युवाच      नैषा नयाय्या गुरुवृत्तिः      अन्येषाम अपि वृत्त्युपरॊधं करॊष्य एवं वर्तमानः      लुब्धॊ ऽसीति   स तथेत्य उक्त्वा गा अरक्षत      रक्षित्वा च पुनर उपाध्याय गृहम आगम्यॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे   तम उपाध्यायस तथापि पीवानम एव दृष्ट्वा पुनर उवाच      अहं ते सर्वं भैक्षं गृह्णामि न चान्यच चरसि      पीवान असि      केन वृत्तिं कल्पयसीति   स उपाध्यायं परत्युवाच      भॊ एतासां गवां पयसा वृत्तिं कल्पयामीति   तम उपाध्यायः परत्युवाच      नैतन नयाय्यं पय उपयॊक्तुं भवतॊ मयाननुज्ञातम इति   स तथेति परतिज्ञाय गा रक्षित्वा पुनर उपाध्याय गृहान एत्य पुरॊर अग्रतः सथित्वा नमश चक्रे   तम उपाध्यायः पीवानम एवापश्यत      उवाच चैनम      भैक्षं नाश्नासि न चान्यच चरसि      पयॊ न पिबसि      पीवान असि      केन वृत्तिं कल्पयसीति   स एवम उक्त उपाध्यायं परत्युवाच      भॊः फेनं पिबामि यम इमे वत्सा मातॄणां सतनं पिबन्त उद्गिरन्तीति   तम उपाध्यायः परत्युवाच      एते तवद अनुकम्पया गुणवन्तॊ वत्साः परभूततरं फेनम उद्गिरन्ति      तद एवम अपि वत्सानां वृत्त्युपरॊधं करॊष्य एवं वर्तमानः      फेनम अपि भवान न पातुम अर्हतीति   स तथेति परतिज्ञाय निराहारस ता गा अरक्षत      तथा परतिषिद्धॊ भैक्षं नाश्नाति न चान्यच चरति      पयॊ न पिबति      फेनं नॊपयुङ्क्ते   स कदा चिद अरण्ये कषुधार्तॊ ऽरकपत्राण्य अभक्षयत   स तैर अर्कपत्रैर भक्षितैः कषार कटूष्ण विपाकिभिश चक्षुष्य उपहतॊ ऽनधॊ ऽभवत      सॊ ऽनधॊ ऽपि चङ्क्रम्यमाणः कूपे ऽपतत   अथ तस्मिन्न अनागच्छत्य उपाध्यायः शिष्यान अवॊचत      मयॊपमन्युः सर्वतः परतिषिद्धः      स नियतं कुपितः      ततॊ नागच्छति चिरगतश चेति   स एवम उक्त्वा गत्वारण्यम उपमन्यॊर आह्वानं चक्रे      भॊ उपमन्यॊ कवासि      वत्सैहीति   स तदाह्वानम उपाध्यायाच छरुत्वा परत्युवाचॊच्चैः      अयम अस्मि भॊ उपाध्याय कूपे पतित इति   तम उपाध्यायः परत्युवाच      कथम असि कूपे पतित इति   स तं परत्युवाच      अर्कपत्राणि भक्षयित्वान्धी भूतॊ ऽसमि      अतः कूपे पतित इति   तम उपाध्यायः परत्युवाच      अश्विनौ सतुहि      तौ तवां चक्षुष्मन्तं करिष्यतॊ देव भिषजाव इति   स एवम उक्त उपाध्यायेन सतॊतुं परचक्रमे देवाव अश्विनौ वाग्भिर ऋग्भिः   परपूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनाव अनन्तौ      दिव्यौ सुपर्णौ विरजौ विमानाव; अधिक्षियन्तौ भुवनानि विश्वा   हिरण्मयौ शकुनी साम्परायौ; नासत्य दस्रौ सुनसौ वैजयन्तौ      शुक्रं वयन्तौ तरसा सुवेमाव; अभि वययन्ताव असितं विवस्वत   गरस्तां सुपर्णस्य बलेन वर्तिकाम; अमुञ्चताम अश्विनौ सौभगाय      तावत सुवृत्ताव अनमन्त मायया; सत्तमा गा अरुणा उदावहन   षष्टिश च गावस तरिशताश च धेनव; एकं वत्सं सुवते तं दुहन्ति      नाना गॊष्ठा विहिता एकदॊहनास; ताव अश्विनौ दुहतॊ घर्मम उक्थ्यम   एकां नाभिं सप्तशता अराः शरिताः; परधिष्व अन्या विंशतिर अर्पिता अराः      अनेमि चक्रं परिवर्तते ऽजरं; मायाश्विनौ समनक्ति चर्षणी   एकं चक्रं वर्तते दवादशारं; परधि षण णाभिम एकाक्षम अमृतस्य धारणम      यस्मिन देवा अधि विश्वे विषक्तास; ताव अश्विनौ मुञ्चतॊ मा विषीदतम   अश्विनाव इन्द्रम अमृतं वृत्तभूयौ; तिरॊधत्ताम अश्विनौ दासपत्नी      भित्त्वा गिरिम अश्विनौ गाम उदाचरन्तौ; तद वृष्टम अह्ना परथिता वलस्य   युवां दिशॊ जनयथॊ दशाग्रे; समानं मूर्ध्नि रथया वियन्ति      तासां यातम ऋषयॊ ऽनुप्रयान्ति; देवा मनुष्याः कषितिम आचरन्ति   युवां वर्णान विकुरुथॊ विश्वरूपांस; ते ऽधिक्षियन्ति भुवनानि विश्वा      ते भानवॊ ऽपय अनुसृताश चरन्ति; देवा मनुष्याः कषितिम आचरन्ति   तौ नासत्याव अश्विनाव आमहे वां; सरजं च यां बिभृथः पुष्करस्य      तौ नासत्याव अमृतावृतावृधाव; ऋते देवास तत परपदेन सूते   मुखेन गर्भं लभतां युवानौ; गतासुर एतत परपदेन सूते      सद्यॊ जातॊ मातरम अत्ति गर्भस ताव; अश्विनौ मुञ्चथॊ जीवसे गाः   एवं तेनाभिष्टुताव अश्विनाव आजग्मतुः      आहतुश चैनम      परीतौ सवः      एष ते ऽपूपः      अशानैनम इति   स एवम उतः परत्युवाच      नानृतम ऊचतुर भवन्तौ      न तव अहम एतम अपूपम उपयॊक्तुम उत्सहे अनिवेद्य गुरव इति   ततस तम अश्विनाव ऊचतुः      आवाभ्यां पुरस्ताद भवत उपाध्यायेनैवम एवाभिष्टुताभ्याम अपूपः परीताभ्यां दत्तः      उपयुक्तश च स तेनानिवेद्य गुरवे      तवम अपि तथैव कुरुष्व यथा कृतम उपाध्यायेनेति   स एवम उक्तः पुनर एव परत्युवाचैतौ      परत्यनुनये भवन्ताव अश्विनौ      नॊत्सहे ऽहम अनिवेद्यॊपाध्यायायॊपयॊक्तुम इति   तम अश्विनाव आहतुः      परीतौ सवस तवानया गुरुवृत्त्या      उपाध्यायस्य ते कार्ष्णायसा दन्ताः      भवतॊ हिरण्मया भविष्यन्ति      चक्षुष्मांश च भविष्यसि      शरेयश चावाप्स्यसीति   स एवम उक्तॊ ऽशविभ्यां लब्धचक्षुर उपाध्याय सकाशम आगम्यॊपाध्यायम अभिवाद्याचचक्षे      स चास्य परीतिमान अभूत   आह चैनम      यथाश्विनाव आहतुस तथा तवं शरेयॊ ऽवाप्स्यसीति      सर्वे च ते वेदाः परतिभास्यन्तीति   एषा तस्यापि परीक्षॊपमन्यॊः   अथापरः शिष्यस तस्यैवायॊदस्य धौम्यस्य वेदॊ नाम   तम उपाध्यायः संदिदेश      वत्स वेद इहास्यताम      भवता मद्गृहे कं चित कालं शुश्रूषमाणेन भवितव्यम      शरेयस ते भविष्यतीति   स तथेत्य उक्त्वा गुरु कुले दीर्घकालं गुरुशुश्रूषणपरॊ ऽवसत      गौर इव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतॊष्णक्षुत तृष्णा दुःखसहः सर्वत्राप्रतिकूलः   तस्य महता कालेन गुरुः परितॊषं जगाम      तत्परितॊषाच च शरेयः सर्वज्ञतां चावाप      एषा तस्यापि परीक्षा वेदस्य   स उपाध्यायेनानुज्ञातः समावृत्तस तस्माद गुरु कुलवासाद गृहाश्रमं परत्यपद्यत      तस्यापि सवगृहे वसतस तरयः शिष्या बभूवुः   स शिष्यान न किं चिद उवाच      कर्म वा करियतां गुरुशुश्रूषा वेति      दुःखाभिज्ञॊ हि गुरु कुलवासस्य शिष्यान परिक्लेशेन यॊजयितुं नेयेष   अथ कस्य चित कालस्य वेदं बराह्मणं जनमेजयः पौष्यश च कषत्रियाव उपेत्यॊपाध्यायं वरयां चक्रतुः   स कदा चिद याज्य कार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियॊजयाम आस      भॊ उत्तङ्क यत किं चिद अस्मद गृहे परिहीयते यद इच्छाम्य अहम अपरिहीणं भवता करियमाणम इति   स एवं परतिसमादिश्यॊत्तङ्कं वेदः परवासं जगाम   अथॊत्तङ्कॊ गुरुशुश्रूषुर गुरु नियॊगम अनुतिष्ठमानस तत्र गुरु कुले वसति सम   स वसंस तत्रॊपाध्याय सत्रीभिः सहिताभिर आहूयॊक्तः      उपाध्यायिनी ते ऋतुमती      उपाध्यायश च परॊषितः      अस्या यथायम ऋतुर वन्ध्यॊ न भवति तथा करियताम      एतद विषीदतीति   स एवम उक्तस ताः सत्रियः परत्युवाच      न मया सत्रीणां वचनाद इदम अकार्यं कार्यम      न हय अहम उपाध्यायेन संदिष्टः      अकार्यम अपि तवया कार्यम इति   तस्य पुनर उपाध्यायः कालान्तरेण गृहान उपजगाम तस्मात परवासात      स तद्वृत्तं तस्याशेषम उपलभ्य परीतिमान अभूत   उवाच चैनम      वत्सॊत्तङ्क किं ते परियं करवाणीति      धर्मतॊ हि शुश्रूषितॊ ऽसमि भवता      तेन परीतिः परस्परेण नौ संवृद्धा      तद अनुजाने भवन्तम      सर्वाम एव सिद्धिं पराप्स्यसि      गम्यताम इति   स एवम उक्तः परत्युवाच      किं ते परियं करवाणीति      एवं हय आहुः   यश चाधर्मेण विब्रूयाद यश चाधर्मेण पृच्छति   तयॊर अन्यतरः परैति विद्वेषं चाधिगच्छति      सॊ ऽहम अनुज्ञातॊ भवता इच्छामीष्टं ते गुर्वर्थम उपहर्तुम इति   तेनैवम उक्त उपाध्यायः परत्युवाच      वत्सॊत्तङ्क उष्यतां तावद इति   स कदा चित तम उपाध्यायम आहॊत्तङ्कः      आज्ञापयतु भवान      किं ते परियम उपहरामि गुर्वर्थम इति   तम उपाध्यायः परत्युवाच      वत्सॊत्तङ्क बहुशॊ मां चॊदयसि गुर्वर्थम उपहरेयम इति      तद गच्छ      एनां परविश्यॊपाध्यायनीं पृच्छ किम उपहरामीति      एषा यद बरवीति तद उपहरस्वेति   स एवम उक्तॊपाध्यायेनॊपाध्यायिनीम अपृच्छत      भवत्य उपाध्यायेनास्म्य अनुज्ञातॊ गृहं गन्तुम      तद इच्छामीष्टं ते गुर्वर्थम उपहृत्यानृणॊ गन्तुम      तद आज्ञापयतु भवती      किम उपहरामि गुर्वर्थम इति   सैवम उक्तॊपाध्यायिन्य उत्तङ्कं परत्युवाच     गच्छ पौष्यं राजानम     भिक्षस्व तस्य कषत्रियया पिनद्धे कुण्डले     ते आनयस्व     इतश चतुर्थे ऽहनि पुण्यकं भविता     ताभ्याम आबद्धाभ्यां बराह्मणान परिवेष्टुम इच्छामि     शॊभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्न अहनि संपादयस्व     शरेयॊ हि ते सयात कषणं कुर्वत इति स एवम उक्त उपाध्यायिन्या परातिष्ठतॊत्तङ्कः     स पथि गच्छन्न अपश्यद ऋषभम अतिप्रमाणं तम अधिरूढं च पुरुषम अतिप्रमाणम एव स पुरुष उत्तङ्कम अभ्यभाषत     उत्तङ्कैतत पुरीषम अस्य ऋषभस्य भक्षस्वेति स एवम उक्तॊ नैच्छति तम आह पुरुषॊ भूयः     भक्षयस्वॊत्तङ्क     मा विचारय     उपाध्यायेनापि ते भक्षितं पूर्वम इति स एवम उक्तॊ बाढम इत्य उक्त्वा तदा तद ऋषभस्य पुरीषं मूत्रं च भक्षयित्वॊत्तङ्कः परतस्थे यत्र स कषत्रियः पौष्यः तम उपेत्यापश्यद उत्तङ्क आसीनम     स तम उपेत्याशीर्भिर अभिनन्द्यॊवाच     अर्थी भवन्तम उपगतॊ ऽसमीति स एनम अभिवाद्यॊवाच     भगवन पौष्यः खल्व अहम     किं करवाणीति तम उवाचॊत्तङ्कः     गुर्वर्थे कुण्डलाभ्याम अर्थ्य आगतॊ ऽसमीति ये ते कषत्रियया पिनद्धे कुण्डले ते भवान दातुम अर्हतीति तं पौष्यः परत्युवाच     परविश्यान्तःपुरं कषत्रिया याच्यताम इति स तेनैवम उक्तः परविश्यान्तःपुरं कषत्रियां नापश्यत स पौष्यं पुनर उवाच     न युक्तं भवता वयम अनृतेनॊपचरितुम     न हि ते कषत्रियान्तःपुरे संनिहिता     नैनां पश्यामीति स एवम उक्तः पौष्यस तं परत्युवाच     संप्रति भवान उच्छिष्टः     समर तावत     न हि सा कषत्रिया उच्छिष्टेनाशुचिना वा शक्या दरष्टुम     पतिव्रतात्वाद एषा नाशुचेर दर्शनम उपैतीति अथैवम उक्त उत्तङ्कः समृत्वॊवाच     अस्ति खलु मयॊच्छिष्टेनॊपस्पृष्टं शीघ्रं गच्छता चेति तं पौष्यः परत्युवाच     एतत तद एवं हि     न गच्छतॊपस्पृष्टं भवति न सथितेनेति अथॊत्तङ्कस तथेत्य उक्त्वा पराङ्मुख उपविश्य सुप्रक्षालित पाणिपादवदनॊ ऽशब्दाभिर हृदयंगमाभिर अद्भिर उपस्पृश्य तरिः पीत्वा दविः परमृज्य खान्य अद्भिर उपस्पृश्यान्तःपुरं परविश्य तां कषत्रियाम अपश्यत सा च दृष्ट्वैवॊत्तङ्कम अभ्युत्थायाभिवाद्यॊवाच     सवागतं ते भगवन     आज्ञापय किं करवाणीति स ताम उवाच     एते कुण्डले गुर्वर्थं मे भिक्षिते दातुम अर्हसीति सा परीता तेन तस्य सद्भावेन पात्रम अयम अनतिक्रमणीयश चेति मत्वा ते कुण्डले अवमुच्यास्मै परायच्छत आह चैनम     एते कुण्डले तक्षकॊ नागराजः परार्थयति     अप्रमत्तॊ नेतुम अर्हसीति स एवम उक्तस तां कषत्रियां परत्युवाच     भवति सुनिर्वृत्ता भव     न मां शक्तस तक्षकॊ नागराजॊ धर्षयितुम इति स एवम उक्त्वा तां कषत्रियाम आमन्त्र्य पौष्य सकाशम आगच्छत स तं दृष्ट्वॊवाच     भॊः पौष्य परीतॊ ऽसमीति तं पौष्यः परत्युवाच     भगवंश चिरस्य पात्रम आसाद्यते     भवांश च गुणवान अतिथिः     तत करिये शराद्धम     कषणः करियताम इति तम उत्तङ्कः परत्युवाच     कृतक्षण एवास्मि     शीघ्रम इच्छामि यथॊपपन्नम अन्नम उपहृतं भवतेति स तथेत्य उक्त्वा यथॊपपन्नेनान्नेनैनं भॊजयाम आस अथॊत्तङ्कः शीतम अन्नं सकेशं दृष्ट्वाशुच्य एतद इति मत्वा पौष्यम उवाच     यस्मान मे अशुच्य अन्नं ददासि तस्मद अन्धॊ भविष्यसीति तं पौष्यः परत्युवाच     यस्मात तवम अप्य अदुष्टम अन्नं दूषयसि तस्माद अनपत्यॊ भविष्यसीति सॊ ऽथ पौष्यस तस्याशुचि भावम अन्नस्यागमयाम आस अथ तदन्नं मुक्तकेश्या सत्रियॊपहृतं सकेशम अशुचि मत्वॊत्तङ्कं परसादयाम आस     भगवन्न अज्ञानाद एतद अन्नं सकेशम उपहृतं शीतं च     तत कषामये भवन्तम     न भवेयम अन्ध इति तम उत्तङ्कः परत्युवाच     न मृषा बरवीमि     भूत्वा तवम अन्धॊ नचिराद अनन्धॊ भविष्यसीति     ममापि शापॊ न भवेद भवता दत्त इति तं पौष्यः परत्युवाच     नाहं शक्तः शापं परत्यादातुम     न हि मे मन्युर अद्याप्य उपशमं गच्छति     किं चैतद भवता न जञायते यथा नावनीतं हृदयं बराह्मणस्य; वाचि कषुरॊ निहितस तीक्ष्णधारः     विपरीतम एतद उभयं कषत्रियस्य; वान नावनीती हृदयं तीक्ष्णधारम इति     तद एवंगते न शक्तॊ ऽहं तीक्ष्णहृदयत्वात तं शापम अन्यथा कर्तुम     गम्यताम इति तम उत्तङ्कः परत्युवाच     भवताहम अन्नस्याशुचि भावम आगमय्य परत्यनुनीतः     पराक च ते ऽभिहितम     यस्माद अदुष्टम अन्नं दूषयसि तस्माद अनपत्यॊ भविष्यसीति     दुष्टे चान्ने नैष मम शापॊ भविष्यतीति साधयामस तावद इत्य उक्त्वा परातिष्ठतॊत्तङ्कस ते कुण्डले गृहीत्वा सॊ ऽपश्यत पथि नग्नं शरमणम आगच्छन्तं मुहुर मुहुर दृश्यमानम अदृश्यमानं च     अथॊत्तङ्कस ते कुण्डले भूमौ निक्षिप्यॊदकार्थं परचक्रमे एतस्मिन्न अन्तरे स शरमणस तवरमाण उपसृत्य ते कुण्डले गृहीत्वा पराद्रवत     तम उत्तङ्कॊ ऽभिसृत्य जग्राह     स तद रूपं विहाय तक्षक रूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश परविश्य च नागलॊकं सवभवनम अगच्छत     तम उत्तङ्कॊ ऽनवाविवेश तेनैव बिलेन     परविश्य च नागान अस्तुवद एभिः शलॊकैः य ऐरावत राजानः सर्पाः समितिशॊभनाः     वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः सुरूपाश च विरूपाश च तथा कल्माषकुण्डलाः     आदित्यवन नाकपृष्ठे रेजुर ऐरावतॊद्भवाः बहूनि नागवर्त्मानि गङ्गायास तीर उत्तरे     इच्छेत कॊ ऽरकांशु सेनायां चर्तुम ऐरावतं विना शतान्य अशीतिर अष्टौ च सहस्राणि च विंशतिः     सर्पाणां परग्रहा यान्ति धृतराष्ट्रॊ यद एजति ये चैनम उपसर्पन्ति ये च दूरं परं गताः     अहम ऐरावत जयेष्ठभ्रातृभ्यॊ ऽकरवं नमः यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत सदा     तं काद्रवेयम अस्तौषं कुण्डलार्थाय तक्षकम तक्षकश चाश्वसेनश च नित्यं सहचराव उभौ     कुरुक्षेत्रे निवसतां नदीम इक्षुमतीम अनु जघन्यजस तक्षकस्य शरुतसेनेति यः शरुतः     अवसद्यॊ महद दयुम्नि परार्थयन नागमुख्यताम     करवाणि सदा चाहं नमस तस्मै महात्मने एवं सतुवन्न अपि नागान यदा ते कुण्डले नालभद अथापश्यत सत्रियौ तन्त्रे अधिरॊप्य पटं वयन्त्यौ तस्मिंश च तन्त्रे कृष्णाः सिताश च तन्तवः     चक्रं चापश्यत षड्भिः कुमारैः परिवर्त्यमानम     पुरुषं चापश्यद दर्शनीयम स तान सर्वास तुष्टावैभिर मन्त्रवादश्लॊकैः तरीण्य अर्पितान्य अत्र शतानि मध्ये; षष्टिश च नित्यं चरति धरुवे ऽसमिन     चक्रे चतुर्विंशतिपर्व यॊगे षड; यत कुमाराः परिवर्तयन्ति तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस तन्तून सततं वर्तयन्त्यौ     कृष्णान सितांश चैव विवर्तयन्त्यौ; भूतान्य अजस्रं भुवनानि चैव वज्रस्य भर्ता भुवनस्य गॊप्ता; वृत्रस्य हन्ता नमुचेर निहन्ता     कृष्णे वसानॊ वसने महात्मा; सत्यानृते यॊ विविनक्ति लॊके यॊ वाजिनं गर्भम अपां पुराणं; वैश्वानरं वाहनम अभ्युपेतः     नमः सदास्मै जगद ईश्वराय; लॊकत्रयेशाय पुरंदराय ततः स एनं पुरुषः पराह     परीतॊ ऽसमि ते ऽहम अनेन सतॊत्रेण     किं ते परियं करवाणीति स तम उवाच     नागा मे वशम ईयुर इति स एनं पुरुषः पुनर उवाच     एतम अश्वम अपाने धमस्वेति स तम अश्वम अपाने ऽधमत     अथाश्वाद धम्यमानात सर्वस्रॊतॊभ्यः सधूमा अर्चिषॊ ऽगनेर निष्पेतुः ताभिर नागलॊकॊ धूपितः अथ ससंभ्रमस तक्षकॊ ऽगनितेजॊ भयविषण्णस ते कुण्डले गृहीत्वा सहसा सवभवनान निष्क्रम्यॊत्तङ्कम उवाच     एते कुण्डले परतिगृह्णातु भवान इति स ते परतिजग्राहॊत्तङ्कः     कुण्डले परतिगृह्याचिन्तयत     अद्य तत पुण्यकम उपाध्यायिन्याः     दूरं चाहम अभ्यागतः     कथं नु खलु संभावयेयम इति तत एनं चिन्तयानम एव स पुरुष उवाच     उत्तङ्क एनम अश्वम अधिरॊह     एष तवां कषणाद एवॊपाध्याय कुलं परापयिष्यतीति स तथेत्य उक्त्वा तम अश्वम अधिरुह्य परत्याजगामॊपाध्याय कुलम     उपाध्यायिनी च सनाता केशान आवपयन्त्य उपविष्टॊत्तङ्कॊ नागच्छतीति शापायास्य मनॊ दधे अथॊत्तङ्कः परविश्यॊपाध्यायिनीम अभ्यवादयत     ते चास्यै कुण्डले परायच्छत सा चैनं परत्युवाच     उत्तङ्क देशे काले ऽभयागतः     सवागतं ते वत्स     मनाग असि मया न शप्तः     शरेयस तवॊपस्थितम     सिद्धम आप्नुहीति अथॊत्तङ्क उपाध्यायम अभ्यवादयत     तम उपाध्यायः परत्युवाच     वत्सॊत्तङ्क सवागतं ते     किं चिरं कृतम इति तम उत्तङ्क उपाध्यायं परत्युवाच     भॊस तक्षकेण नागराजेन विघ्नः कृतॊ ऽसमिन कर्मणि     तेनास्मि नागलॊकं नीतः तत्र च मया दृष्टे सत्रियौ तन्त्रे ऽधिरॊप्य पटं वयन्त्यौ     तस्मिंश च तन्त्रे कृष्णाः सिताश च तन्तवः     किं तत तत्र च मया चक्रं दृष्टं दवादशारम     षट चैनं कुमाराः परिवर्तयन्ति     तद अपि किम पुरुषश चापि मया दृष्टः     स पुनः कः अश्वश चातिप्रमाण युक्तः     स चापि कः पथि गच्छता मयर्षभॊ दृष्टः     तं च पुरुषॊ ऽधिरूढः     तेनास्मि सॊपचारम उक्तः     उत्तङ्कास्यर्षभस्य पुरीषं भक्षय     उपाध्यायेनापि ते भक्षितम इति     ततस तद वचनान मया तद ऋषभस्य पुरीषम उपयुक्तम     तद इच्छामि भवतॊपदिष्टं किं तद इति तेनैवम उक्त उपाध्यायः परत्युवाच     ये ते सत्रियौ धाता विधाता च     ये च ते कृष्णाः सिताश च तन्तवस ते रात्र्यहनी यद अपि तच चक्रं दवादशारं षट कुमाराः परिवर्तयन्ति ते ऋतवः षट संवत्सरश चक्रम     यः पुरुषः स पर्जन्यः     यॊ ऽशवः सॊ ऽगनिः य ऋषभस तवया पथि गच्छता दृष्टः स ऐरावतॊ नागराजः     यश चैनम अधिरूढः सेन्द्रः     यद अपि ते पुरीषं भक्षितं तस्य ऋषभस्य तद अमृतम तेन खल्व असि न वयापन्नस तस्मिन नागभवने     स चापि मम सखा इन्द्रः तद अनुग्रहात कुण्डले गृहीत्वा पुनर अभ्यागतॊ ऽसि     तत सौम्य गम्यताम     अनुजाने भवन्तम     शरेयॊ ऽवाप्स्यसीति स उपाध्यायेनानुज्ञात उत्तङ्कः करुद्धस तक्षकस्य परतिचिकीर्षमाणॊ हास्तिनपुरं परतस्थे स हास्तिनपुरं पराप्य नचिराद दविजसत्तमः     समागच्छत राजानम उत्तङ्कॊ जनमेजयम पुरा तक्षशिलातस तं निवृत्तम अपराजितम     सम्यग विजयिनं दृष्ट्वा समन्तान मन्त्रिभिर वृतम तस्मै जयाशिषः पूर्वं यथान्यायं परयुज्य सः     उवाचैनं वचः काले शब्दसंपन्नया गिरा अन्यस्मिन करणीये तवं कार्ये पार्थिव सत्तम     बाल्याद इवान्यद एव तवं कुरुषे नृपसत्तम एवम उक्तस तु विप्रेण स राजा परत्युवाच ह     जनमेजयः परसन्नात्मा सम्यक संपूज्य तं मुनिम आसां परजानां परिपालनेन; सवं कषत्रधर्मं परिपालयामि     परब्रूहि वा किं करियतां दविजेन्द्र; शुश्रूषुर अस्म्य अद्य वचस तवदीयम स एवम उक्तस तु नृपॊत्तमेन; दविजॊत्तमः पुण्यकृतां वरिष्ठः     उवाच राजानम अदीनसत्त्वं; सवम एव कार्यं नृपतेश च यत तत तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता     तस्मै परतिकुरुष्व तवं पन्नगाय दुरात्मने कार्यकालं च मन्ये ऽहं विधिदृष्टस्य कर्मणः     तद गच्छापचितिं राजन पितुस तस्य महात्मनः तेन हय अनपराधी स दष्टॊ दुष्टान्तर आत्मना     पञ्चत्वम अगमद राजा वर्जाहत इव दरुमः बलदर्प समुत्सिक्तस तक्षकः पन्नगाधमः     अकार्यं कृतवान पापॊ यॊ ऽदशत पितरं तव राजर्षिर वंशगॊप्तारम अमर परतिमं नृपम     जघान काश्यपं चैव नयवर्तयत पापकृत दग्धुम अर्हसि तं पापं जवलिते हव्यवाहने     सर्वसत्रे महाराज तवयि तद धि विधीयते एवं पितुश चापचितिं गतवांस तवं भविष्यसि     मम परियं च सुमहत कृतं राजन भविष्यति कर्मणः पृथिवीपाल मम येन दुरात्मना     विघ्नः कृतॊ महाराज गुर्वर्थं चरतॊ ऽनघ एतच छरुत्वा तु नृपतिस तक्षकस्य चुकॊप ह     उत्तङ्क वाक्यहविषा दीप्तॊ ऽगनिर हविषा यथा अपृच्छच च तदा राजा मन्त्रिणः सवान सुदुःखितः     उत्तङ्कस्यैव सांनिध्ये पितुः सवर्गगतिं परति तदैव हि स राजेन्द्रॊ दुःखशॊकाप्लुतॊ ऽभवत     यदैव पितरं वृत्तम उत्तङ्काद अशृणॊत तदा    लॊमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादश वार्षिके सत्रे ऋषीन अभ्यागतान उपतस्थे    पौराणिकः पुराणे कृतश्रमः स तान कृताञ्जलिर उवाच       किं भवन्तः शरॊतुम इच्छन्ति       किम अहं बरुवाणीति    तम ऋषय ऊचुः       परमं लॊमहर्षणे परक्ष्यामस तवां वक्ष्यसि च नः शुश्रूषतां कथा यॊगम       तद भगवांस तु तावच छौनकॊ ऽगनिशरणम अध्यास्ते    यॊ ऽसौ दिव्याः कथा वेद देवतासुरसंकथाः       मनुष्यॊरगगन्धर्वकथा वेद स सर्वशः    स चाप्य अस्मिन मखे सौते विद्वान कुलपतिर दविजः       दक्षॊ धृतव्रतॊ धीमाञ शास्त्रे चारण्यके गुरुः    सत्यवादी शम परस तपस्वी नियतव्रतः       सर्वेषाम एव नॊ मान्यः स तावत परतिपाल्यताम    तस्मिन्न अध्यासति गुराव आसनं परमार्चितम       ततॊ वक्ष्यसि यत तवां स परक्ष्यति दविजसत्तमः    [सूत]       एवम अस्तु गुरौ तस्मिन्न उपविष्टे महात्मनि       तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः    सॊ ऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम       देवान वाग्भिः पितॄन अद्भिस तर्पयित्वाजगाम ह    यत्र बरह्मर्षयः सिद्धास त आसीना यतव्रताः      यज्ञायतनम आश्रित्य सूतपुत्र पुरःसराः   ऋत्विक्ष्व अथ सदस्येषु स वै गृहपतिस ततः      उपविष्टेषूपविष्टः शौनकॊ ऽथाब्रवीद इदम    [षौनक]       पुराणम अखिलं तात पिता ते ऽधीतवान पुरा       कच चित तवम अपि तत सर्वम अधीषे लॊमहर्षणे    पुराणे हि कथा दिव्या आदिवंशाश च धीमताम       कथ्यन्ते ताः पुरास्माभिः शरुताः पूर्वं पितुस तव    तत्र वंशम अहं पूर्वं शरॊतुम इच्छामि भार्गवम       कथयस्व कथाम एतां कल्याः सम शरवणे तव    [स]       यद अधीतं पुरा सम्यग दविजश्रेष्ठ महात्मभिः       वैशम्पायन विप्राद्यैस तैश चापि कथितं पुरा    यद अधीतं च पित्रा मे सम्यक चैव ततॊ मया       तत तावच छृणु यॊ देवैः सेन्द्रैः साग्निमरुद गणैः       पूजितः परवरॊ वंशॊ भृगूणां भृगुनन्दन    इमं वंशम अहं बरह्मन भार्गवं ते महामुने       निगदामि कथा युक्तं पुराणाश्रय संयुतम    भृगॊः सुदयितः पुत्रश चयवनॊ नाम भार्गवः       चयवनस्यापि दायादः परमतिर नाम धार्मिकः       परमतेर अप्य अभूत पुत्रॊ घृताच्यां रुरुर इत्य उत    रुरॊर अपि सुतॊ जज्ञे शुनकॊ वेदपारगः       परमद्वरायां धर्मात्मा तव पूर्वपितामहात    तपस्वी च यशस्वी च शरुतवान बरह्मवित्तमः       धर्मिष्ठः सत्यवादी च नियतॊ नियतेन्द्रियः    [ष]      सूतपुत्र यथा तस्य भार्गवस्य महात्मनः      चयवनत्वं परिख्यातं तन ममाचक्ष्व पृच्छतः   [स]      भृगॊः सुदयिता भार्या पुलॊमेत्य अभिविश्रुता      तस्यां गर्भः समभवद भृगॊर वीर्यसमुद्भवः   तस्मिन गर्भे संभृते ऽथ पुलॊमायां भृगूद्वह      समये समशीलिन्यां धर्मपत्न्यां यशस्विनः   अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे      आश्रमं तस्य रक्षॊ ऽथ पुलॊमाभ्याजगाम ह   तं परविश्याश्रमं दृष्ट्वा भृगॊर भार्याम अनिन्दिताम      हृच्छयेन समाविष्टॊ विचेताः समपद्यत   अभ्यागतं तु तद रक्षः पुलॊमा चारुदर्शना      नयमन्त्रयत वन्येन फलमूलादिना तदा   तां तु रक्षस ततॊ बरह्मन हृच्छयेनाभिपीडितम      दृष्ट्वा हृष्टम अभूत तत्र जिहीर्षुस ताम अनिन्दिताम   अथाग्निशरणे ऽपश्यज जवलितं जातवेदसम      तम अपृच्छत ततॊ रक्षः पावकं जवलितं तदा   शंस मे कस्य भार्येयम अग्ने पृष्ट ऋतेन वै      सत्यस तवम असि सत्यं मे वद पावकपृच्छते   मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी      पश्चात तव इमां पिता परादाद भृगवे ऽनृतकारिणे   सेयं यदि वरारॊहा भृगॊर भार्या रहॊगता      तथा सत्यं समाख्याहि जिहीर्षाम्य आश्रमाद इमाम   मन्युर हि हृदयं मे ऽदय परदहन्न इव तिष्ठति      मत पुर्व भार्यां यद इमां भृगुः पराप सुमध्यमाम   तद रक्ष एवम आमन्त्र्य जवलितं जातवेदसम      शङ्कमानॊ भृगॊर भार्यां पुनः पुनर अपृच्छत   तवम अग्ने सर्वभूतानाम अन्तश चरसि नित्यदा      साक्षिवत पुण्यपापेषु सत्यं बरूहि कवे वचः   मत पूर्वभार्यापहृता भृगुणानृत कारिणा      सेयं यदि तथा मे तवं सत्यम आख्यातुम अर्हसि   शरुत्वा तवत्तॊ भृगॊर भार्यां हरिष्याम्य अहम आश्रमात      जातवेदः पश्यतस ते वद सत्यां गिरं मम   तस्य तद वचनं शरुत्वा सप्तार्चिर दुःखितॊ भृशम      भीतॊ ऽनृताच च शापाच च भृगॊर इत्य अब्रवीच छनैः    [स]       अग्नेर अथ वचः शरुत्वा तद रक्षः परजहार ताम       बरह्मन वराहरूपेण मनॊमारुतरंहसा    ततः स गर्भॊ निवसन कुक्षौ भृगुकुलॊद्वह       रॊषान मातुश चयुतः कुक्षेश चयवनस तेन सॊ ऽभवत    तं दृष्ट्वा मातुर उदराच चयुतम आदित्यवर्चसम       तद रक्षॊ भस्मसाद भूतं पपात परिमुच्य ताम    सा तम आदाय सुश्रॊणी ससार भृगुनन्दनम       चयवनं भार्गवं बरह्मन पुलॊमा दुःखमूर्च्छिता    तां ददर्श सवयं बरह्मा सर्वलॊकपितामहः       रुदतीं बाष्पपूर्णाक्षीं भृगॊर भार्याम अनिन्दिताम       सान्त्वयाम आस भगवान वधूं बरह्मा पितामहः    अश्रुबिन्दूद्भवा तस्याः परावर्तत महानदी       अनुवर्तती सृतिं तस्या भृगॊः पत्न्या यशस्विनः    तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा       नाम तस्यास तदा नद्याश चक्रे लॊकपितामहः       वधू सरेति भगवांश चयवनस्याश्रमं परति    स एवं चयवनॊ जज्ञे भृगॊः पुत्रः परतापवान       तं ददर्श पिता तत्र चयवनं तां च भामिनीम    स पुलॊमां ततॊ भार्यां पप्रच्छ कुपितॊ भृगुः       केनासि रक्षसे तस्मै कथितेह जिहीर्षवे       न हि तवां वेद तद रक्षॊ मद भार्यां चारुहासिनीम    तत्त्वम आख्याहि तं हय अद्य शप्तुम इच्छाम्य अहं रुषा      बिभेति कॊ न शापान मे कस्य चायं वयतिक्रमः   [प]      अग्निना भगवांस तस्मै रक्षसे ऽहं निवेदिता      ततॊ माम अनयद रक्षः करॊशन्तीं कुररीम इव   साहं तव सुतस्यास्य तेजसा परिमॊक्षिता      भस्मीभूतं च तद रक्षॊ माम उत्सृज्य पपात वै   [सूत]      इति शरुत्वा पुलॊमाया भृगुः परममन्युमान      शशापाग्निम अभिक्रुद्धः सर्वभक्षॊ भविष्यसि    [सूत]       शप्तस तु भृगुणा वह्निः करुद्धॊ वाक्यम अथाब्रवीत       किम इदं साहसं बरह्मन कृतवान असि सांप्रतम    धर्मे परयतमानस्य सत्यं च वदतः समम       पृष्टॊ यद अब्रुवं सत्यं वयभिचारॊ ऽतर कॊ मम    पृष्टॊ हि साक्षी यः साक्ष्यं जानमानॊ ऽनयथा वदेत       स पूर्वान आत्मनः सप्त कुले हन्यात तथा परान    यश च कार्यार्थतत्त्वज्ञॊ जानमानॊ न भाषते       सॊ ऽपि तेनैव पापेन लिप्यते नात्र संशयः    शक्तॊ ऽहम अपि शप्तुं तवां मान्यास तु बराह्मणा मम       जानतॊ ऽपि च ते वयक्तं कथयिष्ये निबॊध तत    यॊगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु       अग्निहॊत्रेषु सत्रेषु करियास्व अथ मखेषु च    वेदॊक्तेन विधानेन मयि यद धूयते हविः       देवताः पितरश चैव तेन तृप्ता भवन्ति वै    आपॊ देवगणाः सर्वे आपः पितृगणास तथा       दर्शश च पौर्णमासश च देवानां पितृभिः सह    देवताः पितरस तस्मात पितरश चापि देवताः       एकीभूताश च पूज्यन्ते पृथक्त्वेन च पर्वसु    देवताः पितरश चैव जुह्वते मयि यत सदा      तरिदशानां पितॄणां च मुखम एवम अहं समृतः   अमावास्यां च पितरः पौर्णमास्यां च देवताः      मन मुखेनैव हूयन्ते भुञ्जते च हुतं हविः      सर्वभक्षः कथं तेषां भविष्यामि मुखं तव अहम   चिन्तयित्वा ततॊ वह्निश चक्रे संहारम आत्मनः      दविजानाम अग्निहॊत्रेषु यज्ञसत्र करियासु च   निरॊं कारवषट्काराः सवधा सवाहा विवर्जिताः      विनाङ्गिना परजाः सर्वास तत आसन सुदुःखिताः   अथर्षयः समुद्विग्ना देवान गत्वाब्रुवन वचः      अग्निनाशात करिया भरंशाद भरान्ता लॊकास तरयॊ ऽनघाः      विधध्वम अत्र यत कार्यं न सयात कालात्ययॊ यथा   अथर्षयश च देवाश च बराह्मणम उपगम्य तु      अग्नेर आवेदयञ शापं करिया संहारम एव च   भृगुणा वै महाभाग शप्तॊ ऽगनिः कारणान्तरे      कथं देव मुखॊ भूत्वा यज्ञभागाग्र भुक तथा      हुतभुक सर्वलॊकेषु सर्वभक्षत्वम एष्यति   शरुत्वा तु तद वचस तेषाम अग्निम आहूय लॊककृत      उवाच वचनं शलक्ष्णं भूतभावनम अव्ययम   लॊकानाम इह सर्वेषां तवं कर्ता चान्त एव च      तवं धारयसि लॊकांस तरीन करियाणां च परवर्तकः      स तथा कुरु लॊकेश नॊच्छिद्येरन करिया यथा   कस्माद एवं विमूढस तवम ईश्वरः सन हुताशनः      तवं पवित्रं यदा लॊके सर्वभूतगतश च ह   न तवं सर्वशरीरेण सर्वभक्षत्वम एष्यसि      उपादाने ऽरचिषॊ यास ते सर्वं धक्ष्यन्ति ताः शिखिन   यथा सूर्यांशुभिः सपृष्टं सर्वं शुचि विभाव्यते      तथा तवद अर्चिर निर्दग्धं सर्वं शुचि भविष्यति   तद अग्ने तवं महत तेजः सवप्रभावाद विनिर्गतम      सवतेजसैव तं शापं कुरु सत्यम ऋषेर विभॊ      देवानां चात्मनॊ भागं गृहाण तवं मुखे हुतम   एवम अस्त्व इति तं वह्निः परत्युवाच पितामहम      जगाम शासनं कर्तुं देवस्य परमेष्ठिनः   देवर्षयश च मुदितास ततॊ जग्मौर यथागतम      ऋषयश च यथापूर्वं करियाः सर्वाः परचक्रिरे   दिवि देवा मुमुदिरे भूतसंघाश च लौकिकाः      अग्निश च परमां परीतिम अवाप हतकल्मषः   एवम एष पुरावृत्त इतिहासॊ ऽगनिशापजः      पुलॊमस्य विनाशश च चयवनस्य च संभवः    [स]       स चापि चयवनॊ बरह्मन भार्गवॊ ऽजनयत सुतम       सुकन्यायां महात्मानं परमतिं दीप्ततेजसम    परमतिस तु रुरुं नाम घृताच्यां समजीजनत       रुरुः परमद्वरायां तु शुनकं समजीजनत    तस्य बरह्मन रुरॊः सर्वं चरितं भूरि तेजसः       विस्तरेण परवक्ष्यामि तच छृणु तवम अशेषतः    ऋषिर आसीन महान पूर्वं तपॊ विद्या समन्वितः       सथूलकेश इति खयातः सर्वभूतहिते रतः    एतस्मिन्न एव काले तु मेनकायां परजज्ञिवान       गन्धर्वराजॊ विप्रर्षे विश्वावसुर इति शरुतः    अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन       उत्ससर्ज यथाकालं सथूलकेशाश्रमं परति    उत्सृज्य चैव तं गर्भं नद्यास तीरे जगाम ह       कन्याम अमर गर्भाभां जवलन्तीम इव च शरिया    तां ददर्श समुत्सृष्टां नदीतीरे महान ऋषिः       सथूलकेशः स तेजस्वी विजने बन्धुवर्जिताम    स तां दृष्ट्वा तदा कन्यां सथूलकेशॊ दविजॊत्तमः       जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपॊष च       ववृधे सा वरारॊहा तस्याश्रमपदे शुभा    परमदाभ्यॊ वरा सा तु सर्वरूपगुणान्विता      ततः परमद्वरेत्य अस्या नाम चक्रे महान ऋषिः   ताम आश्रमपदे तस्य रुरुर दृष्ट्वा परमद्वराम      बभूव किल धर्मात्मा मदनानुगतात्मवान   पितरं सखिभिः सॊ ऽथ वाचयाम आस भार्गवः      परमतिश चाभ्ययाच छरुत्वा सथूलकेशं यशस्विनम   ततः परादात पिता कन्यां रुरवे तां परमद्वराम      विवाहं सथापयित्वाग्रे नक्षत्रे भगदैवते   ततः कति पयाहस्य विवाहे समुपस्थिते      सखीभिः करीडती सार्धं सा कन्या वरवर्णिनी   नापश्यत परसुप्तं वै भुजगं तिर्यग आयतम      पदा चैनं समाक्रामन मुमूर्षुः कालचॊदिता   स तस्याः संप्रमत्तायाश चॊदितः कालधर्मणा      विषॊपलिप्तान दशनान भृशम अङ्गे नयपातयत   सा दष्टा सहसा भूमौ पतिता गतचेतना      वयसुर अप्रेक्षणीयापि परेक्षणीयतमाकृतिः   परसुप्तेवाभवच चापि भुवि सर्पविषार्दिता      भूयॊ मनॊहरतरा बभूव तनुमध्यमा   ददर्श तां पिता चैव ते चैवान्ये तपस्विनः      विचेष्टमानां पतितां भूतले पद्मवर्चसम   ततः सर्वे दविज वराः समाजग्मुः कृपान्विताः      सवस्त्य आत्रेयॊ महाजानुः कुशिकः शङ्खमेखलः   भारद्वाजः कौणकुत्स आर्ष्टिषेणॊ ऽथ गौतमः      परमतिः सह पुत्रेण तथान्ये वनवासिनः   तां ते कन्यां वयसुं दृष्ट्वा भुजगस्य विषार्दिताम      रुरुदुः कृपयाविष्टा रुरुस तव आर्तॊ बहिर ययौ    [सूत]       तेषु तत्रॊपविष्टेषु बराह्मणेषु समन्ततः       रुरुश चुक्रॊश गहनं वनं गत्वा सुदुःखितः    शॊकेनाभिहतः सॊ ऽथ विलपन करुणं बहु       अब्रवीद वचनं शॊचन परियां चिन्त्य परमद्वराम    शेते सा भुवि तन्व अङ्गी मम शॊकविवर्धिनी       बान्धवानां च सर्वेषां किं नु दुःखम अतः परम    यदि दत्तं तपस तप्तं गुरवॊ वा मया यदि       सम्यग आराधितास तेन संजीवतु मम परिया    यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः       परमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी    [देवदूत]       अभिधत्से ह यद वाचा रुरॊ दुःखेन तन मृषा       न तु मर्त्यस्य धर्मात्मन्न आयुर अस्ति गतायुषः    गतायुर एषा कृपणा गन्धर्वाप्सरसॊः सुता       तस्माच छॊके मनस तात मा कृथास तवं कथं चन    उपायश चात्र विहितः पूर्वं देवैर महात्मभिः       तं यदीच्छसि कर्तुं तवं पराप्स्यसीमां परमद्वराम    [र]       क उपायः कृतॊ देवैर बरूहि तत्त्वेन खेचर       करिष्ये तं तथा शरुत्वा तरातुम अर्हति मां भवान    [द]      आयुषॊ ऽरधं परयच्छस्व कन्यायै भृगुनन्दन      एवम उत्थास्यति रुरॊ तव भार्या परमद्वरा   [र]      आयुषॊ ऽरधं परयच्छामि कन्यायै खेचरॊत्तम      शृङ्गाररूपाभरणा उत्तिष्ठतु मम परिया   [स]      ततॊ गन्धर्वराजश च देवदूतश च सत्तमौ      धर्मराजम उपेत्येदं वचनं परत्यभाषताम   धर्मराजायुषॊ ऽरधेन रुरॊर भार्या परमद्वरा      समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे   [ध]      परमद्वरा रुरॊर भार्या देवदूत यदीच्छसि      उत्तिष्ठत्व आयुषॊ ऽरधेन रुरॊर एव समन्विता   [स]      एवम उक्ते ततः कन्या सॊदतिष्ठत परमद्वरा      रुरॊस तस्यायुषॊ ऽरधेन सुप्तेव वरवर्णिनी   एतद दृष्टं भविष्ये हि रुरॊर उत्तमतेजसः      आयुषॊ ऽतिप्रवृद्धस्य भार्यार्थे ऽरधं हरसत्व इति   तत इष्टे ऽहनि तयॊः पितरौ चक्रतुर मुदा      विवाहं तौ च रेमाते परस्परहितैषिणौ   स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्क सप्रभाम      वरतं चक्रे विनाशाय जिह्मगानां धृतव्रतः   स दृष्ट्वा जिह्मगान सर्वांस तीव्रकॊपसमन्वितः      अभिहन्ति यथासन्नं गृह्य परहरणं सदा   स कदा चिद वनं विप्रॊ रुरुर अभ्यागमन महत      शयानं तत्र चापश्यड डुण्डुभं वयसान्वितम   तत उद्यम्य दण्डं स कालदण्डॊपमं तदा      अभ्यघ्नद रुषितॊ विप्रस तम उवाचाथ डुण्डुभः   नापराध्यामि ते किं चिद अहम अद्य तपॊधन      संरम्भात तत किमर्थं माम अभिहंसि रुषान्वितः    [र]       मम पराणसमा भार्या दष्टासीद भुजगेन ह       तत्र मे समयॊ घॊर आत्मनॊरग वै कृतः    हन्यां सदैव भुजगं यं यं पश्येयम इत्य उत       ततॊ ऽहं तवां जिघांसामि जीवितेन विमॊक्ष्यसे    [दु]       अन्ये ते भुजगा विप्र ये दशन्तीह मानवान       डुण्डुभान अहि गन्धेन न तवं हिंसितुम अर्हसि    एकान अर्थान पृथग अर्थान एकदुःखान पृथक सुखान       डुण्डुभान धर्मविद भूत्वा न तवं हिंसितुम अर्हसि    [सूत]       इति शरुत्वा वचस तस्य भुजगस्य रुरुस तदा       नावदीद भयसंविग्न ऋषिं मत्वाथ डुण्डुभम    उवाच चैनं भगवान रुरुः संशमयन्न इव       कामया भुजग बरूहि कॊ ऽसीमां विक्रियां गतः    [दु]       अहं पुरा रुरॊ नाम्ना ऋषिर आसं सहस्रपात       सॊ ऽहं शापेन विप्रस्य भुजगत्वम उपागतः    [रु]       किमर्थं शप्तवान करुद्धॊ दविजस तवां भुजगॊत्तम       कियन्तं चैव कालं ते वपुर एतद भविष्यति    [दु]       सखा बभूव मे पूर्वं खगमॊ नाम वै दविजः       भृशं संशितवाक तात तपॊबलसमन्वितः    स मया करीडता बाल्ये कृत्वा तार्णम अथॊरगम       अग्निहॊत्रे परसक्तः सन भीषितः परमुमॊह वै    लब्ध्वा च स पुनः संज्ञां माम उवाच तपॊधनः       निर्दहन्न इव कॊपेन सत्यवाक संशितव्रतः    यथा वीर्यस तवया सर्पः कृतॊ ऽयं मद विभीषया       तथा वीर्यॊ भुजंगस तवं मम कॊपाद भविष्यसि    तस्याहं तपसॊ वीर्यं जानमानस तपॊधन       भृशम उद्विग्नहृदयस तम अवॊचं वनौकसम    परयतः संभ्रमाच चैव पराञ्जलिः परणतः सथितः       सखेति हसतेदं ते नर्मार्थं वै कृतं मया    कषन्तुम अर्हसि मे बरह्मञ शापॊ ऽयं विनिवर्त्यताम       सॊ ऽथ माम अब्रवीद दृष्ट्वा भृशम उद्विग्नचेतसम    मुहुर उष्णं विनिःश्वस्य सुसंभ्रान्तस तपॊधनः       नानृतं वै मया परॊक्तं भवितेदं कथं चन    यत तु वक्ष्यामि ते वाक्यं शृणु तन मे धृतव्रत       शरुत्वा च हृदि ते वाक्यम इदम अस्तु तपॊधन    उत्पत्स्यति रुरुर नाम परमतेर आत्मजः शुचिः      तं दृष्ट्वा शापमॊक्षस ते भविता नचिराद इव   स तवं रुरुर इति खयातः परमतेर आत्मजः शुचिः      सवरूपं परतिलभ्याहम अद्य वक्ष्यामि ते हितम   अहिंसा परमॊ धर्मः सर्वप्राणभृतां समृतः      तस्मात पराणभृतः सर्वान न हिंस्याद बराह्मणः कव चित   बराह्मणः सौम्य एवेह जायतेति परा शरुतिः      वेदवेदाङ्गवित तात सर्वभूताभय परदः   अहिंसा सत्यवचनं कषमा चेति विनिश्चितम      बराह्मणस्य परॊ धर्मॊ वेदानां धरणाद अपि   कषत्रियस्य तु यॊ धर्मः स नेहेष्यति वै तव      दण्डधारणम उग्रत्वं परजानां परिपालनम   तद इदं कषत्रियस्यासीत कर्म वै शृणु मे रुरॊ      जनमेजयस्य धर्मात्मन सर्पाणां हिंसनं पुरा   परित्राणं च भीतानां सर्पाणां बराह्मणाद अपि      तपॊ वीर्यबलॊपेताद वेदवेदाङ्गपारगात      आस्तीकाद दविजमुख्याद वै सर्पसत्त्रे दविजॊत्तम    [रु]       कथं हिंसितवान सर्पान कषत्रियॊ जनमेजयः       सर्पा वा हिंसितास तात किमर्थं दविजसत्तम    किमर्थं मॊक्षिताश चैव पन्नगास तेन शंस मे       आस्तीकेन तद आचक्ष्व शरॊतुम इच्छाम्य अशेषतः    [रसि]       शरॊष्यसि तवं रुरॊ सर्वम आस्तीक चरितं महत       बराह्मणानां कथयताम इत्य उक्त्वान्तरधीयत    [स]       रुरुश चापि वनं सर्वं पर्यधावत समन्ततः       तम ऋषिं दरष्टुम अन्विच्छन संश्रान्तॊ नयपतद भुवि    लब्धसंज्ञॊ रुरुश चायात तच चाचख्यौ पितुस तदा       पिता चास्य तद आख्यानं पृष्टः सर्वं नयवेदयत    किमर्थं राजशार्दूल स राजा जनमेजयः       सर्पसत्रेण सर्पाणां गतॊ ऽनतं तद वदस्व मे    आस्तीकश च दविजश्रेष्ठः किमर्थं जपतां वरः       मॊक्षयाम आस भुजगान दीप्तात तस्माद धुताशनात    कस्य पुत्रः स राजासीत सर्पसत्रं य आहरत       स च दविजातिप्रवरः कस्य पुत्रॊ वदस्व मे    [स]       महद आख्यानम आस्तीकं यत्रैतत परॊच्यते दविज       सर्वम एतद अशेषेण शृणु मे वदतां वर    [ष]       शरॊतुम इच्छाम्य अशेषेण कथाम एतां मनॊरमाम       आस्तीकस्य पुराणस्य बराह्मणस्य यशस्विनः    [स]       इतिहासम इमं वृद्धाः पुराणं परिचक्षते       कृष्णद्वैपायन परॊक्तं नैमिषारण्यवासिनः    पूर्वं परचॊदितः सूतः पिता मे लॊमहर्षणः       शिष्यॊ वयासस्य मेधावी बराह्मणैर इदम उक्तवान    तस्माद अहम उपश्रुत्य परवक्ष्यामि यथातथम       इदम आस्तीकम आख्यानं तुभ्यं शौनक पृच्छते    आस्तीकस्य पिता हय आसीत परजापतिसमः परभुः       बरह्म चारी यताहारस तपस्य उग्रे रतः सदा    जरत्कारुर इति खयात ऊर्ध्वरेता महान ऋषिः      यायावराणां धर्मज्ञः परवरः संशितव्रतः   अटमानः कदा चित स सवान ददर्श पितामहान      लम्बमानान महागर्ते पादैर ऊर्ध्वैर अधॊमुखान   तान अब्रवीत स दृष्ट्वैव जरत्कारुः पितामहान      के भवन्तॊ ऽवलम्बन्ते गर्ते ऽसमिन वा अधॊमुखाः   वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते      मूषकेन निगूढेन गर्ते ऽसमिन नित्यवासिना   [पितरह]      यायावरा नाम वयम ऋषयः संशितव्रताः      संतानप्रक्षयाद बरह्मन्न अधॊ गच्छाम मेदिनीम   अस्माकं संततिस तव एकॊ जरत्कारुर इति शरुतः      मन्दभाग्यॊ ऽलपभाग्यानां तप एव समास्थितः   न सपुत्राञ जनयितुं दारान मूढश चिकीर्षति      तेन लम्बामहे गर्ते संतानप्रक्षयाद इह   अनाथास तेन नाथेन यथा दुष्कृतिनस तथा      कस तवं बन्धुर इवास्माकम अनुशॊचसि सत्तम   जञातुम इच्छामहे बरह्मन कॊ भवान इह धिष्ठितः      किमर्थं चैव नः शॊच्यान अनुकम्पितुम अर्हसि   [ज]      मम पूर्वे भवन्तॊ वै पितरः सपितामहाः      बरूत किं करवाण्य अद्य जरत्कारुर अहं सवयम   [प]      यतस्व यत्नवांस तात संतानाय कुलस्य नः      आत्मनॊ ऽरथे ऽसमदर्थे च धर्म इत्य एव चाभिभॊ   न हि धर्मफलैस तात न तपॊभिः सुसंचितैः      तां गतिं पराप्नुवन्तीह पुत्रिणॊ यां वरजन्ति ह   तद दारग्रहणे यत्नं संतत्यां च मनः कुरु      पुत्रकास्मन नियॊगात तवम एतन नः परमं हितम   [ज]      न दारान वै करिष्यामि सदा मे भावितं मनः      भवतां तु हितार्थाय करिष्ये दारसंग्रहम   समयेन च कर्ताहम अनेन विधिपूर्वकम      तथा यद्य उपलप्स्यामि करिष्ये नान्यथा तव अहम   सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः      भैक्षवत ताम अहं कन्याम उपयंस्ये विधानतः   दरिद्राय हि मे भार्यां कॊ दास्यति विशेषतः      परतिग्रहीष्ये भिक्षां तु यदि कश चित परदास्यति   एवं दारक्रिया हेतॊः परयतिष्ये पितामहाः      अनेन विधिना शश्वन न करिष्ये ऽहम अन्यथा   तत्र चॊत्पत्स्यते जन्तुर भवतां तारणाय वै      शाश्वतं सथानम आसाद्य मॊदन्तां पितरॊ मम   [स]      ततॊ निवेशाय तदा स विप्रः संशितव्रतः      महीं चचार दारार्थी न च दारान अविन्दत   स कदा चिद वनं गत्वा विप्रः पितृवचः समरन      चुक्रॊश कन्या भिक्षार्थी तिस्रॊ वाचः शनैर इव   तं वासुकिः परत्यगृह्णाद उद्यम्य भगिनीं तदा      न स तां परतिजग्राह न सनाम्नीति चिन्तयन   सनाम्नीम उद्यतां भार्यां गृह्णीयाम इति तस्य हि      मनॊ निविष्टम अभवज जरत्कारॊर महात्मनः   तम उवाच महाप्राज्ञॊ जरत्कारुर महातपाः      किंनाम्नी भगिनीयं ते बरूहि सत्यं भुजंगम   [वा]      जरत्कारॊ जरत्कारुः सवसेयम अनुजा मम      तवदर्थं रक्षिता पूर्वं परतीच्छेमां दविजॊत्तम   [स]      मात्रा हि भुजगाः शप्ताः पूर्वं बरह्म विदां वर      जनमेजयस्य वॊ यज्ञे धक्ष्यत्य अनिलसारथिः   तस्य शापस्य शान्त्य अर्थं परददौ पन्नगॊत्तमः      सवसारम ऋषये तस्मै सुव्रताय तपस्विने   स च तां परतिजग्राह विधिदृष्टेन कर्मणा      आस्तीकॊ नाम पुत्रश च तस्यां जज्ञे महात्मनः   तपस्वी च महात्मा च वेदवेदाङ्गपारगः      समः सर्वस्य लॊकस्य पितृमातृभयापहः   अथ कालस्य महतः पाण्डवेयॊ नराधिपः      आजहार महायज्ञं सर्पसत्रम इति शरुतिः   तस्मिन परवृत्ते सत्रे तु सर्पाणाम अन्तकाय वै      मॊचयाम आस तं शापम आस्तीकः सुमहायशाः   नागांश च मातुलांश चैव तथा चान्यान स बान्धवान      पितॄंश च तारयाम आस संतत्या तपसा तथा      वरतैश च विविधैर बरह्म सवाध्यायैश चानृणॊ ऽभवत   देवांश च तर्पयाम आस यज्ञैर विविधदक्षिणैः      ऋषींश च बरह्मचर्येण संतत्या च पितामहान   अपहृत्य गुरुं भारं पितॄणां संशितव्रतः      जरत्कारुर गतः सवर्गं सहितः सवैः पितामहैः   आस्तीकं च सुतं पराप्य धर्मं चानुत्तमं मुनिः      जरत्कारुः सुमहता कालेन सवर्गम ईयिवान   एतद आख्यानम आस्तीकं यथावत कीर्तितं मया      परब्रूहि भृगुशार्दूल किं भूयः कथ्यताम इति    [षौनक]       सौते कथय ताम एतां विस्तरेण कथां पुनः       आस्तीकस्य कवेः साधॊः शुश्रूषा परमा हि नः    मधुरं कथ्यते सौम्य शलक्ष्णाक्षर पदं तवया       परीयामहे भृशं तात पितेवेदं परभाषसे    अस्मच छुश्रूषणे नित्यं पिता हि निरतस तव       आचष्टैतद यथाख्यानं पिता ते तवं तथा वद    [स]       आयुस्यम इदम आख्यानम आस्तीकं कथयामि ते       यथा शरुतं कथयतः सकाशाद वै पितुर मया    पुरा देवयुगे बरह्मन परजापतिसुते शुभे       आस्तां भगिन्यौ रूपेण समुपेते ऽदभुते ऽनघे    ते भार्ये कश्यपस्यास्तां कद्रूश च विनता च ह       परादात ताभ्यां वरं परीतः परजापतिसमः पतिः       कश्यपॊ धर्मपत्नीभ्यां मुदा परमया युतः    वरातिसर्वं शरुत्वैव कश्यपाद उत्तमं च ते       हर्षाद अप्रतिमां परीतिं परापतुः सम वरस्त्रियौ    वव्रे कद्रूः सुतान नागान सहस्रं तुल्यतेजसः       दवौ पुत्रौ विनता वव्रे कद्रू पुत्राधिकौ बले       ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ    तस्यै भर्ता वरं परादाद अध्यर्थं पुत्रम ईप्सितम       एवम अस्त्व इति तं चाह कश्यपं विनता तदा    कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ      कद्रूश च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम   धार्यौ परयत्नतॊ गर्भाव इत्य उक्त्वा स महातपाः      ते भार्ये वरसंहृष्टे कश्यपॊ वनम आविशत   कालेन महता कद्रूर अण्डानां दशतीर दश      जनयाम आस विप्रेन्द्र दवे अण्डे विनता तदा   तयॊर अण्डानि निदधुः परहृष्टाः परिचारिकाः      सॊपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च   ततः पञ्चशते काले कद्रू पुत्रा निविःसृताः      अण्डाभ्यां विनतायास तु मिथुनं न वयदृश्यत   ततः पुत्रार्थिणी देवी वरीडिता सा तपस्विनी      अण्डं बिभेद विनता तत्र पुत्रम अदृक्षत   पूर्वार्ध कायसंपन्नम इतरेणाप्रकाशता      सपुत्रॊ रॊषसंपन्नः शशापैनाम इति शरुतिः   यॊ ऽहम एवं कृतॊ मातस तवया लॊभपरीतया      शरीरेणासमग्रॊ ऽदय तस्माद दासी भविष्यसि   पञ्चवर्षशतान्य अस्या यया विस्पर्धसे सह      एष च तवां सुतॊ मातर दास्यत्वान मॊक्षयिष्यति   यद्य एनम अपि मातस तवं माम इवाण्ड विभेदनात      न करिष्यस्य अदेहं वा वयङ्गं वापि तपस्विनम   परतिपालयितव्यस ते जन्म कालॊ ऽसय धीरया      विशिष्ट बलम ईप्सन्त्या पञ्चवर्षशतात परः   एवं शप्त्वा ततः पुत्रॊ विनताम अन्तरिक्षगः      अरुणॊ दृष्यते बरह्मन परभातसमये सदा   गरुडॊ ऽपि यथाकालं जज्ञे पन्नगसूदनः      स जातमात्रॊ विनतां परित्यज्य खम आविशत   आदास्यन्न आत्मनॊ भॊज्यम अन्नं विहितम अस्य यत      विधात्रा भृगुशार्दूल कषुधितस्य बुभुक्षतः    [स]       एतस्मिन्न एव काले तु भगिन्यौ ते तपॊधन       अपश्यतां समायान्तम उच्चैःश्रवसम अन्तिकात    यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन       मथ्यमाने ऽमृते जातम अश्वरत्नम अनुत्तमम    महौघबलम अश्वानाम उत्तमं जवतां वरम       शरीमन्तम अजरं दिव्यं सर्वलक्षणलक्षितम    [ष]       कथं तद अमृतं देवैर मथितं कव च शंस मे       यत्र जज्ञे महावीर्यः सॊ ऽशवराजॊ महाद्युतिः    [स]       जवलन्तम अचलं मेरुं तेजॊराशिम अनुत्तमम       आक्षिपन्तं परभां भानॊः सवशृङ्गैः काञ्चनॊज्ज्वलैः    काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम       अप्रमेयम अनाधृष्यम अधर्मबहुलैर जनैः    वयालैर आचरितं घॊरैर दिव्यौषधिविदीपितम       नाकम आवृत्य तिष्ठन्तम उच्छ्रयेण महागिरिम    अगम्यं मनसाप्य अन्यैर नदी वृक्षसमन्वितम       नाना पतगसंघैश च नादितं सुमनॊहरैः    तस्य पृष्ठम उपारुह्य बहुरत्नाचितं शुभम       अनन्त कल्पम उद्विद्धं सुराः सर्वे महौजसः    ते मन्त्रयितुम आरब्धास तत्रासीना दिवौकसः      अमृतार्थे समागम्य तपॊ नियमसंस्थिताः   तत्र नारायणॊ देवॊ बराह्मणम इदम अब्रवीत      चिन्तयत्सु सुरेष्व एवं मन्त्रयत्सु च सर्वशः   देवैर असुरसंघैश च मथ्यतां कलशॊदधिः      भविष्यत्य अमृतं तत्र मथ्यमाने महॊदधौ   सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि      मन्थध्वम उदधिं देवा वेत्स्यध्वम अमृतं ततः    [स]       ततॊ ऽभरशिखराकारैर गिरिशृङ्गैर अलंकृतम       मन्दरं पर्वत वरं लता जालसमावृतम    नानाविहगसंघुष्टं नाना दंष्ट्रि समाकुलम       किंनरैर अप्सरॊभिश च देवैर अपि च सेवितम    एकादश सहस्राणि यॊजनानां समुच्छ्रितम       अधॊ भूमेः सहस्रेषु तावत्स्व एव परतिष्ठितम    तम उद्धर्तुं न शक्ता वै सर्वे देवगणास तदा       विष्णुम आसीनम अभ्येत्य बरह्माणं चेदम अब्रुवन    भवन्ताव अत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम       मन्दरॊद्धरणे यत्नः करियतां च हिताय नः    तथेति चाब्रवीद विष्णुर बरह्मणा सह भार्गव       ततॊ ऽनन्तः समुत्थाय बरह्मणा परिचॊदितः       नारायणेन चाप्य उक्तस तस्मिन कर्मणि वीर्यवान    अथ पर्वतराजानं तम अनन्तॊ महाबलः       उज्जहार बलाद बरह्मन सवनं सवनौकसम    ततस तेन सुराः सार्धं समुद्रम उपतस्थिरे       तम ऊचुर अमृतार्थाय निर्मथिष्यामहे जलम    अपां पतिर अथॊवाच ममाप्य अंशॊ भवेत ततः       सॊढास्मि विपुलं मर्दं मन्दरभ्रमणाद इति    ऊचुश च कूर्मराजानम अकूपारं सुरासुराः      गिरेर अधिष्ठानम अस्य भवान भवितुम अर्हति   कूर्मेण तु तथेत्य उक्त्वा पृष्ठम अस्य समर्पितम      तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रॊ ऽभयपीडयत   मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम      देवा मथितुम आरब्धाः समुद्रं निधिम अम्भसाम      अमृतार्थिनस ततॊ बरह्मन सहिता दैत्यदानवाः   एकम अन्तम उपाश्लिष्टा नागराज्ञॊ महासुराः      विबुधाः सहिताः सर्वे यतः पुच्छं ततः सथिताः   अनन्तॊ भगवान देवॊ यतॊ नारायणस ततः      शिर उद्यम्य नागस्य पुनः पुनर अवाक्षिपत   वासुकेर अथ नागस्य सहसाक्षिप्यतः सुरैः      सधूमाः सार्चिषॊ वाता निष्पेतुर असकृन मुखात   ते धूमसंघाः संभूता मेघसंघाः सविद्युतः      अभ्यवर्षन सुरगणाञ शरमसंताप कर्शितान   तस्माच च गिरिकूटाग्रात परच्युताः पुष्पवृष्टयः      सुरासुरगणान माल्यैः सर्वतः समवाकिरन   बभूवात्र महाघॊषॊ महामेघरवॊपमः      उदधेर मथ्यमानस्य मन्दरेण सुरासुरैः   तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा      विलयं समुपाजग्मुः शतशॊ लवणाम्भसि   वारुणानि च भूतानि विविधानि महीधरः      पातालतलवासीनि विलयं समुपानयत   तस्मिंश च भराम्यमाणे ऽदरौ संघृष्यन्तः परस्परम      नयपतन पतगॊपेताः पर्वताग्रान महाद्रुमाः   तेषां संघर्षजश चाग्निर अर्चिर्भिः परज्वलन मुहुः      विद्युद्भिर इव नीलाभ्रम आवृणॊन मन्दरं गिरिम   ददाह कुञ्जरांश चैव सिंहांश चैव विनिःसृतान      विगतासूनि सर्वाणि सत्त्वानि विविधानि च   तम अग्निम अमर शरेष्ठः परदहन्तं ततस ततः      वारिणा मेघजेनेन्द्रः शमयाम आस सर्वतः   ततॊ नानाविधास तत्र सुस्रुवुः सागराम्भसि      महाद्रुमाणां निर्यासा बहवश चौषधी रसाः   तेषाम अमृतवीर्याणां रसानां पयसैव च      अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात   अथ तस्य समुद्रस्य तज जातम उदकं पयः      रसॊत्तमैर विमिश्रं च ततः कषीराद अभूद घृतम   ततॊ बरह्माणम आसीनं देवा वरदम अब्रुवन      शरान्ताः सम सुभृशं बरह्मन नॊद्भवत्य अमृतं च तत   ऋते नारायणं देवं दैत्या नागॊत्तमास तथा      चिरारब्धम इदं चापि सागरस्यापि मन्थनम   ततॊ नारायणं देवं बरह्मा वचनम अब्रवीत      विधत्स्वैषां बलं विष्णॊ भवान अत्र परायणम   [विस्णु]      बलं ददामि सर्वेषां कर्मैतद ये समास्थिताः      कषॊभ्यतां कलशः सर्वैर मन्दरः परिवर्त्यताम   [सूत]      नारायण वचः शरुत्वा बलिनस ते महॊदधेः      तत पयः सहिता भूयश चक्रिरे भृशम आकुलम   ततः शतसहस्रांशुः समान इव सागरात      परसन्नभाः समुत्पन्नः सॊमः शीतांशुर उज्ज्वलः   शरीर अनन्तरम उत्पन्ना घृतात पाण्डुरवासिनी      सुरा देवी समुत्पन्ना तुरगः पाण्डुरस तथा   कौस्तुभश च मणिर दिव्य उत्पन्नॊ ऽमृतसंभवः      मरीचिविकचः शरीमान नारायण उरॊगतः   शरीः सुरा चैव सॊमश च तुरगश च मनॊजवः      यतॊ देवास ततॊ जग्मुर आदित्यपथम आश्रिताः   धन्वन्तरिस ततॊ देवॊ वपुष्मान उदतिष्ठत      शवेतं कमण्डलुं बिभ्रद अमृतं यत्र तिष्ठति   एतद अत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः      अमृतार्थे महान नादॊ ममेदम इति जल्पताम   ततॊ नारायणॊ मायाम आस्थितॊ मॊहिनीं परभुः      सत्री रूपम अद्भुतं कृत्वा दानवान अभिसंश्रितः   ततस तद अमृतं तस्यै ददुस ते मूढचेतसः      सत्रियै दानव दैतेयाः सर्वे तद्गतमानसाः    [स]       अथावरण मुख्यानि नानाप्रहरणानि च       परगृह्याभ्यद्रवन देवान सहिता दैत्यदानवाः    ततस तद अमृतं देवॊ विष्णुर आदाय वीर्यवान       जहार दानवेन्द्रेभ्यॊ नरेण सहितः परभुः    ततॊ देवगणाः सर्वे पपुस तद अमृतं तदा       विष्णॊः सकाशात संप्राप्य संभ्रमे तुमुले सति    ततः पिबत्सु तत कालं देवेष्व अमृतम ईप्सितम       राहुर विबुधरूपेण दानवः परापिबत तदा    तस्य कण्ठम अनुप्राप्ते दानवस्यामृते तदा       आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया    ततॊ भगवता तस्य शिरश छिन्नम अलंकृतम       चक्रायुधेन चक्रेण पिबतॊ ऽमृतम ओजसा    तच छैलशृङ्गप्रतिमं दानवस्य शिरॊमहत       चक्रेणॊत्कृत्तम अपतच चालयद वसुधातलम    ततॊ वैरविनिर्बन्धः कृतॊ राहुमुखेन वै       शाश्वतश चन्द्रसूर्याभ्यां गरसत्य अद्यापि चैव तौ    विहाय भगवांश चापि सत्री रूपम अतुलं हरिः       नानाप्रहरणैर भीमैर दानवान समकम्पयत    ततः परवृत्तः संग्रामः समीपे लवणाम्भसः      सुराणाम असुराणां च सर्वघॊरतरॊ महान   परासाः सुविपुलास तीक्ष्णा नयपतन्त सहस्रशः      तॊमराश च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च   ततॊ ऽसुराश चक्रभिन्ना वमन्तॊ रुधिरं बहु      असि शक्तिगदा रुग्णा निपेतुर धरणीतले   छिन्नानि पट्टिशैश चापि शिरांसि युधि दारुणे      तप्तकाञ्चनजालानि निपेतुर अनिशं तदा   रुधिरेणावलिप्ताङ्गा निहताश च महासुराः      अद्रीणाम इव कूटानि धातुरक्तानि शेरते   हाहाकारः समभवत तत्र तत्र सहस्रशः      अन्यॊन्यं छिन्दतां शस्त्रैर आदित्ये लॊहितायति   परिघैश चायसैः पीतैः संनिकर्षे च मुष्टिभिः      निघ्नतां समरे ऽनयॊन्यं शब्दॊ दिवम इवास्पृशत   छिन्धि भिन्धि परधावध्वं पातयाभिसरेति च      वयश्रूयन्त महाघॊराः शब्दास तत्र समन्ततः   एवं सुतुमुले युद्धे वर्तमाने भयावहे      नरनारायणौ देवौ समाजग्मतुर आहवम   तत्र दिव्यं धनुर दृष्ट्वा नरस्य भगवान अपि      चिन्तयाम आस वै चक्रं विष्णुर दानव सूदनम   ततॊ ऽमबराच चिन्तित मात्रम आगतं; महाप्रभं चक्रम अमित्रतापनम      विभावसॊस तुल्यम अकुण्ठमण्डलं; सुदर्शनं भीमम अजय्यम उत्तमम   तद आगतं जवलितहुताशनप्रभं; भयंकरं करिकरबाहुर अच्युतः      मुमॊच वै चपलम उदग्रवेगवन; महाप्रभं परनगरावदारणम   तद अन्तकज्वलनसमानवर्चसं; पुनः पुनर नयपतत वेगवत तदा      विदारयद दितिदनुजान सहस्रशः; करेरितं पुरुषवरेण संयुगे   दहत कव चिज जवलन इवावलेलिहत; परसह्य तान असुरगणान नयकृन्तत      परवेरितं वियति मुहुः कषितौ तदा; पपौ रणे रुधिरम अथॊ पिशाचवत   अथासुरा गिरिभिर अदीनचेतसॊ; मुहुर मुहुः सुरगणम अर्दयंस तदा      महाबला विगलितमेघवर्चसः; सहस्रशॊ गगनम अभिप्रपद्य ह   अथाम्बराद भयजननाः परपेदिरे; सपादपा बहुविध मेघरूपिणः      महाद्रयः परविगलिताग्र सानवः; परस्परं दरुतम अभिहत्य सस्वनाः   ततॊ मही परविचलिता सकानना; महाद्रिपाताभिहता समन्ततः      परस्परं भृशम अभिगर्जतां मुहू; रणाजिरे भृशम अभिसंप्रवर्तिते   नरस ततॊ वरकनकाग्र भूषणैर; महेषुभिर गगनपथं समावृणॊत      विदारयन गिरिशिखराणि पत्रिभिर; महाभये ऽसुर गणविग्रहे तदा   ततॊ महीं लवणजलं च सागरं; महासुराः परविविशुर अर्दिताः सुरैः      वियद गतं जवलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च   ततः सुरैर विजयम अवाप्य मन्दरः; सवम एव देशं गमितः सुपूजितः      विनाद्य खं दिवम अपि चैव सर्वशस; ततॊ गताः सलिलधरा यथागतम   ततॊ ऽमृतं सुनिहितम एव चक्रिरे; सुराः परां मुदम अभिगम्य पुष्कलाम      ददौ च तं निधिम अमृतस्य रक्षितुं; किरीटिने बलभिद अथामरैः सह    [सू]       एतत ते सर्वम आख्यातम अमृतं मथितं यथा       यत्र सॊ ऽशवः समुत्पन्नः शरीमान अतुलविक्रमः    यं निशाम्य तदा कद्रूर विनताम इदम अब्रवीत       उच्चैःश्रवा नु किं वर्णॊ भद्रे जानीहि माचिरम    [वि]       शवेत एवाश्वराजॊ ऽयं किं वा तवं मन्यसे शुभे       बरूहि वर्णं तवम अप्य अस्य ततॊ ऽतर विपणावहे    [क]       कृष्ण वालम अहं मन्ये हयम एनं शुचिस्मिते       एहि सार्धं मया दीव्य दासी भावाय भामिनि    [सू]       एवं ते समयं कृत्वा दासी भावाय वै मिथः       जग्मतुः सवगृहान एव शवॊ दरक्ष्याव इति सम ह    ततः पुत्रसहस्रं तु कद्रूर जिह्मं चिकीर्षती       आज्ञापयाम आस तदा वाला भूत्वाञ्जन परभाः    आविशध्वं हयं कषिप्रं दासी न सयाम अहं यथा       तद वाक्यं नान्वपद्यन्त ताञ शशाप भुजंगमान    सर्पसत्रे वर्तमाने पावकॊ वः परधक्ष्यति       जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः    शापम एनं तु शुश्राव सवयम एव पितामहः       अतिक्रूरं समुद्दिष्टं कद्र्वा दैवाद अतीव हि    सार्धं देवगणैः सर्वैर वाचं ताम अन्वमॊदत      बहुत्वं परेक्ष्य सर्पाणां परजानां हितकाम्यया   तिग्मवीर्यविषा हय एते दन्द शूका महाबलाः      तेषां तीक्ष्णविषत्वाद धि परजानां च हिताय वै      परादाद विषहणीं विद्यां काश्यपाय महात्मने    [सू]       ततॊ रजन्यां वयुष्टायां परभात उदिते रवौ       कद्रूश च विनता चैव भगिन्यौ ते तपॊधन    अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा       जग्मतुस तुरगं दरष्टुम उच्छैः शरवसम अन्तिकात    ददृशाते तदा तत्र समुद्रं निधिम अम्भसाम       तिमिंगिलझषाकीर्णं मकरैर आवृतं तथा    सत्त्वैश च बहुसाहस्रैर नानारूपैः समावृतम       उग्रैर नित्यम अनाधृष्यं कूर्मग्राहसमाकुलम    आकरं सर्वरत्नानाम आलयं वरुणस्य च       नागानाम आलयं रम्यम उत्तमं सरितां पतिम    पातालज्वलनावासम असुराणां च बन्धनम       भयंकरं च सत्त्वानां पयसां निधिम अर्णवम    शुभं दिव्यम अमर्त्यानाम अमृतस्याकरं परम       अप्रमेयम अचिन्त्यं च सुपुण्य जलम अद्भुतम    घॊरं जलचराराव रौद्रं भैरवनिस्वनम       गम्भीरावर्त कलिलं सर्वभूतभयंकरम    वेलादॊलानिल चलं कषॊभॊद्वेग समुत्थितम       वीचीहस्तैः परचलितैर नृत्यन्तम इव सर्वशः    चन्द्र वृद्धिक्षयवशाद उद्वृत्तॊर्मि दुरासदम      पाञ्चजन्यस्य जननं रत्नाकरम अनुत्तमम   गां विन्दता भगवता गॊविन्देनामितौजसा      वराहरूपिणा चान्तर विक्षॊभित जलाविलम   बरह्मर्षिणा च तपता वर्षाणां शतम अत्रिणा      अनासादित गाधं च पातालतलम अव्ययम   अध्यात्मयॊगनिद्रां च पद्मनाभस्य सेवतः      युगादि कालशयनं विष्णॊर अमिततेजसः   वडवामुखदीप्ताग्नेस तॊयहव्यप्रदं शुभम      अगाध पारं विस्तीर्णम अप्रमेयं सरित्पतिम   महानदीभिर बह्वीभिः सपर्धयेव सहस्रशः      अभिसार्यमाणम अनिशं ददृशाते महार्णवम   गम्भीरं तिमिमकरॊग्र संकुलं तं; गर्जन्तं जलचर राव रौद्रनादैः      विस्तीर्णं ददृशतुर अम्बरप्रकाशं; ते ऽगाधं निधिम उरुम अम्भसाम अनन्तम   इत्य एवं झषमकरॊर्मि संकुलं तं; गम्भीरं विकसितम अम्बरप्रकाशम      पातालज्वलनशिखा विदीपितं तं; पश्यन्त्यौ दरुतम अभिपेततुस तदानीम    [सू]       तं समुद्रम अतिक्रम्य कद्रूर विनतया सह       नयपतत तुरगाभ्याशे नचिराद इव शीघ्रगा    निशाम्य च बहून वालान कृष्णान पुच्छं समाश्रितान       विनतां विषण्णवदनां कद्रूर दास्ये नययॊजयत    ततः सा विनता तस्मिन पणितेन पराजिता       अभवद दुःखसंतप्ता दासी भावं समास्थिता    एतस्मिन्न अन्तरे चैव गरुडः काल आगते       विना मात्रा महातेजा विदार्याण्डम अजायत    अग्निराशिर इवॊद्भासन समिद्धॊ ऽति भयंकरः       परवृद्धः सहसा पक्षी महाकायॊ नभॊगतः    तं दृष्ट्वा शरणं जग्मुः परजाः सर्वा विभावसुम       परणिपत्याब्रुवंश चैनम आसीनं विश्वरूपिणम    अग्ने मा तवं परवर्धिष्ठाः कच चिन नॊ न दिधक्षसि       असौ हि राशिः सुमहान समिद्धस तव सर्पति    [आ]       नैतद एवं यथा यूयं मन्यध्वम असुरार्दनाः       गरुडॊ बलवान एष मम तुल्यः सवतेजसा    [सू]       एवम उक्तास तगॊ गत्वा गरुडं वाग्भिर अस्तुवन       अदूराद अभ्युपेत्यैनं देवाः सर्षिगणास तदा    तवम ऋषिस तवं महाभागस तवं देवः पतगेश्वरः      तवं परभुस तपन परख्यस तवं नस तराणम अनुत्तमम   बलॊर्मिमान साधुर अदीनसत्त्वः; समृद्धिमान दुष्प्रसहस तवम एव      तपः शरुतं सर्वम अहीन कीर्ते; अनागतं चॊपगतं च सर्वम   तवम उत्तमः सर्वम इदं चराचरं; गभस्तिभिर भानुर इवावभाससे      समाक्षिपन भानुमतः परभां मुहुस; तवम अन्तकः सर्वम इदं धरुवाध्रुवम   दिवाकरः परिकुपितॊ यथा दहेत; परजास तथा दहसि हुताशनप्रभ      भयंकरः परलय इवाग्निर उत्थितॊ; विनाशयन युगपरिवर्तनान्त कृत   सवगेश्वरं शरणम उपस्थिता वयं; महौजसं वितिमिरम अभ्रगॊचरम      महाबलं गरुडम उपेत्य खेचरं; परावरं वरदम अजय्य विक्रमम   एवं सतुतः सुपर्णस तु देवैः सर्षिगणैस तदा      तेजसः परतिसंहारम आत्मनः स चकार ह    [सू]       ततः कामगमः पक्षी महावीर्यॊ महाबलः       मातुर अन्तिकम आगच्छत परं तीरं महॊदधेः    यत्र सा विनता तस्मिन पणितेन पराजिता       अतीव दुःखसंतप्ता दासी भावम उपागता    ततः कदा चिद विनतां परवणां पुत्र संनिधौ       काल आहूय वचनं कद्रूर इदम अभाषत    नागानाम आलयं भद्रे सुरम्यं रमणीयकम       समुद्रकुक्षाव एकान्ते तत्र मां विनते वह    ततः सुपर्णमाता ताम अवहत सर्पमातरम       पन्नगान गरुडश चापि मातुर वचनचॊदितः    स सूर्यस्याभितॊ याति वैनतेयॊ विहंगमः       सूर्यरश्मि परीताश च मूर्च्छिताः पन्नगाभवन       तदवस्थान सुतान दृष्ट्वा कद्रूः शक्रम अथास्तुवत    नमस ते देवदेवेश नमस ते बलसूदन       नमुचिघ्न नमस ते ऽसतु सहस्राक्ष शचीपते    सर्पाणां सूर्यतप्तानां वारिणा तवं पलवॊ भव       तवम एव परमं तराणम अस्माकम अमरॊत्तम    ईशॊ हय असि पयः सरष्टुं तवम अनल्पं पुरंदर       तवम एव मेघस तवं वायुस तवम अग्निर वैद्युतॊ ऽमबरे    तवम अभ्रघनविक्षेप्ता तवाम एवाहुर पुनर घनम      तवं वज्रम अतुलं घॊरं घॊषवांस तवं बलाहकः   सरष्टा तवम एव लॊकानां संहर्ता चापराजितः      तवं जयॊतिः सर्वभूतानां तवम आदित्यॊ विभावसुः   तवं महद भूतम आश्चर्यं तवं राजा तवं सुरॊत्तमः      तवं विष्णुस तवं सहस्राक्षस तवं देवस तवं परायणम   तवं सर्वम अमृतं देव तवं सॊमः परमार्चितः      तवं मुहूर्तस तिथिश च तवं लवस तवं वै पुनः कषण   शुक्लस तवं बहुलश चैव कला काष्ठा तरुटिस तथा      संवत्सरर्षवॊ मासा रजन्यश च दिनानि च   तवम उत्तमा सगिरि वना वसुंधरा; सभास्करं वितिमिरम अम्बरं तथा      महॊदधिः सतिमि तिमिंगिलस तथा; महॊर्मिमान बहु मकरॊ झषालयः   महद यशस तवम इति सदाभिपूज्यसे; मनीषिभिर मुदितमना महर्षिभिः      अभिष्टुतः पिबसि च सॊमम अध्वरे; वषट कृतान्य अपि च हवींषि भूतये   तवं विप्रैः सततम इहेज्यसे फलार्थं; वेदाङ्गेष्व अतुलबलौघ गीयसे च      तवद धेतॊर यजन परायणा दविजेन्द्रा; वेदाङ्गान्य अभिगमयन्ति सर्ववेदैः    [सू]       एवं सतुतस तदा कद्र्वा भगवान हरिवाहनः       नीलजीमूतसंघातैर वयॊम सर्वं समावृणॊत    ते मेघा मुमुचुस तॊयं परभूतं विद्युद उज्ज्वलाः       परस्परम इवात्यर्थं गर्जन्तः सततं दिवि    संघातितम इवाकाशं जलदैः सुमहाद्भुतैः       सृजद्भिर अतुलं तॊयम अजस्रं सुमहारवैः    संप्रनृत्तम इवाकाशं धारॊर्मिभिर अनेकशः       मेघस्तनित निर्घॊषम अम्बरं समपद्यत    नागानाम उत्तमॊ हर्शस तदा वर्षति वासवे       आपूर्यत मही चापि सलिलेन समन्ततः    [सू]       सुपर्णेनॊह्यमानास ते जग्मुस तं देशम आशु वै       सागराम्बुपरिक्षिप्तं पक्षिसंघ निनादितम    विचित्रफलपुष्पाभिर वनराजिभिर आवृतम       भवनैर आवृतं रम्यैस तथा पद्माकरैर अपि    परसन्नसलिलैश चापि हरदैश चित्रैर विभूषितम       दिव्यगन्धवहैः पुण्यैर मारुतैर उपवीजितम    उपजिघ्रद्भिर आकाशं वृक्षैर मलयजैर अपि       शॊभितं पुष्पवर्षाणि मुञ्चद्भिर मारुतॊद्धुतैः    किरद्भिर इव तत्रस्थान नागान पुष्पाम्बुवृष्टिभिः       मनः संहर्षणं पुण्यं गन्धर्वाप्सरसां परियम       नानापक्षिरुतं रम्यं कद्रू पुत्र परहर्षणम    तत ते वनं समासाद्य विजह्रुः पन्नगा मुदा       अब्रुवंश च महावीर्यं सुपर्णं पतगॊत्तमम    वहास्मान अपरं दवीपं सुरम्यं विपुलॊदकम       तवं हि देशान बहून रम्यान पतन पश्यसि खेचर    स विचिन्त्याब्रवीत पक्षी मातरं विनतां तदा       किं कारणं मया मातः कर्तव्यं सर्पभाषितम    [वि]       दासी भूतास्म्य अनार्याया भगिन्याः पतगॊत्तम       पणं वितथम आस्थाय सर्पैर उपधिना कृतम    [सू]      तस्मिंस तु कथिते मात्रा कारणे गगने चरः      उवाच वचनं सर्पांस तेन दुःखेन दुःखितः   किम आहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम      दास्याद वॊ विप्रमुच्येयं सत्यं शंसत लेलिहाः   शरुत्वा तम अब्रुवन सर्पा आहरामृतम ओजसा      ततॊ दास्याद विप्रमॊक्षॊ भविता तव खेचर    [सू]       इत्य उक्तॊ गरुडः सर्पैर ततॊ मातरम अब्रवीत       गच्छाम्य अमृतम आहर्तुं भक्ष्यम इच्छामि वेदितुम    [वि]       समुद्रकुक्षाव एकान्ते निषादालयम उत्तमम       सहस्राणाम अनेकानां तान भुक्त्वामृतम आनय    न तु ते बराह्मणं हन्तुं कार्या बुद्धिः कदा चन       अवध्यसर्वभूतानां बराह्मणॊ हय अनलॊपमः    अग्निर अर्कॊ विषं शस्त्रं विप्रॊ भवति कॊपितः       भूतानाम अग्रभुग विप्रॊ वर्णश्रेष्ठः पिता गुरुः    [ग]       यथाहम अभिजानीयां बराह्मणं लक्षणैः शुभैः       तन मे कारणतॊ मातः पृच्छतॊ वक्तुम अर्हसि    [वि]       यस ते कण्ठम अनुप्राप्तॊ निगीर्णं बडिशं यथा       दहेद अङ्गारवत पुत्र तं विद्याद बाह्मणर्षभम    [सू]       परॊवाच चैनं विनता पुत्रहार्दाद इदं वचः       जानन्त्य अप्य अतुलं वीर्यम आशीर्वादसमन्वितम    पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक       शिरस तु पातु ते वह्निर भास्करः सर्वम एव तु    अहं च ते सदा पुत्र शान्ति सवस्ति परायणा       अरिष्टं वरज पन्थानं वत्स कार्यार्थसिद्धये    ततः स मातुर वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात      ततॊ निषादान बलवान उपागमद; बुभुक्षितः काल इवान्तकॊ महान   स तान निषादान उपसंहरंस तदा; रजः समुद्धूय नभःस्पृशं महत      समुद्रकुक्षौ च विशॊषयन पयः; समीपगान भूमिधरान विचालयन   ततः सचक्रे महद आननं तदा; निषादमार्गं परतिरुध्य पक्षिराट      ततॊ निषादास तवरिताः परवव्रजुर; यतॊ मुखं तस्य भुजंगभॊजितः   तद आननं विवृतम अतिप्रमाणवत; समभ्ययुर गगनम इवार्दिताः खगाः      सहस्रशः पवनरजॊ ऽभरमॊहिता; महानिल परचलित पादपे वने   ततः खगॊ वदनम अमित्रतापनः; समाहरत परिचपलॊ महाबलः      निषूदयन बहुविध मत्स्यभक्षिणॊ; बुभुक्षितॊ गगनचरेश्वरस तदा    [सू]       तस्य कण्ठम अनुप्राप्तॊ बराह्मणः सह भार्यया       दहन दीप्त इवाङ्गारस तम उवाचान्तरिक्षगः    दविजॊत्तम विनिर्गच्छ तूर्णम आस्याद अपावृतान       न हि मे बराह्मणॊ वध्यः पापेष्व अपि रतः सदा    बरुवाणम एवं गरुडं बराह्मणः समभाषत       निषादी मम भार्येयं निर्गच्छतु मया सह    [ग]       एताम अपि निषादीं तवं परिगृह्याशु निष्पत       तूर्णं संभावयात्मानम अजीर्णं मम तेजसा    [स]       ततः स विप्रॊ निष्क्रान्तॊ निषादी सहितस तदा       वर्धयित्वा च गरुडम इष्टं देशं जगाम ह    सहभार्ये विनिष्क्रान्ते तस्मिन विप्रे स पक्षिराट       वितत्य पक्षाव आकाशम उत्पपात मनॊजवः    ततॊ ऽपश्यत स पितरं पृष्ठश चाख्यातवान पितुः       अहं हि सर्पैः परहितः सॊमम आहर्तुम उद्यतः       मातुर दास्य विमॊक्षार्थम आहरिष्ये तम अद्य वै    मात्रा चास्मि समादिष्टॊ निषादान भक्षयेति वै       न च मे तृप्तिर अभवद भक्षयित्वा सहस्रशः    तस्माद भॊक्तव्यम अपरं भगवन परदिशस्व मे       यद भुक्त्वामृतम आहर्तुं समर्थः सयाम अहं परभॊ    [कष्यप]      आसीद विभावसुर नाम महर्षिः कॊपनॊ भृशम      भराता तस्यानुजश चासीत सुप्रतीकॊ महातपाः   स नेच्छति धनं भरात्रा सहैकस्थं महामुनिः      विभागं कीर्तयत्य एव सुप्रतीकॊ ऽथ नित्यशः   अथाब्रवीच च तं भराता सुप्रतीकं विभावसुः      विभागं बहवॊ मॊहात कर्तुम इच्छन्ति नित्यदा      ततॊ विभक्ता अन्यॊन्यं नाद्रियन्ते ऽरथमॊहिताः   ततः सवार्थपरान मूढान पृथग भूतान सवकैर धनैः      विदित्वा भेदयन्त्य एतान अमित्रा मित्ररूपिणः   विदित्वा चापरे भिन्नान अन्तरेषु पतन्त्य अथ      भिन्नानाम अतुलॊ नाशः कषिप्रम एव परवर्तते   तस्माच चैव विभागार्थं न परशंसन्ति पण्डिताः      गुरु शास्त्रे निबद्धानाम अन्यॊन्यम अभिशङ्किनाम   नियन्तुं न हि शक्यस तवं भेदनॊ धनम इच्छसि      यस्मात तस्मात सुप्रतीक हस्तित्वं समवाप्स्यसि   शप्तस तव एवं सुप्रतीकॊ विभावसुम अथाब्रवीत      तवम अप्य अन्तर्जलचरः कच्छपः संभविष्यसि   एवम अन्यॊन्यशापात तौ सुप्रतीक विभावसू      गजकच्छपतां पराप्ताव अर्थार्थं मूढचेतसौ   रॊषदॊषानुषङ्गेण तिर्यग्यॊनिगताव अपि      परस्परद्वेषरतौ परमाण बलदर्पितौ   सरस्य अस्मिन महाकायौ पूर्ववैरानुसारिणौ      तयॊर एकतरः शरीमान समुपैति महागजः   तस्य बृंहित शब्देन कूर्मॊ ऽपय अन्तर्जले शयः      उत्थितॊ ऽसौ महाकायः कृत्स्नं संक्षॊभयन सरः   तं दृष्ट्वावेष्टित करः पतत्य एष गजॊ जलम      दन्तहस्ताग्र लाङ्गूलपादवेगेन वीर्यवान   तं विक्षॊभयमाणं तु सरॊ बहु झषाकुलम      कूर्मॊ ऽपय अभ्युद्यत शिरा युद्धायाभ्येति वीर्यवान   षड उच्छ्रितॊ यॊजनानि गजस तद दविगुणायतः      कूर्मस तरियॊजनॊत्सेधॊ दशयॊजनमण्डलः   ताव एतौ युद्धसंमत्तौ परस्परजयैषिणौ      उपयुज्याशु कर्मेदं साधयेप्सितम आत्मनः   [सू]      स तच छरुत्वा पितुर वाक्यं भीमवेगॊ ऽनतरिक्षगः      नखेन जगम एकेन कूर्मम एकेन चाक्षिपत   समुत्पपात चाकाशं तत उच्चैर विहंगमः      सॊ ऽलम्ब तीर्थम आसाद्य देव वृक्षान उपागमत   ते भीताः समकम्पन्त तस्य पक्षानिलाहताः      न नॊ भञ्ज्याद इति तदा दिव्याः कनकशाखिनः   परचलाङ्गान स तान दृष्ट्वा मनॊरथफलाङ्कुरान      अन्यान अतुलरूपाङ्गान उपचक्राम खेचरः   काञ्चनै राजतैश चैव फलैर वैडूर्य शाखिनः      सागराम्बुपरिक्षिप्तान भराजमानान महाद्रुमान   तम उवाच खग शरेष्ठं तत्र रॊहिण पादपः      अतिप्रवृद्धः सुमहान आपतन्तं मनॊजवम   यैषा मम महाशाखा शतयॊजनम आयता      एताम आस्थाय शाखां तवं खादेमौ गजकच्छपौ   ततॊ दरुमं पतगसहस्रसेवितं; महीधर परतिमवपुः परकम्पयन      खगॊत्तमॊ दरुतम अभिपत्य वेगवान; बभञ्ज ताम अविरल पत्रसंवृताम    [स]       सपृष्टमात्रा तु पद्भ्यां स गरुडेन बलीयसा       अभज्यत तरॊः शाखा भग्नां चैनाम अधारयत    तां भग्नां स महाशाखां समयन समवलॊकयन       अथात्र लम्बतॊ ऽपश्यद वालखिल्यान अधॊमुखान    स तद्विनाशसंत्रासाद अनुपत्य खगाधिपः       शाखाम आस्येन जग्राह तेषाम एवान्ववेक्षया       शनैः पर्यपतत पक्षी पर्वतान परविशातयन    एवं सॊ ऽभयपतद देशान बहून सगज कच्छपः       दयार्थं वालखिल्यानां न च सथानम अविन्दत    स गत्वा पर्वतश्रेष्ठं गन्धमादनम अव्ययम       ददर्श कश्यपं तत्र पितरं तपसि सथितम    ददर्श तं पिता चापि दिव्यरूपं विहंगमम       तेजॊ वीर्यबलॊपेतं मनॊमारुतरंहसम    शैलशृङ्गप्रतीकाशं बरह्मदण्डम इवॊद्यतम       अचिन्त्यम अनभिज्ञेयं सर्वभूतभयंकरम    मायावीर्यधरं साक्षाद अग्निम इद्धम इवॊद्यतम       अप्रधृष्यम अजेयं च देवदानवराक्षसैः    भेत्तारं गिरिशृङ्गाणां नदी जलविशॊषणम       लॊकसंलॊडनं घॊरं कृतान्तसमदर्शनम    तम आगतम अभिप्रेक्ष्य भगवान कश्यपस तदा      विदित्वा चास्य संकल्पम इदं वचनम अब्रवीत   पुत्र मा साहसं कार्षीर मा सद्यॊ लप्स्यसे वयथाम      मा तवा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः   परसादयाम आस स तान कश्यपः पुत्रकारणात      वालखिल्यांस तपःसिद्धान इदम उद्दिश्य कारणम   परजाहितार्थम आरम्भॊ गरुडस्य तपॊधनाः      चिकीर्षति महत कर्म तदनुज्ञातुम अर्हथ   एवम उक्ता भगवता मुनयस ते समभ्ययुः      मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपॊ ऽरथिनः   ततस तेष्व अपयातेषु पितरं विनतात्मजः      शाखा वयाक्षिप्तवदनः पर्यपृच्छत कश्यपम   भगवन कव विमुञ्चामि तरुशाखाम इमाम अहम      वर्जितं बराह्मणैर देशम आख्यातु भगवान मम   ततॊ निष्पुरुषं शैलं हिमसंरुद्ध कन्दरम      अगम्यं मनसाप्य अन्यैस तस्याचख्यौ स कश्यपः   तं पर्वत महाकुक्षिम आविश्य मनसा खगाः      जवेनाभ्यपतत तार्क्ष्यः सशाखा गजकच्छपः   न तां वध्रः परिणहेच छतचर्मा महान अणुः      शाखिनॊ महतीं शाखां यां परगृह्य ययौ खगः   ततः स शतसाहस्रं यॊजनान्तरम आगतः      कालेन नातिमहता गरुडः पततां वरः   स तं गत्वा कषणेनैव पर्वतं वचनात पितुः      अमुञ्चन महतीं शाखां सस्वनां तत्र खेचरः   पक्षानिलहतश चास्य पराकम्पत स शैलराट      मुमॊच पुष्पवर्षं च समागलित पादपः   शृङ्गाणि च वयशीर्यन्त गिरेस तस्य समन्ततः      मणिकाञ्चनचित्राणि शॊभयन्ति महागिरिम   शाखिनॊ बहवश चापि शाखयाभिहतास तया      काञ्चनैः कुसुमैर भान्ति विद्युत्वन्त इवाम्बुदाः   ते हेमविकचा भूयॊ युक्ताः पर्वतधातुभिः      वयराजञ शाखिनस तत्र सूर्यांशुप्रतिरञ्जिताः   ततस तस्य गिरेः शृङ्गम आस्थाय स खगॊत्तमः      भक्षयाम आस गरुडस ताव उभौ गजकच्छपौ   ततः पर्वतकूटाग्राद उत्पपात मनॊजवः      परावर्तन्ताथ देवानाम उत्पाता भयवेदिनः   इन्द्रस्य वर्जं दयितं परजज्वाल वयथान्वितम      सधूमा चापतत सार्चिर दिवॊल्का नभसश चयुता   तथा वसूनां रुद्राणाम आदित्यानां च सर्वशः      साध्यानां मरुतां चैव ये चान्ये देवता गणाः      सवं सवं परहरणं तेषां परस्परम उपाद्रवत   अभूतपूर्वं संग्रामे तदा देवासुरे ऽपि च      ववुर वाताः सनिर्घाताः पेतुर उल्काः समन्ततः   निरभ्रम अपि चाकाशं परजगर्ज महास्वनम      देवानाम अपि यॊ देवः सॊ ऽपय अवर्षद असृक तदा   मम्लुर माल्यानि देवानां शेमुस तेजांसि चैव हि      उत्पातमेघा रौद्राश च ववर्षुः शॊणितं बहु      रजांसि मुकुटान्य एषाम उत्थितानि वयधर्षयन   ततस तराससमुद्विग्नः सह देवैः शतक्रतुः      उत्पातान दारुणान पश्यन्न इत्य उवाच बृहस्पतिम   किमर्थं भगवन घॊरा महॊत्पाताः समुत्थिताः      न च शत्रुं परपश्यामि युधि यॊ नः परधर्षयेत   [बृह]      तवापराधाद देवेन्द्र परमादाच च शतक्रतॊ      तपसा वालखिल्यानां भूतम उत्पन्नम अद्भुतम   कश्यपस्य मुनेः पुत्रॊ विनतायाश च खेचरः      हर्तुं सॊमम अनुप्राप्तॊ बलवान कामरूपवान   समर्थॊ बलिनां शरेष्ठॊ हर्तुं सॊमं विहंगमः      सर्वं संभावयाम्य अस्मिन्न असाध्यम अपि साधयेत   [स]      शरुत्वैतद वचनं शक्रः परॊवाचामृत रक्षिणः      महावीर्यबलः पक्षी हर्तुं सॊमम इहॊद्यतः   युष्मान संबॊधयाम्य एष यथा स न हरेद बलात      अतुलं हि बलं तस्य बृहस्पतिर उवाच मे   तच छरुत्वा विबुधा वाक्यं विस्मिता यत्नम आस्थिताः      परिवार्यामृतं तस्थुर वज्री चेन्द्रः शतक्रतुः   धारयन्तॊ महार्हाणि कवचानि मनस्विनः      काञ्चनानि विचित्राणि वैडूर्य विकृतानि च   विविधानि च शस्त्राणि घॊररूपाण्य अनेकशः      शिततीक्ष्णाग्र धाराणि समुद्यम्य सहस्रशः   सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः      चक्राणि परिघांश चैव तरिशूलानि परश्वधान   शक्तीश च विविधास तीक्ष्णाः करवालांश च निर्मलान      सवदेहरूपाण्य आदाय गदाश चॊग्रप्रदर्शनाः   तैः शस्त्रैर भानुमद्भिस ते दिव्याभरणभूषिताः      भानुमन्तः सुरगणास तस्थुर विगतकल्मषाः   अनुपम बलवीर्यतेजसॊ; धृतमनसः परिरक्षणे ऽमृतस्य      असुरपुरविदारणाः सुरा; जवलनसमिद्ध वपुः परकाशिनः   इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम      विगलितम इव चाम्बरान्तरे; तपन मरीचिविभासितं बभौ    [ष]       कॊ ऽपराधॊ महेन्द्रस्य कः परमादश च सूतज       तपसा वालखिल्यानां संभूतॊ गरुडः कथम    कश्यपस्य दविजातेश च कथं वै पक्षिराट सुतः       अधृष्यः सर्वभूतानाम अवध्यश चाभवत कथम    कथं च कामचारी स कामवीर्यश च खेचरः       एतद इच्छाम्य अहं शरॊतुं पुराणे यदि पठ्यते    [स]       विषयॊ ऽयं पुराणस्य यन मां तवं परिपृच्छसि       शृणु मे वदतः सर्वम एतत संक्षेपतॊ दविज    यजतः पुत्र कामस्य कश्यपस्य परजापतेः       साहाय्यम ऋषयॊ देवा गन्धर्वाश च ददुः किल    तत्रेध्मानयने शक्रॊ नियुक्तः कश्यपेन ह       मुनयॊ वालखिल्याश च ये चान्ये देवता गणाः    शक्रस तु वीर्यसदृशम इध्म भारं गिरिप्रभम       समुद्यम्यानयाम आस नातिकृच्छ्राद इव परभुः    अथापश्यद ऋषीन हरस्वान अङ्गुष्ठॊदर पर्वणः       पलाशवृन्तिकाम एकां सहितान वहतः पथि    परलीनान सवेष्व इवाङ्गेषु निराहारांस तपॊधनान       कलिश्यमानान मन्दबलान गॊष्पदे संप्लुतॊदके    तांश च सर्वान समयाविष्टॊ वीर्यॊन्मत्तः पुरंदरः      अवहस्यात्यगाच छीघ्रं लङ्घयित्वावमन्य च   ते ऽथ रॊषसमाविष्टाः सुभृशं जातमन्यवः      आरेभिरे महत कर्म तदा शक्र भयंकरम   जुहुवुस ते सुतपसॊ विधिवज जातवेदसम      मन्त्रैर उच्चावचैर विप्रा येन कामेन तच छृणु   कामवीर्यः कामगमॊ देवराजभयप्रदः      इन्द्रॊ ऽनयः सर्वदेवानां भवेद इति यतव्रताः   इन्द्राच छतगुणः शौर्ये वीर्ये चैव मनॊजवः      तपसॊ नः फलेनाद्य दारुणः संभवत्व इति   तद बुद्ध्वा भृशसंतप्तॊ देवराजः शतक्रतुः      जगाम शरणं तत्र कश्यपं संशितव्रतम   तच छरुत्वा देवराजस्य कश्यपॊ ऽथ परजापतिः      वालखिल्यान उपागम्य कर्मसिद्धिम अपृच्छत   एवम अस्त्व इति तं चापि परत्यूचुः सत्यवादिनः      तान कश्यप उवाचेदं सान्त्वपूर्वं परजापतिः   अयम इन्द्रस तरिभुवने नियॊगाद बरह्मणः कृतः      इन्द्रार्थं च भवन्तॊ ऽपि यत्नवन्तस तपॊधनाः   न मिथ्या बरह्मणॊ वाक्यं कर्तुम अर्हथ सत्तमाः      भवतां च न मिथ्यायं संकल्पॊ मे चिकीर्षितः   भवत्व एष पतत्रीणाम इन्द्रॊ ऽतिबलसत्त्ववान      परसादः करियतां चैव देवराजस्य याचतः   एवम उक्ताः कश्यपेन वालखिल्यास तपॊधनाः      परत्यूचुर अभिसंपूज्य मुनिश्रेष्ठं परजापतिम   इन्द्रार्थॊ ऽयं समारम्भः सर्वेषां नः परजापते      अपत्यार्थं समारम्भॊ भवतश चायम ईप्सितः   तद इदं सफलं कर्म तवया वै परतिगृह्यताम      तथा चैव विधत्स्वात्र यथा शरेयॊ ऽनुपश्यसि   एतस्मिन्न एव काले तु देवी दाक्षायणी शुभा      विनता नाम कल्याणी पुत्र कामा यशस्विनी   तपस तप्त्वा वरतपरा सनाता पुंसवने शुचिः      उपचक्राम भर्तारं ताम उवाचाथ कश्यपः   आरम्भः सफलॊ देवि भवितायं तवेप्सितः      जनयिष्यसि पुत्रौ दवौ वीरौ तरिभुवनेश्वरौ   तपसा वालखिल्यानां मम संकल्पजौ तथा      भविष्यतॊ महाभागौ पुत्रौ ते लॊकपूजितौ   उवाच चैनां भगवान मारीचः पुनर एव ह      धार्यताम अप्रमादेन गर्भॊ ऽयं सुमहॊदयः   एकः सर्वपतत्रीणाम इन्द्रत्वं कारयिष्यति      लॊकसंभावितॊ वीरः कामवीर्यॊ विहंगमः   शतक्रतुम अथॊवाच परीयमाणः परजापतिः      तवत्सहायौ खगाव एतौ भरातरौ ते भविष्यतः   नैताभ्यां भविता दॊषः सकाशात ते पुरंदर      वयेतु ते शक्र संतापस तवम एवेन्द्रॊ भविष्यसि   न चाप्य एवं तवया भूयः कषेप्तया बरह्मवादिनः      न चावमान्या दर्पात ते वाग विषा भृशकॊपनाः   एवम उक्तॊ जगामेन्द्रॊ निर्विशङ्कस तरिविष्टपम      विनता चापि सिद्धार्था बभूव मुदिता तदा   जनयाम आस पुत्रौ दवाव अरुणं गरुडं तथा      अरुणस तयॊस तु विकल आदित्यस्य पुरःसरः   पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत      तस्यैतत कर्म सुमहच छरूयतां भृगुनन्दन    [स]       ततस तमिन दविजश्रेष्ठ समुदीर्णे तथाविधे       गरुत्मान पक्षिराट तूर्णं संप्राप्तॊ विबुधान परति    तं दृष्ट्वातिबलं चैव पराकम्पन्त समन्ततः       परस्परं च परत्यघ्नन सर्वप्रहरणान्य अपि    तत्र चासीद अमेयात्मा विद्युद अग्निसमप्रभः       भौवनः सुमहावीर्यः सॊमस्य परिरक्षिता    स तेन पतगेन्द्रेण पक्षतुण्ड नखैः कषतः       मुहूर्तम अतुलं युद्धं कृत्वा विनिहतॊ युधि    रजश चॊद्धूय सुमहत पक्षवातेन खेचरः       कृत्वा लॊकान निरालॊकांस तेन देवान अवाकिरत    तेनावकीर्णा रजसा देवा मॊहम उपागमन       न चैनं ददृशुश छन्ना रजसामृत रक्षिणः    एवं संलॊडयाम आस गरुडस तरिदिवालयम       पक्षतुण्ड परहारैश च देवान स विददार ह    ततॊ देवः सहस्राक्षस तूर्णं वायुम अचॊदयत       विक्षिपेमां रजॊ वृष्टिं तवैतत कर्म मारुत    अथ वायुर अपॊवाह तद रजस तरसा बली       ततॊ वितिमिरे जाते देवाः शकुनिम आर्दयन    ननाद चॊच्चैर बलवान महामेघरवः खगः      वध्यमानः सुरगणैः सर्वभूतानि भीषयन      उत्पपात महावीर्यः पक्षिराट परवीरहा   तम उत्पत्यान्तरिक्षस्थं देवानाम उपरि सथितम      वर्मिणॊ विबुधाः सर्वे नानाशस्त्रैर अवाकिरन   पट्टिशैः परिघैः शूलैर गदाभिश च सवासवाः      कषुरान्तैर जवलितैश चापि चक्रैर आदित्यरूपिभिः   नानाशस्त्रविसर्गैश च वध्यमानः समन्ततः      कुर्वन सुतुमुलं युद्धं पक्षिराण न वयकम्पत   विनर्दन्न इव चाकाशे वैनतेयः परतापवान      पक्षाभ्याम उरसा चैव समन्ताद वयाक्षिपत सुरान   ते विक्षिप्तास ततॊ देवाः परजग्मुर गरुडार्दिताः      नखतुण्ड कषताश चैव सुस्रुवुः शॊणितं बहु   साध्याः पराचीं सगन्धर्वा वसवॊ दक्षिणां दिशम      परजग्मुः सहिता रुद्रैः पतगेन्द्र परधर्षिताः   दिशं परतीचीम आदित्या नासत्या उत्तरां दिशम      मुहुर मुहुः परेक्षमाणा युध्यमाना महौजसम   अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा      करथनेन च शूरेण तपनेन च खेचरः   उलूकश वसनाभ्यां च निमेषेण च पक्षिणा      पररुजेन च संयुद्धं चकार परलिहेन च   तान पक्षनखतुण्डाग्रैर अभिनद विनतासुतः      युगान्तकाले संक्रुद्धः पिनाकीव महाबलः   महावीर्या महॊत्साहास तेन ते बहुधा कषताः      रेजुर अभ्रघनप्रख्या रुधिरौघप्रवर्षिणः   तान कृत्वा पतगश्रेष्ठः सर्वान उत्क्रान्त जीवितान      अतिक्रान्तॊ ऽमृतस्यार्थे सर्वतॊ ऽगनिम अपश्यत   आवृण्वानं महाज्वालम अर्चिर्भिः सर्वतॊ ऽमबरम      दहन्तम इव तीक्ष्णांशुं घॊरं वायुसमीरितम   ततॊ नवत्या नवतीर मुखानां; कृत्वा तरस्वी गरुडॊ महात्मा      नदीः समापीय मुखैस ततस तैः; सुशीघ्रम आगम्य पुनर जवेन   जवलन्तम अग्निं तम अमित्रतापनः; समास्तरत पत्ररथॊ नदीभिः      ततः परचक्रे वपुर अन्यद अल्पं; परवेष्टु कामॊ ऽगनिम अभिप्रशाम्य    [स]       जाम्बूनदमयॊ भूत्वा मरीचिविकचॊज्ज्वलः       परविवेश बलात पक्षी वारिवेग इवार्णवम    सचक्रं कषुर पर्यन्तम अपश्यद अमृतान्तिके       परिभ्रमन्तम अनिशं तीक्ष्णधारम अयस्मयम    जवलनार्कप्रभं घॊरं छेदनं सॊमहारिणाम       घॊररूपं तद अत्यर्थं यन्त्रं देवैः सुनिर्मितम    तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः       अरान्तरेणाभ्यपतत संक्षिप्याङ्गं कषणेन ह    अधश चक्रस्य चैवात्र दीप्तानलसमद्युती       विद्युज्जिह्वौ महाघॊरौ दीप्तास्यौ दीप्तलॊचनौ    चक्षुर विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ       रक्षार्थम एवामृतस्य ददर्श भुजगॊत्तमौ    सदा संरब्ध नयनौ सदा चानिमिषेक्षणौ       तयॊर एकॊ ऽपि यं पश्येत स तूर्णं भस्मसाद भवेत    तयॊश चक्षूंषि रजसा सुपर्णस तूर्णम आवृणॊत       अदृष्टरूपस तौ चापि सर्वतः पर्यकालयत    तयॊर अङ्गे समाक्रम्य वैनतेयॊ ऽनतरिक्षगः       आछिनत तरसा मध्ये सॊमम अभ्यद्रवत ततः    समुत्पाट्यामृतं तत तु वैनतेयस ततॊ बली      उत्पपात जवेनैव यन्त्रम उन्मथ्य वीर्यवान   अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान      अगच्छद अपरिश्रान्त आवार्यार्क परभां खगः   विष्णुना तु तदाकाशे वैनतेयः समेयिवान      तस्य नारायणस तुष्टस तेनालौल्येन कर्मणा   तम उवाचाव्ययॊ देवॊ वरदॊ ऽसमीति खेचरम      स वव्रे तव तिष्ठेयम उपरीत्य अन्तरिक्षगः   उवाच चैनं भूयॊ ऽपि नारायणम इदं वचः      अजरश चामरश च सयाम अमृतेन विनाप्य अहम   परतिगृह्य वरौ तौ च गरुडॊ विष्णुम अब्रवीत      भवते ऽपि वरं दद्मि वृणीतां भगवान अपि   तं वव्रे वाहनं कृष्णॊ गरुत्मन्तं महाबलम      धवजं च चक्रे भगवान उपरि सथास्यसीति तम   अनुपत्य खगं तव इन्द्रॊ वज्रेणाङ्गे ऽभयताडयत      विहंगमं सुरामित्रं हरन्तम अमृतं बलात   तम उवाचेन्द्रम आक्रन्दे गरुडः पततां वरः      परहसञ शलक्ष्णया वाचा तथा वज्रसमाहतः   ऋषेर मानं करिष्यामि वज्रं यस्यास्थि संभवम      वज्रस्य च करिष्यामि तव चैव शतक्रतॊ   एष पत्रं तयजाम्य एकं यस्यान्तं नॊपलप्स्यसे      न हि वज्रनिपातेन रुजा मे ऽसति कदा चन   तत्र तं सर्वभूतानि विस्मितान्य अब्रुवंस तदा      सुरूपं पत्रम आलक्ष्य सुपर्णॊ ऽयं भवत्व इति   दृष्ट्वा तद अद्भुतं चापि सहस्राक्षः पुरंदरः      खगॊ महद इदं भूतम इति मत्वाभ्यभाषत   बलं विज्ञातुम इच्छामि यत ते परम अनुत्तमम      सख्यं चानन्तम इच्छामि तवया सह खगॊत्तम    [ग]       सख्यं मे ऽसतु तवया देव यथेच्छसि पुरंदर       बलं तु मम जानीहि महच चासह्यम एव च    कामं नैतत परशंसन्ति सन्तः सवबलसंस्तवम       गुणसंकीर्तनं चापि सवयम एव शतक्रतॊ    सखेति कृत्वा तु सखे पृष्टॊ वक्ष्याम्य अहं तवया       न हय आत्मस्तव संयुक्तं वक्तव्यम अनिमित्ततः    सपर्वतवनाम उर्वीं ससागरवनाम इमाम       पक्षनाड्यैकया शक्र तवां चैवात्रावलम्बिनम    सर्वान संपिण्डितान वापि लॊकान सस्थाणु जङ्गमान       वहेयम अपरिश्रान्तॊ विद्धीदं मे महद बलम    [सूत]       इत्य उक्तवचनं वीरं किरीटी शरीमतां वरः       आह शौनक देवेन्द्रः सर्वभूतहितः परभुः    परतिगृह्यताम इदानीं मे सख्यम आनन्त्यम उत्तमम       न कार्यं तव सॊमेन मम सॊमः परदीयताम       अस्मांस ते हि परबाधेयुर येभ्यॊ दद्याद भवान इमम    [ग]       किं चित कारणम उद्दिश्य सॊमॊ ऽयं नीयते मया       न दास्यामि समादातुं सॊमं कस्मै चिद अप्य अहम    यत्रेमं तु सहस्राक्ष निक्षिपेयम अहं सवयम       तवम आदाय ततस तूर्णं हरेथास तरिदशेश्वर    [ष]      वाक्येनानेन तुष्टॊ ऽहं यत तवयॊक्तम इहाण्डज      यद इच्छसि वरं मत्तस तद्गृहाण खगॊत्तम   [स]      इत्य उक्तः परत्युवाचेदं कद्रू पुत्रान अनुस्मरन      समृत्वा चैवॊपधि कृतं मातुर दास्य निमित्ततः   ईशॊ ऽहम अपि सर्वस्य करिष्यामि तु ते ऽरथिताम      भवेयुर भुजगाः शक्र मम भक्ष्या महाबलाः   तथेत्य उक्त्वान्वगच्छत तं ततॊ दानव सूदनः      हरिष्यामि विनिक्षिप्तं सॊमम इत्य अनुभाष्य तम   आजगाम ततस तूर्णं सुपर्णॊ मातुर अन्तिकम      अथ सर्पान उवाचेदं सर्वान परमहृष्टवत   इदम आनीतम अमृतं निक्षेप्स्यामि कुशेषु वः      सनाता मङ्गलसंयुक्तास ततः पराश्नीत पन्नगाः   अदासी चैव मातेयम अद्य परभृति चास्तु मे      यथॊक्तं भवताम एतद वचॊ मे परतिपादितम   ततः सनातुं गताः सर्पाः परत्युक्त्वा तं तथेत्य उत      शक्रॊ ऽपय अमृतम आक्षिप्य जगाम तरिदिवं पुनः   अथागतास तम उद्देशं सर्पाः सॊमार्थिनस तदा      सनाताश च कृतजप्याश च परहृष्टाः कृतमङ्गलाः   तद विज्ञाय हृतं सर्पाः परतिमाया कृतं च तत      सॊमस्थानम इदं चेति दर्भांस ते लिलिहुस तदा   ततॊ दवैधी कृता जिह्वा सर्पाणां तेन कर्मणा      अभवंश चामृतस्पर्शाद धर्भास ते ऽथ पवित्रिणः   ततः सुपर्णः परमप्रहृष्टवान; विहृत्य मात्रा सह तत्र कानने      भुजंगभक्षः परमार्चितः खगैर; अहीन कीर्तिर विनताम अनन्दयत   इमां कथां यः शृणुयान नरः सदा; पठेत वा दविज जनमुख्यसंसदि      असंशयं तरिदिवम इयात स पुण्यभान; महात्मनः पतगपतेः परकीर्तनात    [ष]       भुजंगमानां शापस्य मात्रा चैव सुतेन च       विनतायास तवया परॊक्तं कारणं सूतनन्दन    वरप्रदानं भर्त्रा च करद्रू विनतयॊस तथा       नामनी चैव ते परॊक्ते पक्षिणॊर वैनतेययॊः    पन्नगानां तु नामानि न कीर्तयसि सूतज       पराधान्येनापि नामानि शरॊतुम इच्छामहे वयम    [स]       बहुत्वान नामधेयानि भुजगानां तपॊधन       न कीर्तयिष्ये सर्वेषां पराधान्येन तु मे शृणु    शेषः परथमतॊ जातॊ वासुकिस तदनन्तरम       ऐरावतस तक्षकश च कर्कॊटक धनंजयौ    कालियॊ मणिनागश च नागश चापूरणस तथा       नागस तथा पिञ्जरक एला पत्रॊ ऽथ वामनः    नीलानीलौ तथा नागौ कल्माषशबलौ तथा       आर्यकश चादिकश चैव नागश च शल पॊतकः    सुमनॊमुखॊ दधिमुखस तथा विमलपिण्डकः       आप्तः कॊटनकश चैव शङ्खॊ वालशिखस तथा    निष्ठ्यूनकॊ हेमगुहॊ नहुषः पिङ्गलस तथा       बाह्यकर्णॊ हस्तिपदस तथा मुद्गरपिण्डकः    कम्बलाश्वतरौ चापि नागः कालीयकस तथा      वृत्तसंवर्तकौ नागौ दवौ च पद्माव इति शरुतौ   नागः शङ्खनकश चैव तथा च सफण्डकॊ ऽपरः      कषेमकश च महानागॊ नागः पिण्डारकस तथा   करवीरः पुष्पदंष्ट्र एॢकॊ बिल्वपाण्डुकः      मूषकादः शङ्खशिराः पूर्णदंष्ट्रॊ हरिद्रकः   अपराजितॊ जयॊतिकश च पन्नगः शरीवहस तथा      कौरव्यॊ धृतराष्ट्रश च पुष्करः शल्यकस तथा   विरजाश च सुबाहुश च शालिपिण्डश च वीर्यवान      हस्तिभद्रः पिठरकॊ मुखरः कॊण वासनः   कुञ्जरः कुररश चैव तथा नागः परभा करः      कुमुदः कुमुदाक्षश च तित्तिरिर हलिकस तथा      कर्कराकर्करौ चॊभौ कुण्डॊदर महॊदरौ   एते पराधान्यतॊ नागाः कीर्तिता दविजसत्तम      बहुत्वान नामधेयानाम इतरे न परकीर्तिताः   एतेषां परसवॊ यश च परसवस्य च संततिः      असंख्येयेति मत्वा तान न बरवीमि दविजॊत्तम   बहूनीह सहस्राणि परयुतान्य अर्बुदानि च      अशक्यान्य एव संख्यातुं भुजगानां तपॊधन    [ष]       जाता वै भुजगास तात वीर्यवन्तॊ दुरासदाः       शापं तं तव अथ विज्ञाय कृतवन्तॊ नु किं परम    [स]       तेषां तु भगवाञ शेषस तयक्त्वा कद्रूं महायशाः       तपॊ विपुलम आतस्थे वायुभक्षॊ यतव्रतः    गन्धमादनम आसाद्य बदर्यां च तपॊ रतः       गॊकर्णे पुष्करारण्ये तथा हिमवतस तटे    तेषु तेषु च पुण्येषु तीर्थेष्व आयतनेषु च       एकान्तशीली नियतः सततं विजितेन्द्रियः    तप्यमानं तपॊ घॊरं तं ददर्श पितामहः       परिशुष्कमांसत्वक सनायुं जटाचीरधरं परभुम    तम अब्रवीत सत्यधृतिं तप्यमानं पितामहः       किम इदं कुरुषे शेषप्रजानां सवस्ति वै कुरु    तवं हि तीव्रेण तपसा परजास तापयसे ऽनघ       बरूहि कामं च मे शेषयत ते हृदि चिरं सथितम    [षेस]       सॊदर्या मम सर्वे हि भरातरॊ मन्दचेतसः       सह तैर नॊत्सहे वस्तुं तद भवान अनुमन्यताम    अभ्यसूयन्ति सततं परस्परम अमित्रवत       ततॊ ऽहं तप आतिष्ठे नैतान पश्येयम इत्य उत    न मर्षयन्ति सततं विनतां ससुतां च ते      अस्माकं चापरॊ भराता वैनतेयः पितामह   तं च दविषन्ति ते ऽतयर्थं स चापि सुमहाबलः      वरप्रदानात स पितुः कश्यपस्य महात्मनः   सॊ ऽहं तपः समास्थाय मॊक्ष्यामीदं कलेवरम      कथं मे परेत्य भावे ऽपि न तैः सयात सह संगमः   [बरह्मा]      जानामि शेषसर्वेषां भरातॄणां ते विचेष्टितम      मातुश चाप्य अपराधाद वै भरातॄणां ते महद भयम   कृतॊ ऽतर परिहारश च पूर्वम एव भुजंगम      भरातॄणां तव सर्वेषां न शॊकं कर्तुम अर्हसि   वृणीष्व च वरं मत्तः शेषयत ते ऽभिकाङ्क्षितम      दित्सामि हि वरं ते ऽदय परीतिर मे परमा तवयि   दिष्ट्या च बुद्धिर धर्मे ते निविष्टा पन्नगॊत्तम      अतॊ भूयश च ते बुद्धिर धर्मे भवतु सुस्थिरा   [षेस]      एष एव वरॊ मे ऽदय काङ्क्षितः परपितामह      धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर   [बर]      परीतॊ ऽसम्य अनेन ते शेषदमेन परशमेन च      तवया तव इदं वचः कार्यं मन्नियॊगात परजाहितम   इमां महीं शैलवनॊपपन्नां; ससागरां साकर पत्तनां च      तवं शेषसम्यक चलितां यथावत; संगृह्य तिष्ठस्व यथाचला सयात   [षेस]      यथाह देवॊ वरदः परजापतिर; महीपतिर भूतपतिर जगत्पतिः      तथा महीं धारयितास्मि निश्चलां; परयच्छ तां मे शिरसि परजापते   [बर]      अधॊ महीं गच्छ भुजंगमॊत्तम; सवयं तवैषा विवरं परदास्यति      इमां धरां धारयता तवया हि मे; महत परियं शेषकृतं भविष्यति   [स]      तथेति कृत्वा विवरं परविश्य स; परभुर भुवॊ भुजग वराग्रजः सथितः      बिभर्ति देवीं शिरसा महीम इमां; समुद्रनेमिं परिगृह्य सर्वतः   [बर]      शेषॊ ऽसि नागॊत्तम धर्मदेवॊ; महीम इमां धारयसे यद एकः      अनन्त भॊगः परिगृह्य सर्वां; यथाहम एवं बलभिद यथा वा   [स]      अधॊ भूमेर वसत्य एवं नागॊ ऽनन्तः परतापवान      धारयन वसुधाम एकः शासनाद बरह्मणॊ विभुः   सुपर्णं च सखायं वै भगवान अमरॊत्तमः      परादाद अनन्ताय तदा वैनतेयं पितामहः    [स]       मातुः सकाशात तं शापं शरुत्वा पन्नगसत्तमः       वासुकिश चिन्तयाम आस शापॊ ऽयं न भवेत कथम    ततः स मन्त्रयाम आस भरातृभिः सह सर्वशः       ऐरावतप्रभृतिभिर ये सम धर्मपरायणाः    [वा]       अयं शापॊ यथॊद्धिष्टॊ विदितं वस तथानघाः       तस्य शापस्य मॊक्षार्थं मन्त्रयित्वा यतामहे    सर्वेषाम एव शापानां परतिघातॊ हि विद्यते       न तु मात्राभिशप्तानां मॊक्षॊ विद्येत पन्नगाः    अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः       शप्ता इत्य एव मे शरुत्वा जायते हृदि वेपथुः    नूनं सर्वविनाशॊ ऽयम अस्माकं समुदाहृतः       न हय एनां सॊ ऽवययॊ देवः शपन्तीं परत्यषेधयत    तस्मात संमन्त्रयामॊ ऽतर भुजगानाम अनामयम       यथा भवेत सर्वेषां मा नः कालॊ ऽतयगाद अयम    अपि मन्त्रयमाणा हि हेतुं पश्याम मॊक्षणे       यथा नष्टं पुरा देवा गूढम अग्निं गुहा गतम    यथा स यज्ञॊ न भवेद यथा वापि पराभवेत       जनमेजयस्य सर्पाणां विनाशकरणाय हि    [स]      तथेत्य उक्त्वा तु ते सर्वे काद्रवेयाः समागताः      समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः   एके तत्राब्रुवन नागा वयं भूत्वा दविजर्षभाः      जनमेजयं तं भिक्षामॊ यज्ञस ते न भवेद इति   अपरे तव अब्रुवन नागास तत्र पण्डितमानिनः      मन्त्रिणॊ ऽसय वयं सर्वे भविष्यामः सुसंमताः   स नः परक्ष्यति सर्वेषु कार्येष्व अर्थविनिश्चयम      तत्र बुद्धिं परवक्ष्यामॊ यथा यज्ञॊ निवर्तते   स नॊ बहुमतान राजा बुद्ध्वा बुद्धिमतां वरः      यज्ञार्थं परक्ष्यति वयक्तं नेति वक्ष्यामहे वयम   दर्शयन्तॊ बहून दॊषान परेत्य चेह च दारुणान      हेतुभिः कारणैश चैव यथा यज्ञॊ भवेन न सः   अथ वा य उपाध्यायः करतौ तस्मिन भविष्यति      सर्पसत्र विधानज्ञॊ राजकार्यहिते रतः   तं गत्वा दशतां कश चिद भुजगः स मरिष्यति      तस्मिन हते यज्ञकरे करतुः स न भविष्यति   ये चान्ये सर्पसत्रज्ञा भविष्यन्त्य अस्य ऋत्विजः      तांश च सर्वान दशिष्यामः कृतम एवं भविष्यति   तत्रापरे ऽमन्त्रयन्त धर्मात्मानॊ भुजंगमाः      अबुद्धिर एषा युष्माकं बरह्महत्या न शॊभना   सम्यक सद धर्ममूला हि वयसने शान्तिर उत्तमा      अधर्मॊत्तरता नाम कृत्स्नं वयापादयेज जगत   अपरे तव अब्रुवन नागाः समिद्धं जातवेदसम      वर्षैर निर्वापयिष्यामॊ मेघा भूत्वा सविद्युतः   सरुग्भाण्डं निशि गत्वा वा अपरे भुजगॊत्तमाः      परमत्तानां हरन्त्व आशु विघ्न एवं भविष्यति   यज्ञे वा भुजगास तस्मिञ शतशॊ ऽथ सहस्रशः      जनं दशन्तु वै सर्वम एवं तरासॊ भविष्यति   अथ वा संस्कृतं भॊज्यं दूषयन्तु भुजंगमाः      सवेन मूत्र पुरीषेण सर्वभॊज्य विनाशिना   अपरे तव अब्रुवंस तत्र ऋत्विजॊ ऽसय भवामहे      यज्ञविघ्नं करिष्यामॊ दीयतां दक्षिणा इति      वश्यतां च गतॊ ऽसौ नः करिष्यति यथेप्षितम   अपरे तव अब्रुवंस तत्र जले परक्रीडितं नृपम      गृहम आनीय बध्नीमः करतुर एवं भवेन न सः   अपरे तव अब्रुवंस तत्र नागाः सुकृतकारिणः      दशामैनं परगृह्याशु कृतम एवं भविष्यति      छिन्नं मूलम अनर्थानां मृते तस्मिन भविष्यति   एषा वै नैष्ठिकी बुद्धिः सर्वेषाम एव संमता      यथा वा मन्यसे राजंस तत कषिप्रं संविधीयताम   इत्य उक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम      वासुकिश चापि संचिन्त्य तान उवाच भुजंगमान   नैषा वॊ नैष्ठिकी बुद्धिर मता कर्तुं भुजंगमाः      सर्वेषाम एव मे बुद्धिः पन्नगानां न रॊचते   किं तव अत्र संविधातव्यं भवतां यद भवेद धितम      अनेनाहं भृशं तप्ये गुणदॊषौ मदाश्रयौ    [स]       शरुत्वा तु वचनं तेषां सर्वेषाम इति चेति च       वासुकेश च वचः शरुत्वा एलापत्रॊ ऽबरवीद इदम    न स यज्ञॊ न भविता न स राजा तथाविधः       जनमेजयः पाण्डवेयॊ यतॊ ऽसमाकं महाभयम    दैवेनॊपहतॊ राजन्यॊ भवेद इह पूरुषः       स दैवम एवाश्रयते नान्यत तत्र परायणम    तद इदं दैवम अस्माकं भयं पन्नगसत्तमाः       दैवम एवाश्रयामॊ ऽतर शृणुध्वं च वचॊ मम    अहं शापे समुत्सृष्टे समश्रौषं वचस तदा       मातुर उत्सङ्गम आरूढॊ भयात पन्नगसत्तमाः    देवानां पन्नगश्रेष्ठास तीक्ष्णास तीक्ष्णा इति परभॊ       पितामहम उपागम्य दुःखार्तानां महाद्युते    [देवाह]       का हि लब्ध्वा परियान पुत्राञ शपेद एवं पितामह       ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः    तथेति च वचस तस्यास तवयाप्य उक्तं पितामह       एतद इच्छाम विज्ञातुं कारणं यन न वारिता    [बर]       बहवः पन्नगास तीक्ष्णा भीमवीर्या विषॊल्बणाः       परजानां हितकामॊ ऽहं न निवारितवांस तदा    ये दन्द शूकाः कषुद्राश च पापचारा विषॊल्बणाः      तेषां विनाशॊ भविता न तु ये धर्मचारिणः   यन्निमित्तं च भविता मॊक्षस तेषां महाभयात      पन्नगानां निबॊधध्वं तस्मिन काले तथागते   यायावर कुले धीमान भविष्यति महान ऋषिः      जरत्कारुर इति खयातस तेजस्वी नियतेन्द्रियः   तस्य पुत्रॊ जरत्कारॊर उत्पत्स्यति महातपाः      आस्तीकॊ नामयज्ञं स परतिषेत्स्यति तं तदा      तत्र मॊक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः   [देवाह]      स मुनिप्रवरॊ देव जरत कारुर महातपाः      कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान   [बर]      सनामायां सनामा स कन्यायां दविजसत्तमः      अपत्यं वीर्यवान देवा वीर्यवज जनयिष्यति   [एलापत्र]      एवम अस्त्व इति तं देवाः पितामहम अथाब्रुवन      उक्त्वा चैवं गता देवाः स च देवः पितामहः   सॊ ऽहम एवं परपश्यामि वासुके भगिनीं तव      जरत्कारुर इति खयातां तां तस्मै परतिपादय   भैक्षवद भिक्षमाणाय नागानां भयशान्तये      ऋषये सुव्रताय तवम एष मॊक्षः शरुतॊ मया    [स]       एलापत्रस्य तु वचः शरुत्वा नागा दविजॊत्तम       सर्वे परहृष्टमनसः साधु साध्व इत्य अपूजयन    ततः परभृति तां कन्यां वासुकिः पर्यरक्षत       जरत्कारुं सवसारं वै परं हर्षम अवाप च    ततॊ नातिमहान कालः समतीत इवाभवत       अथ देवासुराः सर्वे ममन्थुर वरुणालयम    तत्र नेत्रम अभून नागॊ वासुकिर बलिनां वरः       समाप्यैव च तत कर्म पितामहम उपागमन    देवा वासुकिना सार्धं पितामहम अथाब्रुवन       भगवञ शापभीतॊ ऽयं वासुकिस तप्यते भृशम    तस्येदं मानसं शल्यं समुद्धर्तुं तवम अर्हसि       जनन्याः शापजं देव जञातीनां हितकाङ्क्षिणः    हितॊ हय अयं सदास्माकं परियकारी च नागराट       कुरु परसादं देवेश शमयास्य मनॊ जवरम    [बर]       मयैवैतद वितीर्णं वै वचनं मनसामराः       एलापत्रेण नागेन यद अस्याभिहितं पुरा    तत करॊत्व एष नागेन्द्रः पराप्तकालं वचस तथा       विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः    उत्पन्नः स जरत कारुस तपस्य उग्रे रतॊ दविजः      तस्यैष भगिनीं काले जरत्कारुं परयच्छतु   यद एलापत्रेण वचस तदॊक्तं भुजगेन ह      पन्नगानां हितं देवास तत तथा न तद अन्यथा   [स]      एतच छरुत्वा स नागेन्द्रः पितामहवचस तदा      सर्पान बनूञ जरत्कारौ नित्ययुक्तान समादधत   जरत्कारुर यदा भार्याम इच्छेद वरयितुं परभुः      शीघ्रम एत्य ममाख्येयं तन नः शरेयॊ भविष्यति    [ष]       जरत्कारुर इति परॊक्तं यत तवया सूतनन्दन       इच्छाम्य एतद अहं तस्य ऋषेः शरॊतुं महात्मनः    किं कारणं जरत्कारॊर नामैतत परथितं भुवि       जरत्कारु निरुक्तं तवं यथावद वक्तुम अर्हसि    [स]       जरेति कषयम आहुर वै दारुणं कारु संज्ञितम       शरीरं कारु तस्यासीत तत स धीमाञ शनैः शनैः    कषपयाम आस तीव्रेण तपसेत्य अत उच्यते       जरत्कारुर इति बरह्मन वासुकेर भगिनी तथा    एवम उक्तस तु धर्मात्मा शौनकः पराहसत तदा       उग्रश्रवसम आमन्त्र्य उपपन्नम इति बरुवन    [स]       अथ कालस्य महतः स मुनिः संशितव्रतः       तपस्य अभिरतॊ धीमान न दारान अभ्यकाङ्क्षत    स ऊर्ध्वरेतास तपसि परसक्तः; सवाध्यायवान वीतभयक्लमः सन       चचार सर्वां पृथिवीं महात्मा; न चापि दारान मनसाप्य अकाङ्क्षत    ततॊ ऽपरस्मिन संप्राप्ते काले कस्मिंश चिद एव तु       परिक्षिद इति विख्यातॊ राजा कौरववंशभृत    यथा पाण्डुर महाबाहुर धनुर्धर वरॊ भुवि       बभूव मृगया शीलः पुरास्य परपितामहः    मृगान विध्यन वहारांश च तरक्षून महिषांस तथा      अन्यांश च विविधान वन्यांश चचार पृथिवीपतिः   स कदा चिन मृगं विद्ध्वा बाणेन नतपर्वणा      पृष्ठतॊ धनुर आदाय ससार गहने वने   यथा हि भगवान रुद्रॊ विद्ध्वा यज्ञमृगं दिवि      अन्वगच्छद धनुष्पाणिः पर्यन्वेषंस ततस ततः   न हि तेन मृगॊ विद्धॊ जीवन गच्छति वै वनम      पूर्वरूपं तु तन नूनम आसीत सवर्गगतिं परति      परिक्षितस तस्य राज्ञॊ विद्धॊ यन नष्टवान मृगः   दूरं चापहृतस तेन मृगेण स महीपतिः      परिश्रान्तः पिपासार्त आससाद मुनिं वने   गवां परचारेष्व आसीनं वत्सानां मुखनिःसृतम      भूयिष्ठम उपयुञ्जानं फेनम आपिबतां पयः   तम अभिद्रुत्य वेगेन स राजा संशितव्रतम      अपृच्छद धनुर उद्यम्य तं मुनिं कषुच्छ्रमान्वितः   भॊ भॊ बरह्मन्न अहं राजा परिक्षिद अभिमन्युजः      मया विद्धॊ मृगॊ नष्टः कच चित तवं दृष्टवान असि   स मुनिस तस्य नॊवाच किं चिन मौन वरते सथितः      तस्य सकन्धे मृतं सर्पं करुद्धॊ राजा समासजत   धनुष्कॊट्या समुत्क्षिप्य स चैनं समुदैक्षत      न च किं चिद उवाचैनं शुभं वा यदि वाशुभम   स राजा करॊधम उत्सृज्य वयथितस तं तथागतम      दृष्ट्वा जगाम नगरम ऋषिस तव आस्ते तथैव सः   तरुणस तस्य पुत्रॊ ऽभूत तिग्मतेजा महातपाः      शृङ्गी नाम महाक्रॊधॊ दुष्प्रसादॊ महाव्रतः   स देवं परम ईशानं सर्वभूतहिते रतम      बरह्माणम उपतस्थे वै काले काले सुसंयतः      स तेन समनुज्ञातॊ बरह्मणा गृहम ईयिवान   सख्यॊक्तः करीडमानेन स तत्र हसता किल      संरम्भी कॊपनॊ ऽतीव विषकल्प ऋषेः सुतः      ऋषिपुत्रेण नर्मार्थं कृशेन दविजसत्तमः   तेजस्विनस तव पिता तथैव च तपस्विनः      शवं सकन्धेन वहति मा शृङ्गिन गर्वितॊ भव   वयाहरत्स्व ऋषिपुत्रेषु मा सम किं चिद वचॊ वदीः      अस्मद्विधेषु सिद्धेषु बरह्मवित्सु तपस्विषु   कव ते पुरुषमानित्वं कव ते वाचस तथाविधः      दर्पजाः पितरं यस तवं दरष्टा शवधरं तथा    [स]       एवम उक्तः स तेजस्वी शृङ्गी कॊपसमन्वितः       मृतधारं गुरुं शरुत्वा पर्यतप्यत मन्युना    स तं कृशम अभिप्रेष्क्य सूनृतां वाचम उत्सृजन       अपृच्छत कथं तातः स मे ऽदय मृतधारकः    [कृष]       राज्ञा परिक्षिता तात मृगयां परिधावता       अवसक्तः पितुस ते ऽदय मृतः सकन्धे भुजंगमः    [षृन्गी]       किं मे पित्रा कृतं तस्य राज्ञॊ ऽनिष्टं दुरात्मनः       बरूहि तवं कृश तत्त्वेन पश्य मे तपसॊ बलम    [क]       स राजा मृगयां यातः परिक्षिद अभिमन्युजः       ससार मृगम एकाकी विद्ध्वा बाणेन पत्रिणा    न चापश्यन मृगं राजा चरंस तस्मिन महावने       पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम    तं सथाणुभूतं तिष्ठन्तं कषुत्पिपासा शरमातुरः       पुनः पुनर मृगं नष्टं पप्रच्छ पितरं तव    स च मौन वरतॊपेतॊ नैव तं परत्यभाषत       तस्य राजा धनुष्कॊट्या सर्पं सकन्धे समासृजत    शृङ्गिंस तव पिताद्यासौ तथैवास्ते यतव्रतः       सॊ ऽपि राजा सवनगरं परतियातॊ गजाह्वयम    [स]      शरुत्वैवम ऋषिपुत्रस तु दिवं सतब्ध्वेव विष्ठितः      कॊपसंरक्त नयनः परज्वलन्न इव मन्युना   आविष्टः स तु कॊपेन शशाप नृपतिं तदा      वार्य उपस्पृश्य तेजस्वी करॊधवेगबलात कृतः   [षृ]      यॊ ऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च      सकन्धे मृतम अवास्राक्षीत पन्नगं राजकिल्बिषी   तं पापम अतिसंक्रुद्धस तक्षकः पन्नगॊत्तमः      आशीविषस तिग्मतेजा मद्वाक्यबलचॊदितः   सप्तरात्रादितॊ नेता यमस्य सदनं परति      दविजानाम अवमन्तारं कुरूणाम अयशः करम   [स]      इति शप्त्वा नृपं करुद्धः शृङ्गी पितरम अभ्ययात      आसीनं गॊचरे तस्मिन वहन्तं शवपन्नगम   स तम आलक्ष्य पितरं शृङ्गी सखन्धगतेन वै      शवेन भुजगेनासीद भूयः करॊधसमन्वितः   दुःखाच चाश्रूणि मुमुचे पितरं चेदम अब्रवीत      शरुत्वेमां धर्षणां तात तव तेन दुरात्मना   राज्ञा परिक्षिता कॊपाद अशपं तम अहं नृपम      यथार्हति स एवॊग्रं शापं कुरु कुलाधमः   सप्तमे ऽहनि तं पापं तक्षकः पन्नगॊत्तमः      वैवस्वतस्य भवनं नेता परमदारुणम   तम अब्रवीत पिता बरह्मंस तथा कॊपसमन्वितम      न मे परियं कृतं तात नैष धर्मस तपस्विनाम   वयं तस्य नरेन्द्रस्य विषये निवसामहे      नयायतॊ रक्षितास तेन तस्य पापं न रॊचये   सर्वथा वर्तमानस्य राज्ञॊ हय अस्मद्विधैः सदा      कषन्तव्यं पुत्र धर्मॊ हि हतॊ हन्ति न संशयः   यदि राजा न रक्षेत पीडा वै नः परा भवेत      न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम   रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः      चरामॊ विपुलं धर्मं तेषां चांशॊ ऽसति धर्मतः   परिक्षित तु विशेषेण यथास्य परपितामहः      रक्षत्य अस्मान यथा राज्ञा रक्षितव्याः परजास तथा   तेनेह कषुधितेनाद्य शरान्तेन च तपस्विना      अजानता वरतम इदं कृतम एतद असंशयम   तस्माद इदं तवया बाल्यात सहसा दुष्कृतं कृतम      न हय अर्हति नृपः शापम अस्मत्तः पुत्र सर्वथा    [षृ]       यद्य एतत साहसं तात यदि वा दुष्कृतं कृतम       परियं वाप्य अप्रियं वा ते वाग उक्ता न मृषा मया    नैवान्यथेदं भविता पितर एष बरवीमि ते       नाहं मृषा परब्रवीमि सवैरेष्व अपि कुतः शपन    [षमीक]       जानाम्य उग्रप्रभावं तवां पुत्र सत्यगिरं तथा       नानृतं हय उक्तपूर्वं ते नैतन मिथ्या भविष्यति    पित्रा पुत्रॊ वयःस्थॊ ऽपि सततं वाच्य एव तु       यथा सयाद गुणसंयुक्तः पराप्नुयाच च महद यशः    किं पुनर बाल एव तवं तपसा भावितः परभॊ       वर्धते च परभवतां कॊपॊ ऽतीव महात्मनाम    सॊ ऽहं पश्यामि वक्तव्यं तवयि धर्मभृतां वर       पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम    स तवं शम युतॊ भूत्वा वन्यम आहारम आहरन       चर करॊधम इमं तयक्त्वा नैवं धर्मं परहास्यसि    करॊधॊ हि धर्मं हरति यतीनां दुःखसंचितम       ततॊ धर्मविहीनानां गतिर इष्टा न विद्यते    शम एव यतीनां हि कषमिणां सिद्धिकारकः       कषमावताम अयं लॊकः परश चैव कषमावताम    तस्माच चरेथाः सततं कषमा शीलॊ जितेन्द्रियः      कषमया पराप्स्यसे लॊकान बरह्मणः समनन्तरान   मया तु शमम आस्थाय यच छक्यं कर्तुम अद्य वै      तत करिष्ये ऽदय ताताहं परेषयिष्ये नृपाय वै   मम पुत्रेण शप्तॊ ऽसि बालेनाकृत बुद्धिना      ममेमां धर्षणां तवत्तः परेक्ष्य राजन्न अमर्षिणा   [स]      एवमादिश्य शिष्यं स परेषयाम आस सुव्रतः      परिक्षिते नृपतये दयापन्नॊ महातपाः   संदिश्य कुशलप्रश्नं कार्यवृत्तान्तम एव च      शिष्यं गौर मुखं नाम शीलवन्तं समाहितम   सॊ ऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम      विवेश भवनं राज्ञः पूर्वं दवाःस्थैर निवेदितः   पूजितश च नरेन्द्रेण दविजॊ गौर मुखस ततः      आचख्यौ परिविश्रान्तॊ राज्ञे सर्वम अशेषतः      शमीक वचनं घॊरं यथॊक्तं मन्त्रिसंनिधौ   शमीकॊ नाम राजेन्द्र विषये वर्तते तव      ऋषिः परमधर्मात्मा दान्तः शान्तॊ महातपाः   तस्य तवया नरव्याघ्र सर्पः पराणैर वियॊजितः      अवसक्तॊ धनुष्कॊट्या सखन्धे भरतसत्तम      कषान्तवांस तव तत कर्म पुत्रस तस्य न चक्षमे   तेन शप्तॊ ऽसि राजेन्द्र पितुर अज्ञातम अद्य वै      तक्षकः सप्तरात्रेण मृत्युस ते वै भविष्यति   तत्र रक्षां कुरुष्वेति पुनः पुनर अथाब्रवीत      तद अन्यथा न शक्यं च कर्तुं केन चिद अप्य उत   न हि शक्नॊति संयन्तुं पुत्रं कॊपसमन्वितम      ततॊ ऽहं परेषितस तेन तव राजन हितार्थिना   इति शरुत्वा वचॊ घॊरं स राजा कुरुनन्दनः      पर्यतप्यत तत पापं कृत्वा राजा महातपाः   तं च मौन वरतधरं शरुत्वा मुनिवरं तदा      भूय एवाभवद राजा शॊकसंतप्त मानसः   अनुक्रॊशात्मतां तस्य शमीकस्यावधार्य तु      पर्यतप्यत भूयॊ ऽपि कृत्वा तत किल्बिषं मुनेः   न हि मृत्युं तथा राजा शरुत्वा वै सॊ ऽनवतप्यत      अशॊचद अमरप्रख्यॊ यथा कृत्वेह कर्म तत   ततस तं परेषयाम आस राजा गौर मुखं तदा      भूयः परसादं भगवान करॊत्व इति ममेति वै   तस्मिंश च गतमात्रे वै राजा गौर मुखे तदा      मन्त्रिभिर मन्त्रयाम आस सह संविग्नमानसः   निश्चित्य मन्त्रिभिश चैव सहितॊ मन्त्रतत्त्ववित      परासादं कारयाम आस एकस्तम्भं सुरक्षितम   रक्षां च विदधे तत्र भिषजश चौषधानि च      बराह्मणान सिद्धमन्त्रांश च सर्वतॊ वै नयवेशयत   राजकार्याणि तत्रस्थः सर्वाण्य एवाकरॊच च सः      मन्त्रिभिः सहधर्मज्ञः समन्तात परिरक्षितः   पराप्ते तु दिवसे तस्मिन सप्तमे दविजसत्तम      काश्यपॊ ऽभयागमद विद्वांस तं राजानं चिकित्सितुम   शरुतं हि तेन तद अभूद अद्य तं राजसत्तमम      तक्षकः पन्नगश्रेष्ठॊ नेष्यते यमसादनम   तं दष्टं पन्नगेन्द्रेण करिष्ये ऽहम अपज्वरम      तत्र मे ऽरथश च धर्मश च भवितेति विचिन्तयन   तं ददर्श स नागेन्द्रस तक्षकः काश्यपं पथि      गच्छन्तम एकमनसं दविजॊ भूत्वा वयॊ ऽतिगः   तम अब्रवीत पन्नगेन्द्रः काश्यपं मुनिपुंगवम      कव भवांस तवरितॊ याति किं च कार्यं चिकीर्षति   [क]      नृपं कुरु कुलॊत्पन्नं परिक्षितम अरिंदमम      तक्षकः पन्नगश्रेष्ठस तेजसाद्य परधक्ष्यति   तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा      पाण्डवानां कुलकरं राजानम अमितौजसम      गच्छामि सौम्य तवरितं सद्यः कर्तुम अपज्वरम   [त]      अहं स तक्षकॊ बरह्मंस तं धक्ष्यामि महीपतिम      निवर्तस्व न शक्तस तवं मया दष्टं चिकित्सितुम   [क]      अहं तं नृपतिं नाग तवया दष्टम अपज्वरम      करिष्य इति मे बुद्धिर विद्या बलम उपाश्रितः    [तक्सक]       दष्टं यदि मयेह तवं शक्तः किं चिच चिकित्सितुम       ततॊ वृक्षं मया दष्टम इमं जीवय काश्यप    परं मन्त्रबलं यत ते तद दर्शय यतस्य च       नयग्रॊधम एनं धक्ष्यामि पश्यतस ते दविजॊत्तम    [क]       दशनागेन्द्र वृक्षं तवं यम एनम अभिमन्यसे       अहम एनं तवया दष्टं जीवयिष्ये भुजंगम    [स]       एवम उक्तः स नागेन्द्रः काश्यपेन महात्मना       अदशद वृक्षम अभ्येत्य नयग्रॊधं पन्नगॊत्तमः    स वृक्षस तेन दष्टः सन सद्य एव महाद्युते       आशीविषविषॊपेतः परजज्वाल समन्ततः    तं दग्ध्वा स नगं नागः कश्यपं पुनर अब्रवीत       कुरु यत्नं दविजश्रेष्ठ जीवयैनं वनस्पतिम    भस्मीभूतं ततॊ वृक्षं पन्नगेन्द्रस्य तेजसा       भस्म सर्वं समाहृत्य काश्यपॊ वाक्यम अब्रवीत    विद्या बलं पन्नगेन्द्रपश्य मे ऽसमिन वनस्पतौ       अहं संजीवयाम्य एनं पश्यतस ते भुजंगम    ततः स भगवान विद्वान काश्यपॊ दविजसत्तमः       भस्मराशीकृतं वृक्षं विद्यया समजीवयत    अङ्कुरं तं स कृतवांस ततः पर्णद्वयान्वितम      पलाशिनं शाखिनं च तथा विटपिनं पुनः   तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना      उवाच तक्षकॊ बरह्मन्न एतद अत्यद्भुतं तवयि   विप्रेन्द्र यद विषं हन्या मम वा मद्विधस्य वा      कं तवम अर्थम अभिप्रेप्सुर यासि तत्र तपॊधन   यत ते ऽभिलषितं पराप्तुं फलं तस्मान नृपॊत्तमात      अहम एव परदास्यामि तत ते यद्य अपि दुर्लभम   विप्र शापाभिभूते च कषीणायुषि नराधिपे      घटमानस्य ते विप्र सिद्धिः संशयिता भवेत   ततॊ यशः परदीप्तं ते तरिषु लॊकेषु विश्रुतम      विरश्मिर इव घर्मांशुर अन्तर्धानम इतॊ वरजेत   [क]      धनार्थी याम्य अहं तत्र तन मे दित्स भुजंगम      ततॊ ऽहं विनिवर्तिष्ये गृहायॊरग सत्तम   [त]      यावद धनं परार्थयसे तस्माद राज्ञस ततॊ ऽधिकम      अहं ते ऽदय परदास्यामि निवर्तस्व दविजॊत्तम   [स]      तक्षकस्य वचः शरुत्वा काश्यपॊ दविजसत्तमः      परदध्यौ सुमहातेजा राजानं परति बुद्धिमान   दिव्यज्ञानः स तेजस्वी जञात्वा तं नृपतिं तदा      कषीणायुषं पाण्डवेयम अपावर्तत काश्यपः      लब्ध्वा वित्तं मुनिवरस तक्षकाद यावद ईप्सितम   निवृत्ते काश्यपे तस्मिन समयेन महात्मनि      जगाम तक्षकस तूर्णं नगरं नागसाह्वयम   अथ शुश्राव गच्छन स तक्षकॊ जगतीपतिम      मन्त्रागदैर विषहरै रक्ष्यमाणं परयत्नतः   स चिन्तयाम आस तदा मायायॊगेन पार्थिवः      मया वञ्चयितव्यॊ ऽसौ क उपायॊ भवेद इति   ततस तापसरूपेण पराहिणॊत स भुजंगमान      फलपत्रॊदकं गृह्य राज्ञे नागॊ ऽथ तक्षकः   [त]      गच्छध्वं यूयम अव्यग्रा राजानं कार्यवत्तया      फलपत्रॊदकं नाम परतिग्राहयितुं नृपम   [स]      ते तक्षक समादिष्टास तथा चक्रुर भुजंगमाः      उपनिन्युस तथा राज्ञे दर्भान आपः फलानि च   तच च सर्वं स राजेन्द्रः परतिजग्राह वीर्यवान      कृत्वा च तेषां कार्याणि गम्यताम इत्य उवाच तान   गतेषु तेषु नागेषु तापसच छद्म रूपिषु      अमात्यान सुहृदश चैव परॊवाच स नराधिपः   भक्षयन्तु भवन्तॊ वै सवादूनीमानि सर्वशः      तापसैर उपनीतानि फलानि सहिता मया   ततॊ राजा ससचिवः फलान्य आदातुम ऐच्छत      यद गृहीतं फलं राज्ञा तत्र कृमिर अभूद अणुः      हरस्वकः कृष्ण नयनस ताम्रॊ वर्णेन शौनक   स तं गृह्य नृपश्रेष्ठः सचिवान इदम अब्रवीत      अस्तम अभ्येति सविता विषाद अद्य न मे भयम   सत्यवाग अस्तु स मुनिः कृमिकॊ मां दशत्व अयम      तक्षकॊ नाम भूत्वा वै तथा परिहृतं भवेत   ते चैनम अन्ववर्तन्त मन्त्रिणः कालचॊदिताः      एवम उक्त्वा स राजेन्द्रॊ गरीवायां संनिवेश्य ह      कृमिकं पराहसत तूर्णं मुमूर्षुर नष्टचेतनः   हसन्न एव च भॊगेन तक्षकेणाभिवेष्टितः      तस्मात फलाद विनिष्क्रम्य यत तद राज्ञे निवेदितम    [स]       तं तथा मन्त्रिणॊ दृष्ट्वा भॊगेन परिवेष्टितम       विवर्णवदनाः सर्वे रुरुदुर भृशदुःखिताः    तं तु नादं ततः शरुत्वा मन्त्रिणस ते परदुद्रुवुः       अपश्यंश चैव ते यान्तम आकाशे नागम अद्भुतम    सीमन्तम इव कुर्वाणं नभसः पद्मवर्चसम       तक्षकं पन्नगश्रेष्ठं भृशं शॊकपरायणाः    ततस तु ते तद्गृहम अग्निना वृतं; परदीप्यमानं विषजेन भॊगिनः       भयात परित्यज्य दिशः परपेदिरे; पपात तच चाशनि ताडितं यथा    ततॊ नृपे तक्षक तेजसा हते; परयुज्य सर्वाः परलॊकसत्क्रियाः       शुचिर दविजॊ राजपुरॊहितस तदा; तथैव ते तस्य नृपस्य मन्त्रिणः    नृपं शिशुं तस्य सुतं परचक्रिरे; समेत्य सर्वे पुरवासिनॊ जनाः       नृपं यम आहुस तम अमित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः    स बाल एवार्य मतिर नृपॊत्तमः; सहैव तैर मन्त्रिपुरॊहितैस तदा       शशास राज्यं कुरुपुंगवाग्रजॊ; यथास्य वीरः परपितामहस तथा    ततस तु राजानम अमित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः       सुवर्णवर्माणम उपेत्य काशिपं; वपुष्टमार्थं वरयां परचक्रमुः    ततः स राजा परददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः       स चापि तां पराप्य मुदा युतॊ ऽभवन; न चान्यनारीषु मनॊ दधे कव चित    सरःसु फुल्लेषु वनेषु चैव ह; परसन्नचेता विजहार वीर्यवान      तथा स राजन्य वरॊ विजह्रिवान; यथॊर्वशीं पराप्य पुरा पुरूरवाः   वपुष्टमा चापि वरं पतिं तदा; परतीतरूपं समवाप्य भूमिपम      भावेन रामा रमयां बभूव वै; विहारकालेष्व अवरॊध सुन्दरी    [स]       एतस्मिन्न एव काले तु जरत्कारुर महातपाः       चचार पृथिवीं कृत्स्नां यत्रसायं गृहॊ मुनिः    चरन दीक्षां महातेजा दुश्चराम अकृतात्मभिः       तीर्थेष्व आप्लवनं कुर्वन पुण्येषु विचचार ह    वायुभक्षॊ निराहारः शुष्यन्न अहर अहर मुनिः       स ददर्श पितॄन गर्ते लम्बमानान अधॊमुखान    एकतन्त्व अवशिष्टं वै वीरणस्तम्बम आश्रितान       तं च तन्तुं शनैर आखुम आददानं बिलाश्रयम    निराहारान कृशान दीनान गर्ते ऽऽरतांस तराणम इच्छतः       उपसृत्य स तान दीनान दीनरूपॊ ऽभयभाषत    के भवन्तॊ ऽवलम्बन्ते वीरणस्तम्बम आश्रिताः       दुर्बलं खादितैर मूलैर आखुना बिलवासिना    वीरणस्तम्बके मूलं यद अप्य एकम इह सथितम       तद अप्य अयं शनैर आखुर आदत्ते दशनैः शितैः    छेत्स्यते ऽलपावशिष्टत्वाद एतद अप्य अचिराद इव       ततः सथ पतितारॊ ऽतर गर्ते अस्मिन्न अधॊमुखाः    ततॊ मे दुःखम उत्पन्नं दृष्ट्वा युष्मान अधॊमुखान       कृच्छ्राम आपदम आपन्नान परियं किं करवाणि वः    तपसॊ ऽसय चतुर्थेन तृतीयेनापि वा पुनः      अर्धेन वापि निस्तर्तुम आपदं बरूत माचिरम   अथ वापि समग्रेण तरन्तु तपसा मम      भवन्तः सर्व एवास्मात कामम एवं विधीयताम   [पितरह]      ऋद्धॊ भवान बरह्म चारी यॊ नस तरातुम इहेच्छति      न तु विप्राग्र्य तपसा शक्यम एतद वयपॊहितुम   अस्ति नस तात तपसः फलं परवदतां वर      संतानप्रक्षयाद बरह्मन पतामॊ निरये ऽशुचौ   लम्बताम इह नस तात न जञानं परतिभाति वै      येन तवां नाभिजानीमॊ लॊके विख्यातपौरुषम   ऋद्धॊ भवान महाभागॊ यॊ नः शॊच्यान सुदुःखितान      शॊचस्य उपेत्य कारुण्याच छृणु ये वै वयं दविज   यायावरा नाम वयम ऋषयः संशितव्रताः      लॊकात पुण्याद इह भरष्टाः संतानप्रक्षयाद विभॊ   परनष्टं नस तपः पुण्यं न हि नस तन्तुर अस्ति वै      अस्ति तव एकॊ ऽदय नस तन्तुः सॊ ऽपि नास्ति यथातथा   मन्दभाग्यॊ ऽलपभाग्यानां बन्धुः स खिल नः कुले      जरत्कारुर इति खयातॊ वेदवेदाङ्गपारगः      नियतात्मा महात्मा च सुव्रतः सुमहातपाः   तेन सम तपसॊ लॊभात कृच्छ्रम आपादिता वयम      न तस्य भार्या पुत्रॊ वा बान्धवॊ वास्ति कश चन   तस्माल लम्बामहे गर्ते नष्टसंज्ञा हय अनाथवत      स वक्तव्यस तवया दृष्ट्वा अस्माकं नाथवत्तया   पितरस ते ऽवलम्बन्ते गर्ते दीना अधॊमुखाः      साधु दारान कुरुष्वेति परजायस्वेति चाभिभॊ      कुलतन्तुर हि नः शिष्टस तवम एवैकस तपॊधन   यत तु पश्यसि नॊ बरह्मन वीरणस्तम्बम आश्रितान      एषॊ ऽसमाकं कुलस्तम्ब आसीत सवकुलवर्धनः   यानि पश्यसि वै बरह्मन मूलानीहास्य वीरुधः      एते नस्तन्तवस तात कालेन परिभक्षिताः   यत तव एतत पश्यसि बरह्मन मूलम अस्यार्धभक्षितम      तत्र लम्बामहे सर्वे सॊ ऽपय एकस तप आस्थितः   यम आखुं पश्यसि बरह्मन काल एष महाबलः      स तं तपॊ रतं मन्दं शनैः कषपयते तुदन      जरत्कारुं तपॊ लुब्धं मन्दात्मानम अचेतसम   न हि नस तत तपस तस्य तारयिष्यति सत्तम      छिन्नमूलान परिभ्रष्टान कालॊपहतचेतसः      नरकप्रतिष्ठान पश्यास्मान यथा दुष्कृतिनस तथा   अस्मासु पतितेष्व अत्र सह पूर्वैः पितामहैः      छिन्नः कालेन सॊ ऽपय अत्र गन्ता वै नरकं ततः   तपॊ वाप्य अथ वा यज्ञॊ यच चान्यत पावनं महत      तत सर्वं न समं तात संतत्येति सतां मतम   स तात दृष्ट्वा बरूयास तवं जरत्कारुं तपस्विनम      यथादृष्टम इदं चास्मै तवयाख्येयम अशेषतः   यथा दारान परकुर्यात सपुत्रांश चॊत्पादयेद यथा      तथा बरह्मंस तवया वाच्यः सॊ ऽसमाकं नाथवत्तया    [स]       एतच छरुत्वा जरत्कारुर दुःखशॊकपरायणः       उवाच सवान पितॄन दुःखाद बाष्पसंदिग्धया गिरा    अहम एव जरत्कारुः किल्बिषी भवतां सुतः       तद दण्डं धारयत मे दुष्कृतेर अकृतात्मनः    [पितरह]       पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया       किमर्थं च तवया बरह्मन न कृतॊ दारसंग्रहः    [ज]       ममायं पितरॊ नित्यं हृद्य अर्थः परिवर्तते       ऊर्ध्वरेताः शरीरं वै परापयेयम अमुत्र वै    एवं दृष्ट्वा तु भवतः शकुन्तान इव लम्बतः       मया निवर्तिता बुद्धिर बरह्मचर्यात पितामहाः    करिष्ये वः परियं कामं निवेक्ष्ये नात्र संशयः       सनाम्नीं यद्य अहं कन्याम उपलप्स्ये कदा चन    भविष्यति च या का चिद भैक्षवत सवयम उद्यता       परतिग्रहीता ताम अस्मि न भरेयं च याम अहम    एवंविधम अहं कुर्यां निवेशं पराप्नुयां यदि       अन्यथा न करिष्ये तु सत्यम एतत पितामहाः    [स]       एवम उक्त्वा तु स पितॄंश चचार पृथिवीं मुनिः       न च सम लभते भार्यां वृद्धॊ ऽयम इति शौनक    यदा निर्वेदम आपन्नः पितृभिश चॊदितस तथा      तदारण्यं स गत्वॊच्चैश चुक्रॊश भृशदुःखितः   यानि भूतानि सन्तीह सथावराणि चराणि च      अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः   उग्रे तपसि वर्तन्तं पितरश चॊदयन्ति माम      निविशस्वेति दुःखार्तास तेषां परियचिकीर्षया   निवेशार्थ्य अखिलां भूमिं कन्या भैक्षं चरामि भॊः      दरिद्रॊ दुःखशीलश च पितृभिः संनियॊजितः   यस्य कन्यास्ति भूतस्य ये मयेह परकीर्तिताः      ते मे कन्यां परयच्छन्तु चरतः सर्वतॊदिशम   मम कन्या सनाम्नी या भैक्षवच चॊद्यता भवेत      भरेयं चैव यां नाहं तां मे कन्यां परयच्छत   ततस ते पन्नगा ये वै जरत्कारौ समाहिताः      ताम आदाय परवृत्तिं ते वासुकेः परत्यवेदयन   तेषां शरुत्वा स नागेन्द्रः कन्यां तां समलंकृताम      परगृह्यारण्यम अगमत समीपं तस्य पन्नगः   तत्र तां भैक्षवत कन्यां परादात तस्मै महात्मने      नागेन्द्रॊ वासुकिर बरह्मन न स तां परत्यगृह्णत   असनामेति वै मत्वा भरणे चाविचारिते      मॊक्षभावे सथितश चापि दवन्द्वी भूतः परिग्रहे   ततॊ नाम स कन्यायाः पप्रच्छ भृगुनङ्गन      वासुके भरणं चास्या न कुर्याम इत्य उवाच ह    [स]       वासुकिस तव अब्रवीद वाक्यं जरत्कारुम ऋषिं तदा       सनामा तव कन्येयं सवसा मे तपसान्विता    भरिष्यामि च ते भार्यां परतीच्छेमां दविजॊत्तम       रक्षणं च करिष्ये ऽसयाः सर्वशक्त्या तपॊधन    परतिश्रुते तु नागेन भरिष्ये भगिनीम इति       जरत्कारुस तदा वेश्म भुजगस्य जगाम ह    तत्र मन्त्रविदां शरेष्ठस तपॊवृद्धॊ महाव्रतः       जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम    ततॊ वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम       जगाम भार्याम आदाय सतूयमानॊ महर्षिभिः    शयनं तत्र वै कॢप्तं सपर्ध्यास्तरण संवृतम       तत्र भार्या सहायः स जरत्कारुर उवास ह    स तत्र समयं चक्रे भार्यया सह सत्तमः       विप्रियं मे न कर्तव्यं न च वाच्यं कदा चन    तयजेयम अप्रिये हि तवां कृते वासं च ते गृहे       एतद गृहाण वचनं मया यत समुदीरितम    ततः परमसंविग्ना सवसा नागपतेस तु सा       अतिदुःखान्विता वाचं तम उवाचैवम अस्त्व इति    तथैव सा च भर्तारं दुःखशीलम उपाचरत      उपायैः शवेतकाकीयैः परियकामा यशस्विनी   ऋतुकाले ततः सनाता कदा चिद वासुकेः सवसा      भर्तारं तं यथान्यायम उपतस्थे महामुनिम   तत्र तस्याः समभवद गर्भॊ जवलनसंनिभः      अतीव तपसा युक्तॊ वैश्वानरसमद्युतिः      शुक्लपक्षे यथा सॊमॊ वयवर्धत तथैव सः   ततः कतिपयाहस्य जरत्कारुर महातपाः      उत्सङ्गे ऽसयाः शिरः कृत्वा सुष्वाप परिखिन्नवत   तस्मिंश च सुप्ते विप्रेन्द्रे सवितास्तम इयाद गिरिम      अह्नः परिक्षये बरह्मंस ततः साचिन्तयत तदा      वासुकेर भगिनी भीता धर्मलॊपान मनस्विनी   किं नु मे सुकृतं भूयाद भर्तुर उत्थापनं न वा      दुःखशीलॊ हि धर्मात्मा कथं नास्यापराध्नुयाम   कॊपॊ वा धर्मशीलस्य धर्मलॊपॊ ऽथ वा पुनः      धर्मलॊपॊ गरीयान वै सयाद अत्रेत्य अकरॊन मनः   उत्थापयिष्ये यद्य एनं धरुवं कॊपं करिष्यति      धर्मलॊपॊ भवेद अस्य संध्यातिक्रमणे धरुवम   इति निश्चित्य मनसा जरत्कारुर भुजंगमा      तम ऋषिं दीप्ततपसं शयानम अनलॊपमम      उवाचेदं वचः शलक्ष्णं ततॊ मधुरभाषिणी   उत्तिष्ठ तवं महाभाग सूर्यॊ ऽसतम उपगच्छति      संध्याम उपास्स्व भगवन्न अपः सपृष्ट्वा यतव्रतः   परादुष्कृताग्निहॊत्रॊ ऽयं मुहूर्तॊ रम्यदारुणः      संध्या परवर्तते चेयं पश्चिमायां दिशि परभॊ   एवम उक्तः स भगवाञ जरत्कारुर महातपाः      भार्यां परस्फुरमाणौष्ठ इदं वचनम अब्रवीत   अवमानः परयुक्तॊ ऽयं तवया मम भुजंगमे      समीपे ते न वत्स्यामि गमिष्यामि यथागतम   न हि तेजॊ ऽसति वामॊरु मयि सुप्ते विभावसॊः      अस्तं गन्तुं यथाकालम इति मे हृदि वर्तते   न चाप्य अवमतस्येह वस्तुं रॊचेत कस्य चित      किं पुनर धर्मशीलस्य मम वा मद्विधस्य वा   एवम उक्ता जरत्कारुर भर्त्रा हृदयकम्पनम      अब्रवीद भगिनी तत्र वासुकेः संनिवेशने   नावमानात कृतवती तवाहं परतिबॊधनम      धर्मलॊपॊ न ते विप्र सयाद इत्य एतत कृतं मया   उवाच भार्याम इत्य उक्तॊ जरत्कारुर महातपाः      ऋषिः कॊपसमाविष्टस तयक्तुकामॊ भुजंगमाम   न मे वाग अनृतं पराह गमिष्ये ऽहं भुजंगमे      समयॊ हय एष मे पूर्वं तवया सह मिथः कृतः   सुखम अस्म्य उषितॊ भद्रे बरूयास तवं भरातरं शुभे      इतॊ मयि गते भीरु गतः स भगवान इति      तवं चापि मयि निष्क्रान्ते न शॊकं कर्तुम अर्हसि   इत्य उक्ता सानवद्याङ्गी परत्युवाच पतिं तदा      जरत्कारुं जरत्कारुश चिन्ताशॊकपरायणा   बाष्पगद्गदया वाचा मुखेन परिशुष्यता      कृताञ्जलिर वरारॊहा पर्यश्रुनयना ततः      धैर्यम आलम्ब्य वामॊरुर हृदयेन परवेपता   न माम अर्हसि धर्मज्ञ परित्यक्तुम अनागसम      धर्मे सथितां सथितॊ धर्मे सदा परियहिते रताम   परदाने कारणं यच च मम तुभ्यं दविजॊत्तम      तद अलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः   मातृशापाभिभूतानां जञातीनां मम सत्तम      अपत्यम ईप्षितं तवत्तस तच च तावन न दृश्यते   तवत्तॊ हय अपत्यलाभेन जञातीनां मे शिवं भवेत      संप्रयॊगॊ भवेन नायं मम मॊघस तवया दविज   जञातीनां हितम इच्छन्ती भगवंस तवां परसादये      इमम अव्यक्तरूपं मे गर्भम आधाय सत्तम      कथं तयक्त्वा महात्मा सन गन्तुम इच्छस्य अनागसम   एवम उक्तस तु स मुनिर भार्यां वचनम अब्रवीत      यद्य उक्तम अनुरूपं च जरत्कारुस तपॊधनः   अस्त्य एष गर्भः सुभगे तव वैश्वानरॊपमः      ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः   एवम उक्त्वा स धर्मात्मा जरत्कारुर महान ऋषिः      उग्राय तपसे भूयॊ जगाम कृतनिश्चयः    [स]       गतमात्रं तु भर्तारं जरत्कारुर अवेदयत       भरातुस तवरितम आगम्य यथातथ्यं तपॊधन    ततः स भुजग शरेष्ठः शरुत्वा सुमहद अप्रियम       उवाच भगिनीं दीनां तदा दीनतरः सवयम    जानामि भद्रे यत कार्यं परदाने कारणं च यत       पन्नगानां हितार्थाय पुत्रस ते सयात ततॊ यदि    स सर्पसत्रात किल नॊ मॊक्षयिष्यति वीर्यवान       एवं पितामहः पूर्वम उक्तवान मां सुरैः सह    अप्य अस्ति गर्भः सुभगे तस्मात ते मुनिसत्तमात       न चेच्छाम्य अफलं तस्य दारकर्म मनीषिणः    कामं च मम न नयाय्यं परष्टुं तवां कार्यम ईदृशम       किं तु कार्यगरीयस्त्वात ततस तवाहम अचूचुदम    दुर्वासतां विदित्वा च भर्तुस ते ऽतितपस्विनः       नैनम अन्वागमिष्यामि कदाचिद धि शपेत स माम    आचक्ष्व भद्रे भर्तुस तवं सर्वम एव विचेष्टितम       शल्यम उद्धर मे घॊरं भद्रे हृदि चिरस्थितम    जरत्कारुस ततॊ वाक्यम इत्य उक्ता परत्यभाषत       आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम    पृष्टॊ मयापत्य हेतॊः स महात्मा महातपाः      अस्तीत्य उदरम उद्दिश्य ममेदं गतवांश च सः   सवैरेष्व अपि न तेनाहं समरामि वितथं कव चित      उक्तपूर्वं कुतॊ राजन साम्पराये स वक्ष्यति   न संतापस तवया कार्यः कार्यं परति भुजंगमे      उत्पत्स्यति हि ते पुत्रॊ जवलनार्कसमद्युतिः   इत्य उक्त्वा हि स मां भरातर गतॊ भर्ता तपॊवनम      तस्माद वयेतु परं दुःखं तवेदं मनसि सथितम   एतच छरुत्वा स नागेन्द्रॊ वासुकिः परया मुदा      एवम अस्त्व इति तद वाक्यं भगिन्याः परत्यगृह्णत   सान्त्वमानार्थ दानैश च पूजया चानुरूपया      सॊदर्यां पूजयाम आस सवसारं पन्नगॊत्तमः   ततः स ववृधे गर्भॊ महातेजा रविप्रभः      यथा सॊमॊ दविजश्रेष्ठ शुक्लपक्षॊदितॊ दिवि   यथाकालं तु सा बरह्मन परजज्ञे भुजग सवसा      कुमारं देवगर्भाभं पितृमातृभयापहम   ववृधे स च तत्रैव नागराजनिवेशने      वेदांश चाधिजगे साङ्गान भार्गवाच चयवनात्मजात   चरितव्रतॊ बाल एव बुद्धिसत्त्वगुणान्वितः      नाम चास्याभवत खयातं लॊकेष्व आस्तीक इत्य उत   अस्तीत्य उक्त्वा गतॊ यस्मात पिता गर्भस्थम एव तम      वनं तस्माद इदं तस्य नामास्तीकेति विश्रुतम   स बाल एव तत्रस्थश चरन्न अमितबुद्धिमान      गृहे पन्नगराजस्य परयत्नात पर्यरक्ष्यत   भगवान इव देवेशः शूलपाणिर हिरण्यदः      विवर्धमानः सर्वांस तान पन्नगान अभ्यहर्षयत    [ष]       यद अपृच्छत तदा राजा मन्त्रिणॊ जनमेजयः       पितुः सवर्गगतिं तन मे विस्तरेण पुनर वद    [स]       शृणु बरह्मन यथा पृष्टा मन्त्रिणॊ नृपतेस तदा       आख्यातवन्तस ते सर्वे निधनं तत्परिक्षितः    [ज]       जानन्ति तु भवन्तस तद यथावृत्तः पिता मम       आसीद यथा च निधनं गतः काले महायशाः    शरुत्वा भवत सकाशाद धि पितुर वृत्तम अशेषतः       कल्याणं परतिपत्स्यामि विपरीतं न जातुचित    [स]       मन्त्रिणॊ ऽथाब्रुवन वाक्यं पृष्टास तेन महात्मना       सर्वधर्मविदः पराज्ञा राजानं जनमेजयम    धर्मात्मा च महात्मा च परजा पालः पिता तव       आसीद इह यथावृत्तः स महात्मा शृणुष्व तत    चातुर्वर्ण्यं सवधर्मस्थं स कृत्वा पर्यरक्षत       धर्मतॊ धर्मविद राजा धर्मॊ विग्रहवान इव    ररक्ष पृथिवीं देवीं शरीमान अतुलविक्रमः       दवेष्टारस तस्य नैवासन स च न दवेष्टि कं चन       समः सर्वेषु भूतेषु परजापतिर इवाभवत    बराह्मणाः कषत्रिया वैश्याः शूद्राश चैव सवकर्मसु       सथिताः सुमनसॊ राजंस तेन राज्ञा सवनुष्ठिताः    विधवानाथ कृपणान विकलांश च बभार सः      सुदर्शः सर्वभूतानाम आसीत सॊम इवापरः   तुष्टपुष्टजनः शरीमान सत्यवाग दृढविक्रमः      धनुर्वेदे च शिष्यॊ ऽभून नृपः शारद्वतस्य सः   गॊविन्दस्य परियश चासीत पिता ते जनमेजय      लॊकस्य चैव सर्वस्य परिय आसीन महायशाः   परिक्षीणेषु कुरुषु उत्तरायाम अजायत      परिक्षिद अभवत तेन सौभद्रस्यात्मजॊ बली   राजधर्मार्थकुशलॊ युक्तः सर्वगुणैर नृपः      जितेन्द्रियश चात्मवांश च मेधावी वृद्धसेवितः   षड वर्गविन महाबुद्धिर नीतिधर्मविद उत्तमः      परजा इमास तव पिता षष्टिं वर्षाण्य अपालयत      ततॊ दिष्टान्तम आपन्नः सर्पेणानतिवर्तितम   ततस तवं पुरुषश्रेष्ठ धर्मेण परतिपेदिवान      इदं वर्षसहस्राय राज्यं कुरु कुलागतम      बाल एवाभिजातॊ ऽसि सर्वभूतानुपालकः   [ज]      नास्मिन कुले जातु बभूव राजा; यॊ न परजानां हितकृत परियश च      विशेषतः परेक्ष्य पितामहानां; वृत्तं महद वृत्तपरायणानाम   कथं निधनम आपन्नः पिता मम तथाविधः      आचक्षध्वं यथावन मे शरॊतुम इच्छामि तत्त्वतः   [स]      एवं संचॊदिता राज्ञा मन्त्रिणस ते नराधिपम      ऊचुः सर्वे यथावृत्तं राज्ञः परियहिते रताः   बभूव मृगया शीलस तव राजन पिता सदा      यथा पाण्डुर महाभागॊ धनुर्धर वरॊ युधि      अस्मास्व आसज्य सर्वाणि राजकार्याण्य अशेषतः   स कदा चिद वनचरॊ मृगं विव्याध पत्रिणा      विद्ध्वा चान्वसरत तूर्णं तं मृगं गहने वने   पदातिर बद्धनिस्त्रिंशस ततायुध कलापवान      न चाससाद गहने मृगं नष्टं पिता तव   परिश्रान्तॊ वयःस्थश च षष्टिवर्षॊ जरान्वितः      कषुधितः स महारण्ये ददर्श मुनिम अन्तिके   स तं पप्रच्छ राजेन्द्रॊ मुनिं मौन वरतान्वितम      न च किं चिद उवाचैनं स मुनिः पृच्छतॊ ऽपि सन   ततॊ राजा कषुच छरमार्तस तं मुनिं सथाणुवत सथितम      मौन वरतधरं शान्तं सद्यॊ मन्युवशं ययौ   न बुबॊध हि तं राजा मौन वरतधरं मुनिम      स तं मन्युसमाविष्टॊ धर्षयाम आस ते पिता   मृतं सर्पं धनुष्कॊट्या समुत्क्षिप्य धरातलात      तस्य शुद्धात्मनः परादात सकन्धे भरतसत्तम   न चॊवाच स मेधावी तम अथॊ साध्व असाधु वा      तस्थौ तथैव चाक्रुध्यन सर्पं सकन्धेन धारयन    [मन्त्रिणह]       ततः स राजा राजेन्द्र सकन्धे तस्य भुजंगमम       मुनेः कषुत कषाम आसज्य सवपुरं पुनर आययौ    ऋषेस तस्य तु पुत्रॊ ऽभूद गवि जातॊ महायशाः       शृङ्गी नाम महातेजास तिग्मवीर्यॊ ऽतिकॊपनः    बरह्माणं सॊ ऽभयुपागम्य मुनिः पूजां चकार ह       अनुज्ञातॊ गतस तत्र शृङ्गी शुश्राव तं तदा       सख्युः सकाशात पितरं पित्रा ते धर्षितं तथा    मृतं सर्पं समासक्तं पित्रा ते जनमेजय       वहन्तं कुरुशार्दूल सकन्धेनानपकारिणम    तपस्विनम अतीवाथ तं मुनिप्रवरं नृप       जितेन्द्रिय विशुद्धं च सथितं कर्मण्य अथाद्भुते    तपसा दयॊतितात्मानं सवेष्व अङ्गेषु यतं तथा       शुभाचारं शुभकथं सुस्थिरं तम अलॊलुपम    अक्षुद्रम अनसूयं च वृद्धं मौन वरते सथितम       शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव    शशापाथ स तच छरुत्वा पितरं ते रुषान्वितः       ऋषेः पुत्रॊ महातेजा बालॊ ऽपि सथविरैर वरः    स कषिप्रम उदकं सपृष्ट्वा रॊषाद इदम उवाच ह       पितरं ते ऽभिसंधाय तेजसा परज्वलन्न इव    अनागसि गुरौ यॊ मे मृतं सर्पम अवासृजत      तं नागस तक्षकः करुद्धस तेजसा सादयिष्यति      सप्तरात्राद इतः पापं पश्य मे तपसॊ बलम   इत्य उक्त्वा परययौ तत्र पिता यत्रास्य सॊ ऽभवत      दृष्ट्वा च पितरं तस्मै शापं तं परत्यवेदयत   स चापि मुनिशार्दूलः परेषयाम आस ते पितुः      शप्तॊ ऽसि मम पुत्रेण यत्तॊ भव महीपते      तक्षकस तवां महाराज तेजसा सादयिष्यति   शरुत्वा तु तद वचॊ घॊरं पिता ते जनमेजय      यत्तॊ ऽभवत परित्रस्तस तक्षकात पन्नगॊत्तमात   ततस तस्मिंस तु दिवसे सप्तमे समुपस्थिते      राज्ञः समीपं बरह्मर्षिः काश्यपॊ गन्तुम ऐच्छत   तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस तदा      तम अब्रवीत पन्नगेन्द्रः काश्यपं तवरितं वरजन      कव भवांस तवरितॊ याति किं च कार्यं चिकीर्षति   [क]      यत्र राजा कुरुश्रेष्ठः परिक्षिन नाम वै दविजः      तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै   गच्छाम्य अहं तं तवरितः सद्यः कर्तुम अपज्वरम      मयाभिपन्नं तं चापि न सर्पॊ धर्षयिष्यति   [त]      किमर्थं तं मया दष्टं संजीवयितुम इच्छसि      बरूहि कामम अहं ते ऽदय दद्मि सवं वेश्म गम्यताम   [मन्त्रिणह]      धनलिप्सुर अहं तत्र यामीत्य उक्तश च तेन सः      तम उवाच महात्मानं मानयञ शलक्ष्णया गिरा   यावद धनं परार्थयसे तस्माद राज्ञस ततॊ ऽधिकम      गृहाण मत्त एव तवं संनिवर्तस्व चानघ   स एवम उक्तॊ नागेन काश्यपॊ दविपदां वरः      लब्ध्वा वित्तं निववृते तक्षकाद यावद ईप्सितम   तस्मिन परतिगते विप्रे छद्मनॊपेत्य तक्षकः      तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव   परासादस्थं यत्तम अपि दग्धवान विषवह्निना      ततस तवं पुरुषव्याघ्र विजयायाभिषेचितः   एतद दृष्टं शरुतं चापि यथावन नृपसत्तम      अस्माभिर निखिलं सर्वं कथितं ते सुदारुणम   शरुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम      अस्य चर्षेर उत्तङ्कस्य विधत्स्व यद अनन्तरम   [ज]      एतत तु शरॊतुम इच्छामि अटव्यां निर्जने वने      संवादं पन्नगेन्द्रस्य काश्यपस्य च यत तदा   केन दृष्टं शरुतं चापि भवतां शरॊत्रम आगतम      शरुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम   [म]      शृणु राजन यथास्माकं येनैतत कथितं पुरा      समागमं दविजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि   तस्मिन वृक्षे नरः कश चिद इन्धनार्थाय पार्थिव      विचिन्वन पूर्वम आरूढः शुष्कशाखं वनस्पतिम      अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ   स तु तेनैव वृक्षेण भस्मीभूतॊ ऽभवत तदा      दविज परभावाद राजेन्द्र जीवितः सवनस्पतिः   तेन गत्वा नृपश्रेष्ठ नगरे ऽसमिन निवेदितम      यथावृत्तं तु तत सर्वं तक्षकस्य दविजस्य च   एतत ते कथितं राजन यथावृत्तं यथा शरुतम      शरुत्वा तु नृपशार्दूल परकुरुष्व यथेप्सितम   [स]      मन्त्रिणां तु वचः शरुत्वा स राजा जनमेजयः      पर्यतप्यत दुःखार्तः परत्यपिंषत करे करम   निःश्वासम उष्णम असकृद दीर्घं राजीवलॊचनः      मुमॊचाश्रूणि च तदा नेत्राभ्यां परततं नृपः      उवाच च महीपालॊ दुःखशॊकसमन्वितः   शरुत्वैतद भवतां वाक्यं पितुर मे सवर्गतिं परति      निश्चितेयं मम मतिर या वै तां मे निबॊधत   अनन्तरम अहं मन्ये तक्षकाय दुरात्मने      परतिकर्तव्यम इत्य एव येन मे हिंसितः पिता   ऋषेर हि शृङ्गेर वचनं कृत्वा दग्ध्वा च पार्थिवम      यदि गच्छेद असौ पापॊ ननु जीवेत पिता मम   परिहीयेत किं तस्य यदि जीवेत स पार्थिवः      काश्यपस्य परसादेन मन्त्रिणां सुनयेन च   स तु वारितवान मॊहात काश्यपं दविजसत्तमम      संजिजीवयिषुं पराप्तं राजानम अपराजितम   महान अतिक्रमॊ हय एष तक्षकस्य दुरात्मनः      दविजस्य यॊ ऽददद दरव्यं मा नृपं जीवयेद इति   उत्तङ्कस्य परियं कुर्वन्न आत्मनश च महत परियम      भवतां चैव सर्वेषां यास्याम्य अपचितिं पितुः    [स]       एवम उक्त्वा ततः शरीमान मन्त्रिभिश चानुमॊदितः       आरुरॊह परतिज्ञां स सर्पसत्राय पार्थिवः       बरह्मन भरतशार्दूलॊ राजा पारिक्षितस तदा    पुरॊहितम अथाहूय ऋत्विजं वसुधाधिपः       अब्रवीद वाक्यसंपन्नः संपद अर्थकरं वचः    यॊ मे हिंसितवांस तातं तक्षकः स दुरात्मवान       परतिकुर्यां यथा तस्य तद भवन्तॊ बरुवन्तु मे    अपि तत कर्म विदितं भवतां येन पन्नगम       तक्षकं संप्रदीप्ते ऽगनौ पराप्स्ये ऽहं सहबान्धवम    यथा तेन पिता मह्यं पूर्वं दग्धॊ विषाग्निना       तथाहम अपि तं पापं दग्धुम इच्छामि पन्नगम    [रत्विजह]       अस्ति राजन महत सत्रं तवदर्थं देवनिर्मितम       सर्पसत्रम इति खयातं पुराणे कथ्यते नृप    आहर्ता तस्य सत्रस्य तवन नान्यॊ ऽसति नराधिप       इति पौराणिकाः पराहुर अस्माकं चास्ति स करतुः    [स]       एवम उक्तः स राजर्षिर मेने सर्पं हि तक्षकम       हुताशनमुखं दीप्तं परविष्टम इति सत्तम    ततॊ ऽबरवीन मन्त्रविदस तान राजा बराह्मणांस तदा       आहरिष्यामि तत सत्रं संभाराः संभ्रियन्तु मे    ततस ते ऋत्विजस तस्य शास्त्रतॊ दविजसत्तम      देशं तं मापयाम आसुर यज्ञायतन कारणात      यथावज जञानविदुषः सर्वे बुद्ध्या परं गताः   ऋद्ध्या परमया युक्तम इष्टं दविजगणायुतम      परभूतधनधान्याढ्यम ऋत्विग्भिः सुनिवेशितम   निर्माय चापि विधिवद यज्ञायतनम ईप्सितम      राजानं दीक्षयाम आसुः सर्पसत्राप्तये तदा   इदं चासीत तत्र पूर्वं सर्पसत्रे भविष्यति      निमित्तं महद उत्पन्नं यज्ञविघ्न करं तदा   यज्ञस्यायतने तस्मिन करियमाणे वचॊ ऽबरवीत      सथपतिर बुद्धिसंपन्नॊ वास्तु विद्या विशारदः   इत्य अब्रवीत सूत्रधारः सूतः पौराणिकस तदा      यस्मिन देशे च काले च मापनेयं परवर्तिता      बराह्मणं कारणं कृत्वा नायं संस्थास्यते करतुः   एतच छरुत्वा तु राजा स पराग दीक्षा कालम अब्रवीत      कषत्तारं नेह मे कश चिद अज्ञातः परविशेद इति   ततः कर्म परववृते सर्पसत्रे विधानतः      पर्यक्रामंश च विधिवत सवे सवे कर्मणि याजकाः   परिधाय कृष्ण वासांसि धूमसंरक्त लॊचनाः      जुहुवुर मन्त्रवच चैव समिद्धं जातवेदसम   कम्पयन्तश च सर्वेषाम उरगाणां मनांसि ते      सर्पान आजुहुवुस तत्र सर्वान अग्निमुखे तदा   ततः सर्पाः समापेतुः परदीप्ते हव्यवाहने      विवेष्टमानाः कृपणा आह्वयन्तः परस्परम   विस्फुरन्तः शवसन्तश च वेष्टयन्तस तथा परे      पुच्छैः शिरॊभिश च भृशं चित्रभानुं परपेदिरे   शवेताः कृष्णाश च नीलाश च सथविराः शिशवस तथा      रुवन्तॊ भैरवान नादान पेतुर दीप्ते विभावसौ   एवं शतसहस्राणि परयुतान्य अर्बुदानि च      अवशानि विनष्टानि पन्नगानां दविजॊत्तम   इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे      मत्ता इव च मातङ्गा महाकाया महाबलाः   उच्चावचाश च बहवॊ नानावर्णा विषॊल्बणाः      घॊराश च परिघप्रख्या दन्द शूका महाबलाः      परपेतुर अग्नाव उरगा मातृवाग दण्डपीडिताः    [ष]       सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः       जनमेजयस्य के तव आसन्न ऋत्विजः परमर्षयः    के सदस्या बभूवुश च सर्पसत्रे सुदारुणे       विषादजनने ऽतयर्थं पन्नगानां महाभये    सर्वं विस्तरतस तात भवाञ शंसितुम अर्हति       सर्पसत्र विधानज्ञा विज्ञेयास ते हि सूतज    [सूत]       हन्त ते कथयिष्यामि नामानीह मनीषिणाम       ये ऋत्विजः सदस्याश च तस्यासन नृपतेस तदा    तत्र हॊता बभूवाथ बराह्मणश चण्डभार्गवः       चयवनस्यान्वये जातः खयातॊ वेदविदां वरः    उद्गाता बराह्मणॊ वृद्धॊ विद्वान कौत्सार्य जैमिनिः       बरह्माभवच छार्ङ्ग रवॊ अध्वर्युर बॊध पिङ्गलः    सदस्यश चाभवद वयासः पुत्र शिष्यसहायवान       उद्दालकः शमठकः शवेतकेतुश च पञ्चमः    असितॊ देवलश चैव नारदः पर्वतस तथा       आत्रेयः कुण्ड जठरॊ दविजः कुटि घटस तथा    वात्स्यः शरुतश्रवा वृद्धस तपःस्वाध्यायशीलवान       कहॊडॊ देव शर्मा च मौद्गल्यः शम सौभरः    एते चान्ये च बहवॊ बराह्मणाः संशितव्रताः      सदस्या अभवंस तत्र सत्रे पारिक्षितस्य ह   जुह्वत्स्व ऋत्विक्ष्व अथ तदा सर्पसत्रे महाक्रतौ      अहयः परापतंस तत्र घॊराः पराणिभयावहाः   वसा मेदॊ वहाः कुल्या नागानां संप्रवर्तिताः      ववौ गन्धश च तुमुलॊ दह्यताम अनिशं तदा   पततां चैव नागानां धिष्ठितानां तथाम्बरे      अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम   तक्षकस तु स नागेन्द्रः पुरंदर निवेशनम      गतः शरुत्वैव राजानं दीक्षितं जनमेजयम   ततः सर्वं यथावृत्तम आख्याय भुजगॊत्तमः      अगच्छच छरणं भीत आगः कृत्वा पुरंदरम   तम इन्द्रः पराह सुप्रीतॊ न तवास्तीह तक्षक      भयं नागेन्द्र तस्माद वै सर्पसत्रात कथं चन   परसादितॊ मया पूर्वं तवार्थाय पितामहः      तस्मात तव भयं नास्ति वयेतु ते मानसॊ जवरः   एवम आश्वासितस तेन ततः स भुजगॊत्तमः      उवास भवने तत्र शक्रस्य मुदितः सुखी   अजस्रं निपतत्स्व अग्नौ नागेषु भृशदुःखितः      अल्पशेष परीवारॊ वासुकिः पर्यतप्यत   कश्मलं चाविशद घॊरं वासुकिं पन्नगेश्वरम      स घूर्णमान हृदयॊ भगिनीम इदम अब्रवीत   दह्यन्ते ऽङगानि मे भद्रे दिशॊ न परतिभान्ति च      सीदामीव च संमॊहाद घूर्णतीव च मे मनः   दृष्टिर भरमति मे ऽतीव हृदयं दीर्यतीव च      पतिष्याम्य अवशॊ ऽदयाहं तस्मिन दीप्ते विभावसौ   पारिक्षितस्य यज्ञॊ ऽसौ वर्तते ऽसमज जिघांसया      वयक्तं मयापि गन्तव्यं पितृराज निवेशनम   अयं स कालः संप्राप्तॊ यदर्थम असि मे सवसः      जरत्कारॊः पुरा दत्ता सा तराह्य अस्मान सबान्धवान   आस्तीकः किल यज्ञं तं वर्तन्तं भुजगॊत्तमे      परतिषेत्स्यति मां पूर्वं सवयम आह पितामहः   तद वत्से बरूहि वत्सं सवं कुमारं वृद्धसंमतम      ममाद्य तवं सभृत्यस्य मॊक्षार्थं वेद वित्तमम    [स]       तत आहूय पुत्रं सवं जरत्कारुर भुजंगमा       वासुकेर नागराजस्य वचनाद इदम अब्रवीत    अहं तव पितुः पुत्रभ्रात्रा दत्ता निमित्ततः       कालः स चायं संप्राप्तस तत कुरुष्व यथातथम    [आस्तीक]       किंनिमित्तं मम पितुर दत्ता तवं मातुलेन मे       तन ममाचक्ष्व तत्त्वेन शरुत्वा कर्तास्मि तत तथा    [स]       तत आचष्ट सा तस्मै बान्धवानां हितैषिणी       भगिनी नागराजस्य जरत्कारुर अविक्लवा    भुजगानाम अशेषाणां माता कद्रूर इति शरुतिः       तया शप्ता रुषितया सुता यस्मान निबॊध तत    उच्छैः शरवाः सॊ ऽशवराजॊ यन मिथ्या न कृतॊ मम       विनता निमित्तं पणिते दासभावाय पुत्रकाः    जनमेजयस्य वॊ यज्ञे धक्ष्यत्य अनिलसारथिः       तत्र पञ्चत्वम आपन्नाः परेतलॊकं गमिष्यथ    तां च शप्तवतीम एवं साक्षाल लॊकपितामहः       एवम अस्त्व इति तद वाक्यं परॊवाचानुमुमॊद च    वासुकिश चापि तच छरुत्वा पितामहवचस तदा       अमृते मथिते तात देवाञ शरणम ईयिवान    सिद्धार्थाश च सुराः सर्वे पराप्यामृतम अनुत्तमम      भरातरं मे पुरस्कृत्य परजापतिम उपागमन   ते तं परसादयाम आसुर देवाः सर्वे पितामहम      राज्ञा वासुकिना सार्धं स शापॊ न भवेद इति   वासुकिर नागराजॊ ऽयं दुःखितॊ जञातिकारणात      अभिशापः स मात्रास्य भगवन न भवेद इति   [बर]      जरत्कारुर जरत्कारुं यां भार्यां समवाप्स्यति      तत्र जातॊ दविजः शापाद भुजगान मॊक्षयिष्यति   [ज]      एतच छरुत्वा तु वचनं वासुकिः पन्नगेश्वरः      परादान माम अमरप्रख्य तव पित्रे महात्मने      पराग एवानागते काले तत्र तवं मय्य अजायथाः   अयं स कालः संप्राप्तॊ भयान नस तरातुम अर्हसि      भरातरं चैव मे तस्मात तरातुम अर्हसि पावकात   अमॊघं नः कृतं तत सयाद यद अहं तव धीमते      पित्रे दत्ता विमॊक्षार्थं कथं वा पुत्र मन्यसे   [स]      एवम उक्तस तथेत्य उक्त्वा स आस्तीकॊ मातरं तदा      अब्रवीद दुःखसंतप्तं वासुकिं जीवयन्न इव   अहं तवां मॊक्षयिष्यामि वासुके पन्नगॊत्तम      तस्माच छापान महासत्त्वसत्यम एतद बरवीमि ते   भव सवस्थमना नाग न हि ते विद्यते भयम      परयतिष्ये तथा सौम्य यथा शरेयॊ भविष्यति      न मे वाग अनृतं पराह सवैरेष्व अपि कुतॊ ऽनयथा   तं वै नृप वरं गत्वा दीक्षितं जनमेजयम      वाग्भिर मङ्गलयुक्ताभिस तॊषयिष्ये ऽदय मातुल      यथा स यज्ञॊ नृपतेर निर्वर्तिष्यति सत्तम   स संभावय नागेन्द्र मयि सर्वं महामते      न ते मयि मनॊ जातु मिथ्या भवितुम अर्हति   [व]      आस्तीक परिघूर्णामि हृदयं मे विदीर्यते      दिशश च न परजानामि बरह्मदण्डनिपीडितः   [आ]      न संतापस तवया कार्यः कथं चित पन्नगॊत्तम      दीप्तदाग्नेः समुत्पन्नं नाशयिष्यामि ते भयम   बरह्मदण्डं महाघॊरं कालाग्निसमतेजसम      नाशयिष्यामि मात्रत्वं भयं कार्षीः कथं चन   [स]      ततः स वासुकेर घॊरम अपनीय मनॊ जवरम      आधाय चात्मनॊ ऽङगेषु जगाम तवरितॊ भृशम   जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः      मॊक्षाय भुजगेन्द्राणाम आस्तीकॊ दविजसत्तमः   स गत्वापश्यद आस्तीकॊ यज्ञायतनम उत्तमम      वृतं सदस्यैर बहुभिः सूर्यवह्नि समप्रभैः   स तत्र वारितॊ दवाःस्थैः परविशन दविजसत्तमः      अभितुष्टाव तं यज्ञं परवेशार्थी दविजॊत्तमः    [आ]       सॊमस्य यज्ञॊ वरुणस्य यज्ञः; परजापतेर यज्ञ आसीत परयागे       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः    शक्रस्य यज्ञः शतसंख्य उक्तस; तथापरस तुल्यसंख्यः शतं वै       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः    यमस्य यज्ञॊ हरि मेधसश च; यथा यज्ञॊ रन्ति देवस्य राज्ञः       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः    गयस्य यज्ञः शशबिन्दॊश च राज्ञॊ; यज्ञस तथा वैश्रवणस्य राज्ञः       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः    नृगस्य यज्ञस तव अजमीढस्य चासीद; यथा यज्ञॊ दाशरथेश च राज्ञः       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः    यज्ञः शरुतॊ नॊ दिवि देव सूनॊर; युधिष्ठिरस्याजमीढस्य राज्ञः       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः    कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; सवयं च कर्म परचकार यत्र       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः    इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः करतुं यथा       नैषां जञानं विद्यते जञातुम अद्य; दत्तं येभ्यॊ न परणश्येत कथं चित    ऋत्विक समॊ नास्ति लॊकेषु चैव; दवैपायनेनेति विनिश्चितं मे       एतस्य शिष्या हि कषितिं चरन्ति; सर्वर्विजः कर्मसु सवेषु दक्षाः    विभावसुश चित्रभानुर महात्मा; हिरण्यरेता विश्वभुक कृष्ण वर्त्मा      परदक्षिणावर्तशिखः परदीप्तॊ; हव्यं तवेदं हुतभुग वष्टि देवः   नेह तवदन्यॊ विद्यते जीवलॊके; समॊ नृपः पालयिता परजानाम      धृत्या च ते परीतमनाः सदाहं; तवं वा राजा धर्मराजॊ यमॊ वा   शक्रः साक्षाद वज्रपाणिर यथेह; तराता लॊके ऽसमिंस तवं तथेह परजानाम      मतस तवं नः पुरुषेन्द्रेह लॊके; न च तवदन्यॊ गृहपतिर अस्ति यज्ञे   खट्वाङ्गनाभाग दिलीप कल्पॊ; ययाति मान्धातृसमप्रभावः      आदित्यतेजः परतिमानतेजा; भीष्मॊ यथा भराजसि सुव्रतस तवम   वाल्मीकिवत ते निभृतं सुधैर्यं; वसिष्ठवत ते नियतश च कॊपः      परभुत्वम इन्द्रेण समं मतं मे; दयुतिश च नारायणवद विभाति   यमॊ यथा धर्मविनिश्चयज्ञः; कृष्णॊ यथा सर्वगुणॊपपन्नः      शरियां निवासॊ ऽसि यथा वसूनां; निधान भूतॊ ऽसि तथा करतूनाम   दम्भॊद्भवेनासि समॊ बलेन; रामॊ यथा शस्त्रविद अस्त्रविच च      और्व तरिताभ्याम असि तुल्यतेजा; दुष्प्रेक्षणीयॊ ऽसि भगीरथॊ वा   [स]      एवं सतुताः सर्व एव परसन्ना; राजा सदस्या ऋत्विजॊ हव्यवाहः      तेषां दृष्ट्वा भावितानीङ्गितानि; परॊवाच राजा जनमेजयॊ ऽथ    [ज]       बालॊ वाक्यं सथविर इव परभाषते; नायं बालः सथविरॊ ऽयं मतॊ मे       इच्छाम्य अहं वरम अस्मै परदातुं; तन मे विप्रा वितरध्वं समेताः    [सदस्याह]       बालॊ ऽपि विप्रॊ मान्य एवेह राज्ञां; यश चाविद्वान यश च विद्वान यथावत       सर्वान कामांस तवत्त एषॊ ऽरहते ऽदय; यथा च नस तक्षक एति शीघ्रम    [स]       वयाहर्तुकामे वरदे नृपे दविजं; वरं वृणीष्वेति ततॊ ऽभयुवाच       हॊता वाक्यं नातिहृष्टान्तर आत्मा; कर्मण्य अस्मिंस तक्षकॊ नैति तावत    [ज]       यथा चेदं कर्म समाप्यते मे; यथा च नस तक्षक एति शीघ्रम       तथा भवन्तः परयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः    [रत्विजह]       यथाशास्त्राणि नः पराहुर यथा शंसति पावकः       इन्द्रस्य भवने राजंस तक्षकॊ भयपीडितः    [स]       यथा सूतॊ लॊहिताक्षॊ महात्मा; पौराणिकॊ वेदितवान पुरस्तात       स राजानं पराह पृष्टस तदानीं; यथाहुर विप्रास तद्वद एतन नृदेव    पुराणम आगम्य ततॊ बरवीम्य अहं; दत्तं तस्मै वरम इन्द्रेण राजन       वसेह तवं मत्सकाशे सुगुप्तॊ; न पावकस तवां परदहिष्यतीति    एतच छरुत्वा दीक्षितस तप्यमान; आस्ते हॊतारं चॊदयन कर्मकाले       हॊता च यत्तः स जुहाव मन्त्रैर; अथॊ इन्द्रः सवयम एवाजगाम    विमानम आरुह्य महानुभावः; सर्वैर देवैः परिसंस्तूयमानः       बलाहकैश चाप्य अनुगम्यमानॊ; विद्याधरैर अप्सरसां गणैश च    तस्यॊत्तरीये निहितः स नागॊ; भयॊद्विग्नः शर्म नैवाभ्यगच्छत      ततॊ राजा मन्त्रविदॊ ऽबरवीत पुनः; करुद्धॊ वाक्यं तक्षकस्यान्तम इच्छन   इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः      तम इन्द्रेणैव सहितं पातयध्वं विभावसौ   [रत्विजह]      अयम आयाति वै तूर्णं तक्षकस ते वशं नृप      शरूयते ऽसय महान नादॊ रुवतॊ भैरवं भयात   नूनं मुक्तॊ वज्रभृता स नागॊ; भरष्टश चाङ्कान मन्त्रविस्रस्त कायः      घूर्णन्न आकाशे नष्टसंज्ञॊ ऽभयुपैति; तीव्रान निःश्वासान निःश्वसन पन्नगेन्द्रः   वर्तते तव राजेन्द्र कर्मैतद विधिवत परभॊ      अस्मै तु दविजमुख्याय वरं तवं दातुम अर्हसि   [ज]      बालाभिरूपस्य तवाप्रमेय; वरं परयच्छामि यथानुरूपम      वृणीष्व यत ते ऽभिमतं हृदि सथितं; तत ते परदास्याम्य अपि चेद अदेयम   [स]      पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि      इदम अन्तरम इत्य एवं तदास्तीकॊ ऽभयचॊदयत   वरं ददासि चेन मह्यं वृणॊमि जनमेजय      सत्रं ते विरमत्व एतन न पतेयुर इहॊरगाः   एवम उक्तस ततॊ राजा बरह्मन पारिक्षितस तदा      नातिहृष्टमना वाक्यम आस्तीकम इदम अब्रवीत   सुवर्णं रजतं गाश च यच चान्यन मन्यसे विभॊ      तत ते दद्यां वरं विप्र न निवर्तेत करतुर मम   [आ]      सुवर्णं रजतं गाश च न तवां राजन वृणॊम्य अहम      सत्रं ते विरमत्व एतत सवस्ति मातृकुलस्य नः   [स]      आस्तीकेनैवम उक्तस तु राजा पारिक्षितस तदा      पुनः पुनर उवाचेदम आस्तीकं वदतां वरम   अन्यं वरय भद्रं ते वरं दविज वरॊत्तम      अयाचत न चाप्य अन्यं वरं स भृगुनन्दन   ततॊ वेदविदस तत्र सदस्याः सर्व एव तम      राजानम ऊचुः सहिता लभतां बराह्मणॊ वरम    [ष]       ये सर्पाः सर्पसत्रे ऽसमिन पतिता हव्यवाहने       तेषां नामानि सर्वेषां शरॊतुम इच्छामि सूतज    [स]       सहस्राणि बहून्य अस्मिन परयुतान्य अर्बुदानि च       न शक्यं परिसंख्यातुं बहुत्वाद वेदवित्तम    यथा समृतितु नामानि पन्नगानां निबॊध मे       उच्यमानानि मुख्यानां हुतानां जातवेदसि    वासुकेः कुलजांस तावत परधान्येन निबॊध मे       नीलरक्तान सितान घॊरान महाकायान विषॊल्बणान    कॊटिकॊ मानसः पूर्णः सहः पौलॊ हलीसकः       पिच्छिलः कॊणपश चक्रः कॊण वेगः परकालनः    हिरण्यवाहः शरणः कक्षकः कालदन्तकः       एते वासुकिजा नागाः परविष्टा हव्यवाहनम    तक्षकस्य कुले जातान परवक्ष्यामि निबॊध तान       पुच्छण्डकॊ मण्डलकः पिण्ड भेत्ता रभेणकः    उच्छिखः सुरसॊ दरङ्गॊ बलहेडॊ विरॊहणः       शिली शल करॊ मूकः सुकुमारः परवेपनः    मुद्गरः शशरॊमा च सुमना वेगवाहनः       एते तक्षकजा नागाः परविष्टा हव्यवाहनम    पारावतः पारियात्रः पाण्डरॊ हरिणः कृशः      विहंगः शरभॊ मॊदः परमॊदः संहताङ्गदः   ऐरावत कुलाद एते परैविष्टा हव्यवाहनम      कौरव्य कुलजान नागाञ शृणु मे दविजसत्तम   ऐण्डिलः कुण्डलॊ मुण्डॊ वेणि सकन्धः कुमारकः      बाहुकः शृङ्गवेगश च धूर्तकः पातपातरौ   धृतराष्ट्र कुले जाताञ शृणु नागान यथातथम      कीर्त्यमानान मया बरह्मन वातवेगान विषॊल्बणान   शङ्कुकर्णः पिङ्गलकः कुठार मुखमेचकौ      पूर्णाङ्गदः पूर्णमुखः परहसः शकुनिर हरिः   आमाहठः कॊमठकः शवसनॊ मानवॊ वटः      भैरवॊ मुण्डवेदाङ्गः पिशङ्गश चॊद्र पारगः   ऋषभॊ वेगवान नाम पिण्डारक महाहनू      रक्ताङ्गः सर्वसारङ्गः समृद्धः पाट राक्षसौ   वराहकॊ वारणकः सुमित्रश चित्रवेदकः      पराशरस तरुणकॊ मणिस्कन्धस तथारुणिः   इति नागा मया बरह्मन कीर्तिताः कीर्तिवर्धनाः      परधान्येन बहुत्वात तु न सर्वे परिकीर्तिताः   एतेषां पुत्रपौत्रास तु परसवस्य च संततिः      न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः   सप्त शीर्षा दविशीर्षाश च पञ्चशीर्षास तथापरे      कालानलविषा घॊरा हुताः शतसहस्रशः   महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः      यॊजनायाम विस्तारा दवियॊजनसमायताः   कामरूपाः कामगमा दीप्तानलविषॊल्बणाः      दग्धास तत्र महासत्रे बरह्मदण्डनिपीडिताः    [स]       इदम अत्यद्भुतं चान्यद आस्तीकस्यानुशुश्रुमः       तथा वरैश छन्द्यमाने राज्ञा पारिक्षितेन ह    इन्द्रहस्ताच चयुतॊ नागः ख एव यद अतिष्ठत       ततश चिन्तापरॊ राजा बभूव जनमेजयः    हूयमाने भृशं दीप्ते विधिवत पावके तदा       न सम स परापतद वह्नौ तक्षकॊ भयपीडितः    [षौ]       किं सूत तेषां विप्राणां मन्त्रग्रामॊ मनीषिणाम       न परत्यभात तदाग्नौ यन न पपात स तक्षकः    [स]       तम इन्द्रहस्ताद विस्रस्तं विसंज्ञं पन्नगॊत्तमम       आस्तीकस तिष्ठ तिष्ठेति वाचस तिस्रॊ ऽभयुदैरयत    वितस्थे सॊ ऽनतरिक्षे ऽथ हृदयेन विदूयता       यथा तिष्ठेत वै कश चिद गॊचक्रस्यान्तरा नरः    ततॊ राजाब्रवीद वाक्यं सदस्यैश चॊदितॊ भृशम       कामम एतद भवत्व एवं यथास्तीकस्य भाषितम    समाप्यताम इदं कर्म पन्नगाः सन्त्व अनामयाः       परीयताम अयम आस्तीकः सत्यं सूतवचॊ ऽसतु तत    ततॊ हलहलाशब्दः परीतिजः समवर्तत       आस्तीकस्य वरे दत्ते तथैवॊपरराम च    स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह      परीतिमांश चाभवद राजा भारतॊ जनमेजयः   ऋत्विग्भ्यः ससदस्येभ्यॊ ये तत्रासन समागताः      तेभ्यश च परददौ वित्तं शतशॊ ऽथ सहस्रशः   लॊहिताक्षाय सूताय तथा सथपतये विभुः      येनॊक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम   निमित्तं बराह्मण इति तस्मै वित्तं ददौ बहु      ततश चकारावभृथं विधिदृष्ट्तेन कर्मणा   आस्तीकं परेषयाम आस गृहान एव सुसत्कृतम      राजा परीतमनाः परीतं कृतकृत्यं मनीषिणम   पुनरागमनं कार्यम इति चैनं वचॊ ऽबरवीत      भविष्यसि सदस्यॊ मे वाजिमेधे महाक्रतौ   तथेत्य उक्त्वा परदुद्राव स चास्तीकॊ मुदा युतः      कृत्वा सवकार्यम अतुलं तॊषयित्वा च पार्थिवम   स गत्वा परमप्रीतॊ मातरं मातुलं च तम      अभिगम्यॊपसंगृह्य यथावृत्तं नयवेदयत   एतच छरुत्वा परीयमाणाः समेता; ये तत्रासन पन्नगा वीतमॊहाः      त आस्तीके वै परीतिमन्तॊ बभूवुर; ऊचुश चैनं वरम इष्टं वृणीष्व   भूयॊ भूयः सर्वशस ते ऽबरुवंस तं; किं ते परियं करवामॊ ऽदय विद्वन      परीता वयं मॊक्षिताश चैव सर्वे; कामं किं ते करवामॊ ऽदय वत्स   [आ]      सायंप्रातः सुप्रसन्नात्म रूपा; लॊके विप्रा मानवाश चेतरे ऽपि      धर्माख्यानं ये वदेयुर ममेदं; तेषां युष्मद्भ्यॊ नैव किं चिद भयं सयात   [स]      तैश चाप्य उक्तॊ भागिनेयः परसन्नैर; एतत सत्यं कामम एवं चरन्तः      परीत्या युक्ता ईप्सितं सर्वशस ते; कर्तारः सम परवणा भागिनेय   जरत्कारॊर जरत्कार्वां समुत्पन्नॊ महायशाः      आस्तीकः सत्यसंधॊ मां पन्नगेभ्यॊ ऽभिरक्षतु   असितं चार्तिमन्तं च सुनीथं चापि यः समरेत      दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत   [स]      मॊक्षयित्वा स भुजगान सर्पसत्राद दविजॊत्तमः      जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान   इत्य आख्यानं मयास्तीकं यथावत कीर्तितं तव      यत कीर्तयित्वा सर्पेभ्यॊ न भयं विद्यते कव चित   शरुत्वा धर्मिष्ठम आख्यानम आतीकं पुण्यवर्धनम      आस्तीकस्य कवेर विप्र शरीमच चरितम आदितः   [ष]      भृगुवंशात परभृत्य एव तवया मे कथितं महत      आख्यानम अखिलं तात सौते परीतॊ ऽसमि तेन ते   परक्ष्यामि चैव भूयस तवां यथावत सूतनन्दन      यां कथां वयास संपन्नां तां च भूयः परचक्ष्व मे   तस्मिन परमदुष्प्रापे सर्पसत्रे महात्मनाम      कर्मान्तरेषु विधिवत सदस्यानां महाकवे   या बभूवुः कथाश चित्रा येष्व अर्थेषु यथातथम      तवत्त इच्छामहे शरॊतुं सौते तवं वै विचक्षणः   [स]      कर्मान्तरेष्व अकथयन दविजा वेदाश्रयाः कथाः      वयासस तव अकथयन नित्यम आख्यानं भारतं महत   [ष]      महाभारतम आख्यानं पाण्डवानां यशः करम      जनमेजयेन यत पृष्टः कृष्णद्वैपायनस तदा   शरावयाम आस विधिवत तदा कर्मान्तरेषु सः      ताम अहं विधिवत पुण्यां शरॊतुम इच्छामि वै कथाम   मनः सागरसंभूतां महर्षेः पुण्यकर्मणः      कथयस्व सतां शरेष्ठ न हि तृप्यामि सूतज   [स]      हन्त ते कथयिष्यामि महद आख्यानम उत्तमम      कृष्णद्वैपायन मतं महाभारतम आदितः   तज जुषस्वॊत्तम मते कथ्यमानं मया दविज      शंसितुं तन मनॊ हर्षॊ ममापीह परवर्तते    [स]       शरुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम       अभ्यागच्छद ऋषिर विद्वान कृष्णद्वैपायनस तदा    जनयाम आस यं काली शक्तेः पुत्रात पराशरात       कन्यैव यमुना दवीपे पाण्डवानां पितामहम    जातमात्रश च यः सद्य इष्ट्या देहम अवीवृधत       वेदांश चाधिजगे साङ्गान सेतिहासान महायशाः    यं नातितपसा कश चिन न वेदाध्ययनेन च       न वरतैर नॊपवासैश च न परसूत्या न मन्युना    विव्यासैकं चतुर्धा यॊ वेदं वेद विदां वरः       परावरज्ञॊ बरह्मर्षिः कविः सत्यव्रतः शुचिः    यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्य अजीजनत       शंतनॊः संततिं तन्वन पुण्यकीर्तिर महायशाः    जनमेजयस्य राजर्षेः स तद यज्ञसदस तदा       विवेश शिष्यैः सहितॊ वेदवेदाङ्गपारगैः    तत्र राजानम आसीनं ददर्श जनमेजयम       वृतं सदस्यैर बहुभिर देवैर इव पुरंदरम    तथा मूध्वावसिक्तैश च नानाजनपदेश्वरैः       ऋत्विग्भिर देवकल्पैश च कुशलैर यज्ञसंस्तरे    जनमेजयस तु राजर्षिर दृष्ट्वा तम ऋषिम आगतम      सगणॊ ऽबयुद्ययौ तूर्णं परीत्या भरतसत्तमः   काञ्चनं विष्टरं तस्मै सदस्यानुमते परभुः      आसनं कल्पयाम आस यथा शक्रॊ बृहस्पतेः   तत्रॊपविष्टं वरदं देवर्षिगणपूजितम      पूजयाम आस राजेन्द्रः शास्त्रदृष्टेन कर्मणा   पाद्यम आचमनीयं च अर्घ्यं गां च विधानतः      पितामहाय कृष्णाय तद अर्हाय नयवेदयत   परतिगृह्य च तां पूजां पाण्डवाज जनमेजयात      गां चैव समनुज्ञाय वयासः परीतॊ ऽभवत तदा   तथा संपूजयित्वा तं यत्नेन परपितामहम      उपॊपविश्य परीतात्मा पर्यपृच्छद अनामयम   भगवान अपि तं दृष्ट्वा कुशलं परतिवेद्य च      सदस्यैः पूजितः सर्वैः सदस्यान अभ्यपूजयत   ततस तं सत्कृतं सर्वैः सदस्यैर जनमेजयः      इदं पश्चाद दविजश्रेष्ठं पर्यपृच्छत कृताञ्जलिः   कुरूणां पाण्डवानां च भवान परत्यक्षदर्शिवान      तेषां चरितम इच्छामि कथ्यमानं तवया दविज   कथं समभवद भेदस तेषाम अक्लिष्टकर्मणाम      तच च युद्धं कथं वृत्तं भूतान्त करणं महत   पितामहानां सर्वेषां दैवेनाविष्ट चेतसाम      कार्त्स्न्येनैतत समाचक्ष्व भगवन कुशलॊ हय असि   तस्य तद वचनं शरुत्वा कृष्णद्वैपायनस तदा      शशास शिष्यम आसीनं वैशम्पायनम अन्तिके   कुरूणां पाण्डवानां च यथा भेदॊ ऽभवत पुरा      तद अस्मै सर्वम आचक्ष्व यन मत्तः शरुतवान असि   गुरॊर वचनम आज्ञाय स तु विप्रर्षभस तदा      आचचक्षे ततः सर्वम इतिहासं पुरातनम   तस्मै राज्ञे सदस्येभ्यः कषत्रियेभ्यश च सर्वशः      भेदं राज्यविनाशं च कुरुपाण्डवयॊस तदा    [वै]       गुरवे पराङ नमस्कृत्य मनॊ बुद्धिसमाधिभिः       संपूज्य च दविजान सर्वांस तथान्यान विदुषॊ जनान    महर्षेः सर्वलॊकेषु विश्रुतस्यास्य धीमतः       परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः    शरॊतुं पात्रं च राजंस तवं पराप्येमां भारतीं कथाम       गुरॊर वक्तुं परिस्पन्दॊ मुदा परॊत्साहतीव माम    शृणु राजन यथा भेदः कुरुपाण्डवयॊर अभूत       राज्यार्थे दयूतसंभूतॊ वनवासस तथैव च    यथा च युद्धम अभवत पृथिवी कषयकारकम       तत ते ऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ    मृते पितरि ते वीरा वनाद एत्य सवमन्दिरम       नचिराद इव विद्वांसॊ वेदे धनुषि चाभवन    तांस तथारूपवीर्यौजः संपन्नान पौरसंमतान       नामृष्यन कुरवॊ दृष्ट्वा पाण्डवाञ शरीयशॊ भृतः    ततॊ दुर्यॊधनः करूरः कर्णश च सहसौबलः       तेषां निग्रहनिर्वासान विविधांस ते समाचरन    ददाव अथ विषं पापॊ भीमाय धृतराष्ट्रजः       जरयाम आस तद वीरः सहान्नेन वृकॊदरः    परमाण कॊट्यां संसुप्तं पुनर बद्ध्वा वृकॊदरम      तॊयेषु भीमं गङ्गायाः परक्षिप्य पुरम आव्रजत   यदा परबुद्धः कौन्तेयस तदा संछिद्य बन्धनम      उदतिष्ठन महाराज भीमसेनॊ गतव्यथः   आशीविषैः कृष्णसर्पैः सुप्तं चैनम अदंशयत      सर्वेष्व एवाङ्गदेशेषु न ममार च शत्रुहा   तेषां तु विप्रकारेषु तेषु तेषु महामतिः      मॊक्षणे परतिघाते च विदुरॊ ऽवहितॊ ऽभवत   सवर्गस्थॊ जीवलॊकस्य यथा शक्रः सुखावहः      पाण्डवानां तथा नित्यं विदुरॊ ऽपि सुखावहः   यदा तु विविधॊपायैः संवृतैर विवृतैर अपि      नाशक्नॊद विनिहन्तुं तान दैवभाव्य अर्थरक्षितान   ततः संमन्त्र्य सचिवैर वृषदुःशासनादिभिः      धृतराष्ट्रम अनुज्ञाप्य जातुषं गृहम आदिशत   तत्र तान वासयाम आस पाण्डवान अमितौजसः      अदाहयच च विस्रब्धान पावकेन पुनस तदा   विदुरस्यैव वचनात खनित्री विहिता ततः      मॊक्षयाम आस यॊगेन ते मुक्ताः पराद्रवन भयात   ततॊ महावने घॊरे हिडिम्बं नाम राक्षसम      भीमसेनॊ ऽवधीत करुद्धॊ भुवि भीमपराक्रमः   अथ संधाय ते वीरा एकचक्रां वरजंस तदा      बरह्मरूपधरा भूत्वा मात्रा सह परंतपाः   तत्र ते बराह्मणार्थाय बकं हत्वा महाबलम      बराह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः   ते तत्र दरौपदीं लब्ध्वा परिसंवत्सरॊषिताः      विदिता हास्तिनपुरं परत्याजग्मुर अरिंदमाः   त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च      भरातृभिर विग्रहस तात कथं वॊ न भवेद इति      अस्माभिः खाण्डव परस्थे युष्मद्वासॊ ऽनुचिन्तितः   तस्माज जनपदॊपेतं सुविभक्तमहापथम      वासाय खाण्डव परस्थं वरजध्वं गतमन्यवः   तयॊस ते वचनाज जग्मुः सह सर्वैः सुहृज्जनैः      नगरं खाण्डव परस्थं रत्नान्य आदाय सर्वशः   तत्र ते नयवसन राजन संवत्सरगणान बहून      वशे शस्त्रप्रतापेन कुर्वन्तॊ ऽनयान महीक्षितः   एवं धर्मप्रधानास ते सत्यव्रतपरायणाः      अप्रमत्तॊत्थिताः कषान्ताः परतपन्तॊ ऽहितांस तदा   अजयद भीमसेनस तु दिशं पराचीं महाबलः      उदीचीम अर्जुनॊ वीरः परतीचीं नकुलस तथा   दक्षिणां सहदेवस तु विजिग्ये परवीरहा      एवं चक्रुर इमां सर्वे वशे कृत्स्नां वसुंधराम   पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता      षट सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः   ततॊ निमित्ते कस्मिंश चिद धर्मराजॊ युधिष्ठिरः      वनं परस्थापयाम आस भरातरं वै धनंजयम   स वै संवत्सरं पूर्णं मासं चैकं वने ऽवसत      ततॊ ऽगच्छद धृषीकेशं दवारवत्यां कदा चन   लब्धवांस तत्र बीभत्सुर भार्यां राजीवलॊचनाम      अनुजां वासुदेवस्य सुभद्रां भद्र भाषिणीम   सा शचीव महेन्द्रेण शरीः कृष्णेनेव संगता      सुभद्रा युयुजे परीता पाण्डवेनार्जुनेन ह   अतर्पयच च कौन्तेयः खाण्डवे हव्यवाहनम      बीभत्सुर वासुदेवेन सहितॊ नृपसत्तम   नातिभारॊ हि पार्थस्य केशवेनाभवत सह      वयवसायसहायस्य विष्णॊः शत्रुवधेष्व इव   पार्थायाग्निर ददौ चापि गाण्डीवं धनुर उत्तमम      इषुधी चाक्षयैर बाणै रथं च कपिलक्षणम   मॊक्षयाम आस बीभत्सुर मयं तत्र महासुरम      स चकार सभां दिव्यां सर्वरत्नसमाचिताम   तस्यां दुर्यॊधनॊ मन्दॊ लॊभं चक्रे सुदुर्मतिः      ततॊ ऽकषैर वञ्चयित्वा च सौबलेन युधिष्ठिरम   वनं परस्थापयाम आस सप्त वर्षाणि पञ्च च      अज्ञातम एकं राष्ट्रे च तथा वर्षं तरयॊ दशम   ततश चतुर्दशे वर्षे याचमानाः सवकं वसु      नालभन्त महाराज ततॊ युद्धम अवर्तत   ततस ते सर्वम उत्साद्य हत्वा दुर्यॊधनं नृपम      राज्यं विद्रुत भूयिष्ठं परत्यपद्यन्त पाण्डवाः   एवम एतत पुरावृत्तं तेषाम अक्लिष्टकर्मणाम      भेदॊ राज्यविनाशश च जयश च जयतां वर    [ज]       कथितं वै समासेन तवया सर्वं दविजॊत्तम       महाभारतम आख्यानं कुरूणां चरितं महत    कथां तव अनघ चित्रार्थाम इमां कथयति तवयि       विस्तर शरवणे जातं कौतूहलम अतीव मे    स भवान विस्तरेणेमां पुनर आख्यातुम अर्हति       न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत    न तत कारणम अल्पं हि धर्मज्ञा यत्र पाण्डवाः       अवध्यान सर्वशॊ जघ्नुः परशस्यन्ते च मानवैः    किमर्थं ते नरव्याघ्राः शक्ताः सन्तॊ हय अनागसः       परयुज्यमानान संक्लेशान कषान्तवन्तॊ दुरात्मनाम    कथं नागायुत पराणॊ बाहुशाली वृकॊदरः       परिक्लिश्यन्न अपि करॊधं धृतवान वै दविजॊत्तम    कथं सा दरौपदी कृष्णा कलिश्यमाना दुरात्मभिः       शक्ता सती धार्तराष्ट्रान नादहद घॊरचक्षुषा    कथं वयतिक्रमन दयूते पार्थौ माद्री सुतौ तथा       अनुव्रजन नरव्याघ्रं वञ्च्यमानं दुरात्मभिः    कथं धर्मभृतां शरेष्ठः सुतॊ धर्मस्य धर्मवित       अनर्हः परमं कलेशं सॊढवान स युधिष्ठिरः    कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः      अस्यन्न एकॊ ऽनयत सर्वाः पितृलॊकं धनंजयः   एतद आचक्ष्व मे सर्वं यथावृत्तं तपॊधन      यद यच च कृतवन्तस ते तत्र तत्र महारथाः   [व]      महर्षेः सर्वलॊकेषु पूजितस्य महात्मनः      परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः   इदं शतसहस्रं हि शलॊकानां पुण्यकर्मणाम      सत्यवत्य आत्मजेनेह वयाख्यातम अमितौजसा   य इदं शरावयेद विद्वान यश चेदं शृणुयान नरः      ते बरह्मणः सथानम एत्य पराप्नुयुर देवतुल्यताम   इदं हि वेदैः समितं पवित्रम अपि चॊत्तमम      शराव्याणाम उत्तमं चेदं पुराणम ऋषिसंस्तुतम   अस्मिन्न अर्थश च धर्मश च निखिलेनॊपदिश्यते      इतिहासे महापुण्ये बुद्धिश च परिनैष्ठिकी   अक्षुद्रान दानशीलांश च सत्यशीलान अनास्तिकान      कार्ष्णं वेदम इदं विद्वाञ शरावयित्वार्थम अश्नुते   भरूण हत्या कृतं चापि पापं जह्याद असंशयम      इतिहासम इमं शरुत्वा पुरुषॊ ऽपि सुदारुणः   जयॊ नामेतिहासॊ ऽयं शरॊतव्यॊ विजिगीषुणा      महीं विजयते सर्वां शत्रूंश चापि पराजयेत   इदं पुंसवनं शरेष्ठम इदं सवस्त्य अयनं महत      महिषी युवराजाभ्यां शरॊतव्यं बहुशस तथा   अर्थशास्त्रम इदं पुण्यं धर्मशास्त्रम इदं परम      मॊक्षशास्त्रम इदं परॊक्तं वयासेनामित बुद्धिना   संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे      पुत्राः शुश्रूषवः सन्ति परेष्याश च परियकारिणः   शरीरेण कृतं पापं वाचा च मनसैव च      सर्वं तत तयजति कषिप्रम इदं शृण्वन नरः सदा   भारतानां महज जन्म शृण्वताम अनसूयताम      नास्ति वयाधिभयं तेषां परलॊकभयं कुतः   धन्यं यशस्यम आयुष्यं सवर्ग्यं पुण्यं तथैव च      कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा   कीर्तिं परथयता लॊके पाण्डवानां महात्मनाम      अन्येषां कषत्रियाणां च भूरि दरविण तेजसाम   यथा समुद्रॊ भगवान यथा च हिमवान गिरिः      खयाताव उभौ रत्ननिधी तथा भारतम उच्यते   य इदं शरावयेद विद्वान बराह्मणान इह पर्वसु      धूतपाप्मा जितस्वर्गॊ बरह्मभूयं स गच्छति   यश चेदं शरावयेच छराद्धे बराह्मणान पादम अन्ततः      अक्षय्यं तस्य तच छराद्धम उपतिष्ठेत पितॄन अपि   अह्ना यद एनश चाज्ञानात परकरॊति नरश चरन      तन महाभारताख्यानं शरुत्वैव परविलीयते   भारतानां महज जन्म महाभारतम उच्यते      निरुक्तम अस्य यॊ वेद सर्वपापैर परमुच्यते   तरिभिर वर्षैः सदॊत्थायी कृष्णद्वैपायनॊ मुनिः      महाभारतम आख्यानं कृतवान इदम उत्तमम   धर्मे चार्थे च कामे च मॊक्षे च भरतर्षभ      यद इहास्ति तद अन्यत्र यन नेहास्ति न तत कव चित    [व]       राजॊपरिचरॊ नाम धर्मनित्यॊ महीपतिः       बभूव मृगयां गन्तुं स कदा चिद धृतव्रतः    स चेदिविषयं रम्यं वसुः पौरवनन्दनः       इन्द्रॊपदेशाज जग्राह गरहणीयं महीपतिः    तम आश्रमे नयस्तशस्त्रं निवसन्तं तपॊ रतिम       देवः साक्षात सवयं वज्री समुपायान महीपतिम    इन्द्रत्वम अर्हॊ राजायं तपसेत्य अनुचिन्त्य वै       तं सान्त्वेन नृपं साक्षात तपसः संन्यवर्तयत    [ईन्द्र]       न संकीर्येत धर्मॊ ऽयं पृथिव्यां पृथिवीपते       तं पाहि धर्मॊ हि धृतः कृत्स्नं धारयते जगत    लॊक्यं धर्मं पालय तवं नित्ययुक्तः समाहितः       धर्मयुक्तस ततॊ लॊकान पुण्यान आप्स्यसि शाश्वतान    दिविष्ठस्य भुविष्ठस तवं सखा भूत्वा मम परियः       ऊधः पृथिव्या यॊ देशस तम आवस नराधिप    पशव्यश चैव पुण्यश च सुस्थिरॊ धनधान्यवान       सवारक्ष्यश चैव सौम्यश च भॊग्यैर भूमिगुणैर वृतः    अत्य अन्यान एष देशॊ हि धनरत्नादिभिर युतः       वसु पूर्णा च वसुधा वस चेदिषु चेदिप    धर्मशीला जनपदाः सुसंतॊषाश च साधवः      न च मिथ्या परलापॊ ऽतर सवैरेष्व अपि कुतॊ ऽनयथा   न च पित्रा विभज्यन्ते नरा गुरुहिते रताः      युञ्जते धुरि नॊ गाश च कृशाः संधुक्षयन्ति च   सर्वे वर्णाः सवधर्मस्थाः सदा चेदिषु मानद      न ते ऽसत्य अविदितं किं चित तरिषु लॊकेषु यद भवेत   देवॊपभॊग्यं दिव्यं च आकाशे सफाटिकं महत      आकाशगं तवां मद्दत्तं विमानम उपपत्स्यते   तवम एकः सर्वमर्त्येषु विमानवरम आस्थितः      चरिष्यस्य उपरिस्थॊ वै देवॊ विग्रहवान इव   ददामि ते वैजयन्तीं मालाम अम्लान पङ्कजाम      धारयिष्यति संग्रामे या तवां शस्त्रैर अविक्षतम   लक्षणं चैतद एवेह भविता ते नराधिप      इन्द्र मालेति विख्यातं धन्यम अप्रतिमं महत   [व]      यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः      इष्टप्रदानम उद्दिश्य शिष्टानां परिपालिनीम   तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस तदा      परवेशं कारयाम आस गते संवत्सरे तदा   ततः परभृति चाद्यापि यष्ट्याः कषितिप सत्तमैः      परवेशः करियते राजन यथा तेन परवर्तितः   अपरे दयुस तथा चास्याः करियते उच्छ्रयॊ नृपैः      अलंकृतायाः पिटकैर गन्धैर माल्यैश च भूषणैः      माल्यदाम परिक्षिप्ता विधिवत करियते ऽपि च   भगवान पूज्यते चात्र हास्यरूपेण शंकरः      सवयम एव गृहीतेन वसॊः परीत्या महात्मनः   एतां पूजां महेन्द्रस तु दृष्ट्वा देवकृतां शुभाम      वसुना राजमुख्येन परीतिमान अब्रवीद विभुः   ये पूजयिष्यन्ति नरा राजानश च महं मम      कारयिष्यन्ति च मुदा यथा चेदिपतिर नृपः   तेषां शरीर विजयश चैव सराष्ट्राणां भविष्यति      तथा सफीतॊ जनपदॊ मुदितश च भविष्यति   एवं महात्मना तेन महेन्द्रेण नराधिप      वसुः परीत्या मघवता महाराजॊ ऽभिसत्कृतः   उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः      भूमिदानादिभिर दानैर यथा पूता भवन्ति वै      वरदानमहायज्ञैस तथा शक्रॊत्सवेन ते   संपूजितॊ मघवता वसुश चेदिपतिस तदा      पालयाम आस धर्मेण चेदिस्थः पृथिवीम इमाम      इन्द्र परीत्या भूमिपतिश चकारेन्द्र महं वसुः   पुत्राश चास्य महावीर्याः पञ्चासन्न अमितौजसः      नाना राज्येषु च सुतान स सम्राड अभ्यषेचयत   महारथॊ मगध राड विश्रुतॊ यॊ बृहद्रथः      परत्यग्रहः कुशाम्बश च यम आहुर मणिवाहनम      मच छिल्लश च यदुश चैव राजन्यश चापराजितः   एते तस्य सुता राजन राजर्षेर भूरि तेजसः      नयवेशयन नामभिः सवैस ते देशांश च पुराणि च      वासवाः पञ्च राजानः पृथग वंशाश च शाश्वताः   वसन्तम इन्द्र परासादे आकाशे सफाटिके च तम      उपतस्थुर महात्मानं गन्धर्वाप्सरसॊ नृपम      राजॊपरिचरेत्य एवं नाम तस्याथ विश्रुतम   पुरॊपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः      अरौत्सीच चेतना युक्तः कामात कॊलाहलः किल   गिरिं कॊलाहलं तं तु पदा वसुर अताडयत      निश्चक्राम नदी तेन परहार विवरेण सा   तस्यां नद्याम अजनयन मिथुनं पर्वतः सवयम      तस्माद विमॊक्षणात परीता नदी राज्ञे नयवेदयत   यः पुमान अभवत तत्र तं स राजर्षिसत्तमः      वसुर वसु परदश चक्रे सेनापतिम अरिंदमम      चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः   वसॊः पत्नी तु गिरिका कामात काले नयवेदयत      ऋतुकालम अनुप्राप्तं सनाता पुंसवने शुचिः   तद अहः पितरश चैनम ऊचुर जहि मृगान इति      तं राजसत्तमं परीतास तदा मतिमतां वरम   स पितॄणां नियॊगं तम अव्यतिक्रम्य पार्थिवः      चचार मृगयां कामी गिरिकाम एव संस्मरन      अतीव रूपसंपन्नां साक्षाच छरियम इवापराम   तस्य रेतः परचस्कन्द चरतॊ रुचिरे वने      सकन्न मात्रं च तद रेतॊ वृक्षपत्रेण भूमिपः   परतिजग्राह मिथ्या मे न सकंदेद रेत इत्य उत      ऋतुश च तस्या पत्न्या मे न मॊघः सयाद इति परभुः   संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः      अमॊघत्वं च विज्ञाय रेतसॊ राजसत्तमः   शुक्रप्रस्थापने कालं महिष्याः परसमीक्ष्य सः      अभिमन्त्र्याथ तच छुक्रम आरात तिष्ठन्तम आशुगम      सूक्ष्मधर्मार्थतत्त्वज्ञॊ जञात्वा शयेनं ततॊ ऽबरवीत   मत्प्रियार्थम इदं सौम्य शुक्रं मम गृहं नय      गिरिकायाः परयच्छाशु तस्या हय आर्तवम अद्य वै   गृहीत्वा तत तदा शयेनस तूर्णम उत्पत्य वेगवान      जवं परमम आस्थाय परदुद्राव विहंगमः   तम अपश्यद अथायान्तं शयेनं शयेनस तथापरः      अभ्यद्रवच च तं सद्यॊ दृष्ट्वैवामिष शङ्कया   तुण्डयुद्धम अथाकाशे ताव उभौ संप्रचक्रतुः      युध्यतॊर अपतद रेतस तच चापि यमुनाम्भसि   तत्राद्रिकेति विख्याता बरह्मशापाद वराप्सराः      मीनभावम अनुप्राप्ता बभूव यमुना चरी   शयेनपादपरिभ्रष्टं तद वीर्यम अथ वासवम      जग्राह तरसॊपेत्य साद्रिका मत्स्यरूपिणी   कदा चिद अथ मत्सीं तां बबन्धुर मत्स्यजीविनः      मासे च दशमे पराप्ते तदा भरतसत्तम      उज्जह्नुर उदरात तस्याः सत्रीपुमांसं च मानुषम   आश्चर्यभूतं मत्वा तद राज्ञस ते परत्यवेदयन      काये मत्स्या इमौ राजन संभूतौ मानुषाव इति   तयॊः पुमांसं जग्राह राजॊपरिचरस तदा      स मत्स्यॊ नाम राजासीद धार्मिकः सत्यसंगरः   साप्सरा मुक्तशापा च कषणेन समपद्यत      पुरॊक्ता या भगवता तिर्यग्यॊनिगता शुभे      मानुषौ जनयित्वा तवं शापमॊक्षम अवाप्स्यसि   ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना      संत्यज्य मत्स्यरूपं सा दिव्यं रूपम अवाप्य च      सिद्धर्षिचारणपथं जगामाथ वराप्सराः   या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी      राज्ञा दत्ताथ दाशाय इयं तव भवत्व इति      रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः   सा तु सत्यवती नाम मत्स्यघात्य अभिसंश्रयात      आसीन मत्स्यसगन्धैव कं चित कालं शुचिस्मिता   शुश्रूषार्थं पितुर नावं तां तु वाहयतीं जले      तीर्थयात्रां परिक्रामन्न अपश्यद वै पराशरः   अतीव रूपसंपन्नां सिद्धानाम अपि काङ्क्षिताम      दृष्ट्वैव च स तान धीमांश चकमे चारुदर्शनाम      विद्वांस तां वासवीं कन्यां कार्यवान मुनिपुंगवः   साब्रवीत पश्य भगवन पारावारे ऋषीन सथितान      आवयॊर दृश्यतॊर एभिः कथं नु सयां समागमः   एवं तयॊक्तॊ भगवान नीहारम असृजत परभुः      येन देशः स सर्वस तु तमॊ भूत इवाभवत   दृष्ट्वा सृष्टं तु नीहारं ततस तं परमर्षिणा      विस्मिता चाब्रवीत कन्या वरीडिता च मनस्विनी   विद्धि मां भगवन कन्यां सदा पितृवशानुगाम      तवत संयॊगाच च दुष्येत कन्या भावॊ ममानघ   कन्यात्वे दूषिते चापि कथं शक्ष्ये दविजॊत्तम      गन्तुं गृहं गृहे चाहं धीमन न सथातुम उत्सहे      एतत संचिन्त्य भगवन विधत्स्व यद अनन्तरम   एवम उक्तवतीं तां तु परीतिमान ऋषिसत्तमः      उवाच मत्प्रियं कृत्वा कन्यैव तवं भविष्यसि   वृणीष्व च वरं भीरु यं तवम इच्छसि भामिनि      वृथा हिन परसादॊ मे भूतपूर्वः शुचिस्मिते   एवम उक्ता वरं वव्रे गात्रसौगन्ध्यम उत्तमम      स चास्यै भगवान परादान मनसः काङ्क्षितं परभुः   ततॊ लब्धवरा परीता सत्रीभावगुणभूषिता      जगाम सह संसर्गम ऋषिणाद्भुत कर्मणा   तेन गन्धवतीत्य एव नामास्याः परथितं भुवि      ततॊ यॊजनगन्धेति तस्या नाम परिश्रुतम   पराशरॊ ऽपि भगवाञ जगाम सवं निवेशनम      इति सत्यवती हृष्टा लब्ध्वा वरम अनुत्तमम   पराशरेण संयुक्ता सद्यॊ गर्भं सुषाव सा      जज्ञे च यमुना दवीपे पाराशर्यः सवीर्यवान   स मातरम उपस्थाय तपस्य एव मनॊ दधे      समृतॊ ऽहं दर्शयिष्यामि कृत्येष्व इति च सॊ ऽबरवीत   एवं दवैपायनॊ जज्ञे सत्यवत्यां पराशरात      दवीपे नयस्तः स यद बालस तस्माद दवैपायनॊ ऽभवत   पादापसारिणं धर्मं विद्वान स तु युगे युगे      आयुः शक्तिं च मर्त्यानां युगानुगम अवेक्ष्य च   बरह्मणॊ बराह्मणानां च तथानुग्रह काम्यया      विव्यास वेदान यस्माच च तस्माद वयास इति समृतः   वेदान अध्यापयाम आस महाभारत पञ्चमान      सुमन्तुं जैमिनिं पैलं शुकं चैव सवम आत्मजम   परभुर वरिष्ठॊ वरदॊ वैशम्पायनम एव च      संहितास तैः पृथक्त्वेन भारतस्य परकाशिताः   तथा भीष्मः शांतनवॊ गङ्गायाम अमितद्युतिः      वसु वीर्यात समभवन महावीर्यॊ महायशाः   शूले परॊतः पुराणर्षिर अचॊरश चॊरशङ्कया      अणी माण्डव्य इति वै विख्यातः सुमहायशाः   स धर्मम आहूय पुरा महर्षिर इदम उक्तवान      इषीकया मया बाल्याद एका विद्धा शकुन्तिका   तत किल्बिषं समरे धर्मनान्यत पापम अहं समरे      तन मे सहस्रसमितं कस्मान नेहाजयत तपः   गरीयान बराह्मणवधः सर्वभूतवधाद यतः      तस्मात तवं किल्बिषाद अस्माच छूद्र यॊनौ जनिष्यसि   तेन शापेन धर्मॊ ऽपि शूद्रयॊनाव अजायत      विद्वान विदुर रूपेण धार्मी तनुर अकिल्बिषी   संजयॊ मुनिकल्पस तु जज्ञे सूतॊ गवल्गणात      सूर्याच च कुन्ति कन्यायां जज्ञे कर्णॊ महारथः      सहजं कवचं विभ्रत कुण्डलॊद्द्यॊतिताननः   अनुग्रहार्थं लॊकानां विष्णुर लॊकनमस्कृतः      वसुदेवात तु देवक्यां परादुर्भूतॊ महायशाः   अनादि निधनॊ देवः स कर्ता जगतः परभुः      अव्यक्तम अक्षरं बरह्म परधानं निर्गुणात्मकम   आत्मानम अव्ययं चैव परकृतिं परभवं परम      पुरुषं विश्वकर्माणं सत्त्वयॊगं धरुवाक्षरम   अनन्तम अचलं देवं हंसं नारायणं परभुम      धातारम अजरं नित्यं तम आहुः परम अव्ययम   पुरुषः स विभुः कर्ता सर्वभूतपितामहः      धर्मसंवर्धनार्थाय परजज्ञे ऽनधकवृष्णिषु   अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ      सात्यकिः कृतवर्मा च नारायणम अनुव्रतौ      सत्यकाद धृदिकाच चैव जज्ञाते ऽसत्रविशारदौ   भरद्वाजस्य च सकन्नं दरॊण्यां शुक्रम अवर्धत      महर्षेर उग्रतपसस तस्माद दरॊणॊ वयजायत   गौतमान मिथुनं जज्ञे शरस्तम्बाच छरद्वतः      अश्वत्थाम्नश च जननी कृपश चैव महाबलः      अश्वत्थामा ततॊ जज्ञे दरॊणाद अस्त्रभृतां वरः   तथैव धृष्टद्युम्नॊ ऽपि साक्षाद अग्निसमद्युतिः      वैताने कर्मणि तते पावकात समजायत      वीरॊ दरॊण विनाशाय धनुषा सह वीर्यवान   तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा      विभ्राजमाना वपुषा बिभ्रती रूपम उत्तमम   परह्राद शिष्यॊ नग्नजित सुबलश चाभवत ततः      तस्य परजा धर्महन्त्री जज्ञे देव परकॊपनात   गान्धारराजपुत्रॊ ऽभूच छकुनिः सौबलस तथा      दुर्यॊधनस्य माता च जज्ञाते ऽरथविदाव उभौ   कृष्णद्वैपायनाज जज्ञे धृतराष्ट्रॊ जनेश्वरः      कषेत्रे विचित्रवीर्यस्य पाण्डुश चैव महाबलः   पाण्डॊस तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक      दवयॊः सत्रियॊर गुणज्येष्ठस तेषाम आसीद युधिष्ठिरः   धर्माद युधिष्ठिरॊ जज्ञे मारुतात तु वृकॊदरः      इन्द्राद धनंजयः शरीमान सर्वशस्त्रभृतां वरः   जज्ञाते रूपसंपन्नाव अश्विभ्यां तु यमाव उभौ      नकुलः सहदेवश च गुरुशुश्रूषणे रतौ   तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः      दुर्यॊधनप्रभृतयॊ युयुत्सुः करणस तथा   अभिमन्युः सुभद्रायाम अर्जुनाद अभ्यजायत     सवस्तीयॊ वासुदेवस्य पौत्रः पाण्डॊर महात्मनः पाण्डवेभ्यॊ ऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे     कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः परतिविन्ध्यॊ युधिष्ठिरात सुत सॊमॊ वृकॊदरात     अर्जुनाच छरुत कीर्तिस तु शतानीकस तु नाकुलिः तथैव सहदेवाच च शरुतसेनः परतापवान     हिडिम्बायां च भीमेन वने जज्ञे घटॊत्कचः शिखण्डी दरुपदाज जज्ञे कन्या पुत्रत्वम आगता     यां यक्षः पुरुषं चक्रे सथूणः परियचिकीर्षया कुरूणां विग्रहे तस्मिन समागच्छन बहून्य अथ     राज्ञां शतसहस्राणि यॊत्स्यमानानि संयुगे तेषाम अपरिमेयानि नामधेयानि सर्वशः     न शक्यं परिसंख्यातुं वर्षाणाम अयुतैर अपि     एते तु कीर्तिता मुख्या यैर आख्यानम इदं ततम    [ज]       य एते कीर्तिता बरह्मन ये चान्ये नानुकीर्तिताः       सम्यक ताञ शरॊतुम इच्छामि राज्ञश चान्यान सुवर्चसः    यदर्थम इह संभूता देवकल्पा महारथाः       भुवि तन मे महाभाग सम्यग आख्यातुम अर्हसि    [व]       रहस्यं खल्व इदं राजन देवानाम इति नः शरुतम       तत तु ते कथयिष्यामि नमस्कृत्वा सवयं भुवे    तरिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा       जामदग्न्यस तपस तेपे महेन्द्रे पर्वतॊत्तमे    तदा निःक्षत्रिये लॊके भार्गवेण कृते सति       बराह्मणान कषत्रिया राजन गर्भार्थिन्यॊ ऽभिचक्रमुः    ताभिः सह समापेतुर बराह्मणाः संशितव्रताः       ऋताव ऋतौ नरव्याघ्र न कामान नानृतौ तथा    तेभ्यस तु लेभिरे गर्भान कषत्रियास ताः सहस्रशः       ततः सुषुविरे राजन कषत्रियान वीर्यसंमतान       कुमारांश च कुमारीश च पुनः कषत्राभिवृद्धये    एवं तद बराह्मणैः कषत्रं कषत्रियासु तपस्विभिः       जातम ऋध्यत धर्मेण सुदीर्घेणायुषान्वितम       चत्वारॊ ऽपि तदा वर्णा बभूवुर बराह्मणॊत्तराः    अभ्यगच्छन्न ऋतौ नारीं न कामान नानृतौ तथा       तथैवान्यानि भूतानि तिर्यग्यॊनिगतान्य अपि       ऋतौ दारांश च गच्छन्ति तदा सम भरतर्षभ    ततॊ ऽवर्धन्त धर्मेण सहस्रशतजीविनः      ताः परजाः पृथिवीपाल धर्मव्रतपरायणाः      आधिभिर वयाधिभिश चैव विमुक्ताः सर्वशॊ नराः   अथेमां सागरापाङ्गां गां गजेन्द्र गताखिलाम      अध्यतिष्ठत पुनः कषत्रं सशैलवनकाननाम   परशासति पुनः कषत्रे धर्मेणेमां वसुंधराम      बराह्मणाद्यास तदा वर्णा लेभिरे मुदम उत्तमाम   कामक्रॊधॊद्भवान दॊषान निरस्य च नराधिपाः      दण्डं दण्ड्येषु धर्मेण परणयन्तॊ ऽनवपालयन   तथा धर्मपरे कषत्रे सहस्राक्षः शतक्रतुः      सवादु देशे च काले च ववर्षाप्याययन परजाः   न बाल एव मरियते तदा कश चिन नराधिप      न च सत्रियं परजानाति कश चिद अप्राप्तयौवनः   एवम आयुष्मतीभिस तु परजाभिर भरतर्षभ      इयं सागरपर्यन्ता समापूर्यत मेदिनी   ईजिरे च महायज्ञैः कषत्रिया बहु दक्षिणैः      साङ्गॊपनिषदान वेदान विप्राश चाधीयते तदा   न च विक्रीणते बरह्म बराह्मणाः सम तदा नृप      न च शूद्र समाभ्याशे वेदान उच्चारयन्त्य उत   कारयन्तः कृषिं गॊभिस तथा वैश्याः कषिताव इह      न गाम अयुञ्जन्त धुरि कृशाङ्गाश चाप्य अजीवयन   फेनपांश च तथा वत्सान न दुहन्ति सम मानवाः      न कूटमानैर वणिजः पण्यं विक्रीणते तदा   कर्माणि च नरव्याघ्र धर्मॊपेतानि मानवाः      धर्मम एवानुपश्यन्तश चक्रुर धर्मपरायणाः   सवकर्मनिरताश चासन सर्वे वर्णा नराधिप      एवं तदा नरव्याघ्र धर्मॊ न हरसते कव चित   काले गावः परसूयन्ते नार्यश च भरतर्षभ      फलन्त्य ऋतुषु वृष्काश च पुष्पाणि च फलानि च   एवं कृतयुगे सम्यग वर्तमाने तदा नृप      आपूर्यते महीकृत्स्ना पराणिभिर बहुभिर भृशम   ततः समुदिते लॊके मानुषे भरतर्षभ      असुरा जज्ञिरे कषेत्रे राज्ञां मनुजपुंगव   आदित्यैर हि तदा दैत्या बहुशॊ निर्जिता युधि      ऐश्वर्याद भरंशिताश चापि संबभूवुः कषिताव इह   इह देवत्वम इच्छन्तॊ मानुषेषु मनस्विनः      जज्ञिरे भुवि भूतेषु तेषु तेष्व असुरा विभॊ   गॊष्व अश्वेषु च राजेन्द्र खरॊष्ट्रमहिषेषु च      करव्यादेषु च भूतेषु गजेषु च मृगेषु च   जातैर इह महीपाल जायमानैश च तैर मही      न शशाकात्मनात्मानम इयं धारयितुं धरा   अथ जाता महीपालाः के चिद बलसमन्विताः      दितेः पुत्रा दनॊश चैव तस्माल लॊकाद इह चयुताः   वीर्यवन्तॊ ऽवलिप्तास ते नानारूपधरा महीम      इमां सागरपर्यन्तां परीयुर अरिमर्दनाः   बराह्मणान कषत्रियान वैश्याञ शूद्रांश चैवाप्य अपीडयन      अन्यानि चैव भूतानि पीडयाम आसुर ओजसा   तरासयन्तॊ विनिघ्नन्तस तांस तान भूतगणांश च ते      विचेरुः सर्वतॊ राजन महीं शतसहस्रशः   आश्रमस्थान महर्षींश च धर्षयन्तस ततस ततः      अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च   एवं वीर्यबलॊत्सिक्तैर भूर इयं तैर महासुरैः      पीड्यमाना महीपाल बरह्माणम उपचक्रमे   न हीमां पवनॊ राजन न नागा न नगा महीम      तदा धारयितुं शेकुर आक्रान्तां दानवैर बलात   ततॊ मही महीपाल भारार्ता भयपीडिता      जगाम शरणं देवं सर्वभूतपितामहम   सा संवृतं महाभागैर देवद्विज महर्षिभिः      ददर्श देवं बरह्माणं लॊककर्तारम अव्ययम   गन्धर्वैर अप्सरॊभिश च बन्दि कर्मसु निष्ठितैः      वन्द्यमानं मुदॊपेतैर ववन्दे चैनम एत्य सा   अथ विज्ञापयाम आस भूमिस तं शरणार्थिनी      संनिधौ लॊकपालानां सर्वेषाम एव भारत   तत परधानात्मनस तस्य भूमेः कृत्यं सवयं भुवः      पूर्वम एवाभवद राजन विदितं परमेष्ठिनः   सरष्टा हि जगतः कस्मान न संबुध्येत भारत      सुरासुराणां लॊकानाम अशेषेण मनॊगतम   तम उवाच महाराज भूमिं भूमिपतिर विभुः      परभवः सर्वभूतानाम ईशः शम्भुः परजापतिः   यदर्थम असि संप्राप्ता मत्सकाशं वसुंधरे      तदर्थं संनियॊक्ष्यामि सर्वान एव दिवौकसः   इत्य उक्त्वा स महीं देवॊ बरह्मा राजन विसृज्य च      आदिदेश तदा सर्वान विबुधान भूतकृत सवयम   अस्या भूमेर निरसितुं भारं भागैः पृथक पृथक      अस्याम एव परसूयध्वं विरॊधायेति चाब्रवीत   तथैव च समानीय गन्धर्वाप्सरसां गणान      उवाच भगवान सर्वान इदं वचनम उत्तमम      सवैर अंशैः संप्रसूयध्वं यथेष्टं मानुषेष्व इति   अथ शक्रादयः सर्वे शरुत्वा सुरगुरॊर वचः      तथ्यम अर्थ्यं च पथ्यं च तस्य ते जगृहुस तदा   अथ ते सर्वशॊ ऽंशैः सवैर गन्तुं भूमिं कृतक्षणाः      नारायणम अमित्रघ्नं वैकुण्ठम उपचक्रमुः   यः सचक्रगदापाणिः पीतवासासित परभः      पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः   तं भुवः शॊधनायेन्द्र उवाच पुरुषॊत्तमम      अंशेनावतरस्वेति तथेत्य आह च तं हरिः    [व]       अथ नारायणेनेन्द्रश चकार सह संविदम       अवतर्तुं महीं सवर्गाद अंशतः सहितः सुरैः    आदिश्य च सवयं शक्रः सर्वान एव दिवौकसः       निर्जगाम पुनस तस्मात कषयान नारायणस्य ह    ते ऽमरारिविनाशाय सर्वलॊकहिताय च       अवतेरुः करमेणेमां महीं सवर्गाद दिवौकसः    ततॊ बरह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च       जज्ञिरे राजशार्दूल यथाकामं दिवौकसः    दानवान राक्षसांश चैव गन्धर्वान पन्नगांस तथा       पुरुषादानि चान्यानि जघ्नुः सत्त्वान्य अनेकशः    दानवा राक्षसाश चैव गन्धर्वाः पन्नगास तथा       न तान बलस्थान बाल्ये ऽपि जघ्नुर भरतसत्तम    [ज]       देवदानव संघानां गन्धर्वाप्सरसां तथा       मानवानां च सर्वेषां तथा वै यक्षरक्षसाम    शरॊतुम इच्छामि तत्त्वेन संभवं कृत्स्नम आदितः       पराणिनां चैव सर्वेषां सर्वशः सर्वविद धयसि    [व]       हन्त ते कथयिष्यामि नमस्कृत्वा सवयं भुवे       सुरादीनाम अहं सम्यग लॊकानां परभवाप्ययम    बरह्मणॊ मानसाः पुत्रा विदिताः षण महर्षयः      मरीचिर अत्र्यङ्गिरसौ पुलस्त्यः पुलहः करतुः   मरीचेः कश्यपः पुत्रः कश्यपात तु इमाः परजाः      परजज्ञिरे महाभागा दक्ष कन्यास तरयॊदश   अदितिर दितिर दनुः काला अनायुः सिंहिका मुनिः      करॊधा परावा अरिष्टा च विनता कपिला तथा   कद्रूश च मनुजव्याघ्रदक्ष कन्यैव भारत      एतासां वीर्यसंपन्नं पुत्रपौत्रम अनन्तकम   अदित्यां दवादशादित्याः संभूता भुवनेश्वराः      ये राजन नामतस तांस ते कीर्तयिष्यामि भारत   धाता मित्रॊ ऽरयमा शक्रॊ वरुणश चांश एव च      भगॊ विवस्वान पूषा च सविता दशमस तथा   एकादशस तथा तवष्टा विष्णुर दवादश उच्यते      जघन्यजः स सर्वेषाम आदित्यानां गुणाधिकः   एक एव दितेः पुत्रॊ हिरण्यकशिपुः समृतः      नाम्ना खयातास तु तस्येमे पुत्राः पञ्च महात्मनः   परह्रादः पूर्वजस तेषां संह्रादस तदनन्तरम      अनुह्रादस तृतीयॊ ऽभूत तस्माच च शिबिबाष्कलौ   परह्रादस्य तरयः पुत्राः खयाताः सर्वत्र भारत      विरॊचनश च कुम्भश च निकुम्भश चेति विश्रुताः   विरॊचनस्य पुत्रॊ ऽभूद बलिर एकः परतापवान      बलेश च परथितः पुत्रॊ बाणॊ नाम महासुरः   चत्वारिंशद दनॊः पुत्राः खयाताः सर्वत्र भारत      तेषां पथमजॊ राजा विप्रचित्तिर महायशाः   शम्बरॊ नमुचिश चैव पुलॊमा चेति विश्रुतः      असि लॊमा च केशी च दुर्जयश चैव दानवः   अयः शिरा अश्वशिरा अयः शङ्कुश च वीर्यवान      तथा गगनमूर्धा च वेगवान केतुमांश च यः   सवर्भानुर अश्वॊ ऽशवपतिर वृषपर्वाजकस तथा      अश्वग्रीवश च सूक्ष्मश च तुहुण्डश च महासुरः   इसृपा एकचक्रश च विरूपाक्षॊ हराहरौ      निचन्द्रश च निकुम्भश च कुपथः कापथस तथा   शरभः शलभश चैव सूर्या चन्द्रमसौ तथा      इति खयाता दनॊर वंशे दानवाः परिकीर्तिताः      अन्यौ तु खलु देवानां सूर्यचन्द्रमसौ समृतौ   इमे च वंशे परथिताः सत्त्ववन्तॊ महाबलाः      दनु पुत्रा महाराज दश दानव पुङ्गवाः   एकाक्षॊ मृतपा वीरः परलम्बनरकाव अपि      वातापिः शत्रुतपनः शठश चैव महासुरः   गविष्ठश च दनायुश च दीर्घजिह्वश च दानवः      असंख्येयाः समृतास तेषां पुत्राः पौत्राश च भारत   सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम      सुचन्द्रं चन्द्र हन्तारं तथा चन्द्र विमर्दनम   करूर सवभावं करूरायाः पुत्रपौत्रम अनन्तकम      गणः करॊधवशॊ नाम करूरकर्मारि मर्दनः   अनायुषः पुनः पुत्राश चत्वारॊ ऽसुर पुङ्गवाः      विक्षरॊ बलवीरौ च वृत्रश चैव महासुरः   कालायाः परथिताः पुत्राः कालकल्पाः परहारिणः      भुवि खयाता महावीर्या दानवेषु परंतपाः   विनाशनश च करॊधश च हन्ता करॊधस्य चापरः      करॊधशत्रुस तथैवान्यः कालेया इति विश्रुताः   असुराणाम उपाध्यायः शुक्रस तव ऋषिसुतॊ ऽभवत      खयाताश चॊशनसः पुत्राश चत्वारॊ ऽसुर याजकाः   तवष्टावरस तथात्रिश च दवाव अन्यौ मन्त्रकर्मिणौ      तेजसा सूर्यसंकाशा बरह्मलॊकप्रभावनाः   इत्य एष वंशप्रभवः कथितस ते तरस्विनाम      असुराणां सुराणां च पुराणे संश्रुतॊ मया   एतेषां यद अपत्यं तु न शक्यं तद अशेषतः      परसंख्यातुं महीपाल गुणभूतम अनन्तकम   तार्क्ष्यश चारिष्टनेमिश च तथैव गरुडारुणौ      आरुणिर वारुणिश चैव वैनतेया इति समृताः   शेषॊ ऽनन्तॊ वासुकिश च तक्षकश च भुजंगमः      कूर्मश च कुलिकश चैव काद्रवेया महाबलाः   भीमसेनॊग्र सेनौ च सुपर्णॊ वरुणस तथा      गॊपतिर धृतराष्ट्रश च सूर्यवर्चाश च सप्तमः   पत्रवान अर्कपर्णश च परयुतश चैव विश्रुतः      भीमश चित्ररथश चैव विख्यातः सर्वविद वशी   तथा शालिशिरा राजन परद्युम्नश च चतुर्दशः      कलिः पञ्चदशश चैव नारदश चैव षॊडशः      इत्य एते देवगन्धर्वा मौनेयाः परिकीर्तिताः   अतस तु भूतान्य अन्यानि कीर्तयिष्यामि भारत      अनवद्याम अनुवशाम अनूनाम अरुणां परियाम      अनूपां सुभगां भासीम इति परावा वयजायत   सिद्धः पूर्णश च बर्ही च पूर्णाशश च महायशाः      बरह्म चारी रतिगुणः सुपर्णश चैव सप्तमः   विश्वावसुश च भानुश च सुचन्द्रॊ दशमस तथा      इत्य एते देवगन्धर्वाः परावेयाः परिकीर्तिताः   इमं तव अप्सरसां वंशं विदितं पुण्यलक्षणम      परावासूत महाभागा देवी देवर्षितः पुरा   अलम्बुसा मिश्रकेषी विद्युत पर्णा तुलानघा      अरुणा रक्षिता चैव रम्भा तद्वन मनॊरमाः   असिता च सुबाहुश च सुव्रता सुभुजा तथा      सुप्रिया चातिबाहुश च विख्यातौ च हहाहुहू      तुम्बुरुश चेति चत्वारः समृता गन्धर्वसत्तमाः   अमृतं बराह्मणा गावॊ गन्धर्वाप्सरसस तथा      अपत्यं कपिलायास तु पुराणे परिकीर्तितम   इति ते सर्वभूतानां संभवः कथितॊ मया      यथावत परिसंख्यातॊ गन्धर्वाप्सरसां तथा   भुजगानां सुपर्णानां रुद्राणां मरुतां तथा      गवां च बराह्मणानां च शरीमतां पुण्यकर्मणाम   आयुष्यश चैव पुण्यश च धन्यः शरुतिसुखावहः      शरॊतव्यश चैव सततं शराव्यश चैवानसूयता   इमं तु वंशं नियमेन यः पठेन; महात्मनां बराह्मणदेव संनिधौ      अपत्यलाभं लभते स पुष्कलं; शरियं यशः परेत्य च शॊभनां गतिम    [व]       बरह्मणॊ मानसाः पुत्रा विदिताः षण महर्षयः       एकादश सुताः सथाणॊः खयाताः परममानसाः    मृगव्याधश च शर्वश च निरृतिश च महायशाः       अजैक पाद अहिर बुध्न्यः पिनाकी च परंतपः    दहनॊ ऽथेश्वरश चैव कपाली च महाद्युतिः       सथाणुर भवश च भगवान रुदा एकादश समृताः    मरीचिर अङ्गिरा अत्रिः पुलस्त्यः पुजहः करतुः       षड एते बरह्मणः पुत्रा वीर्यवन्तॊ महर्षयः    तरयस तव अङ्गिरसः पुत्रा लॊके सर्वत्र विश्रुताः       बृहस्पतिर उतथ्यश च संवर्तश च धृतव्रताः    अत्रेस तु बहवः पुत्राः शरूयन्ते मनुजाधिप       सर्वे वेदविदः सिद्धाः शान्तात्मानॊ महर्षयः    रक्षसास तु पुलस्त्यस्य वानराः किंनरास तथा       पुलहस्य मृगाः सिंहा वयाघ्राः किंपुरुषास तथा    करतॊः करतुसमाः पुत्राः पतंगसहचारिणः       विश्रुतास तरिषु लॊकेषु सत्यव्रतपरायणाः    दक्षस तव अजायताङ्गुष्ठाद दक्षिणाद भगवान ऋषिः       बरह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः    वामाद अजायताङ्गुष्ठाद भार्या तस्य महात्मनः      तस्यां पञ्चाशतं कन्याः स एवाजनयन मुनिः   ताः सर्वास तव अनवद्याङ्ग्यः कन्याः कमललॊचनाः      पुत्रिकाः सथापयाम आस नष्टपुत्रः परजापतिः   ददौ स दश धर्माय सप्त विंशतिम इन्दवे      दिव्येन विधिना राजन कश्यपाय तरयॊदश   नामतॊ धर्मपत्न्यस ताः कीर्त्यमाना निबॊध मे      कीर्तिर लक्ष्मीर धृतिर मेधा पुष्टिः शरद्धा करिया तथा   बुद्धिर लज्जा मतिश चैव पत्न्यॊ धर्मस्य ता दश      दवाराण्य एतानि धर्मस्य विहितानि सवयं भुवा   सप्त विंशतिसॊमस्य पत्न्यॊ लॊके परिश्रुताः      कालस्य नयने युक्ताः सॊमपत्न्यः शुभव्रताः      सर्वा नक्षत्रयॊगिन्यॊ लॊकयात्रा विधौ सथिताः   पितामहॊ मुनिर देवस तस्य पुत्रः परजापतिः      तस्याष्टौ वसवः पुत्रास तेषां वक्ष्यामि विस्तरम   धरॊ धरुवश च सॊमश च अहश चैवानिलॊ ऽनलः      परत्यूषश च परभासश च वसवॊ ऽषटाव इति समृताः   धूम्रायाश च धरः पुत्रॊ बरह्म विद्यॊ धरुवस तथा      चन्द्रमास तु मनस्विन्याः शवसायाः शवसनस तथा   रतायाश चाप्य अहः पुत्रः शाण्डिल्याश च हुताशनः      परत्यूषश च परभासश च परभातायाः सुतौ समृतौ   धरस्य पुत्रॊ दरविणॊ हुतहव्यवहस तथा      धरुवस्य पुत्रॊ भगवान कालॊ लॊकप्रकालनः   सॊमस्य तु सुतॊ वर्चा वर्चस्वी येन जायते      मनॊहरायाः शिशिरः पराणॊ ऽथ रमणस तथा   अह्नः सुतः समृतॊ जयॊतिः शरमः शान्तस तथा मुनिः      अग्नेः पुत्रः कुमारस तु शरीमाञ शरवणालयः   तस्य शाखॊ विशाखश च नैगमेशश च पृष्ठजः      कृत्तिकाभ्युपपत्तेश च कार्त्तिकेय इति समृतः   अनिलस्य शिवा भार्या तस्याः पुत्रः पुरॊजवः      अविज्ञात गतिश चैव दवौ पुत्राव अनिलस्य तु   परत्यूषस्य विदुः पुत्रम ऋषिं नाम्नाथ देवलम      दवौ पुत्रौ देवलस्यापि कषमावन्तौ मनीषिणौ   बृहस्पतेस तु भगिनी वरस्त्री बरह्मचारिणी      यॊगसिद्धा जगत सर्वम असक्तं विचरत्य उत      परभासस्य तु भार्या सा वसूनाम अष्टमस्य ह   विश्वकर्मा महाभागॊ जज्ञे शिल्पप्रजा पतिः      कर्ता शिल्पसहस्राणां तरिदशानां च वर्धकिः   भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः      यॊ दिव्यानि विमानानि देवतानां चकार ह   मनुष्याश चॊपजीवन्ति यस्य शिल्पं महात्मनः      पूजयन्ति च यं नित्यं विश्वकर्माणम अव्ययम   सतनं तु दक्षिणं भित्त्वा बरह्मणॊ नरविग्रहः      निःसृतॊ भगवान धर्मः सर्वलॊकसुखावहः   तरयस तस्य वराः पुत्राः सर्वभूतमनॊहराः      शमः कामश च हर्षश च तेजसा लॊकधारिणः   कामस्य तु रतिर भार्या शमस्य पराप्तिर अङ्गना      नन्दी तु भार्या हर्षस्य यत्र लॊकाः परतिष्ठिताः   मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः      जज्ञिरे नृपशार्दूल लॊकानां परभवस तु सः   तवाष्ट्री तु सवितुर भार्या वडवा रूपधारिणी      असूयत महाभागा सान्तरिक्षे ऽशविनाव उभौ   दवादशैवादितेः पुत्राः शक्र मुख्या नराधिप      तेषाम अवरजॊ विष्णुर यत्र लॊकाः परतिष्ठिताः   तरयस तरिंशत इत्य एते देवास तेषाम अहं तव      अन्वयं संप्रवक्ष्यामि पक्षैश च कुलतॊ गणान   रुद्राणाम अपरः पक्षः साध्यानां मरुतां तथा      वसूनां भार्गवं विद्याद विश्वे देवांस तथैव च   वैनतेयस तु गरुडॊ बलवान अरुणस तथा      बृहस्पतिश च भगवान आदित्येष्व एव गण्यते   अश्विभ्यां गुह्यकान विद्धि सर्वौषध्यस तथा पशून      एष देवगणॊ राजन कीर्तितस ते ऽनुपूर्वशः      यं कीर्तयित्वा मनुजः सर्वपापैः परमुच्यते   बरह्मणॊ हृदयं भित्त्वा निःसृतॊ भगवान भृगुः      भृगॊः पुत्रः कविर विद्वाञ शुक्रः कवि सुतॊ गरहः   तरैलॊक्यप्राणयात्रार्थे वर्षावर्षे भयाभये      सवयं भुवा नियुक्तः सन भुवनं परिधावति   यॊगाचार्यॊ महाबुद्धिर दैत्यानाम अभवद गुरुः      सुराणां चापि मेधावी बरह्म चारी यतव्रतः   तस्मिन नियुक्ते विभुना यॊगक्षेमाय भार्गवे      अन्यम उत्पादयाम आस पुत्रं भृगुर अनिन्दितम   चयवनं दीप्ततपसं धर्मात्मानं मनीषिणम      यः सरॊषाच चयुतॊ गर्भान मातुर मॊक्षाय भारत   आरुणी तु मनॊः कन्या तस्य पत्नी मनीषिणः      और्वस तस्यां समभवद ऊरुं भित्त्वा महायशाः      महातपा महातेजा बाल एव गुणैर युतः   ऋचीकस तस्य पुत्रस तु जमदग्निस ततॊ ऽभवत      जमदग्नेस तु चत्वार आसन पुत्रा महात्मनः   रामस तेषां जघन्यॊ ऽभूद अजघन्यैर गुणैर युतः      सर्वशस्त्रास्त्रकुशलः कषत्रियान्तकरॊ वशी   और्वस्यासीत पुत्रशतं जमदग्निपुरॊगमम      तेषां पुत्रसहस्राणि बभूवुर भृगुविस्तरः   दवौ पुत्रौ बरह्मणस तव अन्यौ ययॊस तिष्ठति लक्षणम      लॊके धाता विधाता च यौ सथितौ मनुना सह   तयॊर एव सवसा देवी लक्ष्मीः पद्मगृहा शुभा      तस्यास तु मानसाः पुत्रास तुरगा वयॊम चारिणः   वरुणस्य भार्या जयेष्ठा तु शुक्राद देवी वयजायत      तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम   परजानाम अन्नकामानाम अन्यॊन्यपरिभक्षणात      अधर्मस तत्र संजातः सर्वभूतविनाशनः   तस्यापि निरृतिर भार्या नैरृता येन राक्षसाः      घॊरास तस्यास तरयः पुत्राः पापकर्म रताः सदा      भयॊ महाभयश चैव मृत्युर भूतान्तकस तथा   काकीं शयेनीं च भासीं च धृतराष्ट्रीं तथा शुकीम      ताम्रा तु सुषुवे देवी पञ्चैता लॊकविश्रुताः   उलूकान सुषुवे काकी शयेनी शयेनान वयजायत      भासी भासान अजनयद गृध्रांश चैव जनाधिप   धृतराष्ट्री तु हंसांश च कलहंसांश च सर्वशः      चक्रवाकांश च भद्रं ते परजज्ञे सा तु भामिनी   शुकी विजज्ञे धर्मज्ञ शुकान एव मनस्विनी      कल्याण गुणसंपन्ना सर्वलक्षणपूजिता   नव करॊधवशा नारीः परजज्ञे ऽपय आत्मसंभवाः      मृगीं च मृगमन्दां च हरिं भद्र मनाम अपि   मातङ्गीम अथ शार्दूलीं शवेतां सुरभिम एव च      सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम   अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज      ऋक्षाश च मृगमन्दायाः सृमराश चमरा अपि   ततस तव ऐरावतं नागं जज्ञे भद्र मना सुतम      ऐरावतः सुतस तस्या देव नागॊ महागजः   हर्याश च हरयॊ ऽपत्यं वानराश च तरस्विनः      गॊलाङ्गूलांश च भद्रं ते हर्याः पुत्रान परचक्षते   परजज्ञे तव अथ शार्दूली सिंहान वयाघ्रांश च भारत      दवीपिनश च महाभाग सर्वान एव न संशयः   मातङ्ग्यास तव अथ मातङ्गा अपत्यानि नराधिप      दिशागजं तु शवेताख्यं शवेताजनयद आशुगम   तथा दुहितरौ राजन सुरभिर वै वयजायत      रॊहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम      रॊहिण्यां जज्ञिरे गावॊ गन्धर्व्यां वाजिनः सुताः   सुरसाजनयन नागान राजन कद्रूश च पन्नगान      सप्त पिण्ड फलान वृक्षान अनलापि वयजायत      अनलायाः शुकी पुत्री कद्र्वास तु सुरसा सुता   अरुणस्य भार्या शयेनी तु वीर्यवन्तौ महाबलौ      संपातिं जनयाम आस तथैव च जटायुषम      दवौ पुत्रौ विनतायास तु विख्यातौ गरुडारुणौ   इत्य एष सर्वभूतानां महतां मनुजाधिप      परभवः कीर्तितः सम्यङ मया मतिमतां वर   यं शरुत्वा पुरुषः सम्यक पूतॊ भवति पाप्मनः      सर्वज्ञतां च लभते गतिम अग्र्यां च विन्दति    [ज]       देवानां दानवानां च यक्षाणाम अथ रक्षसाम       अन्येषां चैव भूतानां सर्वेषां भगवन्न अहम    शरॊतुम इच्छामि तत्त्वेन मानुषेषु महात्मनाम       जन्म कर्म च भूतानाम एतेषाम अनुपूर्वशः    [व]       मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः       परथमं दानवांश चैव तांस ते वक्ष्यामि सर्वशः    विप्रचित्तिर इति खयातॊ य आसीद दानवर्षभः       जरासंध इति खयातः स आसीन मनुजर्षभः    दितेः पुत्रस तु यॊ राजन हिरण्यकशिपुः समृतः       स जज्ञे मानुषे लॊके शिशुपालॊ नरर्षभः    संह्राद इति विख्यातः परह्रादस्यानुजस तु यः       स शल्य इति विख्यातॊ जज्ञे बाह्लील पुंगवः    अनुह्रादस तु तेजस्वी यॊ ऽभूत खयातॊ जघन्यजः       धृष्टकेतुर इति खयातः स आसीन मनुजेश्वरः    यस तु राजञ शिबिर नाम दैतेयः परिकीर्तितः       दरुम इत्य अभिविख्यातः स आसीद भुवि पार्थिवः    बाष्कलॊ नाम यस तेषाम आसीद असुरसत्तमः       भगदत्त इति खयातः स आसीन मनुजेश्वरः    अयः शिरा अश्वशिरा अयः शङ्कुश च वीर्यवान      तथा गगनमूर्धा च वेगवांश चात्र पञ्चमः   पञ्चैते जज्ञिरे राजन वीर्यवन्तॊ महासुराः      केकयेषु महात्मानः पार्थिवर्षभ सत्तमाः   केतुमान इति विख्यातॊ यस ततॊ ऽनयः परतापवान      अमितौजा इति खयातः पृथिव्यां सॊ ऽभवन्न नृपः   सवर्भानुर इति विख्यातः शरीमान यस तु महासुरः      उग्रसेन इति खयात उग्र कर्मा नराधिपः   यस तव अश्व इति विख्यातः शरीमान आसीन महासुरः      अशॊकॊ नाम राजासीन महावीर्यपराक्रमः   तस्माद अवरजॊ यस तु राजन्न अश्वपतिः समृतः      दैतेयः सॊ ऽभवद राजा हार्दिक्यॊ मनुजर्षभः   वृषपर्वेति विख्यातः शरीमान यस तु महासुरः      दीर्घप्रज्ञ इति खयातः पृथिव्यां सॊ ऽभवन नृपः   अजकस तव अनुजॊ राजन य आसीद वृषपर्वणः      स मल्ल इति विख्यातः पृथिव्याम अभवन नृपः   अश्वग्रीव इति खयातः सत्त्ववान यॊ महासुरः      रॊचमान इति खयातः पृथिव्यां सॊ ऽभवन नृपः   सूक्ष्मस तु मतिमान राजन कीर्तिमान यः परकीर्तितः      बृहन्त इति विख्यातः कषिताव आसीत स पार्थिवः   तुहुण्ड इति विख्यातॊ य आसीद असुरॊत्तमः      सेना बिन्दुर इति खयातः स बभूव नराधिपः   इसृपा नाम यस तेषाम असुराणां बलाधिकः      पापजिन नाम राजासीद भुवि विख्यातविक्रमः   एकचक्र इति खयात आसीद यस तु महासुरः      परतिविन्ध्य इति खयातॊ बभूव परथितः कषितौ   विरूपाक्षस तु दैतेयश चित्रयॊधी महासुरः      चित्रवर्मेति विख्यातः कषिताव आसीत स पार्थिवः   हरस तव अरिहरॊ वीर आसीद यॊ दानवॊत्तमः      सुवास्तुर इति विख्यातः स जज्ञे मनुजर्षभः   अहरस तु महातेजाः शत्रुपक्ष कषयं करः      बाह्लीकॊ नाम राजा स बभूव परथितः कषितौ   निचन्द्रश चन्द्र वक्त्रश च य आसीद असुरॊत्तमः      मुञ्ज केश इति खयातः शरीमान आसीत स पार्थिवः   निकुम्भस तव अजितः संख्ये महामतिर अजायत      भूमौ भूमिपतिः शरेष्ठॊ देवाधिप इति समृतः   शरभॊ नाम यस तेषां दैतेयानां महासुरः      पौरवॊ नाम राजर्षिः स बभूव नरेष्व इह   दवितीयः शलभस तेषाम असुराणां बभूव यः      परह्रादॊ नाम बाह्लीकः स बभूव नराधिपः   चन्द्रस तु दितिजश्रेष्ठॊ लॊके ताराधिपॊपमः      ऋषिकॊ नाम राजर्षिर बभूव नृपसत्तमः   मृतपा इति विख्यातॊ य आसीद असुरॊत्तमः      पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम   गविष्ठस तु महातेजा यः परख्यातॊ महासुरः      दरुमसेन इति खयातः पृथिव्यां सॊ ऽभवन नृपः   मयूर इति विख्यातः शरीमान यस तु महासुरः      स विश्व इति विख्यातॊ बभूव पृथिवीपतिः   सुपर्ण इति विख्याततस्माद अवरजस तु यः      कालकीर्तिर इति खयातः पृथिव्यां सॊ ऽभवन नृपः   चन्द्र हन्तेति यस तेषां कीर्तितः परवरॊ ऽसुरः      शुनकॊ नाम राजर्षिः स बभूव नराधिपः   विनाशनस तु चन्द्रस्य य आख्यातॊ महासुरः      जानकिर नाम राजर्षिः स बभूव नराधिपः   दीर्घजिह्वस तु कौरव्य य उक्तॊ दानवर्षभः      काशिराज इति खयातः पृथिव्यां पृथिवीपतिः   गरहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम      कराथ इत्य अभिविख्यातः सॊ ऽभवन मनुजाधिपः   अनायुषस तु पुत्राणां चतुर्णां परवरॊ ऽसुरः      विक्षरॊ नाम तेजस्वी वसु मित्रॊ ऽभवन नृपः   दवितीयॊ विक्षराद्यस तु नराधिप महासुरः      पांसुराष्ट्राधिप इति विश्रुतः सॊ ऽभवन नृपः   बलवीर इति खयातॊ यस तव आसीद असुरॊत्तमः      पौण्ड्र मत्स्यक इत्य एव स बभूव नराधिपः   वृत्र इत्य अभिविख्यातॊ यस तु राजन महासुरः      मणिमान नाम राजर्षिः स बभूव नराधिपः   करॊधहन्तेति यस तस्य बभूवावरजॊ ऽसुरः      दण्ड इत्य अभिविख्यातः स आसीन नृपतिः कषितौ   करॊधवर्धन इत्य एव यस तव अन्यः परिकीर्तितः      दण्डधार इति खयातः सॊ ऽभवन मनुजेश्वरः   कालकायास तु ये पुत्रास तेषाम अष्टौ नराधिपाः      जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः   मगधेषु जयत्सेनः शरीमान आसीत स पार्थिवः      अष्टानां परवरस तेषां कालेयानां महासुरः   दवितीयस तु ततस तेषां शरीमान हरिहयॊपमः      अपराजित इत्य एव स बभूव नराधिपः   तृतीयस तु महाराज महाबाहुर महासुरः      निषादाधिपतिर जज्ञे भुवि भीमपराक्रमः   तेषाम अन्यतमॊ यस तु चतुर्थः परिकीर्तितः      शरेणिमान इति विख्यातः कषितौ राजर्षिसत्तमः   पञ्चमस तु बभूवैषां परवरॊ यॊ महासुरः      महौजा इति विख्यातॊ बभूवेह परंतपः   षष्ठस तु मतिमान यॊ वै तेषाम आसीन महासुरः      अभीरुर इति विख्यातः कषितौ राजर्षिसत्तमः   समुद्रसेनश च नृपस तेषाम एवाभवद गुणान      विश्रुतः सागरान्तायां कषितौ धर्मार्थतत्त्ववित   बृहन्न नामाष्टमस तेषां कालेयानां परंतपः      बभूव राजन धर्मात्मा सर्वभूतहिते रतः   गणः करॊधवशॊ नाम यस ते राजन परकीर्तितः      ततः संजज्ञिरे वीराः कषिताव इह नराधिपाः   नन्दिकः कर्णवेष्टश च सिद्धार्थाः कीटकस तथा      सुवीरश च सुबाहुश च महावीरॊ ऽथ बाह्लिकः   करॊधॊ विचित्यः सुरसः शरीमान नीलश च भूमिपः      वीर धामा च कौरव्य भूमिपालश च नामतः   दन्तवक्त्रश च नामासीद दुर्जयश चैव नामतः      रुक्मी च नृपशार्दूलॊ राजा च जनमेजयः   आषाढॊ वायुवेगश च भूमितेजास तथैव च      एकलव्यः सुमित्रश च वाटधानॊ ऽथ गॊमुखः   कारूषकाश च राजानः कषेमधूर्तिस तथैव च      शरुतायुर उद्धवश चैव बृहत्सेनस तथैव च   कषेमॊग्र तीर्थः कुहरः कलिङ्गेषु नराधिपः      मतिमांश च मनुष्येन्द्र ईश्वरश चेति विश्रुतः   गणात करॊधवशाद एवं राजपूगॊ ऽभवत कषितौ      जातः पुरा महाराज महाकीर्तिर महाबलः   यस तव आसीद देवकॊ नाम देवराजसमद्युतिः      स गन्धर्वपतिर मुख्यः कषितौ जज्ञे नराधिपः   बृहस्पतेर बृहत कीर्तेर देवर्षेर विद्धि भारत      अंशाद दरॊणं समुत्पन्नं भारद्वाजम अयॊनिजम   धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः      बृहत कीर्तिर महातेजाः संजज्ञे मनुजेष्व इह   धनुर्वेदे च वेदे च यं तं वेदविदॊ विदुः      वरिष्ठम इन्द्रकर्माणं दरॊणं सवकुलवर्धनम   महादेवान्तकाभ्यां च कामात करॊधाच च भारत      एकत्वम उपपन्नानां जज्ञे शूरः परंतपः   अश्वत्थामा महावीर्यः शत्रुपक्ष कषयं करः      वीरः कमलपत्राक्षः कषिताव आसीन नराधिप   जज्ञिरे वसवस तव अष्टौ गङ्गायां शंतनॊः सुताः      वसिष्ठस्य च शापेन नियॊगाद वासवस्य च   तेषाम अवरजॊ भीष्मः कुरूणाम अभयंकरः      मतिमान वेदविद वाग्मी शत्रुपक्ष कषयं करः   जामदग्न्येन रामेण यः स सर्वविदां वरः      अयुध्यत महातेजा भार्गवेण महात्मना   यस तु राजन कृपॊ नाम बरह्मर्षिर अभवत कषितौ      रुद्राणां तं गणाद विद्धि संभूतम अतिपौरुषम   शकुनिर नाम यस तव आसीद राजा लॊके महारथः      दवापरं विद्धि तं राजन संभूतम अरिमर्दनम   सात्यकिः सत्यसंधस तु यॊ ऽसौ वृष्णिकुलॊद्वहः      पक्षात स जज्ञे मरुतां देवानाम अरिमर्दनः   दरुपदश चापि राजर्षिस तत एवाभवद गणात      मानुषे नृप लॊके ऽसमिन सर्वशस्त्रभृतां वरः   ततश च कृतवर्माणं विद्धि राजञ जनाधिपम      जातम अप्रतिकर्माणं कषत्रियर्षभ सत्तमम   मरुतां तु गणाद विद्धि संजातम अरिमर्दनम      विराटं नाम राजर्षिं परराष्ट्र परतापनम   अरिष्टायास तु यः पुत्रॊ हंस इत्य अभिविश्रुतः      स गन्धर्वपतिर जज्ञे कुरुवंशविवर्धनः   धृतराष्ट्र इति खयातः कृष्णद्वैपायनाद अपि      दीर्घबाहुर महातेजाः परज्ञा चक्षुर नराधिपः      मातुर दॊषाद ऋषेः कॊपाद अन्ध एव वयजायत   अत्रेस तु सुमहाभागं पुत्रं पुत्रवतां वरम      विदुरं विद्धि लॊके ऽसमिञ जातं बुद्धिमतां वरम   कलेर अंशात तु संजज्ञे भुवि दुर्यॊधनॊ नृपः      दुर्बुद्धिर दुर्मतिश चैव कुरूणाम अयशः करः   जगतॊ यः स सर्वस्य विद्विष्टः कलिपूरुषः      यः सर्वां घातयाम आस पृथिवीं पुरुषाधमः      येन वैरं समुद्दीप्तं भूतान्त करणं महत   पौलस्त्या भरातरः सर्वे जज्ञिरे मनुजेष्व इह      शतं दुःशासनादीनां सर्वेषां करूरकर्मणाम   दुर्मुखॊ दुःसहश चैव ये चान्ये नानुशब्दिताः      दुर्यॊधन सहायास ते पौलस्त्या भरतर्षभ   धर्मस्यांशं तु राजानं विद्धि राजन युधिष्ठिरम      भीमसेनं तु वातस्य देवराजस्य चार्जुनम   अश्विनॊस तु तथैवांशौ रूपेणाप्रतिमौ भुवि      नकुलः सहदेवश च सर्वलॊकमनॊहरौ   यः सुवर्चेति विख्यातः सॊमपुत्रः परतापवान      अभिमन्युर बृहत कीर्तिर अर्जुनस्य सुतॊ ऽभवत   अग्नेर अंशं तु विद्धि तवं धृष्टद्युम्नं महारथम      शिखण्डिनम अथॊ राजन सत्रीपुंसं विद्धि राक्षसम   दरौपदेयाश च ये पञ्च बभूवुर भरतर्षभ      विश्वे देवगणान राजंस तान विद्धि भरतर्षभ   आमुक्तकवचः कर्णॊ यस तु जज्ञे महारथः      दिवाकरस्य तं विद्धि देवस्यांशम अनुत्तमम   यस तु नारायणॊ नाम देवदेवः सनातनः      तस्यांशॊ मानुषेष्व आसीद वासुदेवः परतापवान   शेषस्यांशस तु नागस्य बलदेवॊ महाबलः      सनत्कुमारं परद्युम्नं विद्धि राजन महौजसम   एवम अन्ये मनुष्येन्द्र बहवॊ ऽंशा दिवौकसाम      जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः   गणस तव अप्सरसां यॊ वै मया राजन परकीर्तितः      तस्य भागः कषितौ जज्ञे नियॊगाद वासवस्य च   तानि षॊडश देवीनां सहस्राणि नराधिप      बभूवुर मानुषे लॊके नारायण परिग्रहः   शरियस तु भागः संजज्ञे रत्यर्थं पृथिवीतले      दरुपदस्य कुले कन्या वेदिमध्याद अनिन्दिता   नातिह्रस्वा न महती नीलॊत्पलसुगन्धिनी      पद्मायताक्षी सुश्रॊणी असितायत मूर्धजा   सर्वलक्षणसंपन्ना वैडूर्य मणिसंनिभा      पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः   सिद्दिर धृतिश च ये देव्यौ पञ्चानां मातरौ तु ते      कुन्ती माद्री च जज्ञाते मतिस तु सुबलात्मजा   इति देवासुराणां ते गन्धर्वाप्सरसां तथा      अंशावतरणं राजन रक्षसानां च कीर्तितम   ये पृथिव्यां समुद्भूता राजानॊ युद्धदुर्मदाः     महात्मानॊ यदूनां च ये जाता विपुले कुले धन्यं यशस्यं पुत्रीयम आयुष्यं विजयावहम     इदम अंशावतरणं शरॊतव्यम अनसूयता अंशावतरणं शरुत्वा देवगन्धर्वरक्षसाम     परभवाप्ययवित पराज्ञॊ न कृच्छ्रेष्व अवसीदति    [ज]       तवत्तः शरुतम इदं बरह्मन देवदानवरक्षसाम       अंशावतरणं सम्यग गन्धर्वाप्सरसां तथा    इमं तु भूय इच्छामि कुरूणां वंशम आदितः       कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ    [व]       पौरवाणां वंशकरॊ दुःषन्तॊ नाम वीर्यवान       पृथिव्याश चतुरन्ताया गॊप्ता भरतसत्तम    चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः       समुद्रावरणांश चापि देशान स समितिंजयः    आम्लेच्छाटविकान सर्वान स भुङ्क्ते रिपुमर्दनः       रत्नाकर समुद्रान्तांश चातुर्वर्ण्यजनावृतान    न वर्णसंकरकरॊ नाकृष्य करकृज जनः       न पापकृत कश चिद आसीत तस्मिन राजनि शासति    धर्म्यां रतिं सेवमाना धर्मार्थाव अभिपेदिरे       तदा नरा नरव्याघ्र तस्मिञ जनपदेश्वरे    नासीच चॊरभयं तात न कषुधा भयम अण्व अपि       नासीद वयाधिभयं चापि तस्मिञ जनपदेश्वरे    सवैर धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः       तम आश्रित्य महीपालम आसंश चैवाकुतॊ भयाः    कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च      सर्वरत्नसमृद्धा च मही वसुमती तदा   स चाद्भुतमहावीर्यॊ वज्रसंहननॊ युवा      उद्यम्य मन्दरं दॊर्भ्यां हरेत सवनकाननम   धनुष्य अथ गदायुद्धे तसरुप्रहरणेषु च      नागपृष्ठे ऽशवपृष्ठे च बभूव परिनिष्ठितः   बले विष्णुसमश चासीत तेजसा भास्करॊपमः      अक्षुब्धत्वे ऽरणव समः सहिष्णुत्वे धरा समः   संमतः स महीपालः परसन्नपुरराष्ट्रवान      भूयॊ धर्मपरैर भावैर विदितं जनम आवसत    [वै]       स कदा चिन महाबाहुः परभूतबलवाहनः       वनं जगाम गहनं हयनागशतैर वृतः    खड्गशक्ति धरैर वीरैर गदामुसलपाणिभिः       परासतॊमर हस्तैश च ययौ यॊधशतैर वृतः    सिंहनादैश च यॊधानां शङ्खदुन्दुभिनिस्वनैः       रथनेमि सवनैश चापि सनागवरबृंहितैः    हेषितस्वनमिश्रैश च कष्वेडितास्फॊटित सवनैः       आसीत किलकिला शब्दस तस्मिन गच्छति पार्थिवे    परासादवरशृङ्गस्थाः परया नृप शॊभया       ददृशुस तं सत्रियस तत्र शूरम आत्मयशः करम    शक्रॊपमम अमित्रघ्नं परवारणवारणम       पश्यन्तः सत्रीगणास तत्र शस्त्रपाणिं सम मेनिरे    अयं स पुरुषव्याघ्रॊ रणे ऽदभुतपराक्रमः       यस्य बाहुबलं पराप्य न भवन्त्य असुहृद्गणाः    इति वाचॊ बरुवन्त्यस ताः सत्रियः परेम्णा नराधिपम       तुष्टुवुः पुष्पवृष्टीश च ससृजुस तस्य मूधनि    तत्र तत्र च विप्रेन्द्रैः सतूयमानः समन्ततः       निर्ययौ परया परीत्या वनं मृगजिघांसया    सुदूरम अनुजग्मुस तं पौरजानपदास तदा      नयवर्तन्त ततः पश्चाद अनुज्ञाता नृपेण ह   सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः      महीम आपूरयाम आस घॊषेण तरिदिवं तथा   स गच्छन ददृशे धीमान नन्दनप्रतिमं वनम      बिल्वार्क खदिराकीर्णं कपित्थ धव संकुलम   विषमं पर्वत परस्थैर अश्मभिश च समावृतम      निर्जलं निर्मनुष्यं च बहुयॊजनम आयतम      मृगसंघैर वृतं घॊरैर अन्यैश चापि वनेचरैः   तद वनं मनुजव्याघ्रः सभृत्यबलवाहनः      लॊडयाम आस दुःषन्तः सूदयन विविधान मृगान   बाणगॊचर संप्राप्तांस तत्र वयाघ्रगणान बहून      पातयाम आस दुःषन्तॊ निर्बिभेद च सायकैः   दूरस्थान सायकैः कांश चिद अभिनत स नरर्षभः      अभ्याशम आगतांश चान्यान खड्गेन निरकृन्तत   कांश चिद एणान स निर्जघ्ने शक्त्या शक्तिमतां वरः      गदा मण्डलतत्त्वज्ञश चचारामित विक्रमः   तॊमरैर असिभिश चापि गदामुसलकर्पणैः      चचार स विनिघ्नन वै वन्यांस तत्र मृगद्विजान   राज्ञा चाद्भुतवीर्येण यॊधैश च समरप्रियैः      लॊड्यमानं महारण्यं तत्यजुश च महामृगाः   तत्र विद्रुत संघानि हतयूथपतीनि च      मृगयूथान्य अथौत्सुक्याच छब्दं चक्रुस ततस ततः   शुष्कां चापि नदीं गत्वा जलनैराश्य कर्शिताः      वयायामक्लान्तहृदयाः पतन्ति सम विचेतसः   कषुत्पिपासापरीताश च शरान्ताश च पतिता भुवि      के चित तत्र नरव्याघ्रैर अभक्ष्यन्त बुभुक्षितैः   के चिद अग्निम अथॊत्पाद्य समिध्य च वनेचराः      भक्षयन्ति सम मांसानि परकुट्य विधिवत तदा   तत्र के चिद गजा मत्ता बलिनः शस्त्रविक्षताः      संकॊच्याग्र करान भीताः परद्रवन्ति सम वेगिताः   शकृन मूत्रं सृजन्तश च कषरन्तः शॊणितं बहु      वन्या गजवरास तत्र ममृदुर मनुजान बहून   तद वनं बलमेघेन शरधारेण संवृतम      वयरॊचन महिषाकीर्णं राज्ञा हतमहामृगम    [वै]       ततॊ मृगसहस्राणि हत्वा विपुलवाहनः       राजा मृगप्रसङ्गेन वनम अन्यद विवेश ह    एक एवॊत्तम बलः कषुत्पिपासा समन्वितः       स वनस्यान्तम आसाद्य महद ईरिणम आसदत    तच चाप्य अतीत्य नृपतिर उत्तमाश्रमसंयुतम       मनः परह्लाद जननं दृष्टिकान्तम अतीव च       शीतमारुत संयुक्तं जगामान्यन महद वनम    पुष्पितैः पादपैः कीर्णम अतीव सुखशाद्वलम       विपुलं मधुरारावैर नादितं विहगैस तथा    परवृद्धविटपैर वृक्षैः सुखच छायैः समावृतम       षट पदाघूर्णित लतं लक्ष्म्या परमया युतम    नापुष्पः पादपः कश चिन नाफलॊ नापि कण्टकी       षट पदैर वाप्य अनाकीर्णस तस्मिन वै कानने ऽभवत    विहगैर नादितं पुष्पैर अलंकृतम अतीव च       सर्वर्तुकुसुमैर वृक्षैर अतीव सुखशाद्वलम       मनॊरमं महेष्वासॊ विवेश वनम उत्तमम    मारुतागलितास तत्र दरुमाः कुसुमशालिनः       पुष्पवृष्टिं विचित्रां सम वयसृजंस ते पुनः पुनः    दिवस्पृशॊ ऽथ संघुष्टाः पक्षिभिर मधुरस्वरैः       विरेजुः पादपास तत्र विचित्रकुसुमाम्बराः    तेषां तत्र परवालेषु पुष्पभारावनामिषु      रुवन्ति रावं विहगाः षट पदैः सहिता मृदु   तत्र परदेशांश च बहून कुसुमॊत्कर मण्डितान      लतागृहपरिक्षिप्तान मनसः परीतिवर्धनान      संपश्यन स महातेजा बभूव मुदितस तदा   परस्पराशिष्ट शाखैः पादपैः कुसुमाचितैः      अशॊभत वनं तत तैर महेन्द्रध्वजसंनिभैः   सुखशीतः सुगन्धी च पुष्परेणु वहॊ ऽनिलः      परिक्रामन वने वृक्षान उपैतीव रिरंसया   एवंगुणसमायुक्तं ददर्श स वनं नृपः      नदी कच्छॊद्भवं कान्तम उच्छ्रितध्वजसंनिभम   परेक्षमाणॊ वनं तत तु सुप्रहृष्ट विहंगमम      आश्रमप्रवरं रम्यं ददर्श च मनॊरमम   नानावृक्षसमाकीर्णं संप्रज्वलित पावकम      यतिभिर वालखिल्यैश च वृतं मुनिगणान्वितम   अग्न्यागारैश च बहुभिः पुष्पसंस्तर संस्तृतम      महाकच्छैर बृहद्भिश च विभ्राजितम अतीव च   मालिनीम अभितॊ राजन नदीं पुण्यां सुखॊदकाम      नैकपक्षिगणाकीर्णां तपॊवनमनॊरमाम      तत्र वयालमृगान सौम्यान पश्यन परीतिम अवाप सः   तं चाप्य अतिरथः शरीमान आश्रमं परत्यपद्यत      देवलॊकप्रतीकाशं सर्वतः सुमनॊहरम   नदीम आश्रमसंश्लिष्टां पुण्यतॊयां ददर्श सः      सर्वप्राणभृतां तत्र जननीम इव विष्ठिताम   सचक्रवाकपुलिनां पुष्पफेन परवाहिनीम      सकिंनरगणावासां वानरर्क्ष निषेविताम   पुण्यस्वाख्याय संघुष्टां पुलिनैर उपशॊभिताम      मत्तवारणशार्दूल भुजगेन्द्रनिषेविताम   नदीम आश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा      चकाराभिप्रवेशाय मतिं स नृपतिस तदा   अलंकृतं दवीपवत्या मालिन्या रम्यतीरया      नरनारायण सथानं गङ्गयेवॊपशॊभितम      मत्तबर्हिण संघुष्टं परविवेश महद वनम   तत स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः      अतीव गुणसंपन्नम अनिर्देश्यं च वर्चसा      महर्षिं काश्यपं दरष्टुम अथ कण्वं तपॊधनम   रथिनीम अश्वसंबाधां पदातिगणसंकुलाम      अवस्थाप्य वनद्वारि सेनाम इदम उवाच सः   मुनिं विरजसं दरष्टुं गमिष्यामि तपॊधनम      काश्यपं सथीयताम अत्र यावदागमनं मम   तद वनं नन्दनप्रख्यम आसाद्य मनुजेश्वरः      कषुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम   सामात्यॊ राजलिङ्गानि सॊ ऽपनीय नराधिपः      पुरॊहित सहायश च जगामाश्रमम उत्तमम      दिदृक्षुस तत्र तम ऋषिं तपॊ राशिम अथाव्ययम   बरह्मलॊकप्रतीकाशम आश्रमं सॊ ऽभिवीक्ष्य च      षट्पदॊद्गीत संघुष्टं नानाद्विज गणायुतम   ऋचॊ बह्वृच मुख्यैश च परेर्यमाणाः पदक्रमैः      शुश्राव मनुजव्याघ्रॊ विततेष्व इह कर्मसु   यज्ञविद्याङ्गविद्भिश च करमद्भिश च करमान अपि      अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः   अथर्ववेद परवराः पूगयाज्ञिक संमताः      संहिताम ईरयन्ति सम पदक्रमयुतां तु ते   शब्दसंस्कार संयुक्तं बरुवद्भिश चापरैर दविजैः      नादितः स बभौ शरीमान बरह्मलॊक इवाश्रमः   यज्ञसंस्कार विद्भिश च करमशिक्षा विशारदैः      नयायतत्त्वार्थ विज्ञानसंपन्नैर वेदपारगैः   नाना वाक्यसमाहार समवाय विशारदैः      विशेषकार्यविद्भिश च मॊक्षधर्मपरायणैः   सथापनाक्षेप सिद्धान्त परमार्थज्ञतां गतैः      लॊकायतिक मुख्यैश च समन्ताद अनुनादितम   तत्र तत्र च विप्रेन्द्रान नियतान संशितव्रता      जपहॊमपरान सिद्धान ददर्श परवीर हा   आसनानि विचित्राणि पुष्पवन्ति महापतिः      परयत्नॊपहितानि सम दृष्ट्वा विस्मयम आगमत   देवतायतनानां च पूजां परेक्ष्य कृतां दविजः      बरह्मलॊकस्थम आत्मानं मेने स नृपसत्तमः   स काश्यप तपॊ गुप्तम आश्रमप्रवरं शुभम      नातृप्यत परेक्षमाणॊ वै तपॊधनगणैर युतम   सा काश्यपस्यायतनं महाव्रतैर; वृतं समन्ताद ऋषिभिस तपॊधनैः      विवेश सामात्यपुरॊहितॊ ऽरिहा; विविक्तम अत्यर्थ मनॊ रहं शिवम    [व]       ततॊ गच्छन महाबाहुर एकॊ ऽमात्यान विसृज्य तान       नापश्यद आश्रमे तस्मिंस तम ऋषिं संशितव्रतम    सॊ ऽपश्यमानस तम ऋषिं शून्यं दृष्ट्वा तम आश्रमम       उवाच क इहेत्य उच्चैर वनं संनादयन्न इव    शरुत्वाथ तस्य तं शब्दं कन्या शरीर इव रूपिणी       निश्चक्रामाश्रमात तस्मात तापसी वेषधारिणी    सा तं दृष्ट्वैव राजानं दुःषन्तम असितेक्षणा       सवागतं त इति कषिप्रम उवाच परतिपूज्य च    आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि       पप्रच्छानामयं राजन कुशलं च नराधिपम    यथावद अर्चयित्वा सा पृष्ट्वा चानामयं तदा       उवाच समयमानेव किं कार्यं करियताम इति    ताम अब्रवीत ततॊ राजा कन्यां मधुरभाषिणीम       दृष्ट्वा सर्वानवद्याङ्गीं यथावत परतिपूजितः    आगतॊ ऽहं महाभागम ऋषिं कण्वम उपासितुम       कव गतॊ भगवान भद्रे तन ममाचक्ष्व शॊभने    [षक]       गतः पिता मे भगवान फलान्य आहर्तुम आश्रमात       मुहूर्तं संप्रतीक्षस्व दरक्ष्यस्य एनम इहागतम    [व]      अपश्यमानस तम ऋषिं तया चॊक्तस तथा नृपः      तां च दृष्ट्वा वरारॊहां शरीमतीं चारुहासिनीम   विभ्राजमानां वपुषा तपसा च दमेन च      रूपयौवन संपन्नाम इत्य उवाच महीपतिः   कासि कस्यासि सुश्रॊणि किमर्थं चागता वनम      एवंरूपगुणॊपेता कुतस तवम असि शॊभने   दर्शनाद एव हि शुभे तवया मे ऽपहृतं मनः      इच्छामि तवाम अहं जञातुं तन ममाचक्ष्व शॊभने   एवम उक्ता तदा कन्या तेन राज्ञा तदाश्रमे      उवाच हसती वाक्यम इदं सुमधुराक्षरम   कण्वष्याहं भगवतॊ दुःषन्त दुहिता मता      तपस्विनॊ धृतिमतॊ धर्मज्ञस्य यशस्विनः   [दु]      ऊर्ध्वरेता महाभागॊ भगवाँल लॊकपूजितः      चलेद धि वृत्ताद धर्मॊ ऽपि न चलेत संशितव्रतः   कथं तवं तस्य दुहिता संभूता वरवर्णिनी      संशयॊ मे महान अत्र तं मे छेत्तुम इहार्हसि   [षक]      यथायम आगमॊ मह्यं यथा चेदम अभूत पुरा      शृणु राजन यथातत्त्वं यथास्मि दुहिता मुनेः   ऋषिः कश चिद इहागम्य मम जन्माभ्यचॊदयत      तस्मै परॊवाच भगवान यथा तच छृणु पार्थिव   तप्यमानः किल पुरा विश्वामित्रॊ महत तपः      सुभृशं तापयाम आस शक्रं सुरगणेश्वरम   तपसा दीप्तवीर्यॊ ऽयं सथानान मा चयावयेद इति      भीतः पुरंदरस तस्मान मेनकाम इदम अब्रवीत   गुणैर दिव्यैर अप्सरसां मेनके तवं विशिष्यसे      शरेयॊ मे कुरु कल्याणि यत तवां वक्ष्यामि तच छृणु   असाव आदित्यसंकाशॊ विश्वामित्रॊ महातपाः      तप्यमानस तपॊ घॊरं मम कम्पयते मनः   मेनके तव भारॊ ऽयं विश्वामित्रः सुमध्यमे      संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते   स मां न चयावयेत सथानात तं वै गत्वा परलॊभय      चर तस्य तपॊविघ्नं कुरु मे परियम उत्तमम   रूपयौवन माधुर्यचेष्टित समितभाषितैः      लॊभयित्वा वरारॊहे तपसः संनिवर्तय   [म]      महातेजाः स भगवान सदैव च महातपाः      कॊपनश च तथा हय एनं जानाति भगवान अपि   तेजसस तपसश चैव कॊपस्य च महात्मनः      तवम अप्य उद्विजसे यस्य नॊद्विजेयम अहं कथम   महाभागं वसिष्ठं यः पुत्रैर इष्टैर वययॊजयत      कषत्रे जातश च यः पूर्वम अभवद बराह्मणॊ बलात   शौचार्थं यॊ नदीं चक्रे दुर्गमां बहुभिर जलैः      यां तां पुण्यतमां लॊके कौशिकीति विदुर जनाः   बभार यत्रास्य पुरा काले दुर्गे महात्मनः      दारान मतङ्गॊ धर्मात्मा राजर्षिर वयाधतां गतः   अतीतकाले दुर्भक्षे यत्रैत्य पुनर आश्रमम      मुनिः पारेति नद्या वै नाम चक्रे तदा परभुः   मतङ्गं याजयां चक्रे यत्र परीतमनाः सवयम      तवं च सॊमं भयाद यस्य गतः पातुं शुरेश्वर   अति नक्षत्रवंशांश च करुद्धॊ नक्षत्रसंपदा      परति शरवणपूर्वाणि नक्षत्राणि ससर्ज यः   एतानि यस्य कर्माणि तस्याहं भृशम उद्विजे      यथा मां न दहेत करुद्धस तथाज्ञापय मां विभॊ   तेजसा निर्दहेल लॊकान कम्पयेद धरणीं पदा      संक्षिपेच च महामेरुं तूर्णम आवर्तयेत तथा   तादृशं तपसा युक्तं परदीप्तम इव पावकम      कथम अस्मद्विधा बाला जितेन्द्रियम अभिस्पृशेत   हुताशनमुखं दीप्तं सूर्यचन्द्राक्षि तारकम      कालजिह्वं सुरश्रेष्ठ कथम अस्मद्विधा सपृशेत   यमश च सॊमश च महर्षयश च; साध्या विश्वे वालखिल्याश च सर्वे      एते ऽपि यस्यॊद्विजन्ते परभावात; कस्मात तस्मान मादृशी नॊद्विजेत   तवयैवम उक्ता च कथं समीपम; ऋषेर न गच्छेयम अहं सुरेन्द्र      रक्षां तु मे चिन्तय देवराज; यथा तवदर्थं रक्षिताहं चरेयम   कामं तु मे मारुतस तत्र वासः; परक्रीडिताया विवृणॊतु देव      भवेच च मे मन्मथस तत्र कार्ये; सहायभूतस तव देवप्रसादात   वनाच च वायुः सुरभिः परवायेत; तस्मिन काले तम ऋषिं लॊभयन्त्याः      तथेत्य उक्त्वा विहिते चैव तस्मिंस; ततॊ ययौ साश्रमं कौशिकस्य    [षक]       एवम उक्तस तया शक्रः संदिदेश सदागतिम       परातिष्ठत तदा काले मेनका वायुना सह    अथापश्यद वरारॊहा तपसा दग्धकिल्बिषम       विश्वामित्रं तपस्यन्तं मेनका भीरुर आश्रमे    अभिवाद्य ततः सा तं पराक्रीडद ऋषिसंनिधौ       अपॊवाह च वासॊ ऽसया मारुतः शशिसंनिभम    सागच्छत तवरिता भूमिं वासस तद अभिलिङ्गती       उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी    गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः       अनिर्देश्य वयॊ रूपाम अपश्यद विवृतां तदा    तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस तदा       चकार भावं संसर्गे तया कामवशं गतः    नयमन्त्रयत चाप्य एनां सा चाप्य ऐच्छद अनिन्दिता       तौ तत्र सुचिरं कालं वने वयहरताम उभौ       रममाणौ यथाकामं यथैक दिवसं तथा    जनयाम आस स मुनिर मेनकायां शकुन्तलाम       परस्थे हिमवतॊ रम्ये मालिनीम अभितॊ नदीम    जातम उत्सृज्य तं गर्भं मेनका मालिनीम अनु       कृतकार्या ततस तूर्णम अगच्छच छक्र संसदम    तं वने विजने गर्भं सिंहव्याघ्र समाकुले      दृष्ट्वा शयानं शकुनाः समन्तात पर्यवारयन   नेमां हिंस्युर वने बालां करव्यादा मांसगृद्धिनः      पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम   उपस्प्रष्टुं गतश चाहम अपश्यं शयिताम इमाम      निर्जने विपिने ऽरण्ये शकुन्तैः परिवारिताम      आनयित्वा ततश चैनां दुहितृत्वे नययॊजयम   शरीरकृत पराणदाता यस्य चान्नानि भुञ्जते      करमेण ते तरयॊ ऽपय उक्ताः पितरॊ धर्मनिश्चये   निर्जने च वने यस्माच छकुन्तैः परिरक्षिता      शकुन्तलेति नामास्याः कृतं चापि ततॊ मया   एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम      शकुन्तला च पितरं मन्यते माम अनिन्दिता   एतद आचष्ट पृष्टः सन मम जन्म महर्षये      सुतां कण्वस्य माम एवं विद्धि तवं मनुजाधिप   कण्वं हि पितरं मन्ये पितरं सवम अजानती      इति ते कथितं राजन यथावृत्तं शरुतं मया    [दुह्सन्त]       सुव्यक्तं राजपुत्री तवं यथा कल्याणि भाषसे       भार्या मे भव सुश्रॊणि बरूहि किं करवाणि ते    सुवर्णमाला वासांसि कुण्डले परिहाटके       नानापत्तनजे शुभ्रे मणिरत्ने च शॊभने    आहरामि तवाद्याहं निष्कादीन्य अजिनानि च       सर्वं राज्यं तवाद्यास्तु भार्या मे भव शॊभने    गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि       विवाहानां हि रम्भॊरु गान्धर्वः शरेष्ठ उच्यते    [षक]       फलाहारॊ गतॊ राजन पिता मे इत आश्रमात       तं मुहूर्तं परतीक्षस्व स मां तुभ्यं परदास्यति    [दुह]       इच्छामि तवां वरारॊहे भजमानाम अनिन्दिते       तवदर्थं मां सथितं विद्धि तवद्गतं हि मनॊ मम    आत्मनॊ बन्धुर आत्मैव गतिर आत्मैव चात्मनः       आत्मनैवात्मनॊ दानं कर्तुम अर्हसि धर्मतः    अष्टाव एव समासेन विवाहा धर्मतः समृताः       बराह्मॊ दैवस तथैवार्षः पराजापत्यस तथासुरः    गान्धर्वॊ राक्षसश चैव पैशाचश चाष्टमः समृतः       तेषां धर्मान यथापूर्वं मनुः सवायम्भुवॊ ऽबरवीत    परशस्तांश चतुरः पूर्वान बराह्मणस्यॊपधारय      षड आनुपूर्व्या कषत्रस्य विद्धि धर्मान अनिन्दिते   राज्ञां तु राक्षसॊ ऽपय उक्तॊ विट शूद्रेष्व आसुरः समृतः      पञ्चानां तु तरयॊ धर्म्या दवाव अधर्म्यौ समृताव इह   पैशाचश चासुरश चैव न कर्तव्यौ कथं चन      अनेन विधिना कार्यॊ धर्मस्यैषा गतिः समृता   गान्धर्वराक्षसौ कषत्रे धर्म्यौ तौ मा विशङ्किथाः      पृथग वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः   सा तवं मम सकामस्य सकामा वरवर्णिनि      गान्धर्वेण विवाहेन भार्या भवितुम अर्हसि   [षक]      यदि धर्मपथस तव एष यदि चात्मा परभुर मम      परदाने पौरवश्रेष्ठ शृणु मे समयं परभॊ   सत्यं मे परतिजानीहि यत तवां वक्ष्याम्य अहं रहः      मम जायेत यः पुत्रः स भवेत तवद अनन्तरम   युवराजॊ महाराज सत्यम एतद बरवीहि मे      यद्य एतद एवं दुःषन्त अस्तु मे संगमस तवया   [व]      एवम अस्त्व इति तां राजा परत्युवाचाविचारयन      अपि च तवां नयिष्यामि नगरं सवं शुचिस्मिते      यथा तवम अर्हा सुश्रॊणि सत्यम एतद बरवीमि ते   एवम उक्त्वा स राजर्षिस ताम अनिन्दितगामिनीम      जग्राह विधिवत पाणाव उवास च तया सह   विश्वास्य चैनां स परायाद अब्रवीच च पुनः पुनः      परेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम      तया तवाम आनयिष्यामि निवासं सवं शुचिस्मिते   इति तस्याः परतिश्रुत्य स नृपॊ जनमेजय      मनसा चिन्तयन परायात काश्यपं परति पार्थिवः   भगवांस तपसा युक्तः शरुत्वा किं नु करिष्यति      एवं संचिन्तयन्न एव परविवेश सवकं पुरम   मुहूर्तयाते तस्मिंस तु कण्वॊ ऽपय आश्रमम आगमत      शकुन्तला च पितरं हरिया नॊपजगाम तम   विज्ञायाथ च तां कण्वॊ दिव्यज्ञानॊ महातपाः      उवाच भगवान परीतः पश्यन दिव्येन चक्षुषा   तवयाद्य राजान्वयया माम अनादृत्य यत्कृतः      पुंसा सह समायॊगॊ न स धर्मॊपघातकः   कषत्रियस्य हि गान्धर्वॊ विवाहः शरेष्ठ उच्यते      सकामायाः सकामेन निर्मन्त्रॊ रहसि समृतः   धर्मात्मा च महात्मा च दुःषन्तः पुरुषॊत्तमः      अभ्यगच्छः पतिं यं तवं भजमानं शकुन्तले   महात्मा जनिता लॊके पुत्रस तव महाबलः      य इमां सागरापाङ्गां कृत्स्नां भॊक्ष्यति मेदिनीम   परं चाभिप्रयातस्य चक्रं तस्य महात्मनः      भविष्यत्य अप्रतिहतं सततं चक्रवर्तिनः   ततः परक्षाल्य पादौ सा विश्रान्तं मुनिम अब्रवीत      विनिधाय ततॊ भारं संनिधाय फलानि च   मया पतिर वृतॊ यॊ ऽसौ दुःषन्तः पुरुषॊत्तमः      तस्मै ससचिवाय तवं परसादं कर्तुम अर्हसि   [क]      परसन्न एव तस्याहं तवत्कृते वरवर्णिनि      गृहाण च वरं मत्तस तत कृते यद अभीप्सितम   [व]      ततॊ धर्मिष्ठतां वव्रे राज्याच चास्खलनं तथा      शकुन्तला पौरवाणां दुःषन्त हितकाम्यया    [व]       परतिज्ञाय तु दुःषन्ते परतियाते शकुन्तला       गर्भं सुषाव वामॊरुः कुमारम अमितौजसम    तरिषु वर्षेषु पूर्णेषु दिप्तानल समद्युतिम       रूपौदार्यगुणॊपेतं दौःषन्तिं जनमेजय    जातकर्मादि संस्कारं कण्वः पुण्यकृतां वरः       तस्याथ कारयाम आस वर्धमानस्य धीमतः    दन्तैः शुक्लैः शिखरिभिः सिंहसंहननॊ युवा       चक्राङ्कित करः शरीमान महामूर्धा महाबलः       कुमारॊ देवगर्भाभः स तत्राशु वयवर्धत    षड वर्ष एव बालः स कण्वाश्रमपदं परति       वयाघ्रान सिंहान वराहांश च गजांश च महिषांस तथा    बद्ध्वा वृक्षेषु बलवान आश्रमस्य समन्ततः       आरॊहन दमयंश चैव करीडंश च परिधावति    ततॊ ऽसय नाम चक्रुस ते कण्वाश्रमनिवासिनः       अस्त्व अयं सर्वदमनः सर्वं हि दमयत्य अयम    स सर्वदमनॊ नाम कुमारः समपद्यत       विक्रमेणौजसा चैव बलेन च समन्वितः    तं कुमारम ऋषिर दृष्ट्वा कर्म चास्यातिमानुषम       समयॊ यौव राज्यायेत्य अब्रवीच च शकुन्तलाम    तस्य तद बलम आज्ञाय कण्वः शिष्यान उवाच ह      शकुन्तलाम इमां शीघ्रं सहपुत्राम इत आश्रमात      भर्त्रे परापयताद्यैव सर्वलक्षणपूजिताम   नारीणां चिरवासॊ हि बान्धवेषु न रॊचते      कीर्तिचारित्रधर्मघ्नस तस्मान नयत माचिरम   तथेत्य उक्त्वा तु ते सर्वे परातिष्ठन्तामितौजसः      शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम   गृहीत्वामर गर्भाभं पुत्रं कमललॊचनम      आजगाम ततः शुभ्रा दुःषन्त विदिताद वनात   अभिसृत्य च राजानं विदिता सा परवेशिता      सह तेनैव पुत्रेण तरुणादित्यवर्चसा   पूजयित्वा यथान्यायम अब्रवीत तं शकुन्तला      अयं पुत्रस तवया राजन यौव राज्ये ऽभिषिच्यताम   तवया हय अयं सुतॊ राजन मय्य उत्पन्नः सुरॊपमः      यथा समयम एतस्मिन वर्तस्व पुरुषॊत्तम   यथा समागमे पूर्वं कृतः स समयस तवया      तं समरस्व महाभाग कण्वाश्रमपदं परति   सॊ ऽथ शरुत्वैव तद वाक्यं तस्या राजा समरन्न अपि      अब्रवीन न समरामीति कस्य तवं दुष्टतापसि   धर्मकामार्थ संबन्धं न समरामि तवया सह      गच्छ वा तिष्ठ वा कामं यद वापीच्छसि तत कुरु   सैवम उक्ता वरारॊहा वरीडितेव मनस्विनी      विसंज्ञेव च दुःखेन तस्थौ सथाणुर इवाचला   संरम्भामर्ष ताम्राक्षी सफुरमाणौष्ठ संपुटा      कटाक्षैर निर्दहन्तीव तिर्यग राजानम ऐक्षत   आकारं गूहमाना च मन्युनाभिसमीरिता      तपसा संभृतं तेजॊ धारयाम आस वै तदा   सा मुहूर्तम इव धयात्वा दुःखामर्ष समन्विता      भर्तारम अभिसंप्रेक्ष्य करुद्धा वचनम अब्रवीत   जानन्न अपि महाराज कस्माद एवं परभाषसे      न जानामीति निःसङ्गं यथान्यः पराकृतस तथा   अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च      कल्याण बत साक्षी तवं मात्मानम अवमन्यथाः   यॊ ऽनयथा सन्तम आत्मानम अन्यथा परतिपद्यते      किं तेन न कृतं पापं चॊरेणात्मापहारिणा   एकॊ ऽहम अस्मीति च मन्यसे तवं; न हृच्छयं वेत्सि मुनिं पुराणम      यॊ वेदिता कर्मणः पापकस्य; यस्यान्तिके तवं वृजिनं करॊषि   मन्यते पापकं कृत्वा न कश चिद वेत्ति माम इति      विदन्ति चैनं देवाश च सवश चैवान्तर पूरुषः   आदित्यचन्द्राव अनिलानलौ च; दयौर भूमिर आपॊ हृदयं यमश च      अहश च रात्रिश च उभे च संध्ये; धर्मश च जानाति नरस्य वृत्तम   यमॊ वैवस्वतस तस्य निर्यातयति दुष्कृतम      हृदि सथितः कर्म साक्षी कषेत्रज्ञॊ यस्य तुष्यति   न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः      तं यमः पापकर्माणं निर्यातयति दुष्कृतम   अवमन्यात्मनात्मानम अन्यथा परतिपद्यते      देवा न तस्य शरेयांसॊ यस्यात्मापि न कारणम   सवयं पराप्तेति माम एवं मावमंस्थाः पतिव्रताम      अर्घ्यार्हां नार्चयसि मां सवयं भार्याम उपस्थिताम   किमर्थं मां पराकृतवद उपप्रेक्षसि संसदि      न खल्व अहम इदं शून्ये रौमि किं न शृणॊषि मे   यदि मे याचमानाया वचनं न करिष्यसि      दुःषन्त शतधा मूर्धा ततस ते ऽदय फलिष्यति   भार्यां पतिः संप्रविश्य स यस्माज जायते पुनः      जायाया इति जायात्वं पुराणाः कवयॊ विदुः   यद आगमवतः पुंसस तद अपत्यं परजायते      तत तारयति संतत्या पूर्वप्रेतान पितामहान   पुन नाम्नॊ नरकाद यस्मात पितरं तरायते सुतः      तस्मात पुत्र इति परॊक्तः सवयम एव सवयम्भुवा   सा भार्या या गृहे दक्षा सा भार्या या परजावती      सा भार्या या पतिप्राणा सा भार्या या पतिव्रता   अर्धं भार्या मनुष्यस्य भार्या शरेष्ठतमः सखा      भार्या मूलं तरिवर्गस्य भार्या मित्रं मरिष्यतः   भार्यावन्तः करियावन्तः सभार्या गृहमेधिनः      भार्यावन्तः परमॊदन्ते भार्यावन्तः शरियान्विताः   सखायः परविविक्तेषु भवन्त्य एताः परियंवदाः      पितरॊ धर्मकार्येषु भवन्त्य आर्तस्य मातरः   कान्तारेष्व अपि विश्रामॊ नरस्याध्वनिकस्य वै      यः सदारः स विश्वास्यस तस्माद दाराः परा गतिः   संसरन्तम अपि परेतं विषमेष्व एकपातिनम      भार्यैवान्वेति भर्तारं सततं या पतिव्रता   परथमं संस्थिता भार्या पतिं परेत्य परतीक्षते      पूर्वं मृतं च भर्तारं पश्चात साध्व्य अनुगच्छति   एतस्मात कारणाद राजन पाणिग्रहणम इष्यते      यद आप्नॊति पतिर भार्याम इह लॊके परत्र च   आत्मात्मनैव जनितः पुत्र इत्य उच्यते बुधैः      तस्माद भार्यां नरः पश्येन मातृवत पुत्र मातरम   भार्यायां जनितं पुत्रम आदर्शे सवम इवाननम      हलादते जनिता परेष्क्य सवर्गं पराप्येव पुण्यकृत   दह्यमाना मनॊदुःखैर वयाधिभिश चातुरा नराः      हलादन्ते सवेषु दारेषु घर्मार्ताः सलिलेष्व इव   सुसंरब्धॊ ऽपि रामाणां न बरूयाद अप्रियं बुधः      रतिं परीतिं च धर्मं च तास्व आयत्तम अवेक्ष्य च   आत्मनॊ जन्मनः कषेत्रं पुण्यं रामाः सनातनम      ऋषीणाम अपि का शक्तिः सरष्टुं रामाम ऋते परजाः   परिपत्य यदा सूनुर धरणी रेणुगुण्ठितः      पितुर आश्लिष्यते ऽङगानि किम इवास्त्य अधिकं ततः   स तवं सवयम अनुप्राप्तं साभिलाषम इमं सुतम      परेक्षमाणं च काक्षेण किमर्थम अवमन्यसे   अण्डानि बिभ्रति सवानि न भिन्दन्ति पिपीलिकाः      न भरेथाः कथं नु तवं धर्मज्ञः सन सवम आत्मजम   न वाससां न रामाणां नापां सपर्शस तथा सुखः      शिशॊर आलिङ्ग्यमानस्य सपर्शः सूनॊर यथासुखः   बराह्मणॊ दविपदां शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम      गुरुर गरीयसां शरेष्ठः पुत्रः सपर्शवतां वरः   सपृशतु तवां समाश्लिष्य पुत्रॊ ऽयं परियदर्शनः      पुत्र सपर्शात सुखतरः सपर्शॊ लॊके न विद्यते   तरिषु वर्षेषु पूर्णेषु परजाताहम अरिंदम      इमं कुमारं राजेन्द्र तव शॊकप्रणाशनम   आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव      इति वाग अन्तरिक्षे मां सूतके ऽभयवदत पुरा   ननु नामाङ्कम आरॊप्य सनेहाद गरामान्तरं गताः      मूर्ध्नि पुत्रान उपाघ्राय परतिनन्दन्ति मानवः   वेदेष्व अपि वदन्तीमं मन्त्रवादं दविजातयः      जातकर्मणि पुत्राणां तवापि विदितं तथा   अङ्गाद अङ्गात संभवसि हृदयाद अभिजायसे      आत्मा वै पुत्र नामासि स जीव शरदः शतम   पॊषॊ हि तवदधीनॊ मे संतानम अपि चाक्षयम      तस्मात तवं जीव मे वत्स सुसुखी शरदां शतम   तवद अङ्गेभ्यः परसूतॊ ऽयं पुरुषात पुरुषॊ ऽपरः      सरसीवामल आत्मानं दवितीयं पश्य मे सुतम   यथा हय आहवनीयॊ ऽगनिर गार्पपत्यात परणीयते      तथा तवत्तः परसूतॊ ऽयं तवम एकः सन दविधाकृतः   मृगापकृष्टेन हि ते मृगयां परिधावता      अहम आसादिता राजन कुमारी पितुर आश्रमे   उर्वशी पूर्वचित्तिश च सहजन्या च मेनका      विश्वाची च घृताची च षड एवाप्सरसां वराः   तासां मां मेनका नाम बरह्मयॊनिर वराप्सराः      दिवः संप्राप्य जगतीं विश्वामित्राद अजीजनत   सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः      अवकीर्य च मां याता परात्मजम इवासती   किं नु कर्माशुभं पूर्वं कृतवत्य अस्मि जन्मनि      यद अहं बान्धवैस तयक्ता बाल्ये संप्रति च तवया   कामं तवया परित्यक्ता गमिष्याम्य अहम आश्रमम      इमं तु बालं संत्यक्तुं नार्हस्य आत्मजम आत्मना   [दुह]      न पुत्रम अभिजानामि तवयि जातं शकुन्तले      असत्यवचना नार्यः कस ते शरद्धास्यते वचः   मेनका निरनुक्रॊशा बन्धकी जननी तव      यया हिमवतः पृष्ठे निर्माल्येव परवेरिता   स चापि निरनुक्रॊशः कषत्रयॊनिः पिता तव      विश्वामित्रॊ बराह्मणत्वे लुब्धः कामपरायणः   मेनकाप्सरसां शरेष्ठा महर्षीणां च ते पिता      तयॊर अपत्यं कस्मात तवं पुंश्चलीवाभिधास्यसि   अश्रद्धेयम इदं वाक्यं कथयन्ती न लज्जसे      विशेषतॊ मत्सकाशे दुष्टतापसि गम्यताम   कव महर्षिः सदैवॊग्रः साप्सरा कव च मेनका      कव च तवम एवं कृपणा तापसी वेषधारिणी   अतिकायश च पुत्रस ते बालॊ ऽपि बलवान अयम      कथम अल्पेन कालेन शालस्कन्ध इवॊद्गतः   सुनिकृष्टा च यॊनिस ते पुंश्चली परतिभासि मे      यदृच्छया कामरागाज जाता मेनकया हय असि   सर्वम एतत परॊक्षं मे यत तवं वदसि तापसि      नाहं तवाम अभिजानामि यथेष्टं गम्यतां तवया    [षक]       राजन सर्षप मात्राणि परच छिद्राणि पश्यसि       आत्मनॊ बिल्वमात्राणि पश्यन्न अपि न पश्यसि    मेनका तरिदशेष्व एव तरिदशाश चानु मेनकाम       ममैवॊद्रिच्यते जन्म दुःषन्त तव जन्मतः    कषिताव अटसि राजंस तवम अन्तरिक्षे चराम्य अहम       आवयॊर अन्तरं पश्य मेरुसर्षपयॊर इव    महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च       भवनान्य अनुसंयामि परभावं पश्य मे नृप    सत्यश चापि परवादॊ ऽयं यं परवक्ष्यामि ते ऽनघ       निदर्शनार्थं न दवेषात तच छरुत्वा कषन्तुम अर्हसि    विरूपॊ यावद आदर्शे नात्मनः पश्यते मुखम       मन्यते तावद आत्मानम अन्येभ्यॊ रूपवत्तरम    यदा तु मुखम आदर्शे विकृतं सॊ ऽभिवीक्षते       तदेतरं विजानाति आत्मानं नेतरं जनम    अतीव रूपसंपन्नॊ न किं चिद अवमन्यते       अतीव जल्पन दुर्वाचॊ भवतीह विहेठकः    मूर्खॊ हि जल्पतां पुंसां शरुत्वा वाचः शुभाशुभाः       अशुभं वाक्यम आदत्ते पुरीषम इव सूकरः    पराज्ञस तु जल्पतां पुंसां शरुत्वा वाचः शुभाशुभाः      गुणवद वाक्यम आदत्ते हंसः कषीरम इवाम्भसः   अन्यान परिवदन साधुर यथा हि परितप्यते      तथा परिवदन्न अन्यांस तुष्टॊ भवति दुर्जनः   अभिवाद्य यथा वृद्धान सन्तॊ गच्छन्ति निर्वृतिम      एवं सज्जनम आक्रुश्य मूर्खॊ भवति निर्वृतः   सुखं जीवन्त्य अदॊषज्ञा मूर्खा दॊषानुदर्शिनः      यत्र वाच्याः परैः सन्तः परान आहुस तथाविधान   अतॊ हास्यतरं लॊके किं चिद अन्यन न विद्यते      इदं दुर्जन इत्य आह दुर्जनः सज्जनं सवयम   सत्यधर्मच्युतात पुंसः करुद्धाद आशीविषाद इव      अनास्तिकॊ ऽपय उद्विजते जनः किं पुनर आस्तिकः   सवयम उत्पाद्य वै पुत्रं सदृशं यॊ ऽवमन्यते      तस्य देवाः शरियं घनन्ति न च लॊकान उपाश्नुते   कुलवंशप्रतिष्ठां हि पितरः पुत्रम अब्रुवन      उत्तमं सर्वधर्माणां तस्मात पुत्रं न संत्यजेत   सवपत्नी परभवान पञ्च लब्धान करीतान विवर्धितान      कृतान अन्यासु चॊत्पन्नान पुत्रान वै मनुर अब्रवीत   धर्मकीर्त्य आवहा नॄणां मनसः परीतिवर्धनाः      तरायन्ते नरकाज जाताः पुत्रा धर्मप्लवाः पितॄन   स तवं नृपतिशार्दूल न पुत्रं तयक्तुम अर्हसि      आत्मानं सत्यधर्मौ च पालयानॊ महीपते      नरेन्द्र सिंहकपटं न वॊढुं तवम इहार्हसि   वरं कूपशताद वापी वरं वापी शतात करतुः      वरं करतुशतात पुत्रः सत्यं पुत्रशताद वरम   अश्वमेध सहस्रं च सत्यं च तुलया धृतम      अश्वमेध सहस्राद धि सत्यम एव विशिष्यते   सर्ववेदाधिगमनं सर्वतीर्थावगाहनम      सत्यं च वदतॊ राजन समं वा सयान न वा समम   नास्ति सत्यात परॊ धर्मॊ न सत्याद विद्यते परम      न हि तीव्रतरं किं चिद अनृताद इह विद्यते   राजन सत्यं परं बरह्मसत्यं च समयः परः      मा तयाक्षीः समयं राजन सत्यं संगतम अस्तु ते   अनृते चेत परसङ्गस ते शरद्दधासि न चेत सवयम      आत्मनॊ हन्त गच्छामि तवादृशे नास्ति संगतम   ऋते ऽपि तवयि दुःषन्त शौल राजावतंसकाम      चतुरन्ताम इमाम उर्वीं पुत्रॊ मे पालयिष्यति   [व]      एतावद उक्त्वा वचनं परातिष्ठत शकुन्तला      अथान्तरिक्षे दुःषन्तं वाग उवाचाशरीरिणी      ऋत्विक पुरॊहिताचार्यैर मन्त्रिभिश चावृतं तदा   भस्त्रा माता पितुः पुत्रॊ येन जातः स एव सः      भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम   रेतॊधाः पुत्र उन्नयति नरदेव यमक्षयात      तवं चास्य धाता गर्भस्य सत्यम आह शकुन्तला   जाया जनयते पुत्रम आत्मनॊ ऽङगं दविधाकृतम      तस्माद भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप   अभूतिर एषा कस तयज्याज जीवञ जीवन्तम आत्मजम      शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव   भर्तव्यॊ ऽयं तवया यस्माद अस्माकं वचनाद अपि      तस्माद भवत्व अयं नाम्ना भरतॊ नाम ते सुतः   तच छरुत्वा पौरवॊ राजा वयाहृतं वै दिवौकसाम      पुरॊहितम अमात्यांश च संप्रहृष्टॊ ऽबरवीद इदम   शृण्वन्त्व एतद भवन्तॊ ऽसय देवदूतस्य भाषितम      अहम अप्य एवम एवैनं जानामि सवयम आत्मजम   यद्य अहं वचनाद एव गृह्णीयाम इमम आत्मजम      भवेद धि शङ्का लॊकस्य नैवं शुद्धॊ भवेद अयम   तं विशॊध्य तदा राजा देवदूतेन भारत      हृष्टः परमुदितश चापि परतिजग्राह तं सुतम   मूर्ध्नि चैनम उपाघ्राय सस्नेहं परिषस्वजे      सभाज्यमानॊ विप्रैश च सतूयमानश च बन्दिभिः      स मुदं परमां लेभे पुत्र संस्पर्शजां नृपः   तां चैव भार्यां धर्मज्ञः पूजयाम आस धर्मतः      अब्रवीच चैव तां राजा सान्त्वपूर्वम इदं वचः   कृतॊ लॊकपरॊक्षॊ ऽयं संबन्धॊ वै तवया सह      तस्माद एतन मया देवि तवच छुद्ध्य अर्थं विचारितम   मन्यते चैव लॊकस ते सत्रीभावान मयि संगतम      पुत्रश चायं वृतॊ राज्ये मया तस्माद विचारितम   यच च कॊपितयात्यर्थं तवयॊक्तॊ ऽसम्य अप्रियं परिये      परणयिन्या विशालाक्षि तत कषान्तं ते मया शुभे   ताम एवम उक्त्वा राजर्षिर दुःषन्तॊ महिषीं परियाम      वासॊभिर अन्नपानैश च पूजयाम आस भारत   दुःषन्तश च ततॊ राजा पुत्रं शाकुन्तलं तदा      भरतं नामतः कृत्वा यौवराज्ये ऽभयषेचयत   तस्य तत परथितं चक्रं परावर्तत महात्मनः      भास्वरं दिव्यम अजितं लॊकसंनादनं महत   स विजित्य महीपालांश चकार वशवर्तिनः      चकार च सतां धर्मं पराप चानुत्तमं यशः   स राजा चक्रवर्त्य आसीत सार्वभौमः परतापवान      ईजे च बहुभिर यज्ञैर यथा शक्रॊ मरुत्पतिः   याजयाम आस तं कण्वॊ दक्षवद भूरिदक्षिणम      शरीमान गॊविततं नाम वाजिमेधम अवाप सः      यस्मिन सहस्रं पद्मानां कण्वाय भरतॊ ददौ   भरताद भारती कीर्तिर येनेदं भारतं कुलम      अपरे ये च पूर्वे च भारता इति विश्रुताः   भरतस्यान्ववाये हि देवकल्पा महौजसः      बभूवुर बरह्मकल्पाश च बहवॊ राजसत्तमः   येषाम अपरिमेयानि नामधेयानि सर्वशः      तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत      महाभागान देवकल्पान सत्यार्जव परायणान    [व]       परजापतेस तु दक्षस्य मनॊर वैवस्वतस्य च       भरतस्य कुरॊः पूरॊर अजमीढस्य चान्वये    यादवानाम इमं वंशं पौरवाणां च सर्वशः       तथैव भारतानां च पुण्यं सवस्त्य अयनं महत       धन्यं यशस्यम आयुष्यं कीर्तयिष्यामि ते ऽनघ    तेजॊभिर उदिताः सर्वे महर्षिसमतेजसः       दश परचेतसः पुत्राः सन्तः पूर्वजनाः समृताः       मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः    तेभ्यः पराचेतसॊ जज्ञे दक्षॊ दक्षाद इमाः परजाः       संभूताः पुरुषव्याघ्र स हि लॊकपितामहः    वीरिण्या सह संगम्य दक्षः पराचेतसॊ मुनिः       आत्मतुल्यान अजनयत सहस्रं संशितव्रतान    सहस्रसंख्यान समितान सुतान दक्षस्य नारदः       मॊक्षम अध्यापयाम आस सांख्यज्ञानम अनुत्तमम    ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे       परजापतेः परजा दक्षः सिसृक्षुर जनमेजय    ददौ स दश धर्माय कश्यपाय तरयॊदश       कालस्य नयने युक्ताः सप्त विंशतिम इन्दवे    तरयॊदशानां पत्नीनां या तु दाक्षायणी वरा       मारीचः कश्यपस तस्याम आदित्यान समजीजनत       इन्द्रादीन वीर्यसंपन्नान विवस्वन्तम अथापि च    विवस्वतः सुतॊ जज्ञे यमॊ वैवस्वतः परभुः      मार्तण्डश च यमस्यापि पुत्रॊ राजन्न अजायत   मार्तण्डस्य मनुर धीमान अजायत सुतः परभुः      मनॊर वंशॊ मानवानां ततॊ ऽयं परथितॊ ऽभवत      बरह्मक्षत्रादयस तस्मान मनॊर जातास तु मानवाः   तत्राभवत तदा राजन बरह्मक्षत्रेण संगतम      बराह्मणा मानवास तेषां साङ्गं वेदम अदीधरन   वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुम एव च      करूषम अथ शर्यातिं तत्रैवात्राष्टमीम इलाम   पृषध्र नवमान आहुः कषत्रधर्मपरायणान      नाभागारिष्ट दशमान मनॊः पुत्रान महाबलान   पञ्चाशतं मनॊः पुत्रास तथैवान्ये ऽभवन कषितौ      अन्यॊन्यभेदात ते सर्वे निनेशुर इति नः शरुतम   पुरूरवास ततॊ विद्वान इलायां समपद्यत      सा वै तस्याभवन माता पिता चेति हि नः शरुतम   तरयॊदश समुद्रस्य दवीपान अश्नन पुरूरवाः      अमानुषैर वृतः सत्त्वैर मानुषः सन महायशाः   विप्रैः स विग्रहं चक्रे वीर्यॊन्मत्तः पुरूरवाः      जहार च स विप्राणां रत्नान्य उत्क्रॊशताम अपि   सनत्कुमारस तं राजन बरह्मलॊकाद उपेत्य ह      अनुदर्शयां ततश चक्रे परत्यगृह्णान न चाप्य असौ   ततॊ महर्षिभिः करुद्धैः शप्तः सद्यॊ वयनश्यत      लॊभान्वितॊ मदबलान नष्टसंज्ञॊ नराधिपः   स हि गन्धर्वलॊकस्थ उर्वश्या सहितॊ विराट      आनिनाय करियार्थे ऽगनीन यथावद विहितांस तरिधा   षट पुत्रा जज्ञिरे ऽथैलाद आयुर धीमान अमावसुः      दृढायुश च वनायुश च शरुतायुश चॊर्वशी सुताः   नहुषं वृद्धशर्माणं रजिं रम्भम अनेनसम      सवर भावनी सुतान एतान आयॊः पुत्रान परचक्षते   आयुषॊ नहुषः पुत्रॊ धीमान सत्यपराक्रमः      राज्यं शशास सुमहद धर्मेण पृथिवीपतिः   पितॄन देवान ऋषीन विप्रान गन्धर्वॊरगराक्षसान      नहुषः पालयाम आस बरह्मक्षत्रम अथॊ विशः   स हत्वा दस्यु संघातान ऋषीन करम अदापयत      पशुवच चैव तान पृष्ठे वाहयाम आस वीर्यवान   कारयाम आस चेन्द्रत्वम अभिभूय दिवौकसः      तेजसा तपसा चैव विक्रमेणौजसा तथा   यतिं ययातिं संयातिम आयातिं पाञ्चम उद्धवम      नहुषॊ जनयाम आस षट पुत्रान परियवाससि   ययातिर नाहुषः सम्राड आसीत सत्यपराक्रमः      स पालयाम आस महीम ईजे च विविधैः सवैः   अतिशक्त्या पितॄन अर्चन देवांश च परयतः सदा      अन्वगृह्णात परजाः सर्वा ययातिर अपराजितः   तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः      देव यान्यां महाराज शर्मिष्ठायां च जज्ञिरे   देव यान्याम अजायेतां यदुस तुर्वसुर एव च      दरुह्युश चानुश च पूरुश च शर्मिष्ठायां परजज्ञिरे   स शाश्वतीः समा राजन परजा धर्मेण पालयन      जराम आर्छन महाघॊरां नाहुषॊ रूपनाशिनीम   जराभिभूतः पुत्रान स राजा वचनम अब्रवीत      यदुं पूरुं तुर्वसुं च दरुह्युं चानुं च भारत   यौवनेन चरन कामान युवा युवतिभिः सह      विहर्तुम अहम इच्छामि साह्यं कुरुत पुत्रकाः   तं पुत्रॊ देवयानेयः पूर्वजॊ यदुर अब्रवीत      किं कार्यं भवतः कार्यम अस्माभिर यौवनेन च   ययातिर अब्रवीत तं वै जरा मे परतिगृह्यताम      यौवनेन तवदीयेन चरेयं विषयान अहम   यजतॊ दीर्घसत्रैर मे शापाच चॊशनसॊ मुनेः      कामार्थः परिहीणॊ मे तप्ये ऽहं तेन पुत्रकाः   मामकेन शरीरेण राज्यम एकः परशास्तु वः      अहं तन्वाभिनवया युवा कामान अवाप्नुयाम   न ते तस्य परत्यगृह्णन यदुप्रभृतयॊ जराम      तम अब्रवीत ततः पूरुः कनीयान सत्यविक्रमः   राजंश चराभिनवया तन्वा यौवनगॊचरः      अहं जरां समास्थाय राज्ये सथास्यामि त आज्ञया   एवम उक्तः स राजर्षिर तपॊ वीर्यसमाश्रयात      संचारयाम आस जरां तदा पुत्रे महात्मनि   पौरवेणाथ वयसा राजा यौवनम आस्थितः      यायातेनापि वयसा राज्यं पूरुर अकारयत   ततॊ वर्षसहस्रान्ते ययातिर अपराजितः      अतृप्त एव कामानां पूरुं पुत्रम उवाच ह   तवया दायादवान अस्मि तवं मे वंशकरः सुतः      पौरवॊ वंश इति ते खयातिं लॊके गमिष्यति   ततः स नृपशार्दूलः पूरुं राज्ये ऽभिषिच्य च      कालेन महता पश्चात कालधर्मम उपेयिवान    [ज]       ययातिः पूर्वकॊ ऽसमाकं दशमॊ यः परजापतेः       कथं स शुक्रतनयां लेभे परमदुर्लभाम    एतद इच्छाम्य अहं शरॊतुं विस्तरेण दविजॊत्तम       आनुपूर्व्या च मे शंस पूरॊर वंशकरान पृथक    [व]       ययातिर आसीद राजर्षिर देवराजसमद्युतिः       तं शुक्रवृष पर्वाणौ वव्राते वै यथा पुरा    तत ते ऽहं संप्रवक्ष्यामि पृच्छतॊ जनमेजय       देवयान्याश च संयॊगं ययातेर नाहुषस्य च    सुराणाम असुराणां च समजायत वै मिथः       ऐश्वर्यं परति संघर्षस तरैलॊक्ये सचराचरे    जिगीषया ततॊ देवा वव्रिर आङ्गिरसं मुनिम       पौरॊहित्येन याज्यार्थे काव्यं तूशनसं परे       बराह्मणौ ताव उभौ नित्यम अन्यॊन्यस्पर्धिनौ भृशम    तत्र देवा निजघ्नुर यान दानवान युधि संगतान       तान पुनर जीवयाम आस काव्यॊ विद्या बलाश्रयात       ततस ते पुनर उत्थाय यॊधयां चक्रिरे सुरान    असुरास तु निजघ्नुर यान सुरान समरमूर्धनि       न तान संजीवयाम आस बृहस्पतिर उदारधीः    न हि वेद स तां विद्यां यां काव्यॊ वेद वीर्यवान       संजीवनीं ततॊ देवा विषादम अगमन परम    ते तु देवा भयॊद्विग्नाः काव्याद उशनसस तदा      ऊचुः कचम उपागम्य जयेष्ठं पुत्रं बृहस्पतेः   भजमानान भजस्वास्मान कुरु नः साह्यम उत्तमम      यासौ विद्या निवसति बराह्मणे ऽमिततेजसि      शुक्रे ताम आहर कषिप्रं भागभान नॊ भविष्यसि   वृषपर्व समीपे स शक्यॊ दरष्टुं तवया दविजः      रक्षते दानवांस तत्र न स रक्षत्य अदानवान   तम आराधयितुं शक्तॊ भवान पूर्ववयाः कविम      देव यानीं च दयितां सुतां तस्य महात्मनः   तवम आराधयितुं शक्तॊ नान्यः कश चन विद्यते      शीलदाक्षिण्य माधुर्यैर आचारेण दमेन च      देव यान्यां हि तुष्टायां विद्यां तां पराप्स्यसि धरुवम   तथेत्य उक्त्वा ततः परायाद बृहस्पतिसुतः कचः      तदाभिपूजितॊ देवैः समीपं वृषपर्वणः   स गत्वा तवरितॊ राजन देवैः संप्रेषितः कचः      असुरेन्द्र पुरे शुक्रं दृष्ट्वा वाक्यम उवाच ह   ऋषेर अङ्गिरसः पौत्रं पुत्रं साक्षाद बृहस्पतेः      नाम्ना कच इति खयातं शिष्यं गृह्णातु मां भवान   बरह्मचर्यं चरिष्यामि तवय्य अहं परमं गुरौ      अनुमन्यस्व मां बरह्मन सहस्रं परिवत्सरान   [षुक्र]      कच सुस्वागतं ते ऽसतु परतिगृह्णामि ते वचः      अर्चयिष्ये ऽहम अर्च्यं तवाम अर्चितॊ ऽसतु बृहस्पतिः   [व]      कचस तु तं तथेत्य उक्त्वा परतिजग्राह तद वरतम      आदिष्टं कवि पुत्रेण शुक्रेणॊशनसा सवयम   वरतस्य वरतकालं स यथॊक्तं परत्यगृह्णत      आराधयन्न उपाध्यायं देव यानीं च भारत   नित्यम आराधयिष्यंस तां युवा यौवनग आमुखे      गायन नृत्यन वादयंश च देव यानीम अतॊषयत   संशीलयन देव यानीं कन्यां संप्राप्तयौवनाम      पुष्पैः फलैः परेषणैश च तॊषयाम आस भारत   देव यान्य अपि तं विप्रं नियमव्रतचारिणम      अनुगायमाना ललना रहः पर्यचरत तदा   पञ्चवर्षशतान्य एवं कचस्य चरतॊ वरतम      तत्रातीयुर अथॊ बुद्ध्वा दानवास तं ततः कचम   गा रक्षन्तं वने दृष्ट्वा रहस्य एकम अमर्षिताः      जघ्नुर बृहस्पतेर दवेषाद विद्या रक्षार्थम एव च      हत्वा शाला वृकेभ्यश च परायच्छंस तिलशः कृतम   ततॊ गावॊ निवृत्तास ता अगॊपाः सवं निवेशनम      ता दृष्ट्वा रहिता गास तु कचेनाभ्यागता वनात      उवाच वचनं काले देव यान्य अथ भारत   अहुतं चाग्निहॊत्रं ते सूर्यश चास्तं गतः परभॊ      अगॊपाश चागता गावः कचस तात न दृश्यते   वयक्तं हतॊ मृतॊ वापि कचस तात भविष्यति      तं विना न च जीवेयं कचं सत्यं बरवीमि ते   [षुक्र]      अयम एहीति शब्देन मृतं संजीवयाम्य अहम   [व]      ततः संजीवनीं विद्यां परयुज्य कचम आह्वयत      आहूतः परादुरभवत कचॊ ऽरिष्टॊ ऽथ विद्यया      हतॊ ऽहम इति चाचख्यौ पृष्टॊ बराह्मण कन्यया   स पुनर देव यान्यॊक्तः पुष्पाहारॊ यदृच्छया      वनं ययौ ततॊ विप्र ददृशुर दानवाश च तम   ततॊ दवितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः      परायच्छन बराह्मणायैव सुरायाम असुरास तदा   देव यान्य अथ भूयॊ ऽपि वाक्यं पितरम अब्रवीत      पुष्पाहारः परेषणकृत कचस तात न दृश्यते   [षुक्र]      बृहस्पतेः सुतः पुत्रि कचः परेतगतिं गतः      विद्यया जीवितॊ ऽपय एवं हन्यते करवाणि किम   मैवं शुचॊ मा रुद देव यानि; न तवादृशी मर्त्यम अनुप्रशॊचेत      सुराश च विश्वे च जगच च सर्वम; उपथितां वैकृतिम आनमन्ति   [देव]      यस्याङ्गिरा वृद्धतमः पितामहॊ; बृहस्पतिश चापि पिता तपॊधनः      ऋषेः पुत्रं तम अथॊ वापि पौत्रं; कथं न शॊचेयम अहं न रुद्याम   स बरह्म चारी च तपॊधनश च; सदॊत्थितः कर्मसु चैव दक्षः      कचस्य मार्गं परतिपत्स्ये न भॊक्ष्ये; परियॊ हि मे तात कचॊ ऽभिरूपः   [षुक्र]      असंशयं माम असुरा दविषन्ति; ये मे शिष्यं नागसं सूदयन्ति      अब्राह्मणं कर्तुम इच्छन्ति रौद्रास; ते मां यथा परस्तुतं दानवैर हि      अप्य अस्य पापस्य भवेद इहान्तः; कं बरह्महत्या न दहेद अपीन्द्रम   [व]      संचॊदितॊ देव यान्या महर्षिः पुनर आह्वयत      संरम्भेणैव काव्यॊ हि बृहस्पतिसुतं कचम   गुरॊर भीतॊ विद्यया चॊपहूतः; शनैर वाचं जठरे वयाजगार      तम अब्रवीत केन पथॊपनीतॊ; ममॊदरे तिष्ठसि बरूहि विप्र   [क]      भवत्प्रसादान न जहाति मां समृतिः; समरे च सर्वं यच च यथा च वृत्तम      न तव एवं सयात तपसॊ वययॊ मे; ततः कलेशं घॊरम इमं सहामि   असुरैः सुरायां भवतॊ ऽसमि दत्तॊ; हत्वा दग्ध्वा चूर्णयित्वा च काव्य      बराह्मीं मायाम आसुरी चैव माया; तवयि सथिते कथम एवातिवर्तेत   [ष]      किं ते परियं करवाण्य अद्य वत्से; वधेन मे जीवितं सयात कचस्य      नान्यत्र कुक्षेर मम भेदनेन; दृश्येत कचॊ मद्गतॊ देव यानि   [देव]      दवौ मां शॊकाव अग्निकल्पौ दहेतां; कचस्य नाशस तव चैवॊपघातः      कचस्य नाशे मम नास्ति शर्म; तवॊपघाते जीवितुं नास्मि शक्ता   [ष]      संसिद्ध रूपॊ ऽसि बृहस्पतेः सुत; यत तवां भक्तं भजते देव यानी      विद्याम इमां पराप्नुहि जीवनीं तवं; न चेद इन्द्रः कच रूपी तवम अद्य   न निवर्तेत पुनर जीवन कश चिद अन्यॊ ममॊदरात      बराह्मणं वर्जयित्वैकं तस्माद विद्याम अवाप्नुहि   पुत्रॊ भूत्वा भावय भावितॊ माम; अस्माद देहाद उपनिष्क्रम्य तात      समीक्षेथा धर्मवतीम अवेक्षां; गुरॊः सकाशात पराप्य विद्यां सविद्यः   [व]      गुरॊः सकाशात समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः      कचॊ ऽभिरूपॊ दक्षिणं बराह्मणस्य; शुक्लात्यये पौर्णमास्याम इवेन्दुः   दृष्ट्वा च तं पतितं बरह्मराशिम; उत्थापयाम आस मृतं कचॊ ऽपि      विद्यां सिद्धां ताम अवाप्याभिवाद्य; ततः कचस तं गुरुम इत्य उवाच   ऋतस्य दातारम अनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम      ये नाद्रियन्ते गुरुम अर्चनीयं; पालाँल लॊकांस ते वरजन्त्य अप्रतिष्ठान   [व]      सुरा पानाद वञ्चनां परापयित्वा; संज्ञा नाशं चैव तथातिघॊरम      दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मॊहितेन   समन्युर उत्थाय महानुभावस; तदॊशना विप्रहितं चिकीर्षुः      काव्यः सवयं वाक्यम इदं जगाद; सुरा पानं परति वै जातशङ्कः   यॊ बराह्मणॊ ऽदय परभृतीह कश चिन; मॊहात सुरां पास्यति मन्दबुद्धिः      अपेतधर्मॊ बरह्महा चैव स सयाद; अस्मिँल लॊके गर्हितः सयात परे च   मया चेमां विप्र धर्मॊक्ति सीमां; मर्यादां वै सथापितां सर्वलॊके      सन्तॊ विप्राः शुश्रुवांसॊ गुरूणां; देवा लॊकाश चॊपशृण्वन्तु सर्वे   इतीदम उक्त्वा स महानुभावस; तपॊ निधीनां निधिर अप्रमेयः      तान दानवान दैवविमूढबुद्धीन; इदं समाहूय वचॊ ऽभयुवाच   आचक्षे वॊ दानवा बालिशाः सथ; सिद्धः कचॊ वत्स्यति मत्सकाशे      संजीवनीं पराप्य विद्यां महार्थां; तुल्यप्रभावॊ बरह्मणा बरह्मभूतः   गुरॊर उष्य सकाशे तु दशवर्षशतानि सः      अनुज्ञातः कचॊ गन्तुम इयेष तरिदशालयम    [व]       समावृत्त वरतं तं तु विसृष्टं गुरुणा तदा       परस्थितं तरिदशावासं देव यान्य अब्रवीद इदम    ऋषेर अङ्गिरसः पौत्र वृत्तेनाभिजनेन च       भराजसे विद्यया चैव तपसा च दमेन च    ऋषिर यथाङ्गिरा मान्यः पितुर मम महायशाः       तथा मान्यश च पूज्यश च भूयॊ मम बृहस्पतिः    एवं जञात्वा विजानीहि यद बरवीमि तपॊधन       वरतस्थे नियमॊपेते यथा वर्ताम्य अहं तवयि    स समावृत्त विद्यॊ मां भक्तां भजितुम अर्हसि       गृहाण पाणिं विधिवन मम मन्त्रपुरस्कृतम    [कच]       पूज्यॊ मान्यश च भगवान यथा तव पिता मम       तथा तवम अनवद्याङ्गि पूजनीयतरा मम    आत्मप्राणैः परियतमा भार्गवस्य महात्मनः       तवं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम    यथा मम गुरुर नित्यं मान्यः शुक्रः पिता तव       देव यानि तथैव तवं नैवं मां वक्तुम अर्हसि    [देव]       गुरुपुत्रस्य पुत्रॊ वै न तु तवम असि मे पितुः       तस्मान मान्यश च पूज्यश च ममापि तवं दविजॊत्तम    असुरैर हन्यमाने च कच तवयि पुनः पुनः      तदा परभृति या परीतिस तां तवम एव समरस्व मे   सौहार्दे चानुरागे च वेत्थ मे भक्तिम उत्तमाम      न माम अर्हसि धर्मज्ञ तयक्तुं भक्ताम अनागसम   [क]      अनियॊज्ये नियॊगे मां नियुनक्षि शुभव्रते      परसीद सुभ्रु तवं मह्यं गुरॊर गुरुतरी शुभे   यत्रॊषितं विशालाक्षि तवया चन्द्रनिभानने      तत्राहम उषितॊ भद्रे कुक्षौ काव्यस्य भामिनि   भगिनी धर्मतॊ मे तवं मैवं वॊचः शुभानने      सुखम अस्म्य उषितॊ भद्रे न मन्युर विद्यते मम   आपृच्छे तवां गमिष्यामि शिवम आशंस मे पथि      अविरॊधेन धर्मस्य समर्तव्यॊ ऽसमि कथान्तरे      अप्रमत्तॊत्थिता नित्यम आराधय गुरुं मम   [देव]      यदि मां धर्मकामार्थे परत्याख्यास्यसि चॊदितः      ततः कच न ते विद्या सिद्धिम एषा गमिष्यति   [क]      गुरुपुत्रीति कृत्वाहं परत्याचक्षे न दॊषतः      गुरुणा चाभ्यनुज्ञातः कामम एवं शपस्व माम   आर्षं धर्मं बरुवाणॊ ऽहं देव यानि यथा तवया      शप्तॊ नार्हॊ ऽसमि शापस्य कामतॊ ऽदय न धर्मतः   तस्माद भवत्या यः कामॊ न तथा स भविष्यति      ऋषिपुत्रॊ न ते कश चिज जातु पाणिं गरहीष्यति   फलिष्यति न ते विद्या यत तवं माम आत्थ तत तथा      अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति   [व]      एवम उक्त्वा दविजश्रेष्ठॊ देव यानीं कचस तदा      तरिदशेशालयं शीघ्रं जगाम दविजसत्तमः   तम आगतम अभिप्रेक्ष्य देवा इन्द्रपुरॊगमाः      बृहस्पतिं सभाज्येदं कचम आहुर मुदान्विताः   यत तवम अस्मद्धितं कर्म चकर्थ परमाद्भुतम      न ते यशः परणशिता भागभान नॊ भविष्यसि    [व]       कृतविद्ये कचे पराप्ते हृष्टरूपा दिवौकसः       कचाद अधीत्य तां विद्यां कृतार्था भरतर्षभ    सर्व एव समागम्य शतक्रतुम अथाब्रुवन       कालस ते विक्रमस्याद्य जहि शत्रून पुरंदर    एवम उक्तस तु सहितैस तरिदशैर मघवांस तदा       तथेत्य उक्त्वॊपचक्राम सॊ ऽपश्यत वने सत्रियः    करीडन्तीनां तु कन्यानां वने चैत्ररथॊपमे       वायुभूतः स वस्त्राणि सर्वाण्य एव वयमिश्रयत    ततॊ जलात समुत्तीर्य कन्यास ताः सहितास तदा       वस्त्राणि जगृहुस तानि यथासन्नान्य अनेकशः    तत्र वासॊ देव यान्याः शर्मिष्ठा जगृहे तदा       वयतिमिश्रम अजानन्ती दुहिता वृषपर्वणः    ततस तयॊर मिथस तत्र विरॊधः समजायत       देव यान्याश च राजेन्द्र शर्मिष्ठायाश च तत कृते    [देव]       कस्माद गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि       समुदाचार हीनाया न ते शरेयॊ भविष्यति    [षर]       आसीनं च शयानं च पिता ते पितरं मम       सतौति वन्दति चाभीक्ष्णं नीचैः सथित्वा विनीतवत    याचतस तवं हि दुहिता सतुवतः परतिगृह्णतः      सुताहं सतूयमानस्य ददतॊ ऽपरतिगृह्णतः   अनायुधा सायुधाया रिक्ता कषुभ्यसि भिक्षुकि      लप्स्यसे परतियॊद्धारं न हि तवां गणयाम्य अहम   [व]      समुच्छ्रयं देव यानीं गतां सक्तां च वाससि      शर्मिष्ठा पराक्षिपत कूपे ततः सवपुरम आव्रजत   हतेयम इति विज्ञाय शर्मिष्ठा पापनिश्चया      अनवेक्ष्य ययौ वेश्म करॊधवेगपरायणाः   अथ तं देशम अभ्यागाद ययातिर नहुषात्मजः      शरान्तयुग्यः शरान्तहयॊ मृगलिप्सुः पिपासितः   स नाहुषः परेक्षमाण उदपानं गतॊदकम      ददर्श कन्यां तां तत्र दीप्ताम अग्निशिखाम इव   ताम अपृच्छत स दृष्ट्वैव कन्याम अमर वर्णिनीम      सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना   का तवं ताम्रनखी शयामा सुमृष्टमणिकुण्डला      दीर्घं धयायसि चात्यर्थं कस्माच छवसिषि चातुरा   कथं च पतितास्य अस्मिन कूपे वीरुत तृणावृते      दुहिता चैव कस्य तवं वद सर्वं सुमध्यमे   [देव]      यॊ ऽसौ देवैर हतान दैत्यान उत्थापयति विद्यया      तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते   एष मे दक्षिणॊ राजन पाणिस ताम्रनखाङ्गुलिः      समुद्धर गृहीत्वा मां कुलीनस तवं हि मे मतः   जानामि हि तवां संशान्तं वीर्यवन्तं यशस्विनम      तस्मान मां पतिताम अस्मात कूपाद उद्धर्तुम अर्हसि   [व]      ताम अथ बराह्मणीं सत्रीं च विज्ञाय नहुषात्मजः      गृहीत्वा दक्षिणे पाणाव उज्जहार ततॊ ऽवटात   उद्धृत्य चैनां तरसा तस्मात कूपान नराधिपः      आमन्त्रयित्वा सुश्रॊणीं ययातिः सवपुरं ययौ   [देव]      तवरितं घूर्णिके गच्छ सर्वम आचक्ष्व मे पितुः      नेदानीं हि परवेक्यामि नगरं वृषपर्वणः   [व]      सा तु वै तवरितं गत्वा घूर्णिकासुरमन्दिरम      दृष्ट्वा काव्यम उवाचेदं संभ्रमाविष्टचेतना   आचक्षे ते महाप्राज्ञ देव यानी वने हता      शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः   शरुत्वा दुहितरं काव्यस तत्र शर्मिष्ठया हताम      तवरया निर्ययौ दुःखान मार्गमाणः सुतां वने   दृष्ट्वा दुहितरं काव्यॊ देव यानीं ततॊ वने      बाहुभ्यां संपरिष्वज्य दुःखितॊ वाक्यम अब्रवीत   आत्मदॊषैर नियच्छन्ति सर्वे दुःखसुखे जनाः      मन्ये दुश्चरितं ते ऽसति यस्येयं निष्कृतिः कृता   [देव]      निष्कृतिर मे ऽसतु वा मास्तु शृणुष्वावहितॊ मम      शर्मिष्ठया यद उक्तास्मि दुहित्रा वृषपर्वणः      सत्यं किलैतत सा पराह दैत्यानाम असि गायनः   एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी      वचनं तीक्ष्णपरुषं करॊधरक्तेक्षणा भृशम   सतुवतॊ दुहिता हि तवं याचतः परतिगृह्णतः      सुताहं सतूयमानस्य ददतॊ ऽपरतिगृह्णतः   इति माम आह शर्मिष्ठा दुहिता वृषपर्वणः      करॊधसंरक्तनयना दर्पपूर्णा पुनः पुनः   यद्य अहं सतुवतस तात दुहिता परतिगृह्णतः      परसादयिष्ये शर्मिष्ठाम इत्य उक्ता हि सखी मया   [षुक्र]      सतुवतॊ दुहिता न तवं भद्रे न परतिगृह्णतः      अस्तॊतुः सतुयमानस्य दुहिता देव यान्य असि   वृषपर्वैव तद वेद शक्रॊ राजा च नाहुषः      अचिन्त्यं बरह्म निर्द्वन्द्वम ऐश्वरं हि बलं मम    [षु]       यः परेषां नरॊ नित्यम अतिवादांस तितिक्षति       देव यानि विजानीहि तेन सर्वम इदं जितम    यः समुत्पतितं करॊधं निगृह्णाति हयं यथा       स यन्तेत्य उच्यते सद्भिर न यॊ रश्मिषु लम्बते    यः समुत्पतितं करॊधम अक्रॊधेन निरस्यति       देव यानि विजानीहि तेन सर्वम इदं जितम    यः समुत्पतितं करॊधं कषमयेह निरस्यति       यथॊरगस तवचं जीर्णां स वै पुरुष उच्यते    यः संधारयते मन्युं यॊ ऽतिवादांस तितिक्षति       यश च तप्तॊ न तपति दृढं सॊ ऽरथस्य भाजनम    यॊ यजेद अपरिश्रान्तॊ मासि मासि शतं समाः       न करुध्येद यश च सर्वस्य तयॊर अक्रॊधनॊ ऽधिकः    यत कुमारा कुमार्यश च वैरं कुर्युर अचेतसः       न तत पराज्ञॊ ऽनुकुर्वीत विदुस ते न बलाबलम    [देव]       वेदाहं तात बालापि धर्माणां यद इहान्तरम       अक्रॊधे चातिवादे च वेद चापि बलाबलम    शिष्यस्याशिष्य वृत्तेर हि न कषन्तव्यं बुभूषता       तस्मात संकीर्ण वृत्तेषु वासॊ मम न रॊचते    पुमांसॊ ये हि निन्दन्ति वृत्तेनाभिजनेन च      न तेषु निवसेत पराज्ञः शरेयॊ ऽरथी पापबुद्धिषु   ये तव एनम अभिजानन्ति वृत्तेनाभिजनेन च      तेषु साधुषु वस्तव्यं स वासः शरेष्ठ उच्यते   वाग दुरुक्तं महाघॊरं दुहितुर वृषपर्वणः      न हय अतॊ दुष्करतरं मन्ये लॊकेष्व अपि तरिषु      यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते    [व]       ततः काव्यॊ भृगुश्रेष्ठः समन्युर उपगम्य ह       वृषपर्वाणम आसीनम इत्य उवाचाविचारयन    नाधर्मश चरितॊ राजन सद्यः फलति गौर इव       पुत्रेषु वा नप्तृषु वा न चेद आत्मनि पश्यति       फलत्य एव धरुवं पापं गुरु भुक्तम इवॊदरे    यद अघातयथा विप्रं कचम आङ्गिरसं तदा       अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम    वधाद अनर्हतस तस्य वधाच च दुहितुर मम       वृषपर्वन निबॊधेदं तयक्ष्यामि तवां सबान्धवम       सथातुं तवद विषये राजन न शक्ष्यामि तवया सह    अहॊ माम अभिजानासि दैत्य मिथ्या परलापिनम       यथेमम आत्मनॊ दॊषं न नियच्छस्य उपेक्षसे    [वृ]       नाधर्मं न मृषावादं तवयि जानामि भार्गव       तवयि धर्मश च सत्यं च तत परसीदतु नॊ भवान    यद्य अस्मान अपहाय तवम इतॊ गच्छसि भार्गव       समुद्रं संप्रवेष्क्यामॊ नान्यद अस्ति परायणम    [षु]       समुद्रं परविशध्वं वा दिशॊ वा दरवतासुराः       दुहितुर नाप्रियं सॊढुं शक्तॊ ऽहं दयिता हि मे    परसाद्यतां देव यानी जीवितं हय अत्र मे सथितम       यॊगक्षेम करस ते ऽहम इन्द्रस्येव बृहस्पतिः    [वृ]      यत किं चिद असुरेन्द्राणां विद्यते वसु भार्गव      भुवि हस्तिगवाश्वं वा तस्य तवं मम चेश्वरः   [षु]      यत किं चिद अस्ति दरविणं दैत्येन्द्राणां महासुर      तस्येश्वरॊ ऽसमि यदि ते देव यानी परसाद्यताम   [देव]      यदि तवम ईश्वरस तात राज्ञॊ वित्तस्य भार्गव      नाभिजानामि तत ते ऽहं राजा तु वदतु सवयम   [वृ]      यं कामम अभिकामासि देव यानि शुचिस्मिते      तत ते ऽहं संप्रदास्यामि यदि चेद अपि दुर्लभम   [देव]      दासीं कन्या सहस्रेण शर्मिष्ठाम अभिकामये      अनु मां तत्र गच्छेत सा यत्र दास्यति मे पिता   [वृ]      उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रम आनय      यं च कामयते कामं देव यानी करॊतु तम   [व]      ततॊ धात्री तत्र गत्वा शर्मिष्ठां वाक्यम अब्रवीत      उत्तिष्ठ भद्रे शर्मिष्ठे जञातीनां सुखम आवह   तयजति बराह्मणः शिष्यान देव यान्या परचॊदितः      सा यं कामयते कामं स कार्यॊ ऽदय तवयानघे   [षर]      सा यं कामयते कामं करवाण्य अहम अद्य तम      मा तव एवापगमच छुक्रॊ देव यानी च मत्कृते   [व]      ततः कन्या सहस्रेण वृता शिबिकया तदा      पितुर नियॊगात तवरिता निश्चक्राम पुरॊत्तमात   [षर]      अहं कन्या सहस्रेण दासी ते परिचारिका      अनु तवां तत्र यास्यामि यत्र दास्यति ते पिता   [देव]      सतुवतॊ दुहिता ते ऽहं बन्दिनः परतिगृह्णतः      सतूयमानस्य दुहिता कथं दासी भविष्यसि   [षर]      येन केन चिद आर्तानां जञातीनां सुखम आवहेत      अतस तवाम अनुयास्यामि यत्र दास्यति ते पिता   [व]      परतिश्रुते दासभावे दुहित्रा वृषपर्वणः      देव यानी नृपश्रेष्ठ पितरं वाक्यम अब्रवीत   परविशामि पुरं तात तुष्टास्मि दविजसत्तम      अमॊघं तव विज्ञानम अस्ति विद्या बलं च ते   एवम उक्तॊ दुहित्रा स दविजश्रेष्ठॊ महायशाः      परविवेश पुरं हृष्टः पूजितः सर्वदानवैः    [व]       अथ दीर्घस्य कालस्य देव यानी नृपॊत्तम       वनं तद एव निर्याता करीडार्थं वरवर्णिनी    तेन दासी सहस्रेण सार्धं शर्मिष्ठया तदा       तम एव देशं संप्राप्ता यथाकामं चचार सा       ताभिः सखीभिः सहिता सर्वाभिर मुदिता भृशम    करीडन्त्यॊ ऽभिरताः सर्वाः पिबन्त्यॊ मधुमाधवीम       खादन्त्यॊ विविधान भक्ष्यान विदशन्त्यः फलानि च    पुनश च नाहुषॊ राजा मृगलिप्सुर यदृच्छया       तम एव देशं संप्राप्तॊ जलार्थी शरमकर्शितः    ददृशे देव यानीं च शर्मिष्ठां ताश च यॊषितः       पिबन्तीर ललमानाश च दिव्याभरणभूषिताः    उपविष्टां च ददृशे देव यानीं शुचिस्मिताम       रूपेणाप्रतिमां तासां सत्रीणां मध्ये वराङ्गनाम       शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः    [य]       दवाभ्यां कन्या सहस्राभ्यां दवे कन्ये परिवारिते       गॊत्रे च नामनी चैव दवयॊः पृच्छामि वाम अहम    [देव]       आख्यास्याम्य अहम आदत्स्व वचनं मे नराधिप       शुक्रॊ नामासुरगुरुः सुतां जानीहि तस्य माम    इयं च मे सखी दासी यत्राहं तत्र गामिनी       दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः    [य]      कथं नु ते सखी दासी कन्येयं वरवर्णिनी      असुरेन्द्र सुता सुभ्रु परं कौतूहलं हि मे   [देव]      सर्व एव नरव्याघ्र विधानम अनुवर्तते      विधानविहितं मत्वा मा विचित्राः कथाः कृथाः   राजवद रूपवेषौ ते बराह्मीं वाचं बिभर्षि च      किंनामा तवं कुतश चासि कस्य पुत्रश च शंस मे   [य]      बरह्मचर्येण कृत्स्नॊ मे वेदः शरुतिपथं गतः      राजाहं राजपुत्रश च ययातिर इति विश्रुतः   [देव]      केनास्य अर्थेन नृपते इमं देशम उपागतः      जिघृक्षुर वारिजं किं चिद अथ वा मृगलिप्सया   [य]      मृगलिप्सुर अहं भद्रे पानीयार्थम उपागतः      बहु चाप्य अनुयुक्तॊ ऽसमि तन मानुज्ञातुम अर्हसि   [देव]      दवाभ्यां कन्या सहस्राभ्यां दास्या शर्मिष्ठया सह      तवदधीनास्मि भद्रं ते सखा भर्ता च मे भव   [य]      विद्ध्य औशनसि भद्रं ते न तवाम अर्हॊ ऽसमि भामिनि      अविवाह्या हि राजानॊ देव यानि पितुस तव   [देव]      संसृष्टं बरह्मणा कषत्रं कषत्रं च बरह्म संहितम      ऋषिश च ऋषिपुत्रश च नाहुषाङ्ग वदस्व माम   [य]      एकदेहॊद्भवा वर्णाश चत्वारॊ ऽपि वराङ्गने      पृथग धर्माः पृथक शौचास तेषां तु बराह्मणॊ वरः   [देव]      पाणिधर्मॊ नाहुषायं न पुम्भिः सेवितः पुरा      तं मे तवम अग्रहीर अग्रे वृणॊमि तवाम अहं ततः   कथं नु मे मनस्विन्याः पाणिम अन्यः पुमान सपृशेत      गृहीतम ऋषिपुत्रेण सवयं वाप्य ऋषिणा तवया   [य]      करुद्धाद आशीविषात सर्पाज जवलनात सर्वतॊ मुखात      दुराधर्षतरॊ विप्रः पुरुषेण विजानता   [देव]      कथम आशीविषात सर्पाज जवलनात सर्वतॊ मुखात      दुराधर्षतरॊ विप्र इत्य आत्थ पुरुषर्षभ   [य]      एकम आशीविषॊ हन्ति शस्त्रेणैकश च वध्यते      हन्ति विप्रः सराष्ट्राणि पुराण्य अपि हि कॊपितः   दुराधर्षतरॊ विप्रस तस्माद भीरु मतॊ मम      अतॊ ऽदत्तां च पित्रा तवां भद्रे न विवहाम्य अहम   [देव]      दत्तां वहस्व पित्रा मां तवं हि राजन वृतॊ मया      अयाचतॊ भयं नास्ति दत्तां च परतिगृह्णतः   [व]      तवरितं देव यान्याथ परेषितं पितुर आत्मनः      शरुत्वैव च स राजानं दर्शयाम आस भार्गवः   दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः      ववन्दे बराह्मणं काव्यं पराञ्जलिः परणतः सथितः   [देव]      राजायं नाहुषस तात दुर्गे मे पाणिम अग्रहीत      नमस ते देहि माम अस्मै नान्यं लॊके पतिं वृणे   [षु]      वृतॊ ऽनया पतिर वीर सुतया तवं ममेष्टया      गृहाणेमां मया दत्तां महिषीं नहुषात्मज   [य]      अधर्मॊ न सपृशेद एवं महान माम इह भार्गव      वर्णसंकरजॊ बरह्मन्न इति तवां परवृणॊम्य अहम   [षु]      अधर्मात तवां विमुञ्चामि वरयस्व यथेप्षितम      अस्मिन विवाहे मा गलासीर अहं पापं नुदामि ते   वहस्व भार्यां धर्मेण देव यानीं सुमध्यमाम      अनया सह संप्रीतिम अतुलां समवाप्स्यसि   इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी      संपूज्या सततं राजन मा चैनां शयने हवयेः   [व]      एवम उक्तॊ ययातिस तु शुक्रं कृत्वा परदक्षिणम      जगाम सवपुरं हृष्टॊ अनुज्ञातॊ महात्मना    [व]       ययातिः सवपुरं पराप्य महेन्द्र पुरसंनिभम       परविश्यान्तःपुरं तत्र देव यानीं नयवेशयत    देव यान्याश चानुमते तां सुतां वृषपर्वणः       अशॊकवनिकाभ्याशे गृहं कृत्वा नयवेशयत    वृतां दासी सहस्रेण शर्मिष्ठाम आसुरायणीम       वासॊभिर अन्नपानैश च संविभज्य सुसत्कृताम    देव यान्या तु सहितः स नृपॊ नहुषात्मजः       विजहार बहून अब्दान देववन मुदितॊ भृशम    ऋतुकाले तु संप्राप्ते देव यानी वराङ्गना       लेभे गर्भं परथमतः कुमारं च वयजायत    गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी       ददर्श यौवनं पराप्ता ऋतुं सा चान्वचिन्तयत    ऋतुकालश च संप्राप्तॊ न च मे ऽसति पतिर वृतः       किं पराप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत    देव यानी परजातासौ वृथाहं पराप्तयौवना       यथा तया वृतॊ भर्ता तथैवाहं वृणॊमि तम    राज्ञा पुत्रफलं देयम इति मे निश्चिता मतिः       अपीदानीं स धर्मात्मा इयान मे दर्शनं रहः    अथ निष्क्रम्य राजासौ तस्मिन काले यदृच्छया      अशॊकवनिकाभ्याशे शर्मिष्ठां पराप्य विष्ठितः   तम एकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी      परत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यम अब्रवीत   सॊमस्येन्द्रस्य विष्णॊर वा यमस्य वरुणस्य वा      तव वा नाहुष कुले कः सत्रियं सप्रष्टुम अर्हसि   रूपाभिजन शीलैर हि तवं राजन वेत्थ मां सदा      सा तवां याचे परसाद्याहम ऋतुं देहि नराधिप   [य]      वेद्मि तवां शीलसंपन्नां दैत्य कन्याम अनिन्दिताम      रूपे च ते न पश्यामि सूच्य अग्रम अपि निन्दितम   अब्रवीद उशना काव्यॊ देव यानीं यदावहम      न यम आह्वयितव्या ते शयने वार्षपर्वणी   [षर]      न नर्म युक्तं वचनं हिनस्ति; न सत्रीषु राजन न विवाह काले      पराणात्यये सर्वधनापहारे; पञ्चानृतान्य आहुर अपातकानि   पृष्टं तु साक्ष्ये परवदन्तम अन्यथा; वदन्ति मिथ्यॊपहितं नरेन्द्र      एकार्थतायां तु समाहितायां; मिथ्या वदन्तम अनृतं हिनस्ति   [य]      राजा परमाणं भूतानां स नश्येत मृषा वदन      अर्थकृच्छ्रम अपि पराप्य न मिथ्या कर्तुम उत्सहे   [षर]      समाव एतौ मतौ राजन पतिः सख्याश च यः पतिः      समं विवाहम इत्य आहुः सख्या मे ऽसि पतिर वृतः   [य]      दातव्यं याचमानेभ्य इति मे वरतम आहितम      तवं च याचसि मां कामं बरूहि किं करवाणि ते   [षर]      अधर्मात तराहि मां राजन धर्मं च परतिपादय      तवत्तॊ ऽपत्यवती लॊके चरेयं धर्मम उत्तमम   तरय एवाधना राजन भार्या दासस तथा सुतः      यत ते समधिपच्छन्ति यस्य ते तस्य तद धनम   देव यान्या भुजिष्यास्मि वश्या च तव भार्गवी      सा चाहं च तवया राजन भरणीये भजस्व माम   [व]      एवम उक्तस तु राजा स तथ्यम इत्य एव जज्ञिवान      पूजयाम आस शर्मिष्ठां धर्मं च परत्यपादयत   समागम्य च शर्मिष्ठां यथाकामम अवाप्य च      अन्यॊन्यम अभिसंपूज्य जग्मतुस तौ यथागतम   तस्मिन समागमे सुभ्रूः शर्मिष्ठा चारु हासिनी      लेभे गर्भं परथमतस तस्मान नृपतिसत्तमात   परजज्ञे च ततः काले राजन राजीवलॊचना      कुमारं देवगर्भाभं राजीवनिभ लॊचनम    [व]       शरुत्वा कुमारं जातं तु देव यानी शुचिस्मिता       चिन्तयाम आस दुःखार्ता शर्मिष्ठां परति भारत    अभिगम्य च शर्मिष्ठां देव यान्य अब्रवीद इदम       किम इदं वृजिनं सुभ्रु कृतं ते कामलुब्धया    [षर]       ऋषिर अभ्यागतः कश चिद धर्मात्मा वेदपारगः       स मया वरदः कामं याचितॊ धर्मसंहितम    नाहम अन्यायतः कामम आचरामि शुचिस्मिते       तस्माद ऋषेर ममापत्यम इति सत्यं बरवीमि ते    [देव]       शॊभनं भीरु सत्यं चेद अथ स जञायते दविजः       गॊत्र नामाभिजनतॊ वेत्तुम इच्छामि ते दविजम    [षर]       ओजसा तेजसा चैव दीप्यमानं रविं यथा       तं दृष्ट्वा मम संप्रष्टुं शक्तिर नासीच छुचि समिते    [देव]       यद्य एतद एवं शर्मिष्ठे न मनुर विद्यते मम       अपत्यं यदि ते लब्धं जयेष्ठाच छरेष्ठाच च वै दविजात    [व]       अन्यॊन्यम एवम उक्त्वा च संप्रहस्य च ते मिथः       जगाम भार्गवी वेश्म तथ्यम इत्य एव जज्ञुषी    ययातिर देव यान्यां तु पुत्राव अजनयन नृपः       यदुं च तुर्वसुं चैव शक्र विष्णू इवापरौ    तस्माद एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी      दरुह्युं चानुं च पूरुं च तरीन कुमारान अजीजनत   ततः काले तु कस्मिंश चिद देव यानी शुचिस्मिता      ययाति सहिता राजन निर्जगाम महावनम   ददर्श च तदा तत्र कुमारान देवरूपिणः      करीडमानान सुविश्रब्धान विस्मिता चेदम अब्रवीत   कस्यैते दारका राजन देवपुत्रॊपमाः शुभाः      वर्चसा रूपतश चैव सदृशा मे मतास तव   एवं पृष्ट्वा तु राजानं कुमारान पर्यपृच्छत      किंनामधेय गॊत्रॊ वः पुत्रका बराह्मणः पिता      विब्रूत मे यथातथ्यं शरॊतुम इच्छामि तं हय अहम   ते ऽदर्शयन परदेशिन्या तम एव नृपसत्तमम      शर्मिष्ठां मातरं चैव तस्याचख्युश च दारकाः   इत्य उक्त्वा सहितास ते तु राजानम उपचक्रमुः      नाभ्यनन्दत तान राजा देव यान्यास तदान्तिके      रुदन्तस ते ऽथ शर्मिष्ठाम अभ्ययुर बालकास ततः   दृष्ट्वा तु तेषां बालानां परणयं पार्थिवं परति      बुद्ध्वा च तत्त्वतॊ देवी शर्मिष्ठाम इदम अब्रवीत   मदधीना सती कस्माद अकार्षीर विप्रियं मम      तम एवासुरधर्मं तवम आस्थिता न बिभेषि किम   [ष]      यद उक्तम ऋषिर इत्य एव तत सत्यं चारुहासिनि      नयायतॊ धर्मतश चैव चरन्ती न बिभेमि ते   यदा तवया वृतॊ राजा वृत एव तदा मया      सखी भर्ता हि धर्मेण भर्ता भवति शॊभने   पूज्यासि मम मान्या च जयेष्ठा शरेष्ठा च बराह्मणी      तवत्तॊ ऽपि मे पूज्यतमॊ राजर्षिः किं न वेत्थ तत   [व]      शरुत्वा तस्यास ततॊ वाक्यं देव यान्य अब्रवीद इदम      राजन नाद्येह वत्स्यामि विप्रियं मे कृतं तवया   सहसॊत्पतितां शयामां दृष्ट्वा तां साश्रुलॊचनाम      तवरितं सकाशं काव्यस्य परस्थितां वयथितस तदा   अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन नृपः      नयवर्तत न चैव सम करॊधसंरक्तलॊचना   अविब्रुवन्ती किं चित तु राजानं चारुलॊचना      अचिराद इव संप्राप्ता काव्यस्यॊशनसॊ ऽनतिकम   सा तु दृष्ट्वैव पितरम अभिवाद्याग्रतः सथिता      अनन्तरं ययातिस तु पूजयाम आस भार्गवम   [देव]      अधर्मेण जितॊ धर्मः परवृत्तम अधरॊत्तरम      शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः   तरयॊ ऽसयां जनिताः पुत्रा राज्ञानेन ययातिना      दुर्भगाया मम दवौ तु पुत्रौ तात बरवीमि ते   धर्मज्ञ इति विख्यात एष राजा भृगूद्वह      अतिक्रान्तश च मर्यादां काव्यैतत कथयामि ते   [षु]      धर्मज्ञः सन महाराज यॊ ऽधर्मम अकृथाः परियम      तस्माज जरा तवाम अचिराद धर्षयिष्यति दुर्जया   [य]      ऋतुं वै याचमानाया भगवन नान्यचेतसा      दुहितुर दानवेन्द्रस्य धर्म्यम एतत कृतं मया   ऋतुं वै याचमानाया न ददाति पुमान वृतः      भरूणहेत्य उच्यते बरह्मन स इह बरह्मवादिभिः   अभिकामां सत्रियं यस तु गम्यां रहसि याचितः      नॊपैति स च धर्मेषु भरूणहेत्य उच्यते बुधैः   इत्य एतानि समीक्ष्याहं कारणानि भृगूद्वह      अधर्मभयसंविग्नः शर्मिष्ठाम उपजग्मिवान   [षु]      नन्व अहं परत्यवेष्क्यस ते मदधीनॊ ऽसि पार्थिव      मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष   [व]      करुद्धेनॊशनसा शप्तॊ ययातिर नाहुषस तदा      पूर्वं वयः परित्यज्य जरां सद्यॊ ऽनवपद्यत   [य]      अतृप्तॊ यौवनस्याहं देव यान्यां भृगूद्वह      परसादं कुरु मे बरह्मञ जरेयं मा विशेत माम   [षु]      नाहं मृषा बरवीम्य एतज जरां पराप्तॊ ऽसि भूमिप      जरां तव एतां तवम अन्यस्मै संक्रामय यदीच्छसि   [य]      राज्यभाक स भवेद बरह्मन पुण्यभाक कीर्तिभाक तथा      यॊ मे दद्याद वयः पुत्रस तद भवान अनुमन्यताम   [षु]      संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज      माम अनुध्याय भावेन न च पापम अवाप्स्यसि   वयॊ दास्यति ते पुत्रॊ यः स राजा भविष्यति      आयुष्मान कीर्तिमांश चैव बह्व अपत्यस तथैव च    [व]       जरां पराप्य ययातिस तु सवपुरं पराप्य चैव ह       पुत्रं जयेष्ठं वरिष्ठं च यदुम इत्य अब्रवीद वचः    जरा वली च मां तात पलितानि च पर्यगुः       काव्यस्यॊशनसः शापान न च तृप्तॊ ऽसमि यौवने    तवं यदॊ परतिपद्यस्व पाप्मानं जरया सह       यौवनेन तवदीयेन चरेयं विषयान अहम    पूर्णे वर्षसहस्रे तु पुनस ते यौवनं तव अहम       दत्त्वा सवं परतिपत्स्यामि पाप्मानं जरया सह    [यदु]       सितश्मश्रुशिरा दीनॊ जरया शिथिली कृतः       वली संततगात्रश च दुर्दर्शॊ दुर्बलः कृशः    अशक्तः कार्यकरणे परिभूतः स यौवनैः       सहॊपजीविभिश चैव तां जरां नाभिकामये    [य]       यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि       तस्माद अराज्यभाक तात परजा ते वै भविष्यति    तुर्वसॊ परतिपद्यस्व पाप्मानं जरया सह       यौवनेन चरेयं वै विषयांस तव पुत्रक    पूर्णे वर्षसहस्रे तु पुनर दास्यामि यौवनम       सवं चैव परतिपत्स्यामि पाप्मानं जरया सह    [तु]      न कामये जरां तात कामभॊग परणाशिनीम      बलरूपान्त करणीं बुद्धिप्राणविनाशिनीम   [य]      यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि      तस्मात परजा समुच्छेदं तुर्वसॊ तव यास्यति   संकीर्णाचार धर्मेषु परतिलॊम चरेषु च      पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि   गुरु दारप्रसक्तेषु तिर्यग्यॊनिगतेषु च      पशुधर्मिषु पापेषु मलेच्छेषु परभविष्यसि   [व]      एवं स तुर्वसं शप्त्वा ययातिः सुतम आत्मनः      शर्मिष्ठायाः सुतं दरुह्युम इदं वचनम अब्रवीत   दरुह्यॊ तवं परतिपद्यस्व वर्णरूपविनाशिनीम      जरां वर्षसहस्रं मे यौवनं सवं ददस्व च   पूर्णे वर्षसहस्रे तु परतिदास्यामि यौवनम      सवं चादास्यामि भूयॊ ऽहं पाप्मानं जरया सह   [दरु]      न गजं न रथं नाश्वं जीर्णॊ भुङ्क्ते न च सत्रियम      वाग भङ्गश चास्य भवति तज जरां नाभिकामये   [य]      यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि      तस्माद दरुह्यॊ परियः कामॊ न ते संपत्स्यते कव चित   उडुप पलव संतारॊ यत्र नित्यं भविष्यति      अराजा भॊजशम्ब्दं तवं तत्रावाप्स्यसि सान्वयः   अनॊ तवं परतिपद्यस्व पाप्मानं जरया सह      एकं वर्षसहस्रं तु चरेयं यौवनेन ते   [आनु]      जीर्णः शिशुवद आदत्ते ऽकाले ऽननम अशुचिर यथा      न जुहॊति च काले ऽगनिं तां जरां नाभिकामये   [य]      यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि      जरा दॊषस तवयॊक्तॊ ऽयं तस्मात तवं परतिपत्स्यसे   परजाश च यौवनप्राप्ता विनशिष्यन्त्य अनॊ तव      अग्निप्रस्कन्दन परस तवं चाप्य एवं भविष्यसि   पुरॊ तवं मे परियः पुत्रस तवं वरीयान भविष्यसि      जरा वली च मे तात पलितानि च पर्यगुः      काव्यस्यॊशनसः शापान न च तृप्तॊ ऽसमि यौवने   पुरॊ तवं परतिपद्यस्व पाप्मानं जरया सह      कं चित कालं चरेयं वै विषयान वयसा तव   पूर्णे वर्षसहस्रे तु परतिदास्यामि यौवनम      सवं चैव परतिपत्स्यामि पाप्मानं जरया सह   [व]      एवम उक्तः परत्युवाच पूरुः पितरम अञ्जसा      यथात्थ मां महाराज तत करिष्यामि ते वचः   परतिपत्स्यामि ते राजन पाप्मानं जरया सह      गृहाण यौवनं मत्तश चर कामान यथेप्सितान   जरयाहं परतिच्छन्नॊ वयॊ रूपधरस तव      यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम   [य]      पूरॊ परीतॊ ऽसमि ते वत्स परीतश चेदं ददामि ते      सर्वकामसमृद्धा ते परजा राज्ये भविष्यति    [व]       पौरवेणाथ वयसा ययातिर नहुषात्मजः       परीतियुक्तॊ नृपश्रेष्ठश चचार विषयान परियान    यथाकामं यथॊत्साहं यथाकालं यथासुखम       धर्माविरुद्धान राजेन्द्रॊ यथार्हति स एव हि    देवान अतर्पयद यज्ञैः शराद्धैस तद्वत पितॄन अपि       दीनान अनुग्रहैर इष्टैः कामैश च दविजसत्तमान    अतिथीन अन्नपानैश च विशश च परिपालनैः       आनृशंस्येन शूद्रांश च दस्यून संनिग्रहेण च    धर्मेण च परजाः सर्वा यथावद अनुरञ्जयन       ययातिः पालयाम आस साक्षाद इन्द्र इवापरः    स राजा सिंहविक्रान्तॊ युवा विषयगॊचरः       अविरॊधेन धर्मस्य चचार सुखम उत्तमम    स संप्राप्य शुभान कामांस तृप्तः खिन्नश च पार्थिवः       कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः    परिसंख्याय कालज्ञः कलाः काष्ठाश च वीर्यवान       पूर्णं मत्वा ततः कालं पूरुं पुत्रम उवाच ह    यथाकामं यथॊत्साहं यथाकालम अरिंदम       सेविता विषयाः पुत्र यौवनेन मया तव    पूरॊ परीतॊ ऽसमि भद्रं ते गृहाणेदं सवयौवनम      राज्यं चैव गृहाणेदं तवं हि मे परियकृत सुतः   परतिपेदे जरां राजा ययातिर नाहुषस तदा      यौवनं परतिपेदे च पूरुः सवं पुनर आत्मनः   अभिषेक्तु कामं नृपतिं पूरुं पुत्रं कनीयसम      बराह्मण परमुखा वर्णा इदं वचनम अब्रुवन   कथं शुक्रस्य नप्तारं देव यान्याः सुतं परभॊ      जयेष्ठं यदुम अतिक्रम्य राज्यं पूरॊः परदास्यसि   यदुर जयेष्ठस तव सुतॊ जातस तम अनु तुर्वसुः      शर्मिष्ठायाः सुतॊ दरुह्युस ततॊ ऽनुः पूरुर एव च   कथं जयेष्ठान अतिक्रम्य कनीयान राज्यम अर्हति      एतत संबॊधयामस तवां धर्मं तवम अनुपालय   [य]      बराह्मण परमुखा वर्णाः सर्वे शृण्वन्तु मे वचः      जयेष्ठं परति यथा राज्यं न देयं मे कथं चन   मम जयेष्ठेन यदुना नियॊगॊ नानुपालितः      परतिकूलः पितुर यश च न सपुत्रः सतां मतः   मातापित्रॊर वचनकृद धितः पथ्यश च यः सुतः      सपुत्रः पुत्रवद यश च वर्तते पितृमातृषु   यदुनाहम अवज्ञातस तथा तुर्वसुनापि च      दरुह्युना चानुना चैव मय्य अवज्ञा कृता भृशम   पूरुणा मे कृतं वाक्यं मानितश च विशेषतः      कनीयान मम दायादॊ जरा येन धृता मम      मम कामः स च कृतः पूरुणा पुत्र रूपिणा   शुक्रेण च वरॊ दत्तः काव्येनॊशनसा सवयम      पुत्रॊ यस तवानुवर्तेत स राजा पृथिवीपतिः      भवतॊ ऽनुनयाम्य एवं पूरू राज्ये ऽभिषिच्यताम   [परकृतयह]      यः पुत्रॊ गुणसंपन्नॊ मातापित्रॊर हितः सदा      सर्वम अर्हति कल्याणं कनीयान अपि स परभॊ   अर्हः पूरुर इदं राज्यं यः सुतः परियकृत तव      वरदानेन शुक्रस्य न शक्यं वक्तुम उत्तरम   [व]      पौरजानपदैस तुष्टैर इत्य उक्तॊ नाहुषस तदा      अभ्यषिञ्चत ततः पूरुं राज्ये सवे सुतम आत्मजम   दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः      पुरात स निर्ययौ राजा बराह्मणैस तापसैः सह   यदॊस तु यादवा जातास तुर्वसॊर यवनाः सुताः      दरुह्यॊर अपि सुता भॊजा अनॊस तु मलेच्छ जातयः   पूरॊस तु पौरवॊ वंशॊ यत्र जातॊ ऽसि पार्थिव      इदं वर्षसहस्राय राज्यं कारयितुं वशी    [व]       एवं स नाहुषॊ राजा ययातिः पुत्रम ईप्सितम       राज्ये ऽभिषिच्य मुदितॊ वानप्रस्थॊ ऽभवन मुनिः    उषित्वा च वनेवासं बराह्मणैः सह संश्रितः       फलमूलाशनॊ दान्तॊ यथा सवर्गम इतॊ गतः    स गतः सुरवासं तं निवसन मुदितः सुखम       कालस्य नातिमहतः पुनः शक्रेण पातितः    निपतन परच्युतः सवर्गाद अप्राप्तॊ मेदिनी तलम       सथित आसीद अन्तरिक्षे स तदेति शरुतं मया    तत एव पुनश चापि गतः सवर्गम इति शरुतिः       राज्ञा वसुमता सार्धम अष्टकेन च वीर्यवान       परतर्दनेन शिबिना समेत्य किल संसदि    [ज]       कर्मणा केन स दिवं पुनः पराप्तॊ महीपतिः       सर्वम एतद अशेषेण शरॊतुम इच्छामि तत्त्वतः       कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ    देवराजसमॊ हय आसीद ययातिः पृथिवीपतिः       वर्धनः कुरुवंशस्य विभावसु समद्युतिः    तस्य विस्तीर्णयशसः सत्यकीर्तेर महात्मनः       चरितं शरॊतुम इच्छामि दिवि चेह च सर्वशः    [व]       हन्त ते कथयिष्यामि ययातेर उत्तरां कथाम       दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम    ययातिर नाहुषॊ राजा पूरुं पुत्रं कनीयसम      राज्ये ऽभिषिच्य मुदितः परवव्राज वनं तदा   अन्तेषु स विनिक्षिप्य पुत्रान यदुपुरॊगमान      फलमूलाशनॊ राजा वने संन्यवसच चिरम   संशितात्मा जितक्रॊधस तर्पयन पितृदेवताः      अग्नींश च विधिवज जुह्वन वानप्रस्थविधानतः   अतिथीन पूजयाम आस वन्येन हविषा विभुः      शिलॊञ्छ वृत्तिम आस्थाय शेषान्न कृतभॊजनः   पूर्णं वर्षसहस्रं स एवंवृत्तिर अभून नृपः      अब्भक्षः शरदस तरिंशद आसीन नियतवान मनाः   ततश च वायुभक्षॊ ऽभूत संवत्सरम अतन्द्रितः      पञ्चाग्निमध्ये च तपस तेपे संवत्सरं नृपः   एकपादस्थितश चासीत षण मासान अनिलाशनः      पुण्यकीर्तिस ततः सवर्गं जगामावृत्य रॊदसी    [व]       सवर्गतः स तु राजेन्द्रॊ निवसन देव सद्मनि       पूजितस तरिदशैः साध्यैर मरुद्भिर वसुभिस तथा    देवलॊकाद बरह्मलॊकं संचरन पुण्यकृद वशी       अवसत पृथिवीपालॊ दीर्घकालम इति शरुतिः    स कदा चिन नृपश्रेष्ठॊ ययातिः शक्रम आगमत       कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः    [षक्र]       यदा स पूरुस तव रूपेण राजञ; जरां गृहीत्वा परचचार भूमौ       तदा राज्यं संप्रदायैव तस्मै; तवया किम उक्तः कथयेह सत्यम    [य]       गङ्गायमुनयॊर मध्ये कृत्स्नॊ ऽयं विषयस तव       मध्ये पृथिव्यास तवं राजा भरातरॊ ऽनत्याधिपास तव    अक्रॊधनः करॊधनेभ्यॊ विशिष्टस; तथा तितिक्षुर अतितिक्षॊर विशिष्टः       अमानुषेभ्यॊ मानुषाश च परधाना; विद्वांस तथैवाविदुषः परधानः    आक्रुश्यमानॊ नाक्रॊशेन मन्युर एव तितिक्षतः       आक्रॊष्टारं निर्दहति सुकृतं चास्य विन्दति    नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत       ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्यम    अरुं तुदं पुरुषं रूक्षवाचं; वाक कण्टकैर वितुदन्तं मनुष्यान       विद्याद अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम    सद्भिः पुरस्ताद अभिपूजितः सयात; सद्भिस तथा पृष्ठतॊ रक्षितः सयात      सदासताम अतिवादांस तितिक्षेत; सतां वृत्तं चाददीतार्य वृत्तः   वाक सायका वदनान निष्पतन्ति; यैर आहतः शॊचति रार्त्य अहानि      परस्य वा मर्मसु ये पतन्ति; तान पण्डितॊ नावसृजेत परेषु   न हीदृशं संवननं तरिषु लॊकेषु विद्यते      यथा मैत्री च भूतेषु दानं च मधुरा च वाक   तस्मात सान्त्वं सदा वाच्यं न वाच्यं परुषं कव चित      पूज्यान संपूजयेद दद्यान न च याचेत कदा चन    [ईन्द्र]       सर्वाणि कर्माणि समाप्य राजन; गृहान परित्यज्य वनं गतॊ ऽसि       तत तवां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस तपसा ययाते    [य]       नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु       आत्मनस तपसा तुल्यं कं चित पश्यामि वासव    [ई]       यदावमंस्थाः सदृशः शरेयसश च; पापीयसश चाविदित परभावः       तस्माल लॊका अन्तवन्तस तवेमे; कषीणे पुण्ये पतितास्य अद्य राजन    [य]       सुरर्षिगन्धर्वनरावमानात; कषयं गता मे यदि शक्र लॊकाः       इच्छेयं वै सुरलॊकाद विहीनः; सतां मध्ये पतितुं देवराज    [ई]       सतां सकाशे पतितासि राजंश; चयुतः परतिष्ठां यत्र लब्धासि भूयः       एवं विदित्वा तु पुनर ययाते; न ते ऽवमान्याः सदृशः शरेयसश च    [व]       ततः परहायामर राजजुष्टान; पुण्याँल लॊकान पतमानं ययातिम       संप्रेक्ष्य राजर्षिवरॊ ऽषटकस तम; उवाच सद धर्मविधानगॊप्ता    कस तवं युवा वासवतुल्यरूपः; सवतेजसा दीप्यमानॊ यथाग्निः       पतस्य उदीर्णाम्बुधरान्ध कारात खात; खेचराणां परवरॊ यथार्कः    दृष्ट्वा च तवां सूर्यपथात पतन्तं; वैश्वानरार्क दयुतिम अप्रमेयम       किं नु सविद एतत पततीति सर्वे; वितर्कयन्तः परिमॊहिताः समः    दृष्ट्वा च तवां विष्ठितं देवमार्गे; शक्रार्क विष्णुप्रतिम परभावम       अभ्युद्गतास तवां वयम अद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः    न चापि तवां धृष्णुमः परष्टुम अग्रे; न च तवम अस्मान पृच्छसि ये वयं समः      तत तवां पृच्छामः सपृहणीय रूपं; कस्य तवं वा किंनिमित्तं तवम आगाः   भयं तु ते वयेतु विषादमॊहौ; तयजाशु देवेन्द्र समानरूप      तवां वर्तमानं हि सतां सकाशे; नालं परसॊढुं बलहापि शक्रः   सन्तः परतिष्ठा हि सुखच्युतानां; सतां सदैवामर राजकल्प      ते संगताः सथवर जङ्गमेशाः; परतिष्ठितस तवं सदृशेषु सत्सु   परभुर अग्निः परतपने भूमिर आवपने परभुः      परभुः सूर्यः परकाशित्वे सतां चाभ्यागतः परभुः    [य]       अहं ययातिर नहुषस्य पुत्रः; पूरॊः पिता सर्वभूतावमानात       परभ्रंशितः सुरसिद्धर्षिलॊकात; परिच्युतः परपताम्य अल्पपुण्यः    अहं हि पूर्वॊ वयसा भवद्भ्यस; तेनाभिवादं भवतां न परयुञ्जे       यॊ विद्यया तपसा जन्मना वा; वृद्धः स पूज्यॊ भवति दविजानाम    [आस्टक]       अवादीश चेद वयसा यः स वृद्ध; इति राजन नाभ्यवदः कथं चित       यॊ वै विद्वान वयसा सन सम वृद्धः; स एव पूज्यॊ भवति दविजानाम    [य]       परतिकूलं कर्मणां पापम आहुस; तद वर्तते ऽपरवणे पापलॊक्यम       सन्तॊ ऽसतां नानुवर्तन्ति चैतद; यथा आत्मैषाम अनुकूल वादी    अभूद धनं मे विपुलं महद वै; विचेष्टमानॊ नाधिगन्ता तद अस्मि       एवं परधार्यात्म हिते निविष्टॊ; यॊ वर्तते स विजानाति जीवन    नानाभावा बहवॊ जीवलॊके; दैवाधीना नष्टचेष्टाधिकाराः       तत तत पराप्य न विहन्येत धीरॊ; दिष्टं बलीय इति मत्वात्म बुद्ध्या    सुखं हि जन्तुर यदि वापि दुःखं; दैवाधीनं विन्दति नात्म शक्त्या       तस्माद दिष्टं बलवन मन्यमानॊ; न संज्वरेन नापि हृष्येत कदा चित    दुःखे न तप्येन न सुखेन हृष्येत; समेन वर्तेत सदैव धीरः       दिष्टं बलीय इति मन्यमानॊ; न संज्वरेन नापि हृष्येत कदा चित    भये न मुह्याम्य अष्टकाहं कदा चित; संतापॊ मे मानसॊ नास्ति कश चित       धाता यथा मां विदधाति लॊके; धरुवं तथाहं भवितेति मत्वा    संस्वेदजा अण्डजा उद्भिदाश च; सरीसृपाः कृमयॊ ऽथाप्सु मत्स्याः      तथाश्मानस तृणकाष्ठं च सर्वं; दिष्ट कषये सवां परकृतिं भजन्ते   अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात संतापम अष्टकाहं भजेयम      किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात संतापं वर्जयाम्य अप्रमत्तः   [आस्टक]      ये ये लॊकाः पार्थिवेन्द्र परधानास; तवया भुक्ता यं च कालं यथा च      तन मे राजन बरूहि सर्वं यथावत; कषेत्रज्ञवद भाषसे तवं हि धर्मान   [य]      राजाहम आसम इह सार्वभौमस; ततॊ लॊकान महतॊ अजयं वै      तत्रावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः   ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयॊजनायताम      अध्यावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः   ततॊ दिव्यम अजरं पराप्य लॊकं; परजापतेर लॊकपतेर दुरापम      तत्रावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः   देवस्य देवस्य निवेशने च; विजित्य लॊकान अवसं यथेष्टम      संपूज्यमानस तरिदशैः समस्तैस; तुल्यप्रभाव दयुतिर ईश्वराणाम   तथावसं नन्दने कामरूपी; संवत्सराणाम अयुतं शतानाम      सहाप्सरॊभिर विहरन पुण्यगन्धान; पश्यन्न नगान पुष्पितांश चारुरूपान   तत्रस्थं मां देव सुखेषु सक्तं; काले ऽतीते महति ततॊ ऽतिमात्रम      दूतॊ देवानाम अब्रवीद उग्ररूपॊ; धवंसेत्य उच्चैस तरिः पलुतेन सवरेण   एतावन मे विदितं राजसिंह; ततॊ भरष्टॊ ऽहं नन्दनात कषीणपुण्यः      वाचॊ ऽशरौषं चान्तरिक्षे सुराणाम; अनुक्रॊशाच छॊचतां मानवेन्द्र   अहॊ कष्टं कषीणपुण्यॊ ययातिः; पतत्य असौ पुण्यकृत पुण्यकीर्तिः      तान अब्रुवं पतमानस ततॊ ऽहं; सतां मध्ये निपतेयं कथं नु   तैर आख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां तवरितम उपागतॊ ऽसमि      हविर गन्धं देशिकं यज्ञभूमेर; धूमापाङ्गं परतिगृह्य परतीतः    [आ]       यदावसॊ नन्दने कामरूपी; संवत्सराणाम अयुतं शतानाम       किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधाम अन्वपद्यः    [य]       जञातिः सुहृत सवजनॊ यॊ यथेह; कषीणे वित्ते तयज्यते मानवैर हि       तथा तत्र कषीणपुण्यं मनुष्यं; तयजन्ति सद्यः सेश्वरा देवसंघाः    [आ]       कथं तस्मिन कषीणपुण्या भवन्ति; संमुह्यते मे ऽतर मनॊ ऽतिमात्रम       किं विशिष्टाः कस्य धामॊपयान्ति; तद वै बरूहि कषेत्रवित तवं मतॊ मे    [य]       इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे       ते कङ्कगॊमायु बलाशनार्थं; कषीणा विवृद्धिं बहुधा वरजन्ति    तस्माद एतद वर्जनीयं नरेण; दुष्टं लॊके गर्हणीयं च कर्म       आख्यातं ते पार्थिव सर्वम एतद; भूयश चेदानीं वद किं ते वदामि    [आ]       यदा तु तान वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः       कथं भवन्ति कथम आभवन्ति; न भौमम अन्यं नरकं शृणॊमि    [य]       ऊर्ध्वं देहात कर्मणॊ जृम्भमाणाद; वयक्तं पृथिव्याम अनुसंचरन्ति       इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगान अनेकान    षष्टिं सहस्राणि पतन्ति वयॊम्नि; तथा अशीतिं परिवत्सराणि       तान वै तुदन्ति परपततः परपातं; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः    [आ]       यद एनसस ते पततस तुदन्ति; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः       कथं भवन्ति कथम आभवन्ति; कथं भूता गर्भभूता भवन्ति    [य]      अस्रं रेतः पुष्पफलानुपृक्तम; अन्वेति तद वै पुरुषेण सृष्टम      स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र   वनस्पतींश चौषधीश चाविशन्ति; अपॊ वायुं पृथिवीं चान्तरिक्षम      चतुष्पदं दविपदं चापि सर्वम; एवं भूता गर्भभूता भवन्ति   [आ]      अन्यद वपुर विदधातीह गर्भ; उताहॊ सवित सवेन कामेन याति      आपद्यमानॊ नरयॊनिम एताम; आचक्ष्व मे संशयात परब्रवीमि   शरीरदेहादि समुच्छ्रयं च; चक्षुः शरॊत्रे लभते केन संज्ञाम      एतत तत्त्वं सर्वम आचक्ष्व पृष्टः; कषेत्रज्ञं तवां तात मन्याम सर्वे   [य]      वायुः समुत्कर्षति गर्भयॊनिम; ऋतौ रेतः पुष्परसानुपृक्तम      स तत्र तन्मात्र कृताधिकारः; करमेण संवर्धयतीह गर्भम   स जायमानॊ विगृहीत गात्रः; षड जञाननिष्ठायतनॊ मनुष्यः      स शरॊत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च   घराणेन गन्धं जिह्वयाथॊ रसं च; तवचा सपर्शं मनसा वेद भावम      इत्य अष्टकेहॊपचितिं च विद्धि; महात्मनः पराणभृतः शरीरे   [आ]      यः संस्थितः पुरुषॊ दह्यते वा; निखन्यते वापि निघृष्यते वा      अभाव भूतः स विनाशम एत्य; केनात्मानं चेतयते पुरस्तात   [य]      हित्वा सॊ ऽसून सुप्तवन निष्ठनित्वा; पुरॊधाय सुकृतं दुष्कृतं च      अन्यां यॊनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह   पुण्यां यॊनिं पुण्यकृतॊ वरजन्ति; पापां यॊनिं पापकृतॊ वरजन्ति      कीटाः पतंगाश च भवन्ति पापा; न मे विवक्षास्ति महानुभाव   चतुष्पदा दविपदाः षट्पदाश च; तथा भूता गर्भभूता भवन्ति      आख्यातम एतन निखिलेन सर्वं; भूयस तु किं पृच्छसि राजसिंह   [आ]      किंस्वित कृत्वा लभते तात लॊकान; मर्त्यः शरेष्ठांस तपसा विद्यया वा      तन मे पृष्टः शंस सर्वं यथावच; छुभाँल लॊकान येन गच्छेत करमेण   [य]      तपश च दानं च शमॊ दमश च; हरीर आर्जवं सर्वभूतानुकम्पा      नश्यन्ति मानेन तमॊ ऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः   अधीयानः पण्डितं मन्यमानॊ; यॊ विद्यया हन्ति यशः परेषाम      तस्यान्तवन्तश च भवन्ति लॊका; न चास्य तद बरह्म फलं ददाति   चत्वारि कर्माण्य अभयंकराणि; भयं परयच्छन्त्य अयथा कृतानि      मानाग्निहॊत्रम उत मानमौनं; मानेनाधीतम उत मानयज्ञः   न मान्यमानॊ मुदम आददीत; न संतापं पराप्नुयाच चावमानात      सन्तः सतः पूजयन्तीह लॊके; नासाधवः साधुबुद्धिं लभन्ते   इति दद्याद इति यजेद इत्य अधीयीत मे वरतम      इत्य अस्मिन्न अभयान्य आहुस तानि वर्ज्यानि नित्यशः   येनाश्रयं वेदयन्ते पुराणं; मनीषिणॊ मानसमानभक्तम      तन निःश्रेयस तैजसं रूपम एत्य; परां शान्तिं पराप्नुयुः परेत्य चेह    [आ]       चरन गृहस्थः कथम एति देवान; कथं भिक्षुः कथम आचार्य कर्मा       वानप्रस्थः सत्पथे संनिविष्टॊ; बहून्य अस्मिन संप्रति वेदयन्ति    [य]       आहूताध्यायी गुरु कर्म सवचॊद्यः; पूर्वॊत्थायी चरमं चॊपशायी       मृदुर दान्तॊ धृतिमान अप्रमत्तः; सवाध्यायशीलः सिध्यति बरह्म चारी    धर्मागतं पराप्य धनं यजेत; दद्यात सदैवातिथीन भॊजयेच च       अनाददानश च परैर अदत्तं; सैषा गृहस्थॊपनिषत पुराणी    सववीर्यजीवी वृजिनान निवृत्तॊ; दाता परेभ्यॊ न परॊपतापी       तादृङ मुनिः सिद्धिम उपैति मुख्यां; वसन्न अरण्ये नियताहार चेष्टः    अशिल्प जीवी नगृहश च नित्यं; जितेन्द्रियः सर्वतॊ विप्रमुक्तः       अनॊक सारी लघुर अल्पचारश; चरन देशान एकचरः स भिक्षुः    रात्र्या यया चाभिजिताश च लॊका; भवन्ति कामा विजिताः सुखाश च       ताम एव रात्रिं परयतेन विद्वान; अरण्यसंस्थॊ भवितुं यतात्मा    दशैव पूर्वान दश चापरांस तु; जञातीन सहात्मानम अथैक विंशम       अरण्यवासी सुकृते दधाति; विमुच्यारण्ये सवशरीरधातून    [आ]       कतिस्विद एव मुनयॊ मौनानि कति चाप्य उत       भवन्तीति तद आचक्ष्व शरॊतुम इच्छामहे वयम    [य]       अरण्ये वसतॊ यस्य गरामॊ भवति पृष्ठतः       गरामे वा वसतॊ ऽरण्यं स मुनिः सयाज जनाधिप    [आ]      कथंस्विद वसतॊ ऽरण्ये गरामॊ भवति पृष्ठतः      गरामे वा वसतॊ ऽरण्यं कथं भवति पृष्ठतः   [य]      न गराम्यम उपयुञ्जीत य आरण्यॊ मुनिर भवेत      तथास्य वसतॊ ऽरण्ये गरामॊ भवति पृष्ठतः   अनग्निर अनिकेतश च अगॊत्र चरणॊ मुनिः      कौपीनाच्छादनं यावत तावद इच्छेच च चीवरम   यावत पराणाभिसंधानं तावद इच्छेच च भॊजनम      तथास्य वसतॊ गरामे ऽरण्यं भवति पृष्ठतः   यस तु कामान परित्यज्य तयक्तकर्मा जितेन्द्रियः      आतिष्ठेत मुनिर मौनं स लॊके सिद्धिम आप्नुयात   धौतदन्तं कृत्तनखं सदा सनातम अलंकृतम      असितं सितकर्मस्थं कस तं नार्चितुम अर्हति   तपसा कर्शितः कषामः कषीणमांसास्थि शॊणितः      यदा भवति निर्द्वन्द्वॊ मुनिर मौनं समास्थितः      अथ लॊकम इमं जित्वा लॊकं विजयते परम   आस्येन तु यदाहारं गॊवन मृगयते मुनिः      अथास्य लॊकः पूर्वॊ यः सॊ ऽमृतत्वाय कल्पते    [आ]       कतरस तव एतयॊः पूर्वं देवानाम एति सात्म्यताम       उभयॊर धावतॊ राजन सूर्या चन्द्रमसॊर इव    [य]       अनिकेतॊ गृहस्थेषु कामवृत्तेषु संयतः       गराम एव वसन भिक्षुस तयॊः पूर्वतरं गतः    अप्राप्य दीर्घम आयुस तु यः पराप्तॊ विकृतिं चरेत       तप्येत यदि तत कृत्वा चरेत सॊ ऽनयत ततस तपः    यद वै नृशंसं तद अपथ्यम आहुर; यः सेवते धर्मम अनर्थबुद्धिः       अस्वॊ ऽपय अनीशश च तथैव राजंस; तदार्जवं स समाधिस तदार्यम    [आ]       केनासि दूतः परहितॊ ऽदय राजन; युवा सरग्वी दर्शनीयः सुवर्चाः       कुत आगतः कतरस्यां दिशि तवम; उताहॊ सवित पार्थिवं सथानम अस्ति    [य]       इमं भौमं नरकं कषीणपुण्यः; परवेष्टुम उर्वीं गगनाद विप्रकीर्णः       उक्त्वाहं वः परपतिष्याम्य अनन्तरं; तवरन्ति मां बराह्मणा लॊकपालाः    सतां सकाशे तु वृतः परपातस; ते संगता गुणवन्तश च सर्वे       शक्राच च लब्धॊ हि वरॊ मयैष; पतिष्यता भूमितले नरेन्द्र    [आ]       पृच्छामि तवां मा परपत परपातं; यदि लॊकाः पार्थिव सन्ति मे ऽतर       यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये    [य]       यावत पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश च       तावल लॊका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्र सिंह    [आ]      तांस ते ददामि मा परपत परपातं; ये मे लॊका दिवि राजेन्द्र सन्ति      यद्य अन्तरिक्षे यदि वा दिवि शरितास; तान आक्रम कषिप्रम अमित्रसाह   [य]      नास्मद विधॊ ऽबराह्मणॊ बरह्मविच च; परतिग्रहे वर्तते राजमुख्य      यथा परदेयं सततं दविजेभ्यस; तथाददं पूर्वम अहं नरेन्द्र   नाब्राह्मणः कृपणॊ जातु जीवेद; या चापि सयाद बराह्मणी वीर पत्नी      सॊ ऽहं यदैवाकृत पूर्वं चरेयं; विवित्समानः किम उ तत्र साधु   [परतर्दन]      पृच्छामि तवां सपृहणीय रूप; परतर्दनॊ ऽहं यदि मे सन्ति लॊकाः      यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये   [य]      सन्ति लॊका बहवस ते नरेन्द्र; अप्य एकैकः सप्त सप्ताप्य अहानि      मधु चयुतॊ घृतपृक्ता विशॊकास; ते नान्तवन्तः परतिपालयन्ति   [पर]      तांस ते ददामि मा परपत परपातं; ये मे लॊकास तव ते वै भवन्तु      यद्य अन्तरिक्षे यदि वा दिवि शरितास; तान आक्रम कषिप्रम अपेतमॊहः   [य]      न तुल्यतेजाः सुकृतं कामयेत; यॊगक्षेमं पार्थिव पार्थिवः सन      दैवादेशाद आपदं पराप्य विद्वांश; चरेन नृशंसं न हि जातु राजा   धर्म्यं मार्गं चेतयानॊ यशस्यं; कुर्यान नृपॊ धर्मम अवेक्षमाणः      न मद्विधॊ धर्मबुद्धिः परजानन; कुर्याद एवं कृपणं मां यथात्थ   कुर्याम अपूर्वं न कृतं यद अन्यैर; विवित्समानः किम उ तत्र साधु      बरुवाणम एवं नृपतिं ययातिं; नृपॊत्तमॊ वसु मनाब्रवीत तम    [वस]       पृच्छामि तवां वसु मना रौशदश्विर; यद्य अस्ति लॊकॊ दिवि मह्यं नरेन्द्र       यद्य अन्तरिक्षे परथितॊ महात्मन; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये    [य]       यद अन्तरिक्षं पृथिवी दिशश च; यत तेजसा तपते भानुमांश च       लॊकास तावन्तॊ दिवि संस्थिता वै; ते नान्तवन्तः परतिपालयन्ति    [वस]       तांस ते ददामि पत मा परपातं; ये मे लॊकास तव ते वै भवन्तु       करीणीष्वैनांस तृणकेनापि राजन; परतिग्रहस ते यदि सम्यक परदुष्टः    [य]       न मिथ्याहं विक्रयं वै समरामि; वृथा गृहीतं शिशुकाच छङ्कमानः       कुर्यां न चैवाकृत पूर्वम अन्यैर; विवित्समानः किम उ तत्र साधु    [वस]       तांस तवं लॊकान परतिपद्यस्व राजन; मया दत्तान यदि नेष्टः करयस ते       अहं न तान वै परतिगन्ता नरेन्द्र; सर्वे लॊकास तव ते वै भवन्तु    [षिबि]       पृच्छामि तवां शिबिर औशीनरॊ ऽहं; ममापि लॊका यदि सन्तीह तात       यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये    [य]       न तवं वाचा हृदयेनापि विद्वन; परीप्समानान नावमंस्था नरेन्द्र       तेनानन्ता दिवि लॊकाः शरितास ते; विद्युद्रूपाः सवनवन्तॊ महान्तः    [ष]       तांस तवं लॊकान परतिपद्यस्व राजन; मया दत्तान यदि नेष्टः करयस ते       न चाहं तान परतिपत्स्येह दत्त्वा; यत्र गत्वा तवम उपास्से ह लॊकान    [य]       यथा तवम इन्द्र परतिमप्रभावस; ते चाप्य अनन्ता नरदेव लॊकाः       तथाद्य लॊके न रमे ऽनयदत्ते; तस्माच छिबे नाभिनन्दामि दायम    [आ]      न चेद एकैकशॊ राजँल लॊकान नः परतिनन्दसि      सर्वे परदाय भवते गन्तारॊ नरकं वयम   [य]      यद अर्हाय ददध्वं तत सन्तः सत्यानृशंस्यतः      अहं तु नाभिधृष्णॊमि यत्कृतं न मया पुरा   [आ]      कस्यैते परतिदृश्यन्ते रथाः पञ्च हिरण्मयाः      उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव   [य]      युष्मान एते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः      उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव   [आ]      आतिष्ठस्व रथं राजन विक्रमस्व विहायसा      वयम अप्य अनुयास्यामॊ यदा कालॊ भविष्यति   [य]      सर्वैर इदानीं गन्तव्यं सहस्वर्गजितॊ वयम      एष नॊ विरजाः पन्था दृश्यते देव सद्मनः   [व]      ते ऽधिरुह्य रथान सर्वे परयाता नृपसत्तमाः      आक्रमन्तॊ दिवं भाभिर धर्मेणावृत्य रॊदसी   [आ]      अहं मन्ये पूर्वम एकॊ ऽसमि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा      कस्माद एवं शिबिर औशीनरॊ ऽयम; एकॊ ऽतयगात सर्ववेगेन वाहान   [य]      अददाद देव यानाय यावद वित्तम अविन्दत      उशीनरस्य पुत्रॊ ऽयं तस्माच छरेष्ठॊ हि नः शिबिः   दानं तपः सत्यम अथापि धर्मॊ हरीः; शरीः कषमा सौम्य तथा तितिक्षा      राजन्न एतान्य अप्रतिमस्य राज्ञः; शिबेः सथितान्य अनृशंसस्य बुद्ध्या      एवंवृत्तॊ हरीनिषेधश च यस्मात; तस्माच छिबिर अत्यगाद वै रथेन   [व]      अथाष्टकः पुनर एवान्वपृच्छन; मातामहं कौतुकाद इन्द्रकल्पम      पृच्छामि तवां नृपते बरूहि सत्यं; कुतश च कस्यासि सुतश च कस्य      कृतं तवया यद धि न तस्य कर्ता; लॊके तवदन्यः कषत्रियॊ बराह्मणॊ वा   [य]      ययातिर अस्मि नहुषस्य पुत्रः; पूरॊः पिता सार्वभौमस तव इहासम      गुह्यम अर्थं मामकेभ्यॊ बरवीमि; मातामहॊ ऽहं भवतां परकाशः   सर्वाम इमां पृथिवीं निर्जिगाय; परस्थे बद्ध्वा हय अददं बराह्मणेभ्यः      मेध्यान अश्वान एकशफान सुरूपांस; तदा देवाः पुण्यभाजॊ भवन्ति   अदाम अहं पृथिवीं बराह्मणेभ्यः; पूर्णाम इमाम अखिलां वाहनस्य      गॊभिः सुवर्णेन धनैश च मुख्यैस; तत्रासन गाः शतम अर्बुदानि   सत्येन मे दयौश च वसुंधरा च; तथैवाग्निर जवलते मानुषेषु      न मे पृथा वयाहृतम एव वाक्यं; सत्यं हि सन्तः परतिपूजयन्ति      सर्वे च देवा मुनयश च लॊकाः; सत्येन पूज्या इति मे मनॊगतम   यॊ नः सवर्गजितः सर्वान यथावृत्तं निवेदयेत      अनसूयुर दविजाग्रेभ्यः स लभेन नः सलॊकताम   [व]      एवं राजा स महात्मा हय अतीव; सवैर दौहित्रैस तारितॊ ऽमित्रसाहः      तयक्त्वा महीं परमॊदारकर्मा; सवर्गं गतः कर्मभिर वयाप्य पृथ्वीम    [ज]       भगवञ शरॊतुम इच्छामि पूरॊर वंशकरान नृपान       यद वीर्या यादृशाश चैव यावन्तॊ यत पराक्रमाः    न हय अस्मिञ शीलहीनॊ वा निर्वीर्यॊ वा नराधिपः       परजा विरहितॊ वापि भूतपूर्वः कदा चन    तेषां परथितवृत्तानां राज्ञां विज्ञानशालिनाम       चरितं शरॊतुम इच्छामि विस्तरेण तपॊधन    [व]       हन्त ते कथयिष्यामि यन मां तवं परिपृच्छसि       पूरॊर वंशधरान वीराञ शक्र परतिमतेजसः    परवीरेश्वर रौद्राश्वास तरयः पुत्रा महारथाः       पूरॊः पौष्ठ्याम अजायन्त परवीरस तत्र वंशकृत    मनस्युर अभवत तस्माच छूरः शयेनी सुतः परभुः       पृथिव्याश चतुरन्ताया गॊप्ता राजीवलॊचनः    सुभ्रूः संहननॊ वाग्मी सौवीरी तनयास तरयः       मनस्यॊर अभवन पुत्राः शूराः सर्वे महारथाः    रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः       यज्वानॊ जज्ञिरे शूराः परजावन्तॊ बहुश्रुताः       सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः    ऋचेपुर अथ कक्षेपुः कृकणेपुश च वीर्यवान       सथण्डिले पूर्वनेपुश च सथलेपुश च महारथः    तेजेपुर बलवान धीमान सत्येपुश चेन्द्र विक्रमः      धर्मेपुः संनतेपुश च दशमॊ देव विक्रमः      अनाधृष्टि सुतास तात राजसूयाश्वमेधिनः   मतिनारस ततॊ राजा विद्वांश चर्चेपुतॊ ऽभवत      मतिनार सुता राजंश चत्वारॊ ऽमितविक्रमाः      तंसुर महान अतिरथॊ दरुह्युश चाप्रतिमद्युतिः   तेषां तंसुर महावीर्यः पौरवं वंशम उद्वहन      आजहार यशॊ दीप्तं जिगाय च वसुंधराम   इलिनं तु सुतं तंसुर जनयाम आस वीर्यवान      सॊ ऽपि कृत्स्नाम इमां भूमिं विजिग्ये जयतां वरः   रथंतर्यां सुतान पञ्च पञ्च भूतॊपमांस ततः      इलिनॊ जनयाम आस दुःषन्तप्रभृतीन नृप   दुःषन्तं शूर भीमौ च परपूर्वं वसुम एव च      तेषां जयेष्ठॊ ऽभवद राजा दुःषन्तॊ जनमेजय   दुःषन्ताद भरतॊ जज्ञे विद्वाञ शाकुन्तलॊ नृपः      तस्माद भरत वंशस्य विप्रतस्थे महद यशः   भरतस तिसृषु सत्रीषु नव पुत्रान अजीजनत      नाभ्यनन्दन्त तान राजा नानुरूपा ममेत्य उत   ततॊ महद्भिः करतुभिर ईजानॊ भरतस तदा      लेभे पुत्रं भरद्वाजाद भुमन्युं नाम भारत   ततः पुत्रिणम आत्मानं जञात्वा पौरवनन्दनः      भुमन्युं भरतश्रेष्ठ यौवराज्ये ऽभयषेचयत   ततस तस्य महीन्द्रस्य वितथः पुत्रकॊ ऽभवत      ततः स वितथॊ नाम भुमन्यॊर अभवत सुतः   सुहॊत्रश च सुहॊता च सुहविः सुयजुस तथा      पुष्करिण्याम ऋचीकस्य भुमन्यॊर अभवन सुताः   तेषां जयेष्ठः सुहॊत्रस तु राज्यम आप महीक्षिताम      राजसूयाश्वमेधाद्यैः सॊ ऽयजद बहुभिः सवैः   सुहॊत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम      पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम   ममज्जेव मही तस्य भूरि भारावपीडिता      हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम   सुहॊत्रे राजनि तदा धर्मतः शासति परजाः      चैत्ययूपाङ्किता चासीद भूमिः शतसहस्रशः      परवृद्धजनसस्या च सहदेवा वयरॊचत   ऐक्ष्वाकी जनयाम आस सुहॊत्रात पृथिवीपतेः      अजमीढं सुमीढं च पुरुमीढं च भारत   अजमीढॊ वरस तेषां तस्मिन वंशः परतिष्ठितः      षट पुत्रान सॊ ऽपय अजनयत तिसृषु सत्रीषु भारत   ऋक्षं भूमिन्य अथॊ नीली दुःषन्त परमेष्ठिनौ      केशिन्य अजनयज जह्नुम उभौ च जनरूपिणौ   तथेमे सर्वपाञ्चाला दुःषन्त परमेष्ठिनॊः      अन्वयाः कुशिका राजञ जह्नॊर अमिततेजसः   जनरूपिणयॊर जयेष्ठम ऋक्षम आहुर जनाधिपम      ऋक्षात संवरणॊ जज्ञे राजन वंशकरस तव   आर्क्षे संवरणे राजन परशासति वसुंधराम      संक्षयः सुमहान आसीत परजानाम इति शुश्रुमः   वयशीर्यत ततॊ राष्ट्रं कषयैर नानाविधैस तथा      कषुन मृत्युभ्याम अनावृष्ट्या वयाधिभिश च समाहतम      अभ्यघ्नन भारतांश चैव सपत्नानां बलानि च   चालयन वसुधां चैव बलेन चतुरङ्गिणा      अभ्ययात तं च पाञ्चाल्यॊ विजित्य तरसा महीम      अक्षौहिणीभिर दशभिः स एनं समरे ऽजयत   ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः      राजा संवरणस तस्मात पलायत महाभयात   सिन्धॊर नदस्य महतॊ निकुञ्जे नयवसत तदा      नदी विषयपर्यन्ते पर्वतस्य समीपतः      तत्रावसन बहून कालान भारता दुर्गमाश्रिताः   तेषां निवसतां तत्र सहस्रं परिवत्सरान      अथाभ्यगच्छद भरतान वसिष्ठॊ भगवान ऋषिः   तम आगतं परयत्नेन परत्युद्गम्याभिवाद्य च      अर्घ्यम अभ्याहरंस तस्मै ते सर्वे भारतास तदा      निवेद्य सर्वम ऋषये सत्कारेण सुवर्चसे   तं समाम अष्टमीम उष्टं राजा वव्रे सवयं तदा      पुरॊहितॊ भवान नॊ ऽसतु राज्याय परयतामहे      ओम इत्य एवं वसिष्ठॊ ऽपि भारतान परत्यपद्यत   अथाभ्यषिञ्चत साम्राज्ये सर्वक्षत्रस्य पौरवम      विषाण भूतं सर्वस्यां पृथिव्याम इति नः शरुतम   भरताध्युषितं पूर्वं सॊ ऽधयतिष्ठत पुरॊत्तमम      पुनर बलिभृतश चैव चक्रे सर्वमहीक्षितः   ततः स पृथिवीं पराप्य पुनर ईजे महाबलः      आजमीढॊ महायज्ञैर बहुभिर भूरिदक्षिणैः   ततः संवरणात सौरी सुषुवे तपती कुरुम      राजत्वे तं परजाः सर्वा धर्मज्ञ इति वव्रिरे   तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम      कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः   अश्ववन्तम अभिष्वन्तं तथा चित्ररथं मुनिम      जनमेजयं च विख्यातं पुत्रांश चास्यानुशुश्रुमः      पञ्चैतान वाहिनी पुत्रान वयजायत मनस्विनी   अभिष्वतः परिक्षित तु शबलाश्वश च वीर्यवान      अभिराजॊ विराजश च शल्मलश च महाबलः   उच्चैःश्रवा भद्र कारॊ जितारिश चाष्टमः समृतः      एतेषाम अन्ववाये तु खयातास ते कर्मजैर गुणैः   जनमेजयादयः सप्त तथैवान्ये महाबलाः      परिक्षितॊ ऽभवन पुत्राः सर्वे धर्मार्थकॊविदाः   कक्षसेनॊग्र सेनौ च चित्रसेनश च वीर्यवान      इन्द्रसेनः सुषेणश च भीमसेनश च नामतः   जनमेजयस्य तनया भुवि खयाता महाबलाः      धृतराष्ट्रः परथमजः पाण्डुर बाह्लीक एव च   निषधश च महातेजास तथा जाम्बूनदॊ बली      कुण्डॊदरः पदातिश च वसातिश चाष्टमः समृतः      सर्वे धर्मार्थकुशलाः सर्वे भूतिहिते रताः   धृतराष्ट्रॊ ऽथ राजासीत तस्य पुत्रॊ ऽथ कुण्डिकः      हस्ती वितर्कः कराथश च कुण्डलश चापि पञ्चमः      हविः शरवास तथेन्द्राभः सुमन्युश चापराजितः   परतीपस्य तरयः पुत्रा जज्ञिरे भरतर्षभ      देवापिः शंतनुश चैव बाह्लीकश च महारथः   देवापिस तु परवव्राज तेषां धर्मपरीप्सया      शंतनुश च महीं लेभे बाह्लीकश च महारथः   भरतस्यान्वये जाताः सत्त्ववन्तॊ महारथाः      देवर्षिकल्पा नृपते बहवॊ राजसत्तमाः   एवंविधाश चाप्य अपरे देवकल्पा महारथाः      जाता मनॊर अन्ववाये ऐल वंशविवर्धनाः    [ज]       शरुतस तवत्तॊ मया विप्र पूर्वेषां संभवॊ महान       उदाराश चापि वंशे ऽसमिन राजानॊ मे परिश्रुताः    किं तु लघ्व अर्थसंयुक्तं परियाख्यानं न माम अति       परीणात्य अतॊ भवान भूयॊ विस्तरेण बरवीतु मे    एताम एव कथां दिव्याम आप्रजा पतितॊ मनॊः       तेषाम आजननं पुण्यं कस्य न परीतिम आवहेत    सद धर्मगुणमाहात्म्यैर अभिवर्धितम उत्तमम       विष्टभ्य लॊकांस तरीन एषां यशः सफीतम अवस्थितम    गुणप्रभाव वीर्यौजः सत्त्वॊत्साहवताम अहम       न तृप्यामि कथां शृण्वन्न अमृतास्वाद संमिताम    [व]       शृणु राजन पुरा सम्यङ मया दवैपायनाच छरुतम       परॊच्यमानम इदं कृत्स्नं सववंशजननं शुभम    दक्षस्यादितिः       अदितेर विवस्वान       विवस्वतॊ मनुः       मनॊर इला       इलायाः पुरूरवाः       पुरूरवस आयुः       आयुषॊ नहुषः       नहुषस्य ययातिः    ययातेर दवे भार्ये बभूवतुः       उशनसॊ दुहिता देव यानी वृषपर्वणश च दुहिता शर्मिष्ठा नाम       अत्रानुवंशॊ भवति    यदुं च तुर्वसुं चैव देव यानी वयजायत       दरुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी    तत्र यदॊर यादवाः      पूरॊः पौरवाः   पूरॊर भार्या कौसल्या नाम      तस्याम अस्य जज्ञे जनमेजयॊ नाम      यस तरीन अश्वमेधान आजहार      विश्वजिता चेष्ट्वा वनं परविवेश   जनमेजयः खल्व अनन्तां नामॊपयेमे माधवीम      तस्याम अस्य जज्ञे पराचिन्वान      यः पराचीं दिशं जिगाय यावत सूर्यॊदयात      ततस तस्य पराचिन्वत्वम   पराचिन्वान खल्व अश्मकीम उपयेमे      तस्याम अस्य जज्ञे संयातिः   संयातिः खलु दृषद्वतॊ दुहितरं वराङ्गीं नामॊपयेमे      तस्याम अस्य जज्ञे अहं पातिः   अहं पातिस तु खलु कृतवीर्यदुहितरम उपयेमे भानुमतीं नाम      तस्याम अस्य जज्ञे सार्वभौमः   सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम      तस्याम अस्य जज्ञे जयत्सेनः   जयत्सेनः खलु वैदर्भीम उपयेमे सुषुवां नाम      तस्याम अस्य जज्ञे अराचीनः   अराचीनॊ ऽपि वैदर्भीम एवापराम उपयेमे मर्यादां नाम      तस्याम अस्य जज्ञे महाभौमः   महाभौमः खलु परासेनजितीम उपयेमे सुयज्ञां नाम      तस्याम अस्य जज्ञे अयुत नायी      यः पुरुषमेधानाम अयुतम आनयत      तद अस्यायुत नायित्वम   अयुतनायी खलु पृथुश्रवसॊ दुहितरम उपयेमे भासां नाम      तस्याम अस्य जज्ञे अक्रॊधनः   अक्रॊधनः खलु कालिनीं करण्डुं नामॊपयेमे      तस्याम अस्य जज्ञे देवातिथिः   देवातिथिः खलु वैदेहीम उपयेमे मर्यादां नाम      तस्याम अस्य जज्ञे ऋचः   ऋचः खल्व आङ्गेयीम उपयेमे सुदेवां नाम      तस्यां पुत्रम अजनयद ऋक्षम   ऋक्षः खलु तक्षक दुहितरम उपयेमे जवालां नाम      तस्यां पुत्रं मतिनारं नामॊत्पादयाम आस   मतिनारः खलु सरस्वत्यां दवादश वार्षिकं सत्रम आजहार   निवृत्ते च सत्रे सरस्वत्य अभिगम्य तं भर्तारं वरयाम आस      तस्यां पुत्रम अजनयत तंसुं नाम   अत्रानुवंशॊ भवति   तंसुं सरस्वती पुत्रं मतिनाराद अजीजनत      इलिनं जनयाम आस कालिन्द्यां तंसुर आत्मजम   इलिनस तु रथंतर्यां दुःषन्ताद्यान पञ्च पुत्रान अजनयत   दुःषन्तः खलु विश्वामित्र दुहितरं शकुन्तलां नामॊपयेमे      तस्याम अस्य जज्ञे भरतः      तत्र शलॊकौ भवतः   माता भस्त्रा पितुः पुत्रॊ येन जातः स एव सः      भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम   रेतॊ धाः पुत्र उन्नयति नरदेव यमक्षयात      तवं चास्य धाता गर्भस्य सत्याम आह शकुन्तला   ततॊ ऽसय भरतत्वम   भरतः खलु काशेयीम उपयेमे सार्वसेनीं सुनन्दां नाम      तस्याम अस्य जज्ञे भुमन्युः   भुमन्युः खलु दाशार्हीम उपयेमे जयां नाम      तस्याम अस्य जज्ञे सुहॊत्रः   सुहॊत्रः खल्व इक्ष्वाकुकन्याम उपयेमे सुवर्णां नाम      तस्याम अस्य जज्ञे हस्ती      य इदं हास्तिनपुरं मापयाम आस      एतद अस्य हास्तिनपुरत्वम   हस्ती खलु तरैगर्तीम उपयेमे यशॊधरां नाम      तस्याम अस्य जज्ञे विकुण्ठनः   विकुण्ठनः खलु दाशार्हीम उपयेमे सुदेवां नाम      तस्याम अस्य जज्ञे ऽजमीढः   अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धर्यां विमलायाम ऋक्षायां चेति      पृथक्पृथग वंशकरा नृपतयः      तत्र वंशकरः संवरणः   संवरणः खलु वैवस्वतीं तपतीं नामॊपयेमे      तस्याम अस्य जज्ञे कुरुः   कुरुः खलु दाशार्हीम उपयेमे शुभाङ्गीं नाम      तस्याम अस्य जज्ञे विडूरथः   विडूरथस तु मागधीम उपयेमे संप्रियां नाम      तस्याम अस्य जज्ञे ऽरुग्वान नाम   अरुग्वान खलु मागधीम उपयेमे ऽमृतां नाम      तस्याम अस्य जज्ञे परिक्षित   परिक्षित खलु बाहुदाम उपयेमे सुयशां नाम      तस्याम अस्य जज्ञे भीमसेनः   भीमसेनः खलु कैकेयीम उपयेमे सुकुमारीं नाम      तस्याम अस्य जज्ञे पर्यश्रवाः      यम आहुः परतीपं नाम   परतीपः खलु शैब्याम उपयेमे सुनन्द्दां नाम      तस्यां पुत्रान उत्पादयाम आस देवापिं शंतनुं बाह्लीकं चेति   देवापिः खलु बाल एवारण्यं परविवेश      शंतनुस तु महीपालॊ ऽभवत      अत्रानुवंशॊ भवति   यं यं कराभ्यां सपृशति जीर्णं स सुखम अश्नुते      पुनर युवा च भवति तस्मात तं शंतनुं विदुः   तद अस्य शंतनुत्वम   शंतनुः खलु गनां भागीरथीम उपयेमे      तस्याम अस्य जज्ञे देवव्रतः      यम आहुर भीष्म इति   भीष्मः खलु पितुः परियचिकीर्षया सत्यवतीम उदवहन मातरम      याम आहुर गन्धकालीति   तस्यां कानीनॊ गर्भः पराशराद दवैपायनः      तस्याम एव शंतनॊर दवौ पुत्रॊ बभूवतुः      चित्राङ्गदॊ विचित्रवीर्यश च   तयॊर अप्राप्तयौवन एव चित्राङ्गदॊ गन्धर्वेण हतः      विचित्रवीर्यस तु राजा समभवत   विचित्रवीर्यः खलु कौसल्यात्मजे ऽमबिकाम्बालिके काशिराज दुहितराव उपयेमे   विचित्रवीर्यस तव अनपत्य एव विदेहत्वं पराप्तः   ततः सत्यवती चिन्तयाम आस      दौःषन्तॊ वंश उच्छिद्यते इति   सा दवैपायनम ऋषिं चिन्तयाम आस   स तस्याः पुरतः सथितः किं करवाणीति   सा तम उवाच      भराता तवानपत्य एव सवर्यातॊ विचित्रवीर्यः      साध्व अपत्यं तस्यॊत्पादयेति   स परम इत्य उक्त्वा तरीन पुत्रान उत्पादयाम आस धृतराष्ट्रं पाण्डुं विदुरं चेति   तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद दवैपायनस्य   तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः परधाना बभूवुर दुर्यॊधनॊ दुःशासनॊ विकर्णश चित्रसेनेति   पाण्डॊस तु दवे भार्ये बभूवतुः कुन्ती माद्री चेत्य उभे सत्रीरत्ने   अथ पाण्डुर मृगयां चरन मैथुन गतम ऋषिम अपश्यन मृग्यां वर्तमानम      तथैवाप्लुत मनासादित कामरसम अतृप्तं बाणेनाभिजघान   स बाणविद्धॊवाच पाण्डुम      चरता धर्मम इयं येन तवयाभिज्ञेन कामरसस्याहम अनवाप्तकामरसॊ ऽभिहतस तस्मात तवम अप्य एताम अवस्थाम आसाद्यानवाप्त कामरसः पञ्चत्वम आप्स्यसि कषिप्रम एवेति   स विवर्णरूपः पाण्डुः शापं परिहरमाणॊ नॊपासर्पत भार्ये   वाक्यं चॊवाच      सवचापल्याद इदं पराप्तवान अहम      शृणॊमि च नानपत्यस्य लॊका सन्तीति   सा तवं मदर्थे पुत्रान उत्पादयेति कुन्तीम उवाच   सा तत्र पुत्रान उत्पादयाम आस धर्माद युधिष्ठिरं मारुताद भीमसेनं शक्राद अर्जुनम इति   स तां हृष्टरूपः पाण्डुर उवाच      इयं ते सपत्न्यनपत्या      साध्व अस्याम अपत्यम उत्पाद्यताम इति   सैवम अस्त्व इत्य उक्तः कुन्त्या   ततॊ माद्र्याम अश्विभ्यां नकुल सहदेवाव उत्पादितौ   माद्रीं खल्व अलंकृतां दृष्ट्वा पाण्डुर भावं चक्रे   स तां सपृष्ट्वैव विदेहत्वं पराप्तः   तत्रैनं चितास्थं माद्री समन्वारुरॊह   उवाच कुन्तीम      यमयॊर आर्ययाप्रमत्तया भवितव्यम इति   ततस ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरम आनीय तापसैर भीष्मस्य विदुरस्य च निवेदिताः   तत्रापि जतु गृहे दग्धुं समारब्धा न शकिता विदुर मन्त्रितेन   ततश च हिडिम्बम अन्तरा हत्वैक चक्रां गताः   तस्याम अप्य एकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चाल नगरम अभिगताः   तस्माद दरौपदीं भार्याम अविन्दन सवविषयं चाजग्मुः कुशलिनः   पुत्रांश चॊत्पादयाम आसुः      परतिविन्ध्यं युधिष्ठिरः      सुत सॊमं वृकॊदरः      शरुतकीर्तिम अर्जुनः      शतानीकं नकुलः      शरुतकर्माणं सहदेवेति   युधिष्ठिरस तु गॊवासनस्य शैब्यस्य देविकां नाम कन्यां सवयंवरे लेभे      तस्यां पुत्रं जनयाम आस यौधेयं नाम   भीमसेनॊ ऽपि काश्यां बलधरां नामॊपयेमे वीर्यशुल्काम      तस्यां पुत्रं सर्वगं नामॊत्पादयाम आस   अर्जुनः खलु दवारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम उदवहत      तस्यां पुत्रम अभिमन्युं नाम जनयाम आस   नकुलस तु चैद्यां करेणुवतीं नाम भार्याम उदवहत      तस्यां पुत्रं निरमित्रं नामाजनयत   सहदेवॊ ऽपि माद्रीम एव सवयंवरे विजयां नामॊपयेमे      तस्यां पुत्रम अजनयत सुहॊत्रं नाम   भीमसेनस तु पूर्वम एव हिडिम्बायां राक्षस्यां घटॊत्कचं नाम पुत्रं जनयाम आस   इत्य एत एकादश पाण्डवानां पुत्राः   विराटस्य दुहितरम उत्तरां नामाभिमन्युर उपयेमे      तस्याम अस्य परासुर गर्भॊ ऽजायत   तम उत्सङ्गेन परतिजग्राह पृथा नियॊगात पुरुषॊत्तमस्य वासुदेवस्य      षाण्मासिकं गर्भम अहम एनं जीवयिष्यामीति   संजीवयित्वा चैनम उवाच      परिक्षीणे कुले जातॊ भवत्व अयं परिक्षिन नामेति   परिक्षित तु खलु माद्रवतीं नामॊपयेमे      तस्याम अस्य जनमेजयः   जनमेजयात तु वपुष्टमायां दवौ पुत्रौ शतानीकः शङ्कुश च   शतानीकस तु खलु वैदेहीम उपयेमे      तस्याम अस्य जज्ञे पुत्रॊ ऽशवमेध दत्तः   इत्य एष पूरॊर वंशस तु पाण्डवानां च कीर्तितः      पूरॊर वंशम इमं शरुत्वा सर्वपापैः परमुच्यते    [व]       इक्ष्वाकुवंशप्रभवॊ राजासीत पृथिवीपतिः       महाभिष इति खयातः सत्यवाक सत्यविक्रमः    सॊ ऽशवमेध सहस्रेण वाजपेयशतेन च       तॊषयाम आस देवेन्द्रं सवर्गं लेभे ततः परभुः    ततः कदा चिद बरह्माणम उपासां चक्रिरे सुराः       तत्र राजर्षयॊ आसन स च राजा महाभिषः    अथ गङ्गा सरिच्छ्रेष्ठा समुपायात पितामहम       तस्या वासः समुद्भूतं मारुतेन शशिप्रभम    ततॊ ऽभवन सुरगणाः सहसावाङ्मुखास तदा       महाभिषस तु राजर्षिर अशङ्कॊ दृष्टवान नदीम    अपध्यातॊ भगवता बरह्मणा स महाभिषः       उक्तश च जातॊ मर्त्येषु पुनर लॊकान अवाप्स्यसि    स चिन्तयित्वा नृपतिर नृपान सर्वांस तपॊधनान       परतीपं रॊचयाम आस पितरं भूरि वर्चसम    महाभिषं तु तं दृष्ट्वा नदी धैर्याच चयुतं नृपम       तम एव मनसाध्यायम उपावर्तत सरिद वरा    सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः       ददर्श पथि गच्छन्ती वसून देवान दिवौकसः    तथारूपांश च तान दृष्ट्वा पप्रच्छ सरितां वरा      किम इदं नष्टरूपाः सथ कच चित कषेमं दिवौकसाम   ताम ऊचुर वसवॊ देवाः शप्ताः समॊ वै महानदि      अल्पे ऽपराधे संरम्भाद वसिष्ठेन महात्मना   विमूढा हि वयं सर्वे परच्छन्नम ऋषिसत्तमम      संध्यां वसिष्ठम आसीनं तम अत्यभिसृताः पुरा   तेन कॊपाद वयं शप्ता यॊनौ संभवतेति ह      न शक्यम अन्यथा कर्तुं यद उक्तं बरह्मवादिना   तवं तस्मान मानुषी भूत्वा सूष्व पुत्रान वसून भुवि      न मानुषीणां जठरं परविशेमाशुभं वयम   इत्य उक्ता तान वसून गङ्गा तथेत्य उक्त्वाब्रवीद इदम      मर्त्येषु पुरुषश्रेष्ठः कॊ वः कर्ता भविष्यति   [वसवह]      परतीपस्य सुतॊ राजा शंतनुर नाम धार्मिकः      भविता मानुषे लॊके स नः कर्ता भविष्यति   [गन्गा]      ममाप्य एवं मतं देवा यथावद अत मानघाः      परियं तस्य करिष्यामि युष्माकं चैतद ईप्शितम   [वसवह]      जातान कुमारान सवान अप्सु परक्षेप्तुं वै तवम अर्हसि      यथा नचिर कालं नॊ निष्कृतिः सयात तरिलॊकगे   [ग]      एवम एतत करिष्यामि पुत्रस तस्य विधीयताम      नास्य मॊघः संगमः सयात पुत्र हेतॊर मया सह   [वसवह]      तुरीयार्धं परदास्यामॊ वीर्यस्यैकैकशॊ वयम      तेन वीर्येण पुत्रस ते भविता तस्य चेप्सितः   न संपत्स्यति मर्त्येषु पुनस तस्य तु संततिः      तस्माद अपुत्रः पुत्रस ते भविष्यति स वीर्यवान   [व]      एवं ते समयं कृत्वा गङ्गया वसवः सह      जग्मुः परहृष्टमनसॊ यथा संकल्पम अञ्जसा    [व]       ततः परतीपॊ राजा स सर्वभूतहिते रतः       निषसाद समा बह्वीर गङ्गातीरगतॊ जपन    तस्य रूपगुणॊपेता गङ्गा शरीर इव रूपिणी       उत्तीर्य सलिलात तस्माल लॊभनीयतमाकृतिः    अधीयानस्य राजर्षेर दिव्यरूपा मनस्विनी       दक्षिणं शालसंकाशम ऊरुं भेजे शुभानना    परतीपस तु महीपालस ताम उवाच मनस्विनीम       करवाणि किं ते कल्याणि परियं यत ते ऽभिकाङ्क्षितम    [सत्री]       तवाम अहं कामये राजन कुरुश्रेष्ठ भजस्व माम       तयागः कामवतीनां हि सत्रीणां सद्भिर विगर्हितः    [पर]       नाहं परस्त्रियं कामाद गच्छेयं वरवर्णिनि       न चासवर्णां कल्याणि धर्म्यं तद विद्धि मे वरतम    [सत्री]       नाश्रेयस्य अस्मि नागम्या न वक्तव्या च कर्हि चित       भज ममां भजमानां तवं राजन कन्यां वरस्त्रियम    [पर]       मयातिवृत्तम एतत ते यन मां चॊदयसि परियम       अन्यथा परतिपन्नं मां नाशयेद धर्मविप्लवः    पराप्य दक्षिणम ऊरुं मे तवम आश्लिष्टा वराङ्गने       अपत्यानां सनुषाणां च भीरु विद्ध्य एतद आसनम    सव्यतः कामिनी भागस तवया स च विवर्जितः      तस्माद अहं नाचरिष्ये तवयि कामं वराङ्गने   सनुषा मे भव कल्याणि पुत्रार्थे तवां वृणॊम्य अहम      सनुषापेक्षं हि वामॊरु तवम आगम्य समाश्रिता   [सत्री]      एवम अप्य अस्तु धर्मज्ञ संयुज्येयं सुतेन ते      तवद्भक्त्यैव भजिष्यामि परख्यातं भारतं कुलम   पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम      गुणा न हि मया शक्या वक्तुं वर्षशतैर अपि      कुलस्य ये वः परथितास तत साधुत्वम अनुत्तमम   स मे नाभिजनज्ञः सयाद आचरेयं च यद विभॊ      तत सर्वम एव पुत्रस ते न मीमांसेत कर्हि चित   एवं वसन्ती पुत्रे ते वर्धयिष्याम्य अहं परियम      पुत्रैः पुण्यैः परियैश चापि सवर्गं पराप्स्यति ते सुतः   [व]      तथेत्य उक्त्वा तु सा राजंस तत्रैवान्तरधीयत      पुत्र जन्म परतीक्षंस तु स राजा तद अधारयत   एतस्मिन्न एव काले तु परतीपः कषत्रियर्षभः      तपस तेपे सुतस्यार्थे सभार्यः कुरुनन्दन   तयॊः समभवत पुत्रॊ वृद्धयॊः स महाभिषः      शान्तस्य जज्ञे संतानस तस्माद आसीत स शंतनुः   संस्मरंश चाक्षयाँल लॊकान विजितान सवेन कर्मणा      पुण्यकर्मकृद एवासीच छंतनुः कुरु सत्तम   परतीपः शंतनुं पुत्रं यौवनस्थं ततॊ ऽनवशात      पुरा मां सत्री समभ्यागाच छंतनॊ भूतये तव   तवाम आव्रजेद यदि रहः सा पुत्र वरवर्णिनी      कामयानाभिरूपाढ्या दिव्या सत्री पुत्रकाम्यया      सा तवया नानुयॊक्तव्या कासि कस्यासि वाङ्गने   यच च कुर्यान न तत कार्यं परष्टव्या सा तवयानघ      मन्नियॊगाद भजन्तीं तां भजेथा इत्य उवाच तम   एवं संदिश्य तनयं परतीपः शंतनुं तदा      सवे च राज्ये ऽभिषिच्यैनं वनं राजा विवेश ह   स राजा शंतनुर धीमान खयातः पृथ्व्यां धनुर्धरः      बभूव मृगया शीलः सततं वनगॊचरः   स मृगान महिषांश चैव विनिघ्नन राजसत्तमः      गङ्गाम अनुचचारैकः सिद्धचारणसेविताम   स कदा चिन महाराज ददर्श परमस्त्रियम      जाज्वल्यमानां वपुषा साक्षात पद्माम इव शरियम   सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम      सूक्ष्माम्बरधराम एकां पद्मॊदर समप्रभाम   तां दृष्ट्वा हृष्टरॊमाभूद विस्मितॊ रूपसंपदा      पिबन्न इव च नेत्राभ्यां नातृप्यत नराधिपः   सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम      सनेहाद आगतसौहार्दा नातृप्यत विलासिनी   ताम उवाच ततॊ राजा सान्त्वयञ शलक्ष्णया गिरा      देवी वा दानवी वा तवं गन्धर्वी यदि वाप्सराः   यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे      या वा तवं सुरगर्भाभे भार्या मे भव शॊभने   एतच छरुत्वा वचॊ राज्ञः सस्मितं मृदु वल्गु च      वसूनां समयं समृत्वा अभ्यगच्छद अनिन्दिता   उवाच चैव राज्ञः सा हलादयन्ती मनॊ गिरा      भविष्यामि महीपाल महिषी ते वशानुगा   यत तु कुर्याम अहं राजञ शुभं वा यदि वाशुभम      न तद वारयितव्यास्मि न वक्तव्या तथाप्रियम   एवं हि वर्तमाने ऽहं तवयि वत्स्यामि पार्थिव      वारिता विप्रियं चॊक्ता तयजेयं तवाम असंशयम   तथेति राज्ञा सा तूक्ता तदा भरतसत्तम      परहर्षम अतुलं लेभे पराप्य तं पार्थिवॊत्तमम   आसाद्य शंतनुस तां च बुभुजे कामतॊ वशी      न परष्टव्येति मन्वानॊ न स तां किं चिद ऊचिवान   स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च      उपचारेण च रहस तुतॊष जगतीपतिः   दिव्यरूपा हि सा देवी गङ्गा तरिपथगा नदी      मानुषं विग्रहं शरीमत कृत्वा सा वरवर्णिनी   भाग्यॊपनत कामस्य भार्येवॊपस्थिताभवत      शंतनॊ राजसिंहस्य देवराजसमद्युतेः   संभॊगस्नेहचातुर्यैर हाव लास्यैर मनॊहरैः      राजानं रमयाम आस यथा रेमे तथैव सः   स राजा रतिसक्तत्वाद उत्तमस्त्री गुणैर हृतः      संवत्सरान ऋतून मासान न बुबॊध बहून गतान   रममाणस तया सार्धं यथाकामं जनेश्वरः      अष्टाव अजनयत पुत्रांस तस्याम अमर वर्णिनः   जातं जातं च सा पुत्रं कषिपत्य अम्भसि भारत      परीणामि तवाहम इत्य उक्त्वा गङ्गा सरॊतस्य अमज्जयत   तस्य तन न परियं राज्ञः शंतनॊर अभवत तदा      न च तां किं चनॊवाच तयागाद भीतॊ महीपतिः   अथ ताम अष्टमे पुत्रे जाते परहसिताम इव      उवाच राजा दुःखार्तः परीप्सन पुत्रम आत्मनः   मा वधीः कासि कस्यासि किं हिंससि सुतान इति      पुत्रघ्नि सुमहत पापं मा परापस तिष्ठ गर्हिते   [सत्री]      पुत्र कामन ते हन्मि पुत्रं पुत्रवतां वर      जीर्णस तु मम वासॊ ऽयं यथा स समयः कृतः   अहं गङ्गा जह्नुसुता महर्षिगणसेविता      देवकार्यार्थ सिद्ध्यर्थम उषिटाहं तवया सह   अष्टमे वसवॊ देवा महाभागा महौजसः      वसिष्ठ शापदॊषेण मानुषत्वम उपागताः   तेषां जनयिता नान्यस तवदृते भुवि विद्यते      मद्विधा मानुषी धात्री न चैवास्तीह का चन   तस्मात तज जननी हेतॊर मानुषत्वम उपागता      जनयित्वा वसून अष्टौ जिता लॊकास तवयाक्षयाः   देवानां समयस तव एष वसूनां संश्रुतॊ मया      जातं जातं मॊक्षयिष्ये जन्मतॊ मानुषाद इति   तत ते शापाद विनिर्मुक्ता आपवस्य महात्मनः      सवस्ति ते ऽसतु गमिष्यामि पुत्रं पाहि महाव्रतम   एष पर्याय वासॊ मे वसूनां संनिधौ कृतः      मत्प्रसूतं विजानीहि गङ्गा दत्तम इमं सुतम    [षम्तनु]       आपवॊ नाम कॊ नव एष वसूनां किं च दुष्कृतम       यस्याभिशापात ते सर्वे मानुषीं तनुम आगताः    अनेन च कुमारेण गङ्गा दत्तेन किं कृतम       यस्य चैव कृतेनायं मानुषेषु निवत्स्यति    ईशानाः सर्वलॊकस्य वसवस ते च वै कृतम       मानुषेषूदपद्यन्त तन ममाचक्ष्व जाह्नवि    [व]       सैवम उक्ता ततॊ गङ्गा राजानम इदम अब्रवीत       भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम    यं लेभे वरुणः पुत्रं पुरा भरतसत्तम       वसिष्ठॊ नाम स मुनिः खयात आपव इत्य उत    तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम       मेरॊः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम    स वारुणिस तपस तेपे तस्मिन भरतसत्तम       वने पुण्यकृतां शरेष्ठः सवादुमूलफलॊदके    दक्षस्य दुहिता या तु सुरभीत्य अतिगर्विता       गां परजाता तु सा देवी कश्यपाद भरतर्षभ    अनुग्रहार्थं जगतः सर्वकामदुघां वराम       तां लेभे गां तु धर्मात्मा हॊमधेनुं स वारुणिः    सा तस्मिंस तापसारण्ये वसन्ती मुनिसेविते      चचार रम्ये धर्म्ये च गौर अपेतभया तदा   अथ तद वनम आजग्मुः कदा चिद भरतर्षभ      पृथ्व आद्या वसवः सर्वे देवदेवर्षिसेवितम   ते सदारा वनं तच च वयचरन्त समन्ततः      रेमिरे रमणीयेषु पर्वतेषु वनेषु च   तत्रैकस्य तु भार्या वै वसॊर वासव विक्रम      सा चरन्ती वने तस्मिन गां ददर्श सुमध्यमा      या सा वसिष्ठस्य मुनेः सर्वकामधुग उत्तमा   सा विस्मयसमाविष्टा शीलद्रविण संपदा      दिवे वै दर्शयाम आस तां गां गॊवृषभेक्षण   सवापीनां च सुदॊग्ध्रीं च सुवालधि मुखां शुभाम      उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च   एवंगुणसमायुक्तां वसवे वसु नन्दिनी      दर्शयाम आस राजेन्द्र पुरा पौरवनन्दन   दयौस तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्र विक्रम      उवाच राजंस तां देवीं तस्या रूपगुणान वदन   एषा गौर उत्तमा देवि वारुणेर असितेक्षणे      ऋषेस तस्य वरारॊहे यस्येदं वनम उत्तमम   अस्याः कषीरं पिबेन मर्त्यः सवादु यॊ वै सुमध्यमे      दशवर्षसहस्राणि स जीवेत सथिरयौवनः   एतच छरुत्वा तु सा देवी नृपॊत्तम सुमध्यमा      तम उवाचानवद्याङ्गी भर्तारं दीप्ततेजसम   अस्ति मे मानुषे लॊके नरदेवात्मजा सखी      नाम्ना जिनवती नाम रूपयौवन शालिनी   उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः      दुहिता परथिता लॊके मानुषे रूपसंपदा   तस्या हेतॊर महाभाग सवत्सां गां ममेप्सिताम      आनयस्वामर शरेष्ठ तवरितं पुण्यवर्धन   यावद अस्याः पयः पीत्वा सा सखी मम मानद      मानुषेषु भवत्व एका जरा रॊगविवर्जिता   एतन मम महाभाग कर्तुम अर्हस्य अनिन्दित      परियं परियतरं हय अस्मान नासि मे ऽनयत कथं चन   एतच छरुत्वा वचस तस्या देव्याः परियचिकीर्षया      पृथ्व आद्यैर भरातृभिः सार्धं दयौस तदा तां जहार गाम   तया कमलपत्राक्ष्या नियुक्तॊ दयौस तदा नृपः      ऋषेस तस्य तपस तीव्रं न शशाक निरीक्षितुम      हृता गौः सा तदा तेन परपातस तु न तर्कितः   अथाश्रमपदं पराप्तः फलान्य आदाय वारुणिः      न चापश्यत गां तत्र सवत्सां काननॊत्तमे   ततः स मृगयाम आस वने तस्मिंस तपॊधनः      नाध्यगच्छच च मृगयंस तां गां मुनिर उदारधीः   जञात्वा तथापनीतां तां वसुभिर दिव्यदर्शनः      ययौ करॊधवशं सद्यः शशाप च वसूंस तदा   यस्मान मे वसवॊ जह्रुर गां वै दॊग्ध्रीं सुवालधिम      तस्मात सर्वे जनिष्यन्ति मानुषेषु न संशयः   एवं शशाप भगवान वसूंस तान मुनिसत्तमः      वशं कॊपस्य संप्राप्त आपवॊ भरतर्षभ   शप्त्वा च तान महाभागस तपस्य एव मनॊ दधे      एवं स शप्तवान राजन वसून अष्टौ तपॊधनः      महाप्रभावॊ बरह्मर्षिर देवान रॊषसमन्वितः   अथाश्रमपदं पराप्य तं सम भूयॊ महात्मनः      शप्ताः सम इति जानन्त ऋषिं तम उपचक्रमुः   परसादयन्तस तम ऋषिं वसवः पार्थिवर्षभ      न लेभिरे च तस्मात ते परसादम ऋषिसत्तमात      आपवात पुरुषव्याघ्र सर्वधर्मविशारदात   उवाच च स धर्मात्मा सप्त यूयं धरादयः      अनुसंवत्सराच छापमॊक्षं वै समवाप्स्यथ   अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति      दयौस तदा मानुषे लॊके दीर्घकालं सवकर्मणा   नानृतं तच चिकीर्षामि युष्मान करुद्धॊ यद अब्रुवम      न परजास्यति चाप्य एष मानुषेषु महामनाः   भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः      पितुः परियहिते युक्तः सत्री भॊगान वर्जयिष्यति      एवम उक्त्वा वसून सर्वाञ जगाम भगवान ऋषिः   ततॊ माम उपजग्मुस ते समस्ता वसवस तदा      अयाचन्त च मां राजन वरं स च मया कृतः      जाताञ जातान परक्षिपास्मान सवयं गङ्गे तवम अम्भसि   एवं तेषाम अहं सम्यक शप्तानां राजसत्तम      मॊक्षार्थं मानुषाल लॊकाद यथावत कृतवत्य अहम   अयं शापाद ऋषेस तस्य एक एव नृपॊत्तम      दयौ राजन मानुषे लॊके चिरं वत्स्यति भारत   एतद आख्याय सा देवी तत्रैवान्तरधीयत      आदाय च कुमारं तं जगामाथ यथेप्सितम   स तु देवव्रतॊ नाम गाङ्गेय इति चाभवत      दविनामा शंतनॊः पुत्रः शंतनॊर अधिकॊ गुणैः   शंतनुश चापि शॊकार्तॊ जगाम सवपुरं ततः      तस्याहं कीर्तयिष्यामि शंतनॊर अमितान गुणान   महाभाग्यं च नृपतेर भारतस्य यशस्विनः      यथेतिहासॊ दयुतिमान महाभारतम उच्यते    [व]       स एवं शंतनुर धीमान देवराजर्षिसत्कृतः       धर्मात्मा सर्वलॊकेषु सत्यवाग इति विश्रुतः    दमॊ दानं कषमा बुद्धिर हरीर धृतिस तेज उत्तमम       नित्यान्य आसन महासत्त्वे शंतनौ पुरुषर्षभे    एवं स गुणसंपन्नॊ धर्मार्थकुशलॊ नृपः       आसीद भरत वंशस्य गॊप्ता साधु जनस्य च    कम्बुग्रीवः पृथु वयंसॊ मत्तवारणविक्रमः       धर्म एव परः कामाद अर्थाच चेति वयवस्थितः    एतान्य आसन महासत्त्वे शंतनौ भरतर्षभ       न चास्य सदृशः कश चित कषत्रियॊ धर्मतॊ ऽभवत    वर्तमानं हि धर्मे सवे सर्वधर्मविदां वरम       तं महीपा महीपालं राजराज्ये ऽभयषेचयन    वीतशॊकभयाबाधाः सुखस्वप्नविबॊधनाः       परति भारत गॊप्तारं समपद्यन्त भूमिपाः    शंतनु परमुखैर गुप्ते लॊके नृपतिभिस तदा       नियमात सर्ववर्णानां बरह्मॊत्तरम अवर्तत    बरह्म पर्यचरत कषत्रं विशः कषत्रम अनुव्रताः       बरह्मक्षत्रानुरक्ताश च शूद्राः पर्यचरन विशः    स हास्तिनपुरे रम्ये कुरूणां पुटभेदने      वसन सागरपर्यन्ताम अन्वशाद वै वसुंधराम   स देवराजसदृशॊ धर्मज्ञः सत्यवाग ऋजुः      दानधर्मतपॊ यॊगाच छरिया परमया युतः   अरागद्वेषसंयुक्तः सॊमवत परियदर्शनः      तेजसा सूर्यसंकाशॊ वायुवेगसमॊ जवे      अन्तकप्रतिमः कॊपे कषमया पृथिवीसमः   वधः पशुवराहाणां तथैव मृगपक्षिणाम      शंतनौ पृथिवीपाले नावर्तत वृथा नृपः   धर्मब्रह्मॊत्तरे राज्ये शंतनुर विनयात्मवान      समं शशास भूतानि कामरागविवर्जितः   देवर्षिपितृयज्ञार्थम आरभ्यन्त तदा करियाः      न चाधर्मेण केषां चित पराणिनाम अभवद वधः   असुखानाम अनाथानां तिर्यग्यॊनिषु वर्तताम      स एव राजा भूतानां सर्वेषाम अभवत पिता   तस्मिन कुरुपतिश्रेष्ठे राजराजेश्वरे सति      शरिता वाग अभवत सत्यं दानधर्माश्रितं मनः   स समाः षॊडशाष्टौ च चतस्रॊ ऽषटौ तथापराः      रतिम अप्राप्नुवन सत्रीषु बभूव वनगॊचरः   तथारूपस तथाचारस तथा वृत्तस तथा शरुतः      गाङ्गेयस तस्य पुत्रॊ ऽभून नाम्ना देवव्रतॊ वसुः   सर्वास्त्रेषु स निष्णातः पार्थिवेष्व इतरेषु च      महाबलॊ महासत्त्वॊ महावीर्यॊ महारथः   स कदा चिन मृगं विद्ध्वा गङ्गाम अनुसरन नदीम      भागीरथीम अल्पजलां शंतनुर दृष्टवान नृपः   तां दृष्ट्वा चिन्तयाम आस शंतनुः पुरुषर्षभः      सयन्दते किं नव इयं नाद्य सरिच्छ्रेष्ठा यथा पुरा   ततॊ निमित्तम अन्विच्छन ददर्श स महामनाः      कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम   दिव्यम अस्त्रं विकुर्वाणं यथा देवं पुरंदरम      कृत्स्नां गङ्गां समावृत्य शरैस तीक्ष्णैर अवस्थितम   तां शरैर आवृतां दृष्ट्वा नदीं गङ्गां तद अन्तिके      अभवद विस्मितॊ राजा कर्म दृष्ट्वातिमानुषम   जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस तदा      नॊपलेभे समृतिं धीमान अभिज्ञातुं तम आत्मजम   स तु तं पितरं दृष्ट्वा मॊहयाम आस मायया      संमॊह्य तु ततः कषिप्रं तत्रैवान्तरधीयत   तद अद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः      शङ्कमानः सुतं गङ्गाम अब्रवीद दर्शयेति ह   दर्शयाम आस तं गङ्गा बिभ्रती रूपम उत्तमम      गृहीत्वा दक्षिणे पाणौ तं कुमारम अलंकृतम   अलंकृताम आभरणैर अरजॊ ऽमबरधारिणीम      दृष्टपूर्वाम अपि सतीं नाभ्यजानात स शंतनुः   [ग]      यं पुत्रम अष्टमं राजंस तवं पुरा मय्य अजायिथाः      स ते ऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम   वेदान अधिजगे साङ्गान वसिष्ठाद एव वीर्यवान      कृतास्त्रः परमेष्वासॊ देवराजसमॊ युधि   सुराणां संमतॊ नित्यम असुराणां च भारत      उशना वेद यच छास्त्रम अयं तद वेद सर्वशः   तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः      यद वेद शास्त्रं तच चापि कृत्स्नम अस्मिन परतिष्ठितम      तव पुत्रे महाबाहौ साङ्गॊपाङ्गं महात्मनि   ऋषिः परैर अनाधृष्यॊ जामदग्न्यः परतापवान      यद अस्त्रं वेद रामश च तद अप्य अस्मिन परतिष्ठितम   महेष्वासम इमं राजन राजधर्मार्थकॊविदम      मया दत्तं निजं पुत्रं वीरं वीर गृहान नय   [व]      तयैवं समनुज्ञातः पुत्रम आदाय शंतनुः      भराजमानं यथादित्यम आययौ सवपुरं परति   पौरवः सवपुरं गत्वा पुरंदर पुरॊपमम      सर्वकामसमृद्धार्थं मेने आत्मानम आत्मना      पौरवेषु ततः पुत्रं यौवराज्ये ऽभयषेचयत   पौरवाञ शंतनॊः पुत्रः पितरं च महायशाः      राष्ट्रं च रञ्जयाम आस वृत्तेन भरतर्षभ   स तथा सह पुत्रेण रममाणॊ महीपतिः      वर्तयाम आस वर्षाणि चत्वार्य अमितविक्रमः   स कदा चिद वनं यातॊ यमुनाम अभितॊ नदीम      महीपतिर अनिर्देश्यम आजिघ्रद गन्धम उत्तमम   तस्य परभवम अन्विच्छन विचचार समन्ततः      स ददर्श तदा कन्यां दाशानां देवरूपिणीम   ताम अपृच्छत स दृष्ट्वैव कन्याम असितलॊचनाम      कस्य तवम असि का चासि किं च भीरु चिकीर्षसि   साब्रवीद दाशकन्यास्मि धर्मार्थं वाहये तरीम      पितुर नियॊगाद भद्रं ते दाशराज्ञॊ महात्मनः   रूपमाधुर्य गन्धैस तां संयुक्तां देवरूपिणीम      समीक्ष्य राजा दाशेयीं कामयाम आस शंतनुः   स गत्वा पितरं तस्या वरयाम आस तां तदा      पर्यपृच्छत ततस तस्याः पितरं चात्मकारणात   स च तं परत्युवाचेदं दाशराजॊ महीपतिम      जातमात्रैव मे देया वराय वरवर्णिनी      हृदि कामस तु मे कश चित तं निबॊध जनेश्वर   यदीमां धर्मपत्नीं तवं मत्तः परार्थयसे ऽनघ      सत्यवाग असि सत्येन समयं कुरु मे ततः   समयेन परदद्यां ते कन्याम अहम इमां नृप      न हि मे तवत्समः कश चिद वरॊ जातु भविष्यति   [ष]      शरुत्वा तव वरं दाशव्यवस्येयम अहं न वा      दातव्यं चेत परदास्यामि न तव अदेयं कथं चन   [दाष]      अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः      तवद ऊर्ध्वम अभिषेक्तव्यॊ नान्यः कश चन पार्थिव   [व]      नाकामयत तं दातुं वरं दाशाय शंतनुः      शरीरजेन तीव्रेण दह्यमानॊ ऽपि भारत   स चिन्तयन्न एव तदा दाशकन्यां महीपतिः      परत्ययाद धास्तिन पुरं शॊकॊपहतचेतनः   ततः कदा चिच छॊचन्तं शंतनुं धयानम आस्थितम      पुत्रॊ देवव्रतॊ ऽभयेत्य पितरं वाक्यम अब्रवीत   सर्वतॊ भवतः कषेमं विधेयाः सर्वपार्थिवाः      तत किमर्थम इहाभीक्ष्णं परिशॊचसि दुःखितः      धयायन्न इव च किं राजन नाभिभाषसि किं चन   एवम उक्तः सपुत्रेण शंतनुः परत्यभाषत      असंशयं धयानपरं यथा मात्थ तथास्म्य उत   अपत्यं नस तवम एवैकः कुले महति भारत      अनित्यता च मर्त्यानाम अतः शॊचामि पुत्रक   कथं चित तव गाङ्गेय विपत्तौ नास्ति नः कुलम      असंशयं तवम एवैकः शताद अपि वरः सुतः   न चाप्य अहं वृथा भूयॊ दारान कर्तुम इहॊत्सहे      संतानस्याविनाशाय कामये भद्रम अस्तु ते      अनपत्यतैक पुत्रत्वम इत्य आहुर धर्मवादिनः   अग्निहॊत्रं तरयॊ वेदा यज्ञाश च सहदक्षिणाः      सर्वाण्य एतान्य अपत्यस्य कलां नार्हन्ति षॊडशीम   एवम एव मनुष्येषु सयाच च सर्वप्रजास्व अपि      यद अपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः      एषा तरयी पुराणानाम उत्तमानां च शाश्वती   तवं च शूरः सदामर्षी शस्त्रनित्यश च भारत      नान्यत्र शस्त्रात तस्मात ते निधनं विद्यते ऽनघ   सॊ ऽसमि संशयम आपन्नस तवयि शान्ते कथं भवेत      इति ते कारणं तात दुःखस्यॊक्तम अशेषतः   ततस तत कारणं जञात्वा कृत्स्नं चैवम अशेषतः      देवव्रतॊ महाबुद्धिः परययाव अनुचिन्तयन   अभ्यगच्छत तदैवाशु वृद्धामात्यं पितुर हितम      तम अपृच्छत तदाभ्येत्य पितुस तच छॊककारणम   तस्मै स कुरुमुख्याय यथावत परिपृच्छते      वरं शशंस कन्यां ताम उद्दिश्य भरतर्षभ   ततॊ देवव्रतॊ वृद्धैः कषत्रियैः सहितस तदा      अभिगम्य दाशराजानं कन्यां वव्रे पितुः सवयम   तं दाशः परतिजग्राह विधिवत परतिपूज्य च      अब्रवीच चैनम आसीनं राजसंसदि भारत   तवम एव नाथः पर्याप्तः शंतनॊः पुरुषर्षभ      पुत्रः पुत्रवतां शरेष्ठः किं नु वक्ष्यामि ते वचः   कॊ हि संबन्धकं शलाघ्यम ईप्सितं यौनम ईदृशम      अतिक्रामन न तप्येत साक्षाद अपि शतक्रतुः   अपत्यं चैतद आर्यस्य यॊ युष्माकं समॊ गुणैः      यस्य शुक्रात सत्यवती परादुर्भूता यशस्विनी   तेन मे बहुशस तात पिता ते परिकीर्तितः      अर्हः सत्यवतीं वॊढुं सर्वराजसु भारत   असितॊ हय अपि देवर्षिः परत्याख्यातः पुरा मया      सत्यवत्या भृशं हय अर्थी स आसीद ऋषिसत्तमः   कन्यापितृत्वात किं चित तु वक्ष्यामि भरतर्षभ      बलवत सपत्नताम अत्र दॊषं पश्यामि केवलम   यस्य हि तवं सपत्नः सया गन्धर्वस्यासुरस्य वा      न स जातु सुखं जीवेत तवयि करुद्धे परंतप   एतावान अत्र दॊषॊ हि नान्यः कश चन पार्थिव      एतज जानीहि भद्रं ते दानादाने परंतप   एवम उक्तस तु गाङ्गेयस तद युक्तं परत्यभाषत      शृण्वतां भूमिपालानां पितुर अर्थाय भारत   इदं मे मतम आदत्स्व सत्यं सत्यवतां वर      नैव जातॊ न वाजात ईदृशं वक्तुम उत्सहेत   एवम एतत करिष्यामि यथा तवम अनुभाषसे      यॊ ऽसयां जनिष्यते पुत्रः स नॊ राजा भविष्यति   इत्य उक्तः पुनर एवाथ तं दाशः परत्यभाषत      चिकीर्षुर दुष्करं कर्म राज्यार्थे भरतर्षभ   तवम एव नाथः पर्याप्तः शंतनॊर अमितद्युतेः      कन्यायाश चैव धर्मात्मन परभुर दानाय चेश्वरः   इदं तु वचनं सौम्य कार्यं चैव निबॊध मे      कौमारिकाणां शीलेन वक्ष्याम्य अहम अरिंदम   यत तवया सत्यवत्य अर्थे सत्यधर्मपरायण      राजमध्ये परतिज्ञातम अनुरूपं तवैव तत   नान्यथा तन महाबाहॊ संशयॊ ऽतर न कश चन      तवापत्यं भवेद यत तु तत्र नः संशयॊ महान   तस्य तन मतम आज्ञाय सत्यधर्मपरायणः      परत्यजानात तदा राजन पितुः परियचिकीर्षया   [देवव्रत]      दाशराजनिबॊधेदं वचनं मे नृपॊत्तम      शृण्वतां भूमिपालानां यद बरवीमि पितुः कृते   राज्यं तावत पूर्वम एव मया तयक्तं नराधिप      अपत्यहेतॊर अपि च करॊम्य एष विनिश्चयम   अद्य परभृति मे दाशब्रह्मचर्यं भविष्यति      अपुत्रस्यापि मे लॊका भविष्यन्त्य अक्षया दिवि   [व]      तस्य तद वचनं शरुत्वा संप्रहृष्टतनू रुहः      ददानीत्य एव तं दाशॊ धर्मात्मा परत्यभाषत   ततॊ ऽनतरिक्षे ऽपसरसॊ देवाः सर्षिगणास तथा      अभ्यवर्षन्त कुसुमैर भीष्मॊ ऽयम इति चाब्रुवन   ततः स पितुर अर्थाय ताम उवाच यशस्विनीम      अधिरॊह रथं मातर गच्छावः सवगृहान इति   एवम उक्त्वा तु भीष्मस तां रथम आरॊप्य भामिनीम      आगम्य हास्तिनपुरं शंतनॊः संन्यवेदयत   तस्य तद दुष्करं कर्म परशशंसुर नराधिपाः      समेताश च पृथक चैव भीष्मॊ ऽयम इति चाब्रुवन   तद दृष्ट्वा दुष्करं कर्मकृतं भीष्मेण शंतनुः      सवच्छन्दमरणं तस्मै ददौ तुष्टः पिता सवयम    [व]       ततॊ विवाहे निर्वृत्ते स राजा शंतनुर नृपः       तां कन्यां रूपसंपन्नां सवगृहे संन्यवेशयत    ततः शांतनवॊ धीमान सत्यवत्याम अजायत       वीरश चित्राङ्गदॊ नाम वीर्येण मनुजान अति    अथापरं महेष्वासं सत्यवत्यां पुनः परभुः       विचित्रवीर्यं राजानं जनयाम आस वीर्यवान    अप्राप्तवति तस्मिंश च यौवनं भरतर्षभ       स राजा शंतनुर धीमान कालधर्मम उपेयिवान    सवर्गते शंतनौ भीष्मश चित्राङ्गदम अरिंदमम       सथापयाम आस वै राज्ये सत्यवत्या मते सथितः    स तु चित्राङ्गदः शौर्यात सर्वांश चिक्षेप पार्थिवान       मनुष्यं न हि मेने स कं चित सदृशम आत्मनः    तं कषिपन्तं सुरांश चैव मनुष्यान असुरांस तथा       गन्धर्वराजॊ बलवांस तुल्यनामाभ्ययात तदा       तेनास्य सुमहद युद्धं कुरुक्षेत्रे बभूव ह    तयॊर बलवतॊस तत्र गन्धर्वकुरुमुख्ययॊः       नद्यास तीरे हिरण्वत्याः समास तिस्रॊ ऽभवद रणः    तस्मिन विमर्दे तुमुले शस्त्रवृष्टिं समाकुले       मायाधिकॊ ऽवधीद वीरं गन्धर्वः कुरुसत्तमम    चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम      अन्ताय कृत्वा गन्धर्वॊ दिवम आचक्रमे ततः   तस्मिन नृपतिशार्दूले निहते भूरि वर्चसि      भीष्मः शांतनवॊ राजन परेतकार्याण्य अकारयत   विचित्रवीर्यं च तदा बालम अप्राप्तयौवनम      कुरुराज्ये महाबाहुर अभ्यषिञ्चद अनन्तरम   विचित्रवीर्यस तु तदा भीष्मस्य वचने सथितः      अन्वशासन महाराज पितृपैतामहं पदम   स धर्मशास्त्रकुशलॊ भीष्मं शांतनवं नृपः      पूजयाम आस धर्मेण स चैनं परत्यपालयत    [व]       हते चित्राङ्गदे भीष्मॊ बाले भरातरि चानघ       पालयाम आस तद राज्यं सत्यवत्या मते सथितः    संप्राप्तयौवनं पश्यन भरातरं धीमतां वरम       भीष्मॊ विचित्रवीर्यस्य विवाहायाकरॊन मतिम    अथ काशिपतेर भीष्मः कन्यास तिस्रॊ ऽपसरः समाः       शुश्राव सहिता राजन वृण्वतीर वै सवयंवरम    ततः स रथिनां शरेष्ठॊ रथेनैकेन वर्म भृत       जगामानुमते मातुः पुरीं वाराणसीं परति    तत्र राज्ञः समुदितान सर्वतः समुपागतान       ददर्श कन्यास ताश चैव भीष्मः शंतनुनन्दनः    कीर्त्यमानेषु राज्ञां तु नामस्व अथ सहस्रशः       भीष्मः सवयं तदा राजन वरयाम आस ताः परभुः    उवाच च महीपालान राजञ जलदनिःस्वनः       रथम आरॊप्य ताः कन्या भीष्मः परहरतां वरः    आहूय दानं कन्यानां गुणवद्भ्यः समृतं बुधैः       अलंकृत्य यथाशक्ति परदाय च धनान्य अपि    परयच्छन्त्य अपरे कन्यां मिथुनेन गवाम अपि       वित्तेन कथितेनान्ये बलेनान्ये ऽनुमान्य च    परमत्ताम उपयान्त्य अन्ये सवयम अन्ये च विन्दते      अष्टमं तम अथॊ वित्तविवाहं कविभिः समृतम   सवयंवरं तु राजन्याः परशंसन्त्य उपयान्ति च      परमथ्य तु हृताम आहुर जयायसीं धर्मवादिनः   ता इमाः पृथिवीपाला जिहीर्षामि बलाद इतः      ते यतध्वं परं शक्त्या विजयायेतराय वा      सथितॊ ऽहं पृथिवीपाला युद्धाय कृतनिश्चयः   एवम उक्त्वा महीपालान काशिराजं च वीर्यवान      सर्वाः कन्याः स कौरव्यॊ रथम आरॊपयत सवकम      आमन्त्र्य च स तान परायाच छीघ्रं कन्याः परगृह्य ताः   ततस ते पार्थिवाः सर्वे समुत्पेतुर अमर्षिताः      संस्पृशन्तः सवकान बाहून दशन्तॊ दशनच छदान   तेषाम आभरणान्य आशु तवरितानां विमुञ्चताम      आमुञ्चतां च वर्माणि संभ्रमः सुमहान अभूत   ताराणाम इव संपातॊ बभूव जनमेजय      भूषणानां च शुभ्राणां कवचानां च सर्वशः   सवर्मभिर भूषणैस ते दराग भराजद्भिर इतस ततः      सक्रॊधामर्ष जिह्मभ्रू सकषाय दृशस तथा   सूतॊपकॢप्तान रुचिरान सदश्वॊद्यत धूर गतान      रथान आस्थाय ते वीराः सर्वप्रहरणान्विताः      परयान्तम एकं कौरव्यम अनुसस्रुर उदायुधाः   ततः समभवद युद्धं तेषां तस्य च भारत      एकस्य च बहूनां च तुमुलं लॊमहर्षणम   ते तव इषून दशसाहस्रांस तस्मै युगपद आक्षिपन      अप्राप्तांश चैव तान आशु भीष्मः सर्वांस तदाच्छिनत   ततस ते पार्थिवाः सर्वे सर्वतः परिवारयन      ववर्षुः शरवर्षेण वर्षेणेवाद्रिम अम्बुदाः   स तद बाणमयं वर्षं शरैर आवार्य सर्वतः      ततः सर्वान महीपालान परत्यविध्यत तरिभिस तरिभिः   तस्याति पुरुषान अन्याँल लाघवं रथचारिणः      रक्षणं चात्मनः संख्ये शत्रवॊ ऽपय अभ्यपूजयन   तान विनिर्जित्य तु रणे सर्वशास्त्रविशारदः      कन्याभिः सहितः परायाद भारतॊ भारतान परति   ततस तं पृष्ठतॊ राजञ शाल्वराजॊ महारथः      अभ्याहनद अमेयात्मा भीष्मं शांतनवं रणे   वारणं जघने निघ्नन दन्ताभ्याम अपरॊ यथा      वाशिताम अनुसंप्राप्तॊ यूथपॊ बलिनां वरः   सत्री कामतिष्ठ तिष्ठेति भीष्मम आह स पार्थिवः      शाल्वराजॊ महाबाहुर अमर्षेणाभिचॊदितः   ततः स पुरुषव्याघ्रॊ भीष्मः परबलार्दनः      तद वाक्याकुलितः करॊधाद विधूमॊ ऽगनिर इव जवलन   कषत्रधर्मं समास्थाय वयपेतभयसंभ्रमः      निवर्तयाम आस रथं शाल्वं परति महारथः   निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते      परेक्षकाः समपद्यन्त भीष्म शाल्व समागमे   तौ वृषाव इव नर्दन्तौ बलिनौ वाशितान्तरे      अन्यॊन्यम अभिवर्तेतां बलविक्रम शालिनौ   ततॊ भीष्मं शांतनवं शरैः शतसहस्रशः      शाल्वराजॊ नरश्रेष्ठः समवाकिरद आशुगैः   पूर्वम अभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः      विस्मिताः समपद्यन्त साधु साध्व इति चाभ्रुवन   लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः      अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः   कषत्रियाणां तदा वाचः शरुत्वा परपुरंजयः      करुद्धः शांतनवॊ भीष्मस तिष्ठ तिष्ठेत्य अभाषत   सारथिं चाब्रवीत करुद्धॊ याहि यत्रैष पार्थिवः      यावद एनं निहन्म्य अद्य भुजंगम इव पक्षिराट   ततॊ ऽसत्रं वारुणं सम्यग यॊजयाम आस कौरवः      तेनाश्वांश चतुरॊ ऽमृद्नाच छाल्व राज्ञॊ नराधिप   अस्त्रैर अस्त्राणि संवार्य शाल्वराज्ञः स कौरवः      भीष्मॊ नृपतिशार्दूल नयवधीत तस्य सारथिम      अस्त्रेण चाप्य अथैकेन नयवधीत तुरगॊत्तमान   कन्या हेतॊर नरश्रेष्ठ भीष्मः शांतनवस तदा      जित्वा विसर्जयाम आस जीवन्तं नृपसत्तमम      ततः शाल्वः सवनगरं परययौ भरतर्षभ   राजानॊ ये च तत्रासन सवयंवरदिदृक्षवः      सवान्य एव ते ऽपि राष्ट्राणि जग्मुः परपुरंजय   एवं विजित्य ताः कन्या भीष्मः परहरतां वरः      परययौ हास्तिनपुरं यत्र राजा स कौरवः   सॊ ऽचिरेणैव कालेन अत्यक्रामन नराधिप      वनानि सरितश चैव शैलांश च विविधद्रुमान   अक्षतः कषपयित्वारीन संख्ये ऽसंख्येयविक्रमः      आनयाम आस काश्यस्य सुताः सागरगासुतः   सनुषा इव स धर्मात्मा भगिन्य इव चानुजाः      यथा दुहितरश चैव परतिगृह्य ययौ कुरून   ताः सर्वा गुणसंपन्ना भराता भरात्रे यवीयसे      भीष्मॊ विचित्रवीर्याय परददौ विक्रमाहृताः   सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम      भरातुर विचित्रवीर्यस्य विवाहायॊपचक्रमे      सत्यवत्या सह मिथः कृत्वा निश्चयम आत्मवान   विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता      जयेष्ठा तासाम इदं वाक्यम अब्रवीद धि सती तदा   मया सौभपतिः पूर्वं मनसाभिवृतः पतिः      तेन चास्मि वृता पूर्वम एष कामश च मे पितुः   मया वरयितव्यॊ ऽभूच छाल्वस तस्मिन सवयंवरे      एतद विज्ञाय धर्मज्ञ ततस तवं धर्मम आचर   एवम उक्तस तया भीष्मः कन्यया विप्र संसदि      चिन्ताम अभ्यगमद वीरॊ युक्तां तस्यैव कर्मणः   स विनिश्चित्य धर्मज्ञॊ बराह्मणैर वेदपारगैः      अनुजज्ञे तदा जयेष्टाम अम्बां काशिपतेः सुताम   अम्बिकाम्बालिके भार्ये परादाद भरात्रे यवीयसे      भीष्मॊ विचित्रवीर्याय विधिदृष्टेन कर्मणा   तयॊः पाणिं गृहीत्वा स रूपयौवन दर्पितः      विचित्रवीर्यॊ धर्मात्मा कामात्मा समपद्यत   ते चापि बृहती शयामे नीलकुञ्चित मूर्धजे      रक्ततुङ्ग नखॊपेते पीनश्रेणि पयॊधरे   आत्मनः परतिरूपॊ ऽसौ लब्धः पतिर इति सथिते      विचित्रवीर्यं कल्याणं पूजयाम आसतुस तु ते   स चाश्वि रूपसदृशॊ देव सत्त्वपराक्रमः      सर्वासाम एव नारीणां चित्तप्रमथनॊ ऽभवत   ताभ्यां सह समाः सप्त विहरन पृथिवीपतिः      विचित्रवीर्यस तरुणॊ यक्ष्माणं समपद्यत   सुहृदां यतमानानाम आप्तैः सह चिकित्सकैः      जगामास्तम इवादित्यः कौरव्यॊ यमसादनम   परेतकार्याणि सर्वाणि तस्य सम्यग अकारयत      राज्ञॊ विचित्रवीर्यस्य सत्यवत्या मते सथितः      ऋत्विग्भिः सहितॊ भीष्मः सर्वैश च कुरुपुंगवैः    [व]       ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी       पुत्रस्य कृत्वा कार्याणि सनुषाभ्यां सह भारत    धर्मं च पितृवंशं च मातृवंशं च मानिनी       परसमीक्ष्य महाभागा गाङ्गेयं वाक्यम अब्रवीत    शंतनॊर धर्मनित्यस्य कौरव्यस्य यशस्विनः       तवयि पिण्डश च कीर्तिश च संतानं च परतिष्ठितम    यथा कर्म शुभं कृत्वा सवर्गॊपगमनं धरुवम       यथा चायुर धरुवं सत्ये तवयि धर्मस तथा धरुवः    वेत्थ धर्मांश च धर्मज्ञ समासेनेतरेण च       विविधास तवं शरुतीर वेत्थ वेत्थ वेदांश च सर्वशः    वयवस्थानं च ते धर्मे कुलाचारं च लक्षये       परतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयॊर इव    तस्मात सुभृशम आश्वस्य तवयि धर्मभृतां वर       कार्ये तवां विनियॊक्ष्यामि तच छरुत्वा कर्तुम अर्हसि    मम पुत्रस तव भराता वीर्यवान सुप्रियश च ते       बाल एव गतः सवर्गम अपुत्रः पुरुषर्षभ    इमे महिष्यौ भरातुस ते काशिराजसुते शुभे       रूपयौवन संपन्ने पुत्र कामे च भारत    तयॊर उत्पादयापत्यं संतानाय कुलस्य नः      मन्नियॊगान महाभाग धर्मं कर्तुम इहार्हसि   राज्ये चैवाभिषिच्यस्व भारतान अनुशाधि च      दारांश च कुरु धर्मेण मा निमज्जीः पितामहान   तथॊच्यमानॊ मात्रा च सुहृद्भिश च परंतपः      परत्युवाच स धर्मात्मा धर्म्यम एवॊत्तरं वचः   असंशयं परॊ धर्मस तवया मातर उदाहृतः      तवम अपत्यं परति च मे परतिज्ञां वेत्थ वै पराम   जानासि च यथावृत्थं शुल्क हेतॊस तवद अन्तरे      स सत्यवति सत्यं ते परतिजानाम्य अहं पुनः   परित्यजेयं तरैलॊक्यं राज्यं देवेषु वा पुनः      यद वाप्य अधिकम एताभ्यां न तु सत्यं कथं चन   तयजेच च पृथिवी गन्धम आपश च रसम आत्मनः      जयॊतिस तथा तयजेद रूपं वायुः सपर्शगुणं तयजेत   परभां समुत्सृजेद अर्कॊ धूमकेतुस तथॊष्णताम      तयजेच छब्दम अथाकाशः सॊमः शीतांशुतां तयजेत   विक्रमं वृत्रहा जह्याद धर्मं जह्याच च धर्मराट      न तव अहं सत्यम उत्स्रष्टुं वयवसेयं कथं चन   एवम उक्ता तु पुत्रेण भूरि दरविण तेजसा      माता सत्यवती भीष्मम उवाच तदनन्तरम   जानामि ते सथितिं सत्ये परां सत्यपराक्रम      इच्छन सृजेथास तरीँल लॊकान अन्यांस तवं सवेन तेजसा   जानामि चैव सत्यं तन मदर्थं यद अभाषथाः      आपद धर्मम अवेक्षस्व वह पैतामहीं धुरम   यथा ते कुलतन्तुश च धर्मश च न पराभवेत      सुहृदश च परहृष्येरंस तथा कुरु परंतप   लालप्यमानां ताम एवं कृपणां पुत्रगृद्धिनीम      धर्माद अपेतं बरुवतीं भीष्मॊ भूयॊ ऽबरवीद इदम   राज्ञि धर्मान अवेक्षस्व मा नः सर्वान वयनीनशः      सत्याच चयुतिः कषत्रियस्य न धर्मेषु परशस्यते   शंतनॊर अपि संतानं यथा सयाद अक्षयं भुवि      तत ते धर्मं परवक्ष्यामि कषात्रं राज्ञि सनातनम   शरुत्वा तं परतिपद्येथाः पराज्ञैः सह पुरॊहितैः      आपद धर्मार्थकुशलैर लॊकतन्त्रम अवेक्ष्य च    [भस]       जामदग्न्येन रामेण पितुर वधम अमृष्यता       करुद्धेन च महाभागे हैहयाधिपतिर हतः       शतानि दश बाहूनां निकृत्तान्य अर्जुनस्य वै    पुनश च धनुर आदाय महास्त्राणि परमुञ्चता       निर्दग्धं कषत्रम असकृद रथेन जयता महीम    एवम उच्चावचैर अस्त्रैर भार्गवेण महात्मना       तरिः सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा    ततः संभूय सर्वाभिः कषत्रियाभिः समन्ततः       उत्पादितान्य अपत्यानि बराह्मणैर नियतात्मभिः    पाणिग्राहस्य तनय इति वेदेषु निश्चितम       धर्मं मनसि संस्थाप्य बराह्मणांस ताः समभ्ययुः       लॊके ऽपय आचरितॊ दृष्टः कषत्रियाणां पुनर भवः    अथॊतथ्य इति खयात आसीद धीमान ऋषिः पुरा       ममता नाम तस्यासीद भार्या परमसंमिता    उतथ्यस्य यवीयांस तु पुरॊधास तरिदिवौकसाम       बृहस्पतिर बृहत तेजा ममतां सॊ ऽनवपद्यत    उवाच ममता तं तु देवरं वदतां वरम       अन्तर्वत्नी अहं भरात्रा जयेष्ठेनारम्यताम इति    अयं च मे महाभाग कुक्षाव एव बृहस्पते       औतथ्यॊ वेदम अत्रैव षडङ्गं परत्यधीयत    अमॊघरेतास तवं चापि नूनं भवितुम अर्हसि      तस्माद एवंगते ऽदय तवम उपारमितुम अर्हसि   एवम उक्तस तया सम्यग बृहत तेजा बृहस्पतिः      कामात्मानं तदात्मानं न शशाक नियच्छितुम   संबभूव ततः कामी तया सार्धम अकामया      उत्सृजन्तं तु तं रेतः स गर्भस्थॊ ऽभयभाषत   भॊस तात कन्यस वदे दवयॊर नास्त्य अत्र संभवः      अमॊघशुक्रश च भवान पूर्वं चाहम इहागतः   शशाप तं ततः करुद्ध एवम उक्तॊ बृहस्पतिः      उतथ्य पुत्रं गर्भस्थं निर्भर्त्स्य भगवान ऋषिः   यस्मात तवम ईदृशे काले सर्वभूतेप्सिते सति      एवम आत्थ वचस तस्मात तमॊ दीर्घं परवेक्ष्यसि   स वै दीर्घतमा नाम शापाद ऋषिर अजायत      बृहस्पतेर बृहत कीर्तेर बृहस्पतिर इवौजसा   सपुत्राञ जनयाम आस गौतमादीन महायशाः      ऋषेर उतथ्यस्य तदा संतानकुलवृद्धये   लॊभमॊहाभिभूतास ते पुत्रास तं गौतमादयः      काष्ठे समुद्रे परक्षिप्य गङ्गायां समवासृजन   न सयाद अन्धश च वृद्धश च भर्तव्यॊ ऽयम इति सम ते      चिन्तयित्वा ततः करूराः परतिजग्मुर अथॊ गृहान   सॊ ऽनुस्रॊतस तदा राजन पलवमान ऋषिस ततः      जगाम सुबहून देशान अन्धस तेनॊडुपेन ह   तं तु राजा बलिर नाम सर्वधर्मविशारदः      अपश्यन मज्जन गतः सरॊतसाभ्याशम आगतम   जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः      जञात्वा चैनं स वव्रे ऽथ पुत्रार्थं मनुजर्षभ   संतानार्थं महाभाग भार्यासु मम मानद      पुत्रान धर्मार्थकुशलान उत्पादयितुम अर्हसि   एवम उक्तः स तेजस्वी तं तथेत्य उक्तवान ऋषिः      तस्मै स राजा सवां भार्यां सुदेष्णां पराहिणॊत तदा   अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह      सवां तु धात्रेयिकां तस्मै वृद्धाय पराहिणॊत तदा   तस्यां काक्षीवद आदीन स शूद्रयॊनाव ऋषिर वशी      जनयाम आस धर्मात्मा पुत्रान एकादशैव तु   काक्षीवद आदीन पुत्रांस तान दृष्ट्वा सर्वान अधीयतः      उवाच तम ऋषिं राजा ममैत इति वीर्यवाः   नेत्य उवाच महर्षिस तं ममैवैत इति बरुवन      शूद्रयॊनौ मया हीमे जाताः काक्षीवद आदयः   अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव      अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे   ततः परसादयाम आस पुनस तम ऋषिसत्तमम      बलिः सुदेष्णां भार्यां च तस्मै तां पराहिणॊत पुनः   तां स दीर्घतमाङ्गेषु सपृष्ट्वा देवीम अथाब्रवीत      भविष्यति कुमारस ते तेजस्वी सत्यवाग इति   तत्राङ्गॊ नाम राजर्षिः सुदेष्णायाम अजायत      एवम अन्ये महेष्वासा बराह्मणैः कषत्रिया भुवि   जाताः परमधर्मज्ञा वीर्यवन्तॊ महाबलाः      एतच छरुत्वा तवम अप्य अत्र मातः कुरु यथेप्सितम    [भस]       पुनर भरत वंशस्य हेतुं संतानवृद्धये       वक्ष्यामि नियतं मातस तन मे निगदतः शृणु    बराह्मणॊ गुणवान कश चिद धनेनॊपनिमन्त्र्यताम       विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत परजाः    [व]       ततः सत्यवती भीष्मं वाचा संसज्जमानया       विहसन्तीव सव्रीडम इदं वचनम अब्रवीत    सत्यम एतन महाबाहॊ यथा वदसि भारत       विश्वासात ते परवक्ष्यामि संतानाय कुलस्य च       न ते शक्यम अनाख्यातुम आपद धीयं तथाविधा    तवम एव नः कुले धर्मस तवं सत्यं तवं परा गतिः       तस्मान निशम्य वाक्यं मे कुरुष्व यद अनन्तरम    धर्मयुक्तस्य धर्मात्मन पितुर आसीत तरी मम       सा कदा चिद अहं तत्र गता परथमयौवने    अथ धर्मभृतां शरेष्ठः परमर्षिः पराशरः       आजगाम तरीं धीमांस तरिष्यन यमुनां नदीम    स तार्यमाणॊ यमुनां माम उपेत्याब्रवीत तदा       सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तॊ मधुरं बहु    तम अहं शापभीता च पितुर भीता च भारत       वरैर असुलभैर उक्ता न परत्याख्यातुम उत्सहे    अभिभूय स मां बालां तेजसा वशम आनयत      तमसा लॊकम आवृत्य नौ गताम एव भारत   मत्स्यगन्धॊ महान आसीत पुरा मम जुगुप्सितः      तम अपास्य शुभं गन्धम इमं परादात स मे मुनिः   ततॊ माम आह स मुनिर गर्भम उत्सृज्य मामकम      दवीपे ऽसया एव सरितः कन्यैव तवं भविष्यसि   पाराशर्यॊ महायॊगी स बभूव महान ऋषिः      कन्या पुत्रॊ मम पुरा दवैपायन इति समृतः   यॊ वयस्य वेदांश चतुरस तपसा भगवान ऋषिः      लॊके वयासत्वम आपेदे कार्ष्ण्यात कृष्णत्वम एव च   सत्यवादी शम परस तपस्वी दग्धकिल्बिषः      स नियुक्तॊ मया वयक्तं तवया च अमितद्युते      भरातुः कषेत्रेषु कल्याणम अपत्यं जनयिष्यति   स हि माम उक्तवांस तत्र समरेः कृत्येषु माम इति      तं समरिष्ये महाबाहॊ यदि भीष्म तवम इच्छसि   तव हय अनुमते भीष्म नियतं स महातपाः      विचित्रवीर्यक्षेत्रेषु पुत्रान उत्पादयिष्यति   महर्षेः कीर्तने तस्य भीष्मः पराञ्जलिर अब्रवीत      धर्मम अर्थं च कामं च तरीन एतान यॊ ऽनुपश्यति   अर्थम अर्थानुबन्धं च धर्मं धर्मानुबन्धनम      कामं कामानुबन्धं च विपरीतान पृथक पृथक      यॊ विचिन्त्य धिया सम्यग वयवस्यति स बुद्धिमान   तद इदं धर्मयुक्तं च हितं चैव कुलस्य नः      उक्तं भवत्या यच छरेयः परमं रॊचते मम   ततस तस्मिन परतिज्ञाते भीष्मेण कुरुनन्दन      कृष्णद्वैपायनं काली चिन्तयाम आस वै मुनिम   स वेदान विब्रुवन धीमान मातुर विज्ञाय चिन्तितम      परादुर्बभूवाविदितः कषणेन कुरुनन्दन   तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम      परिष्वज्य च बाहुभ्यां परस्नवैर अभिषिच्य च      मुमॊच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम   ताम अद्भिः परिषिच्यार्तां महर्षिर अभिवाद्य च      मातरं पूर्वजः पुत्रॊ वयासॊ वचनम अब्रवीत   भवत्या यद अभिप्रेतं तद अहं कर्तुम आगतः      शाधि मां धर्मतत्त्वज्ञे करवाणि परियं तव   तस्मै पूजां ततॊ ऽकार्षीत पुरॊधाः परमर्षये      स च तां परतिजग्राह विधिवन मन्त्रपूर्वकम   तम आसनगतं माता पृष्ट्वा कुशलम अव्ययम      सत्यवत्य अभिवीक्ष्यैनम उवाचेदम अनन्तरम   मातापित्रॊः परजायन्ते पुत्राः साधारणाः कवे      तेषां पिता यथा सवामी तथा माता न संशयः   विधातृविहितः स तवं यथा मे परथमः सुतः      विचित्रवीर्यॊ बरह्मर्षे तथा मे ऽवरजः सुतः   यथैव पितृतॊ भीष्मस तथा तवम अपि मातृतः      भराता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे   अयं शांतनवः सत्यं पालयन सत्यविक्रमः      बुद्धिं न कुरुते ऽपत्ये तथा राज्यानुशासने   स तवं वयपेक्षया भरातुः संतानाय कुलस्य च      भीष्मस्य चास्य वचनान नियॊगाच च ममानघ   अनुक्रॊशाच च भूतानां सर्वेषां रक्षणाय च      आनृशंस्येन यद बरूयां तच छरुत्वा कर्तुम अर्हसि   यवीयसस तव भरातुर भार्ये सुरसुतॊपमे      रूपयौवन संपन्ने पुत्र कामे च धर्मतः   तयॊर उत्पादयापत्यं समर्थॊ हय असि पुत्रक      अनुरूपं कुलस्यास्य संतत्याः परसवस्य च   [वय]      वेत्थ धर्मं सत्यवति परं चापरम एव च      यथा च तव धर्मज्ञे धर्मे परणिहिता मतिः   तस्माद अहं तवन नियॊगाद धर्मम उद्दिश्य कारणम      ईप्सितं ते करिष्यामि दृष्टं हय एतत पुरातनम   भरातुः पुत्रान परदास्यामि मित्रा वरुणयॊः समान      वरतं चरेतां ते देव्यौ निर्दिष्टम इह यन मया   संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः      न हि माम अव्रतॊपेता उपेयात का चिद अङ्गना   [स]      यथा सद्यः परपद्येत देवी गर्भं तथा कुरु      अराजकेषु राष्ट्रेषु नास्ति वृष्टिर न देवताः   कथम अराजकं राष्ट्रं शक्यं धारयितुं परभॊ      तस्माद गर्भं समाधत्स्व भीष्मस तं वर्धयिष्यति   [वय]      यदि पुत्रः परदातव्यॊ मया कषिप्रम अकालिकम      विरूपतां मे सहताम एतद अस्याः परं वरतम   यदि मे सहते गन्धं रूपं वेषं तथा वपुः      अद्यैव गर्भं कौसल्या विशिष्टं परतिपद्यताम   [व]      समागमनम आकाङ्क्षन्न इति सॊ ऽनतर्हितॊ मुनिः      ततॊ ऽभिगम्य सा देवी सनुषां रहसि संगताम      धर्म्यम अर्थसमायुक्तम उवाच वचनं हितम   कौसल्ये धर्मतन्त्रं यद बरवीमि तवां निबॊध मे      भरतानां समुच्छेदॊ वयक्तं मद्भाग्यसंक्षयात   वयथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम      भीष्मॊ बुद्धिम अदान मे ऽतर धर्मस्य च विवृद्धये   सा च बुद्धिस तवाधीना पुत्रि जञातं मयेति ह      नष्टं च भारतं वंशं पुनर एव समुद्धर   पुत्रं जनय सुश्रॊणि देवराजसमप्रभम      स हि राज्यधुरं गुर्वीम उद्वक्ष्यति कुलस्य नः   सा धर्मतॊ ऽनुनीयैनां कथं चिद धर्मचारिणीम      भॊजयाम आस विप्रांश च देवर्षीन अतिथींस तथा    [व]       ततः सत्यवती काले वधूं सनाताम ऋतौ तदा       संवेशयन्ती शयने शनकैर वाक्यम अब्रवीत    कौसल्ये देवरस ते ऽसति सॊ ऽदय तवानुप्रवेक्ष्यति       अप्रमत्ता परतीक्षैनं निशीथे आगमिष्यति    शवश्र्वास तद वचनश्रुत्वा शयाना शयने शुभे       साचिन्तयत तदा भीष्मम अन्यांश च कुरुपुंगवान    ततॊ ऽमबिकायां परथमं नियुक्तः सत्यवाग ऋषिः       दीप्यमानेषु दीपेषु शयनं परविवेश ह    तस्य कृष्णस्य कपिला जटा दीप्ते च लॊचने       बभ्रूणि चैव शमश्रूणि दृष्ट्वा देवी नयमीलयत    संबभूव तया रात्रौ मातुः परियचिकीर्षया       भयात काशिसुता तं तु नाशक्नॊद अभिवीक्षितुम    ततॊ निष्क्रान्तम आसाद्य मातापुत्रम अथाब्रवीत       अप्य अस्यां गुणवान पुत्र राजपुत्रॊ भविष्यति    निशम्य तद वचॊ मातुर वयासः परमबुद्धिमान       परॊवाचातीन्द्रिय जञानॊ विधिना संप्रचॊदितः    नागायुग समप्राणॊ विद्वान राजर्षिसत्तमः       महाभागॊ महावीर्यॊ महाबुद्धिर भविष्यति    तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः      किं तु मातुः स वैगुण्याद अन्ध एव भविष्यति   तस्य तद वचनं शरुत्वा मातापुत्रम अथाब्रवीत      नान्धः कुरूणां नृपतिर अनुरूपस तपॊधन   जञातिवंशस्य गॊप्तारं पितॄणां वंशवर्धनम      दवितीयं कुरुवंशस्य राजानं दातुम अर्हसि   स तथेति परतिज्ञाय निश्चक्राम महातपाः      सापि कालेन कौसल्या सुषुवे ऽनधं तम आत्मजम   पुनर एव तु सा देवी परिभाष्य सनुषां ततः      ऋषिम आवाहयत सत्या यथापूर्वम अनिन्दिता   ततस तेनैव विधिना महर्षिस ताम अपद्यत      अम्बालिकाम अथाभ्यागाद ऋषिं दृष्ट्वा च सापि तम      विषण्णा पाण्डुसंकाशा समपद्यत भारत   तां भीतां पाण्डुसंकाशां विषण्णां परेक्ष्य पार्थिव      वयासः सत्यवती पुत्र इदं वचनम अब्रवीत   यस्मात पाण्डुत्वम आपन्ना विरूपं परेक्ष्य माम अपि      तस्माद एष सुतस तुभ्यं पाण्डुर एव भविष्यति   नाम चास्य तद एवेह भविष्यति शुभानने      इत्य उक्त्वा स निराक्रामद भगवान ऋषिसत्तमः   ततॊ निष्क्रान्तम आलॊक्य सत्या पुत्रम अभाषत      शशंस स पुनर मात्रे तस्य बालस्य पाण्डुताम   तं माता पुनर एवान्यम एकं पुत्रम अयाचत      तथेति च महर्षिस तां मातरं परत्यभाषत   ततः कुमारं सा देवी पराप्तकालम अजीजनत      पाण्डुं लक्षणसंपन्नं दीप्यमानम इव शरिया      तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः   ऋतुकाले ततॊ जयेष्ठां वधूं तस्मै नययॊजयत      सा तु रूपं च गन्धं च महर्षेः परविचिन्त्य तम      नाकरॊद वचनं देव्या भयात सुरसुतॊपमा   ततः सवैर भूषणैर दासीं भूषयित्वाप्सर उपमाम      परेषयाम आस कृष्णाय ततः काशिपतेः सुता   दासी ऋषिम अनुप्राप्तं परत्युद्गम्याभिवाद्य च      संविवेशाभ्यनुज्ञाता सत्कृत्यॊपचचार ह   कामॊपभॊगेन तु स तस्यां तुष्टिम अगाद ऋषिः      तया सहॊषितॊ रात्रिं महर्षिः परीयमाणया   उत्तिष्ठन्न अब्रवीद एनाम अभुजिष्या भविष्यसि      अयं च ते शुभे गर्भः शरीमान उदरम आगतः      धर्मात्मा भविता लॊके सर्वबुद्धिमतां वरः   स जज्ञे विदुरॊ नाम कृष्णद्वैपायनात्मजः      धृतराष्ट्रस्य च भराता पाण्डॊश चामितबुद्धिमान   धर्मॊ विदुर रूपेण शापात तस्य महात्मनः      माण्डव्यस्यार्थ तत्त्वज्ञः कामक्रॊधविवर्जितः   स धर्मस्यानृणॊ भूत्वा पुनर मात्रा समेत्य च      तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत   एवं विचित्रवीर्यस्य कषेत्रे दवैपायनाद अपि      जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः    [ज]       किं कृतं कर्म धर्मेण येने शापम उपेयिवान       कस्य शापाच च बरह्मर्षे शूद्रयॊनाव अजायत    [व]       बभूव बराह्मणः कश चिन माण्डव्य इति विश्रुतः       धृतिमान सर्वधर्मज्ञः सत्ये तपसि च सथितः    स आश्रमपदद्वारि वृक्षमूले महातपाः       ऊर्ध्वबाहुर महायॊगी तस्थौ मौन वरतान्वितः    तस्य कालेन महता तस्मिंस तपसि तिष्ठतः       तम आश्रमपदं पराप्ता दस्यवॊ लॊप्त्र हारिणः       अनुसार्यमाणा बहुभी रक्षिभिर भरतर्षभ    ते तस्यावसथे लॊप्त्रं निदधुः कुरुसत्तम       निधाय च भयाल लीनास तत्रैवान्वागते बले    तेषु लीनेष्व अथॊ शीघ्रं ततस तद रक्षिणां बलम       आजगाम ततॊ ऽपश्यंस तम ऋषिं तस्करानुगाः    तम अपृच्छंस ततॊ राजंस तथा वृत्तं तपॊधनम       कतरेण पथा याता दस्यवॊ दविजसत्तम       तेन गच्छामहे बरह्मन पथा शीघ्रतरं वयम    तथा तु रक्षिणां तेषां बरुवतां स तपॊधनः       न किं चिद वचनं राजन्न अवदत साध्व असाधु वा    ततस ते राजपुरुषा विचिन्वानास तदाश्रमम       ददृशुस तत्र संलीनांस तांश चॊरान दरव्यम एव च    ततः शङ्का समभवद रक्षिणां तं मुनिं परति      संयम्यैनं ततॊ राज्ञे दस्यूंश चैव नयवेदयन   तं राजा सह तैश चॊरैर अन्वशाद वध्यताम इति      स वध्य घातैर अज्ञातः शूले परॊतॊ महातपाः   ततस ते शूलम आरॊप्य तं मुनिं रक्षिणस तदा      परतिजग्मुर महीपालं धनान्य आदाय तान्य अथ   शूलस्थः स तु धर्मात्मा कालेन महता ततः      निराहारॊ ऽपि विप्रर्षिर मरणं नाभ्युपागमत      धारयाम आस च पराणान ऋषींश च समुपानयत   शूलाग्रे तप्यमानेन तपस तेन महात्मना      संतापं परमं जग्मुर मुनयॊ ऽथ परंतप   ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः      दर्शयन्तॊ यथाशक्ति तम अपृच्छन दविजॊत्तमम      शरॊतुम इच्छामहे बरह्मन किं पापं कृतवान असि   ततः स मुनिशार्दूलस तान उवाच तपॊधनान      दॊषतः कं गमिष्यामि न हि मे ऽनयॊ ऽपराध्यति   राजा च तम ऋषिं शरुत्वा निष्क्रम्य सह मन्त्रिभिः      परसादयाम आस तदा शूलस्थम ऋषिसत्तमम   यन मयापकृतं मॊहाद अज्ञानाद ऋषिसत्तम      परसादये तवां तत्राहं न मे तवं करॊद्धुम अर्हसि   एवम उक्तस ततॊ राज्ञा परसादम अकरॊन मुनिः      कृतप्रसादॊ राजा तं ततः समवतारयत   अवतार्य च शूलाग्रात तच छूलं निश्चकर्ष ह      अशक्नुवंश च निष्क्रष्टुं शूलं मूले स चिच्छिदे   स तथान्तर गतेनैव शूलेन वयचरन मुनिः      स तेन तपसा लॊकान विजिग्ये दुर्लभान परैः      अणी माण्डव्य इति च ततॊ लॊकेषु कथ्यते   स गत्वा सदनं विप्रॊ धर्मस्य परमार्थवित      आसनस्थं ततॊ धर्मं दृष्ट्वॊपालभत परभुः   किं नु तद दुष्कृतं कर्म मया कृतम अजानता      यस्येयं फलनिर्वृत्तिर ईदृश्य आसादिता मया      शीघ्रम आचक्ष्व मे तत्त्वं पश्य मे तपसॊ बलम   [धर्म]      पतंगकानां पुच्छेषु तवयेषीका परवेशिता      कर्मणस तस्य ते पराप्तं फलम एतत तपॊधन   [आण]      अल्पे ऽपराधे विपुलॊ मम दण्डस तवया कृतः      शूद्रयॊनाव अतॊ धर्ममानुषः संभविष्यसि   मर्यादां सथापयाम्य अद्य लॊके धर्मफलॊदयाम      आचतुर्दशमाद वर्षान न भविष्यति पातकम      परेण कुर्वताम एवं दॊष एव भविष्यति   [व]      एतेन तव अपराधेन शापात तस्य महात्मनः      धर्मॊ विदुर रूपेण शूद्रयॊनाव अजायत   धर्मे चार्थे च कुशलॊ लॊभक्रॊधविवर्जितः      दीर्घदर्शी शम परः कुरूणां च हिते रतः    [व]       तेषु तरिषु कुमारेषु जातेषु कुरुजाङ्गलम       कुरवॊ ऽथ कुरुक्षेत्रं तरयम एतद अवर्धत    ऊर्ध्वसस्याभवद भूमिः सस्यानि फलवन्ति च       यथर्तु वर्षी पर्जन्यॊ बहुपुष्पफला दरुमाः    वाहनानि परहृष्टानि मुदिता मृगपक्षिणः       गन्धवन्ति च माल्यानि रसवन्ति फलानि च    वणिग्भिश चावकीर्यन्त नगराण्य अथ शिल्पिभिः       शूराश च कृतविद्याश च सन्तश च सुखिनॊ ऽभवन    नाभवन दस्यवः के चिन नाधर्मरुचयॊ जनाः       परदेशेष्व अपि राष्ट्राणां कृतं युगम अवर्तत    दानक्रिया धर्मशीला यज्ञव्रतपरायणाः       अन्यॊन्यप्रीतिसंयुक्ता वयवर्धन्त परजास तदा    मानक्रॊधविहीनाश च जना लॊभविवर्जिताः       अन्यॊन्यम अभ्यवर्धन्त धर्मॊत्तरम अवर्तत    तन महॊदधिवत पूर्णं नगरं वै वयरॊचत       दवारतॊरण निर्यूहैर युक्तम अभ्रचयॊपमैः       परासादशतसंबाधं महेन्द्र पुरसंनिभम    नदीषु वनखण्डेषु वापी पल्वल सानुषु       काननेषु च रम्येषु विजह्रुर मुदिता जनाः    उत्तरैः कुरुभिर सार्धं दक्षिणाः कुरवस तदा      विस्पर्धमाना वयचरंस तथा सिद्धर्षिचारणैः      नाभवत कृपणः कश चिन नाभवन विधवाः सत्रियः   तस्मिञ जनपदे रम्ये बहवः कुरुभिः कृताः      कूपाराम सभा वाप्यॊ बराह्मणावसथास तथा      भीष्मेण शास्त्रतॊ राजन सर्वतः परिरक्षिते   बभूव रमणीयश च चैत्ययूप शताङ्कितः      स देशः परराष्ट्राणि परतिगृह्याभिवर्धितः      भीष्मेण विहितं राष्ट्रे धर्मचक्रम अवर्तत   करियमाणेषु कृत्येषु कुमाराणां महात्मनाम      पौरजानपदाः सर्वे बभूवुः सततॊत्सवाः   गृहेषु कुरुमुख्यानां पौराणां च नराधिप      दीयतां भुज्यतां चेति वाचॊ ऽशरूयन्त सर्वशः   धृतराष्ट्रश च पाण्डुश च विदुरश च महामतिः      जन्मप्रभृति भीष्मेण पुत्रवत परिपालिताः   संस्कारैः संस्कृतास ते तु वरताध्ययन संयुताः      शरमव्यायाम कुशलाः समपद्यन्त यौवनम   धनुर्वेदे ऽशवपृष्ठे च गदायुद्धे ऽसि चर्मणि      तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः   इतिहास पुराणेषु नाना शिक्षासु चाभिभॊ      वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः   पाण्डुर धनुषि विक्रान्तॊ नरेभ्यॊ ऽभयधिकॊ ऽभवत      अत्य अन्यान बलवान आसीद धृतराष्ट्रॊ महीपतिः   तरिषु लॊकेषु न तव आसीत कश चिद विदुर संमितः      धर्मनित्यस ततॊ राजन धर्मे च परमं गतः   परनष्टं शंतनॊर वंशं समीक्ष्य पुनर उद्धृतम      ततॊ निर्वचनं लॊके सर्वराष्ट्रेष्व अवर्तत   वीरसूनां काशिसुते देशानां कुरुजाङ्गलम      सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम   धृतराष्ट्रस तव अचक्षुष्ट्वाद राज्यं न परत्यपद्यत      करणत्वाच च विदुरः पाण्डुर आसीन महीपतिः    [भस]       गुणैः समुदितं सम्यग इदं नः परथितं कुलम       अत्य अन्यान पृथिवीपालान पृथिव्याम अधिराज्यभाक    रक्षितं राजभिः पूर्वैर धर्मविद्भिर महात्मभिः       नॊत्सादम अगमच चेदं कदा चिद इह नः कुलम    मया च सत्यवत्या च कृष्णेन च महात्मना       समवस्थापितं भूयॊ युष्मासु कुलतन्तुषु    वर्धते तद इदं पुत्र कुलं सागरवद यथा       तथा मया विधातव्यं तवया चैव विशेषतः    शरूयते यादवी कन्या अनुरूपा कुलस्य नः       सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च    कुलीना रूपवत्यश च नाथवत्यश च सर्वशः       उचिताश चैव संबन्धे ते ऽसमाकं कषत्रियर्षभाः    मन्ये वरयितव्यास ता इत्य अहं धीमतां वर       संतानार्थं कुलस्यास्य यद वा विदुर मन्यसे    [व]       भवान पिता भवान माता भवान नः परमॊ गुरुः       तस्मात सवयं कुलस्यास्य विचार्य कुरु यद धितम    [व]       अथ शुश्राव विप्रेभ्यॊ गान्धारीं सुबलात्मजाम       आराध्य वरदं देवं भग नेत्रहरं हरम       गान्धारी किल पुत्राणां शतं लेभे वरं शुभा    इति शरुत्वा च तत्त्वेन भीष्मः कुरुपितामहः      ततॊ गान्धारराजस्य परेषयाम आस भारत   अचक्षुर इति तत्रासीत सुबलस्य विचारणा      कुलं खयातिं च वृत्तं च बुद्ध्या तु परसमीक्ष्य सः      ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम   गान्धारी तव अपि शुश्राव धृतराष्ट्रम अचक्षुषम      आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत   ततः सा पट्टम आदाय कृत्वा बहुगुणं शुभा      बबन्ध नेत्रे सवे राजन पतिव्रतपरायणा      नात्यश्नीयां पतिम अहम इत्य एवं कृतनिश्चया   ततॊ गान्धारराजस्य पुत्रः शकुनिर अभ्ययात      सवसारं परया लक्ष्म्या युक्ताम आदाय कौरवान   दत्त्वा स भगिनीं वीरॊ यथार्हं च परिच्छदम      पुनर आयात सवनगरं भीष्मेण परतिपूजितः   गान्धार्य अपि वरारॊहा शीलाचार विचेष्टितैः      तुष्टिं कुरूणां सर्वेषां जनयाम आस भारत   वृत्तेनाराध्य तान सर्वान पतिव्रतपरायणा      वाचापि पुरुषान अन्यान सुव्रता नान्वकीर्तयत    [व]       शूरॊ नाम यदुश्रेष्ठॊ वसुदेव पिताभवत       तस्य कन्या पृथा नाम रूपेणासदृशी भुवि    पैतृष्वसेयाय स ताम अनपत्याय वीर्यवान       अग्र्यम अग्रे परतिज्ञाय सवस्यापत्यस्य वीर्यवान    अग्रजातेति तां कन्याम अग्र्यानुग्रह काङ्क्षिणे       परददौ कुन्तिभॊजाय सखा सख्ये महात्मने    सा नियुक्ता पितुर गेहे देवतातिथिपूजने       उग्रं पर्यचरद घॊरं बराह्मणं संशितव्रतम    निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः       तम उग्रं संशितात्मानं सर्वयत्नैर अतॊषयत    तस्यै स परददौ मन्त्रम आपद धर्मान्ववेक्षया       अभिचाराभिसंयुक्तम अब्रवीच चैव तां मुनिः    यं यं देवं तवम एतेन मन्त्रेणावाहयिष्यसि       तस्य तस्य परसादेन पुत्रस तव भविष्यति    तथॊक्ता सा तु विप्रेण तेन कौतूहलात तदा       कन्या सती देवम अर्कम आजुहाव यशस्विनी    सा ददर्श तम आयान्तं भास्करं लॊकभावनम       विस्मिता चानवद्याङ्गी दृष्ट्वा तन महद अद्भुतम    परकाशकर्मा तपनस तस्यां गर्भं दधौ ततः      अजीजनत ततॊ वीरं सर्वशस्त्रभृतां वरम      आमुक्तकवचः शरीमान देवगर्भः शरियावृतः   सहजं कवचं बिभ्रत कुण्डलॊद्द्यॊतिताननः      अजायत सुतः कर्णः सर्वलॊकेषु विश्रुतः   परादाच च तस्याः कन्यात्वं पुनः स परमद्युतिः      दत्त्वा च ददतां शरेष्ठॊ दिवम आचक्रमे ततः   गूहमानापचारं तं बन्धुपक्ष भयात तदा      उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम   तम उत्सृष्टं तदा गर्भं राधा भर्ता महायशाः      पुत्रत्वे कल्पयाम आस सभार्यः सूतनन्दनः   नामधेयं च चक्राते तस्य बालस्य ताव उभौ      वसुना सह जातॊ ऽयं वसु षेणॊ भवत्व इति   स वर्धामानॊ बलवान सर्वास्त्रेषूद्यतॊ ऽभवत      आ पृष्ठतापाद आदित्यम उपतस्थे स वीर्यवान   यस्मिन काले जपन्न आस्ते स वीरः सत्यसंगरः      नादेयं बराह्मणेष्व आसीत तस्मिन काले महात्मनः   तम इन्द्रॊ बराह्मणॊ भूत्वा भिक्षार्थं भूतभावनः      कुण्डले परार्थयाम आस कवचं च महाद्युतिः   उत्कृत्य विमनाः सवाङ्गात कवचं रुधिरस्रवम      कर्णस तु कुण्डले छित्त्वा परायच्छत स कृताञ्जलिः   शक्तिं तस्मै ददौ शक्रॊ विस्मितॊ वाक्यम अब्रवीत      देवासुरमनुष्याणां गन्धर्वॊरगरक्षसाम      यस्मै कषेप्स्यसि रुष्टः सन सॊ ऽनया न भविष्यति   पुरा नाम तु तस्यासीद वसु षेण इति शरुतम      ततॊ वैकर्तनः कर्णः कर्मणा तेन सॊ ऽभवत    [व]       रूपसत्त्वगुणॊपेता धर्मारामा महाव्रता       दुहिता कुन्तिभॊजस्य कृते पित्रा सवयंवरे    सिंहदंष्ट्रं गजस्कन्धम ऋषभाक्षं महाबलम       भूमिपाल सहस्राणां मध्ये पाण्डुम अविन्दत    स तया कुन्तिभॊजस्य दुहित्रा कुरुनन्दनः       युयुजे ऽमितसौभाग्यः पौलॊम्या मघवान इव    यात्वा देवव्रतेनापि मद्राणां पुटभेदनम       विश्रुता तरिषु लॊकेषु माद्री मद्रपतेः सुता    सर्वराजसु विख्याता रूपेणासदृशी भुवि       पाण्डॊर अर्थे परिक्रीता धनेन महता तदा       विवाहं कारयाम आस भीष्मः पाण्डॊर महात्मनः    सिंहॊरस्कं गजस्कन्धम ऋषभाक्षं मनस्विनम       पाण्डुं दृष्ट्वा नरव्याघ्रं वयस्मयन्त नरा भुवि    कृतॊद्वाहस ततः पाण्डुर बलॊत्साह समन्वितः       जिगीषमाणॊ वसुधां ययौ शत्रून अनेकशः    पूर्वम आगस्कृतॊ गत्वा दशार्णाः समरे जिताः       पाण्डुना नरसिंहेन कौरवाणां यशॊभृता    ततः सेनाम उपादाय पाण्डुर नानाविध धवजाम       परभूतहस्त्यश्वरथां पदातिगणसंकुलाम    आगस्कृत सर्ववीराणां वैरी सर्वमहीभृताम      गॊप्ता मगध राष्ट्रस्य दार्वॊ राजगृहे हतः   ततः कॊशं समादाय वाहनानि बलानि च      पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः   तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ      सवबाहुबलवीर्येण कुरूणाम अकरॊद यशः   तं शरौघमहाज्वालम अस्त्रार्चिषम अरिंदमम      पाण्डुपावकम आसाद्य वयदह्यन्त नराधिपाः   ते ससेनाः ससेनेन विध्वंसितबला नृपाः      पाण्डुना वशगाः कृत्वा करकर्मसु यॊजिताः   तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः      तम एकं मेनिरे शूरं देवेष्व इव पुरंदरम   तं कृताञ्जलयः सर्वे परणता वसुधाधिपाः      उपाजग्मुर धनं गृह्य रत्नानि विविधानि च   मणिमुक्ता परवालं च सुवर्णं रजतं तथा      गॊरत्नान्य अश्वरत्नानि रथरत्नानि कुञ्जरान   खरॊष्ट्रमहिषांश चैव यच च किं चिद अजाविकम      तत सर्वं परतिजग्राह राजा नागपुराधिपः   तद आदाय ययौ पाण्डुः पुनर मुदितवाहनः      हर्षयिष्यन सवराष्ट्राणि पुरं च गजसाह्वयम   शंतनॊ राजसिंहस्य भरतस्य च धीमतः      परनष्टः कीर्तिजः शब्दः पाण्डुना पुनर उद्धृतः   ये पुरा कुरु राष्ट्राणि जह्रुः कुरु धनानि च      ते नागपुरसिंहेन पाण्डुना करदाः कृताः   इत्य अभाषन्त राजानॊ राजामात्याश च संगताः      परतीतमनसॊ हृष्टाः पौरजानपदैः सह   परत्युद्ययुस तं संप्राप्तं सर्वे भीष्म पुरॊगमाः      ते नदूरम इवाध्वानं गत्वा नागपुरालयाः      आवृतं ददृशुर लॊकं हृष्टा बहुविधैर जनैः   नाना यानसमानीतै रत्नैर उच्चावचैस तथा      हस्त्यश्वरथरत्नैश च गॊभिर उष्ट्रैर अथाविकैः      नान्तं ददृशुर आसाद्य भीष्मेण सह कौरवाः   सॊ ऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः      यथार्हं मानयाम आस पौरजानपदान अपि   परमृद्य परराष्ट्राणि कृतार्थं पुनरागतम      पुत्रम आसाद्य भीष्मस तु हर्षाद अश्रूण्य अवर्तयत   स तूर्यशतसंघानां भेरीणां च महास्वनैः      हर्षयन सर्वशः पौरान विवेश गजसाह्वयम    [वै]       धृतराष्ट्राभ्यनुज्ञातः सवबाहुविजितं धनम       भीष्माय सत्यवत्यै च मात्रे चॊपजहार सः    विदुराय च वै पाण्डुः परेषयाम आस तद धनम       सुहृदश चापि धर्मात्मा धनेन समतर्पयत    ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम       शुभैः पाण्डुजितै रत्नैस तॊषयाम आस भारत    ननन्द माता कौसल्या तम अप्रतिमतेजसम       जयन्तम इव पौलॊमी परिष्वज्य नरर्षभम    तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः       अश्वमेध शतैर ईजे धृतराष्ट्रॊ महामखैः    संप्रयुक्तश च कुन्त्या च माद्र्या च भरतर्षभ       जिततन्द्रीस तदा पाण्डुर बभूव वनगॊचरः    हित्वा परासादनिलयं शुभानि शयनानि च       अरण्यनित्यः सततं बभूव मृगया परः    स चरन दक्षिणं पार्श्वं रम्यं हिमवतॊ गिरेः       उवास गिरिपृष्ठेषु महाशालवनेषु च    रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन       करेण्वॊर इव मध्यस्थः शरीमान पौरंदरॊ गजः    भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम      विचित्रकवचं वीरं परमास्त्र विदं नृपम      देवॊ ऽयम इत्य अमन्यन्त चरन्तं वनवासिनः   तस्य कामांश च भॊगांश च नरा नित्यम अतन्द्रिताः      उपजह्रुर वनान्तेषु धृतराष्ट्रेण चॊदिताः   अथ पारशवीं कन्यां देवलस्य महीपतेः      रूपयौवन संपन्नां स शुश्रावापगा सुतः   ततस तु वरयित्वा ताम आनाय्य पुरुषर्षभः      विवाहं कारयाम आस विदुरस्य महामतेः   तस्यां चॊत्पादयाम आस विदुरः कुरुनन्दनः      पुत्रान विनयसंपन्नान आत्मनः सदृशान गुणैः    [वै]       ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय       धृतराष्ट्रस्य वैश्यायाम एकश चापि शतात परः    पाण्डॊः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः       देवेभ्यः समपद्यन्त संतानाय कुलस्य वै    [ज]       कथं पुत्रशतं जज्ञे गान्धार्यां दविजसत्तम       कियता चैव कालेन तेषाम आयुश च किं परम    कथं चैकः स वैश्यायां धृतराष्ट्र सुतॊ ऽभवत       कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम       आनुकूल्ये वर्तमानां धृतराष्ट्रॊ ऽतयवर्तत    कथं च शप्तस्य सतः पाण्डॊस तेन महात्मना       समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः    एतद विद्वन यथावृत्थं विस्तरेण तपॊधन       कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु    [व]       कषुच छरमाभिपरिग्लानं दवैपायनम उपस्थितम       तॊषयाम आस गान्धारी वयासस तस्यै वरं ददौ    सा वव्रे सदृशं भर्तुः पुत्राणां शतम आत्मनः       ततः कालेन सा गर्भं धृतराष्ट्राद अथाग्रहीत    संवत्सरद्वयं तं तु गान्धारी गर्भम आहितम       अप्रजा धारयाम आस ततस तां दुःखम आविशत    शरुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम      उदरस्यात्मनः सथैर्यम उपलभ्यान्वचिन्तयत   अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः      सॊदरं पातयाम आस गान्धारी दुःखमूर्च्छिता   ततॊ जज्ञे मांसपेशी लॊहाष्ठीलेव संहता      दविवर्षसंभृतां कुक्षौ ताम उत्स्रष्टुं परचक्रमे   अथ दवैपायनॊ जञात्वा तवरितः समुपागमत      तां स मांसमयीं पेशीं ददर्श जपतां वरः   ततॊ ऽबरवीत सौबलेयीं किम इदं ते चिकीर्षितम      सा चात्मनॊ मतं सत्यं शशंस परमर्षये   जयेष्ठं कुन्तीसुतं जातं शरुत्वा रविसमप्रभम      दुःखेन परमेणेदम उदरं पातितं मया   शतं च किल पुत्राणां वितीर्णं मे तवया पुरा      इयं च मे मांसपेशी जाता पुत्रशताय वै   [वय]      एवम एतत सौबलेयि नैतज जात्व अन्यथा भवेत      वितथं नॊक्तपूर्वं मे सवैरेष्व अपि कुतॊ ऽनयथा   घृतपूर्णं कुण्ड शतं कषिप्रम एव विधीयताम      शीताभिर अद्भिर अष्ठीलाम इमां च परिषिञ्चत   [व]      सा सिच्यमाना अष्ठीला अभवच छतधा तदा      अङ्गुष्ठ पर्व मात्राणां गर्भाणां पृथग एव तु   एकाधिक शतं पूर्णं यथायॊगं विशां पते      मांसपेश्यास तदा राजन करमशः कालपर्ययात   ततस तांस तेषु कुण्डेषु गर्भान अवदधे तदा      सवनुगुप्तेषु देशेषु रक्षां च वयदधात ततः   शशास चैव भगवान कालेनैतावता पुनः      विघट्टनीयान्य एतानि कुण्डानीति सम सौबलीम   इत्य उक्त्वा भगवान वयासस तथा परतिविधाय च      जगाम तपसे धीमान हिमवन्तं शिलॊच्चयम   जज्ञे करमेण चैतेन तेषां दुर्यॊधनॊ नृपः      जन्मतस तु परमाणेन जयेष्ठॊ राजा युधिष्ठिरः   जातमात्रे सुते तस्मिन धृतराष्ट्रॊ ऽबरवीद इदम      समानीय बहून विप्रान भीष्मं विदुरम एव च   युधिष्ठिरॊ राजपुत्रॊ जयेष्ठॊ नः कुलवर्धनः      पराप्तः सवगुणतॊ राज्यं न तस्मिन वाच्यम अस्ति नः   अयं तव अनन्तरस तस्माद अपि राजा भविष्यति      एतद धि बरूत मे सत्यं यद अत्र भविता धरुवम   वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत      करव्यादाः पराणदन घॊराः शिवाश चाशिव शंसिनः   लक्षयित्वा निमित्तानि तानि घॊराणि सर्वशः      ते ऽबरुवन बराह्मणा राजन विदुरश च महामतिः   वयक्तं कुलान्त करणॊ भवितैष सुतस तव      तस्य शान्तिः परित्यागे पुष्ट्या तव अपनयॊ महान   शतम एकॊनम अप्य अस्तु पुत्राणां ते महीपते      एकेन कुरु वै कषेमं लॊकस्य च कुलस्य च   तयजेद एकं कुलस्यार्थे गरामस्यार्थे कुलं तयजेत      गरामं जनपदस्यार्थे आत्मार्थे पृथिवीं तयजेत   स तथा विदुरेणॊक्तस तैश च सर्वैर दविजॊत्तमैः      न चकार तथा राजा पुत्रस्नेह समन्वितः   ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव      मासमात्रेण संजज्ञे कन्या चैका शताधिका   गान्धार्यां कलिश्यमानायाम उदरेण विवर्धता      धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत किल   तस्मिन संवत्सरे राजन धृतराष्ट्रान महायशाः      जज्ञे धीमांस ततस तस्यां युयुत्सुः करणॊ नृप   एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः      महारथानां वीराणां कन्या चैकाथ दुःशला    [ज]       जयेष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभॊ       धृतराष्ट्रस्य पुत्राणाम आनुपूर्व्येण कीर्तय    [व]       दुर्यॊधनॊ युयुत्सुश च राजन दुःशासनस तथा       दुःसहॊ दुःशलश चैव जलसंधः समः सहः    विन्दानुविन्दौ दुर्धर्षः सुबाहुर दुष्प्रधर्षणः       दुर्मर्षणॊ दुर्मुखश च दुष्कर्णः कर्ण एव च    विविंशतिर विकर्णश च जलसंधः सुलॊचनः       चित्रॊपचित्रौ चित्राक्षश चारु चित्रः शरासनः    दुर्मदॊ दुष्प्रगाहश च विवित्सुर विकटः समः       ऊर्णु नाभः सुनाभश च तथा नन्दॊपनन्दकौ    सेनापतिः सुषेणश च कुण्डॊदर महॊदरौ       चित्रबाणश चित्रवर्मा सुवर्मा दुर्विमॊचनः    अयॊ बाहुर महाबाहुश चित्राङ्गश चित्रकुण्डलः       भीमवेगॊ भीमबलॊ बलाकी बलवर्धनः    उग्रायुधॊ भीमकर्मा कनकायुर दृढायुधः       दृढवर्मा दृढक्षत्रः सॊमकीर्तिर अनूदरः    दृढसंधॊ जरासंधः सत्यसंधः सदः सुवाक       उग्रश्रवा अश्वसेनः सेनानीर दुष्पराजयः    अपराजितः पण्डितकॊ विशालाक्षॊ दुरावरः      दृढहस्तः सुहस्तश च वातवेगसुवर्चसौ   आदित्यकेतुर बह्व आशीनागदन्तॊग्र यायिनौ      कवची निषङ्गी पाशी च दण्डधारॊ धनुर गरहः   उग्रॊ भीम रथॊ वीरॊ वीरबाहुर अलॊलुपः      अभयॊ रौद्रकर्मा च तथा दृढरथस तरयः   अनाधृष्यः कुण्ड भेदी विरावी दीर्घलॊचनः      दीर्घबाहुर महाबाहुर वयूढॊरुर कनकध्वजः   कुण्डाशी विरजाश चैव दुःशला च शताधिका      एतद एकशतं राजन कन्या चैका परकीर्तिता   नामधेयानुपूर्व्येण विद्धि जन्म करमं नृप      सर्वे तव अतिरथाः शूराः सर्वे युद्धविशारदाः   सर्वे वेदविदश चैव राजशास्त्रेषु कॊविदाः      सर्वे संसर्गविद्यासु विद्याभिजन शॊभिनः   सर्वेषाम अनुरूपाश च कृता दारा महीपते      धृतराष्ट्रेण समये समीक्ष्य विधिवत तदा   दुःशलां समये राजा सिन्धुराजाय भारत      जयद्रथाय परददौ सौबलानुमते तदा    [ज]       कथितॊ धार्तराष्ट्राणाम आर्षः संभव उत्तमः       अमानुषॊ मानुषाणां भवता बरह्म वित्तम    नामधेयानि चाप्य एषां कथ्यमानानि भागशः       तवत्तः शरुतानि मे बरह्मन पाण्डवानां तु कीर्तय    ते हि सर्वे महात्मानॊ देवराजपराक्रमाः       तवयैवांशावतरणे देव भागाः परकीर्तिताः    तस्माद इच्छाम्य अहं शरॊतुम अतिमानुष कर्मणाम       तेषाम आजननं सर्वं वैशम्पायन कीर्तय    [व]       राजा पाण्डुर महारण्ये मृगव्यालनिषेविते       वने मैथुन कालस्थं ददर्श मृगयूथपम    ततस तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः       निर्बिभेद शरैस तीक्ष्णैः पाण्डुः पञ्चभिर आशुगैः    स च राजन महातेजा ऋषिपुत्रस तपॊधनः       भार्यया सह तेजस्वी मृगरूपेण संगतः    संसक्तस तु तया मृग्या मानुषीम ईरयन गिरम       कषणेन पतितॊ भूमौ विललापाकुलेन्द्रियः    [मृग]       काममन्युपरीतापि बुद्ध्यङ्ग रहितापि च       वर्जयन्ति नृशंसानि पापेष्व अभिरता नराः    न विधिं गरसते परज्ञा परज्ञां तु गरसते विधिः      विधिपर्यागतान अर्थान परज्ञा न परतिपद्यते   शश्वद धर्मात्मनां मुख्ये कुले जातस्य भारत      कामलॊभाभिभूतस्य कथं ते चलिता मतिः   [प]      शत्रूणां या वधे वृत्तिः सा मृगाणां वधे समृता      राज्ञां मृगन मां मॊहात तवं गर्हयितुम अर्हसि   अच्छद्मनामायया च मृगाणां वध इष्यते      स एव धर्मॊ राज्ञां तु तद विद्वान किं नु गर्हसे   अगस्त्यः सत्रम आसीनश चचार मृगयाम ऋषिः      आरण्यान सर्वदैवत्यान मृगान परॊक्ष्य महावने   परमाण दृष्टधर्मेण कथम अस्मान विगर्हसे      अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता   [मृग]      न रिपून वै समुद्दिश्य विमुञ्चन्ति पुरा शरान      रन्ध्र एषां विशेषेण वधकालः परशस्यते   [प]      परमत्तम अप्रमत्तं वा विवृतं घनन्ति चौजसा      उपायैर इषुभिस तीक्ष्णैः कस्मान मृगविगर्हसे   [म]      नाहं घनन्तं मृगान राजन विगर्हे आत्मकारणात      मैथुनं तु परतीक्ष्यं मे सयात तवयेहानृशंसतः   सर्वभूतहिते काले सर्वभूतेप्सिते तथा      कॊ हि विद्वान मृगं हन्याच चरन्तं मैथुनं वने      पुरुषार्थ फलं कान्तं यत तवया वितथं कृतम   पौरवाणाम ऋषीणां च तेषाम अक्लिष्टकर्मणाम      वंशे जातस्य कौरव्य नानुरूपम इदं तव   नृशंसं कर्म सुमहत सर्वलॊकविगर्हितम      अस्वर्ग्यम अयशस्यं च अधर्मिष्ठं च भारत   सत्री भॊगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित      नार्हस तवं सुरसंकाश कर्तुम अस्वर्ग्यम ईदृशम   तवया नृशंसकर्तारः पापाचाराश च मानवाः      निग्राह्याः पार्थिवश्रेष्ठ तरिवर्गपरिवर्जिताः   किं कृतं ते नरश्रेष्ठ निघ्नतॊ माम अनागसम      मुनिं मूलफलाहारं मृगवेष धरं नृप      वसमानम अरण्येषु नित्यं शम परायणम   तवयाहं हिंसितॊ यस्मात तस्मात तवाम अप्य असंशयम      दवयॊर नृशंसकर्तारम अवशं काममॊहितम      जीवितान्तकरॊ भाव एवम एवागमिष्यति   अहं हि किंदमॊ नाम तपसाप्रतिमॊ मुनिः      वयपत्रपन मनुष्याणां मृग्यां मैथुनम आचरम   मृगॊ भूत्वा मृगैः सार्धं चरामि गहने वने      न तु ते बरह्महत्येयं भविष्यत्य अविजानतः      मृगरूपधरं हत्वा माम एवं काममॊहितम   अस्य तु तवं फलं मूढ पराप्स्यसीदृशम एव हि      परियया सह संवासं पराप्य कामविमॊहितः      तवम अप्य अस्याम अवस्थायां परेतलॊकं गमिष्यसि   अन्तकाले च संवासं यया गन्तासि कन्यया      परेतराजवशं पराप्तं सर्वभूतदुरत्ययम      भक्त्या मतिमतां शरेष्ठ सैव तवाम अनुयास्यति   वर्तमानः सुखे दुःखं यथाहं पराप्तितस तवया      तथा सुखं तवां संप्राप्तं दुःखम अभ्यागमिष्यति   [व]      एवम उक्त्वा सुदुःखार्तॊ जीवितात स वययुज्यत      मृगः पाण्डुश च शॊकार्तः कषणेन समपद्यत    [वै]       तं वयतीतम अतिक्रम्य राजा सवम इव बान्धवम       सभार्यः शॊकदुःखार्तः पर्यदेवयद आतुरः    [पाण्डु]       सताम अपि कुले जाताः कर्मणा बत दुर्गतिम       पराप्नुवन्त्य अकृतात्मानः कामजालविमॊहिताः    शश्वद धर्मात्मना जातॊ बाल एव पिता मम       जीवितान्तम अनुप्राप्तः कामात्मैवेति नः शरुतम    तस्य कामात्मनः कषेत्रे राज्ञः संयत वाग ऋषिः       कृष्णद्वैपायनः साक्षाद भगवान माम अजीजनत    तस्याद्य वयसने बुद्धिः संजातेयं ममाधमा       तयक्तस्य देवैर अनयान मृगयायां दुरात्मनः    मॊक्षम एव वयवस्यामि बन्धॊ हि वयसनं महत       सुवृत्तिम अनुवर्तिष्ये ताम अहं पितुर अव्ययाम       अतीव तपसात्मानं यॊजयिष्याम्य असंशयम    तस्माद एकॊ ऽहम एकाहम एकैकस्मिन वनस्पतौ       चरन भैक्षं मुनिर मुण्डश चरिष्यामि महीम इमाम    पांसुना समवच्छन्नः शून्यागार परतिश्रयः       वृक्षमूलनिकेतॊ वा तयक्तसर्वप्रियाप्रियः    न शॊचन न परहृष्यंश च तुल्यनिन्दात्मसंस्तुतिः       निराशीर निर्नमस्कारॊ निर्द्वन्द्वॊ निष्परिग्रहः    न चाप्य अवहसन कं चिन न कुर्वन भरुकुटीं कव चित      परसन्नवदनॊ नित्यं सर्वभूतहिते रतः   जङ्गमाजङ्गमं सर्वम अविहिंसंश चतुर्विधम      सवासु परजास्व इव सदा समः पराणभृतां परति   एककालं चरन भैक्षं कुलानि दवे च पञ्च च      असंभवे वा भैक्षस्य चरन्न अनशनान्य अपि   अल्पम अल्पं यथा भॊज्यं पूर्वलाभेन जातुचित      नित्यं नातिचरँल लाभे अलाभे सप्त पूरयन   वास्यैकं तक्षतॊ बाहुं चन्दनेनैकम उक्षतः      नाकल्याणं न कल्याणं परध्यायन्न उभयॊस तयॊः   न जिजीविषुवत किं चिन न मुमूर्षुवद आचरन      मरणं जीवितं चैव नाभिनन्दन न च दविषन   याः काश चिज जीवता शक्याः कर्तुम अभ्युदय करियाः      ताः सर्वाः समतिक्रम्य निमेषादिष्व अवस्थितः   तासु सर्वास्व अवस्थासु तयक्तसर्वेन्द्रियक्रियः      संपरित्यक्त धर्मात्मा सुनिर्णिक्तात्म कल्मषः   निर्मुक्तः सर्वपापेभ्यॊ वयतीतः सर्ववागुराः      न वशे कस्य चित तिष्ठन सधर्मा मातरिश्वनः   एतया सततं वृत्त्या चरन्न एवं परकारया      देहं संधारयिष्यामि निर्भयं मार्गम आस्थितः   नाहं शवा चरिते मार्गे अवीर्य कृपणॊचिते      सवधर्मात सततापेते रमेयं वीर्यवर्जितः   सत्कृतॊ ऽसक्तृतॊ वापि यॊ ऽनयां कृपण चक्षुषा      उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि   [व]      एवम उक्त्वा सुदुःखार्तॊ निःश्वासपरमॊ नृपः      अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत   कौसल्या विदुरः कषत्ता राजा च सह बन्धुभिः      आर्या सत्यवती भीष्मस ते च राजपुरॊहिताः   बराह्मणाश च महात्मानः सॊमपाः संशितव्रताः      पौरवृद्धाश च ये तत्र निवसन्त्य अस्मद आश्रयाः      परसाद्य सर्वे वक्तव्याः पाण्डुः परव्रजितॊ वनम   निशम्य वचनं भर्तुर वनवासे धृतात्मनः      तत समं वचनं कुन्ती माद्री च समभाषताम   अन्ये ऽपि हय आश्रमाः सन्ति ये शक्या भरतर्षभः      आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपॊ महत      तवम एव भविता सार्थः सवर्गस्यापि न संशयः   परणिधायेन्द्रिय गरामं भर्तृलॊकपरायणे      तयक्तकामसुखे हय आवां तप्स्यावॊ विपुलं तपः   यदि आवां महाप्राज्ञ तयक्ष्यसि तवं विशां पते      अद्यैवावां परहास्यावॊ जीतिवं नात्र संशयः   [प]      यदि वयवसितं हय एतद युवयॊर धर्मसंहितम      सववृत्तिम अनुवर्तिष्ये ताम अहं पितुर अव्ययाम   तयक्तग्राम्य सुखाचारस तप्यमानॊ महत तपः      वल्कली फलमूलाशी चरिष्यामि महावने   अग्निं जुह्वन्न उभौ कालाव उभौ कालाव उपस्पृशन      कृशः परिमिताराहश चीरचर्म जटाधरः   शीतवातातप सहः कषुत्पिपासाश्रमान्वितः      तपसा दुश्चरेणेदं शरीरम उपशॊषयन   एकान्तशीली विमृशन पक्वापक्वेन वर्तयन      पितॄन देवांश च वन्येन वाग्भिर अद्भिश च तर्पयन   वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम      नाप्रियाण्य आचरज जातु किं पुनर गरामवासिनाम   एवम आरण्य शास्त्राणाम उग्रम उग्रतरं विधिम      काङ्क्षमाणॊ ऽहम आसिष्ये देहस्यास्य समापनात   [व]      इत्य एवम उक्त्वा भार्ये ते राजा कौरववंशजः      ततश चूडामणिं निष्कम अङ्गदे कुण्डलानि च      वासांसि च महार्हाणि सत्रीणाम आभरणानि च   परदाय सर्वं विप्रेभ्यः पाण्डुः पुनर अभाषत      गत्वा नागपुरं वाच्यं पाण्डुः परव्रजितॊ वनम   अर्थं कामं सुखं चैव रतिं च परमात्मिकाम      परतस्थे सर्वम उत्सृज्य सभार्यः कुरुपुंगवः   ततस तस्यानुयात्राणि ते चैव परिचारकाः      शरुत्वा भरत सिंहस्य विविधाः करुणा गिरः      भीमम आर्तस्वरं कृत्वा हाहेति परिचुक्रुशुः   उष्णम अश्रुविमुञ्चन्तस तं विहाय महीपतिम      ययुर नागपुरं तूर्णं सर्वम आदाय तद वचः   शरुत्वा च तेभ्यस तत सर्वं यथावृत्तं महावने      धृतराष्ट्रॊ नरश्रेष्ठः पाण्डुम एवान्वशॊचत   राजपुत्रस तु कौरव्यः पाण्डुर मूलफलाशनः      जगाम सह भार्याभ्यां ततॊ नागसभं गिरिम   स चैत्ररथम आसाद्य वारिषेणम अतीत्य च      हिमवन्तम अतिक्रम्य परययौ गन्धमादनम   रक्ष्यमाणॊ महाभूतैः सिद्धैश च परमर्षिभिः      उवास स तदा राजा समेषु विषमेषु च   इन्द्र दयुम्न सरः पराप्य हंसकूटम अतीत्य च      शतशृङ्गे महाराज तापसः समपद्यत    [व]       तत्रापि तपसि शरेष्ठे वर्तमानः स वीर्यवान       सिद्धचारणसंघानां बभूव परियदर्शनः    शुश्रूषुर अनहंवादी संयतात्मा जितेन्द्रियः       सवर्गं गन्तुं पराक्रान्तः सवेन वीर्येण भारत    केषां चिद अभवद भराता केषां चिद अभवत सखा       ऋषयस तव अपरे चैनं पुत्रवत पर्यपालयन    स तु कालेन महता पराप्य निष्कल्मषं तपः       बरह्मर्षिसदृशः पाण्डुर बभूव भरतर्षभ    सवर्गपारं तितीर्षन स शतशृङ्गाद उदङ्मुखः       परतस्थे सह पत्नीभ्याम अब्रुवंस तत्र तापसाः       उपर्य उपरि गच्छन्तः शैलराजम उदङ्मुखाः    दृष्टवन्तॊ गिरेर अस्य दुर्गान देशान बहून वयम       आक्रीडभूतान देवानां गन्धर्वाप्सरसां तथा    उद्यानानि कुबेरस्य समानि विषमाणि च       महानदी नितम्बांश च दुर्गांश च गिरिगह्वरान    सन्ति नित्यहिमा देशा निर्वृक्ष मृगपक्षिणः       सन्ति के चिन महावर्षा दुर्गाः के चिद दुरासदाः    अतिक्रामेन न पक्षी यान कुत एवेतरे मृगाः       वायुर एकॊ ऽतिगाद यत्र सिद्धाश च परमर्षयः    गच्छन्त्यौ शैलराजे ऽसमिन राजपुत्र्यौ कथं तव इमे      न सीदेताम अदुःखार्हे मा गमॊ भरतर्षभ   [प]      अप्रजस्य महाभागा न दवारं परिचक्षते      सवर्गे तेनाभितप्तॊ ऽहम अप्रजस तद बरवीमि वः   ऋणैश चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि      पितृदेवर्षिमनुजदेयैः शतसहस्रशः   एतानि तु यथाकालं यॊ न बुध्यति मानवः      न तस्य लॊकाः सन्तीति धर्मविद्भिः परतिष्ठितम   यज्ञैश च देवान परीणाति सवाध्यायतपसा मुनीन      पुत्रैः शराद्धैश पितॄंश चापि आनृशंस्येन मानवान   ऋषिदेव मनुष्याणां परिमुक्तॊ ऽसमि धर्मतः      पित्र्याद ऋणाद अनिर्मुक्तस तेन तप्ये तपॊधनाः   देहनाशे धरुवॊ नाशः पितॄणाम एष निश्चयः      इह तस्मात परजा हेतॊः परजायन्ते नरॊत्तमाः   यथैवाहं पितुः कषेत्रे सृष्टस तेन महात्मना      तथैवास्मिन मम कषेत्रे कथं वै संभवेत परजा   [तापसाह]      अस्ति वै तव धर्मात्मन विद्म देवॊपमं शुभम      अपत्यम अनघं राजन वयं दिव्येन चक्षुषा   दैवदिष्टं नरव्याघ्र कर्मणेहॊपपादय      अक्लिष्टं फलम अव्यग्रॊ विन्दते बुद्धिमान नरः   तस्मिन दृष्टे फले तात परयत्नं कर्तुम अर्हसि      अपत्यं गुणसंपन्नं लब्ध्वा परीतिम अपाप्स्यसि   [व]      तच छरुत्वा तापस वचः पाण्डुश चिन्तापरॊ ऽभवत      आत्मनॊ मृगशापेन जानन्न उपहतां करियाम   सॊ ऽबरवीद विजने कुन्तीं धर्मपत्नीं यशस्विनीम      अपत्यॊत्पादने यॊगम आपदि परसमर्थयन   अपत्यं नाम लॊकेषु परतिष्ठा धर्मसंहिता      इति कुन्ति विदुर धीराः शाश्वतं धर्मम आदितः   इष्टं दत्तं तपस तप्तं नियमश च सवनुष्ठितः      सर्वम एवानपत्यस्य न पावनम इहॊच्यते   सॊ ऽहम एवं विदित्वैतत परपश्यामि शुचिस्मिते      अनपत्यः शुभाँल लॊकान नावाप्स्यामीति चिन्तयन   मृगाभिशापान नष्टं मे परजनं हय अकृतात्मनः      नृशंसकारिणॊ भीरु यथैवॊपहतं तथा   इमे वै बन्धुदायादाः षट पुत्रा धर्मदर्शने      षड एवाबन्धु दायादाः पुत्रास ताञ शृणु मे पृथे   सवयं जातः परणीतश च परिक्रीतश च यः सुतः      पौनर्भवश च कानीनः सवैरिण्यां यश च जायते   दत्तः करीतः कृत्रिमश च उपगच्छेत सवयं च यः      सहॊढॊ जातरेताश च हीनयॊनिधृतश च यः   पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम      उत्तमाद अवराः पुंसः काङ्क्षन्ते पुत्रम आपदि   अपत्यं धर्मफलदं शरेष्ठं विन्दन्ति साधवः      आत्मशुक्राद अपि पृथे मनुः सवायम्भुवॊ ऽबरवीत   तस्मात परहेष्याम्य अद्य तवां हीनः परजननात सवयम      सदृशाच छरेयसॊ वा तवं विद्ध्य अपत्यं यशस्विनि   शृणु कुन्ति कथां चेमां शार दण्डायनीं परति      या वीर पत्नी गुरुभिर नियुक्तापत्य जन्मनि   पुष्पेण परयता सनाता निशि कुन्ति चतुष्पथे      वरयित्वा दविजं सिद्धं हुत्वा पुंसवने ऽनलम   कर्मण्य अवसिते तस्मिन सा तेनैव सहावसत      तत्र तरीञ जनयाम आस दुर्जयादीन महारथान   तथा तवम अपि कल्याणि बराह्मणात तपसाधिकात      मन्नियॊगाद यतक्षिप्रम अपत्यॊत्पादनं परति    [व]       एवम उक्ता महाराज कुन्ती पाण्डुम अभाषत       कुरूणाम ऋषभं वीरं तदा भूमिपतिं पतिम    न माम अर्हसि धर्मज्ञ वक्तुम एवं कथं चन       धर्मपत्नीम अभिरतां तवयि राजीवलॊचन    तवम एव तु महाबाहॊ मय्य अपत्यानि भारत       वीर वीर्यॊपपन्नानि धर्मतॊ जनयिष्यसि    सवर्गं मनुजशार्दूल गच्छेयं सहिता तवया       अपत्याय च मां गच्छ तवम एव कुरुनन्दन    न हय अहं मनसाप्य अन्यं गच्छेयं तवदृते नरम       तवत्तः परतिविशिष्टश च कॊ ऽनयॊ ऽसति भुवि मानवः    इमां च तावद धर्म्यां तवं पौराणीं शृणु मे कथाम       परिश्रुतां विशालाक्ष कीर्तयिष्यामि याम अहम    वयुषिताश्व इति खयातॊ बभूव किल पार्थिवः       पुरा परमधर्मिष्ठः पूरॊर वंशविवर्धनः    तस्मिंश च यजमाने वै धर्मात्मनि महात्मनि       उपागमंस ततॊ देवाः सेन्द्राः सह महर्षिभिः    अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः       वयुषिताश्वस्य राजर्षेस ततॊ यज्ञे महात्मनः    वयुषिताश्वस ततॊ राजन्न अति मर्त्यान वयरॊचत      सर्वभूतान्य अति यथा तपनः शिशिरात्यये   स विजित्य गृहीत्वा च नृपतीन राजसत्तमः      पराच्यान उदीच्यान मध्यांश च दक्षिणात्यान अकालयत   अश्वमेधे महायज्ञे वयुषिताश्वः परतापवान      बभूव स हि राजेन्द्रॊ दशनागबलान्वितः   अप्य अत्र गाथां गायन्ति ये पुराणविदॊ जनाः      वयुषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम      अपालयत सर्ववर्णान पिता पुत्रान इवौरसान   यजमानॊ महायज्ञैर बराह्मणेभ्यॊ ददौ धनम      अनन्तरत्नान्य आदाय आजहार महाक्रतून      सुषाव च बहून सॊमान सॊमसंस्थास ततान च   आसीत काक्षीवती चास्य भार्या परमसंमता      भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि   कामयाम आसतुस तौ तु परस्परम इति शरुतिः      स तस्यां कामसंमत्तॊ यक्ष्माणं समपद्यत   तेनाचिरेण कालेन जगामास्तम इवांशुमान      तस्मिन परेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता   अपुत्रा पुरुषव्याघ्र विललापेति नः शरुतम      भद्रा परमदुःखार्ता तन निबॊध नराधिप   नारी परमधर्मज्ञ सर्वा पुत्र विनाकृता      पतिं विना जीवति या न सा जीवति दुःखिता   पतिं विना मृतं शरेयॊ नार्याः कषत्रिय पुंगव      तवद्गतिं गन्तुम इच्छामि परसीदस्व नयस्व माम   तवया हीना कषणम अपि नाहं जीवितुम उत्सहे      परसादं कुरु मे राजन्न इतस तूर्णं नयस्व माम   पृष्ठतॊ ऽनुगमिष्यामि समेषु विषमेषु च      तवाम अहं नरशार्दूल गच्छन्तम अनिवर्तिनम   छायेवानपगा राजन सततं वशवर्तिनी      भविष्यामि नरव्याघ्र नित्यं परियहिते रता   अद्य परभृति मां राजन कष्टा हृदयशॊषणाः      आधयॊ ऽभिभविष्यन्ति तवदृते पुष्करेक्षण   अभाग्यया मया नूनं वियुक्ताः सहचारिणः      संयॊगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव   तद इदं कर्मभिः पापैः पूर्वदेहेषु संचितम      दुःखं माम अनुसंप्राप्तं राजंस तवद विप्रयॊगजम   अद्य परभृत्य अहं राजन कुश परस्तरशायिनी      भविष्याम्य असुखाविष्टा तवद्दर्शनपरायणा   दर्शयस्व नरव्याघ्र साधु माम असुखान्विताम      दीनाम अनाथां कृपणां विलपन्तीं नरेश्वर   एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः      तं शवं संपरिष्वज्य वाक किलान्तर्हिताब्रवीत   उत्तिष्ठ भद्रे गच्छ तवं ददानीह वरं तव      जनयिष्याम्य अपत्यानि तवय्य अहं चारुहासिनि   आत्मीये च वरारॊहे शयनीये चतुर्दशीम      अष्टमीं वा ऋतुस्नाता संविशेथा मया सह   एवम उक्ता तु सा देवी तथा चक्रे पतिव्रता      यथॊक्तम एव तद वाक्यं भद्रा पुत्रार्थिनी तदा   सा तेन सुषुवे देवी शवेन मनुजाधिप      तरीञ शाल्वांश चतुरॊ मद्रान सुतान भरतसत्तम   तथा तवम अपि मय्य एव मनसा भरतर्षभ      शक्तॊ जनयितुं पुत्रांस तपॊयॊगबलान्वयात    [व]       एवम उक्तस तया राजा तां देवीं पुनर अब्रवीत       धर्मविद धर्मसंयुक्तम इदं वचनम उत्तमम    एवम एतत पुरा कुन्ति वयुषिताश्वश चकार ह       यथा तवयॊक्तं कल्याणि स हय आसीद अमरॊपमः    अथ तव इमं परवक्ष्यामि धर्मं तव एतं निबॊध मे       पुराणम ऋषिभिर दृष्टं धर्मविद्भिर महात्मभिः    अनावृताः किल पुरा सत्रिय आसन वरानने       कामचारविहारिण्यः सवतन्त्राश चारुलॊचने    तासां वयुच्चरमाणानां कौमारात सुभगे पतीन       नाधर्मॊ ऽभूद वरारॊहे स हि धर्मः पुराभवत    तं चैव धर्मं पौराणं तिर्यग्यॊनिगताः परजाः       अद्याप्य अनुविधीयन्ते कामद्वेषविवर्जिताः       पुराणदृष्टॊ धर्मॊ ऽयं पूज्यते च महर्षिभिः    उत्तरेषु च रम्भॊरु कुरुष्व अद्यापि वर्तते       सत्रीणाम अनुग्रह करः स हि धर्मः सनातनः    अस्मिंस तु लॊके नचिरान मर्यादेयं शुचिस्मिते       सथापिता येन यस्माच च तन मे विस्तरतः शृणु    बभूवॊद्दालकॊ नाम महर्षिर इति नः शरुतम       शवेतकेतुर इति खयातः पुत्रस तस्याभवन मुनिः    मर्यादेयं कृता तेन मानुषेष्व इति नः शरुतम      कॊपात कमलपत्राक्षि यदर्थं तन निबॊध मे   शवेतकेतॊः किल पुरा समक्षं मातरं पितुः      जग्राह बराह्मणः पाणौ गच्छाव इति चाब्रवीत   ऋषिपुत्रस ततः कॊपं चकारामर्षितस तदा      मातरं तां तथा दृष्ट्वा नीयमानां बलाद इव   करुद्धं तं तु पिता दृष्ट्वा शवेतकेतुम उवाच ह      मा तात कॊपं कार्षीस तवम एष धर्मः सनातनः   अनावृता हि सर्वेषां वर्णानाम अङ्गना भुवि      यथा गावः सथितास तात सवे सवे वर्णे तथा परजाः   ऋषिपुत्रॊ ऽथ तं धर्मं शवेतकेतुर न चक्षमे      चकार चैव मर्यादाम इमां सत्रीपुंसयॊर भुवि   मानुषेषु महाभागे न तव एवान्येषु जन्तुषु      तदा परभृति मर्यादा सथितेयम इति नः शरुतम   वयुच्चरन्त्याः पतिं नार्या अद्य परभृति पातकम      भरूण हत्या कृतं पापं भविष्यत्य असुखावहम   भार्यां तथा वयुच्चरतः कौमारीं बरह्मचारिणीम      पतिव्रताम एतद एव भविता पातकं भुवि   पत्या नियुक्ता या चैव पत्न्य अपत्यार्थम एव च      न करिष्यति तस्याश च भविष्यत्य एतद एव हि   इति तेन पुरा भीरु मर्यादा सथापिता बलात      उद्दालकस्य पुत्रेण धर्म्या वै शवेतकेतुना   सौदासेन च रम्भॊरु नियुक्तापत्य जन्मनि      मदयन्ती जगामर्षिं वसिष्ठम इति नः शरुतम   तस्माल लेभे च सा पुत्रम अश्मकं नाम भामिनी      भार्या कल्माषपादस्य भर्तुः परियचिकीर्षता   अस्माकम अपि ते जन्म विदितं कमलेक्षणे      कृष्णद्वैपायनाद भीरु कुरूणां वंशवृद्धये   अत एतानि सर्वाणि कारणानि समीक्ष्य वै      ममैतद वचनं धर्म्यं कर्तुम अर्हस्य अनिन्दिते   ऋताव ऋतौ राजपुत्रि सत्रिया भर्ता यतव्रते      नातिवर्तव्य इत्य एवं धर्मं धर्मविदॊ विदुः   शेषेष्व अन्येषु कालेषु सवातन्त्र्यं सत्री किलार्हति      धर्मम एतं जनाः सन्तः पुराणं परिचक्षते   भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यम एव वा      यद बरूयात तत तथा कार्यम इति धर्मविदॊ विदुः   विशेषतः पुत्रगृद्धी हीनः परजननात सवयम      यथाहम अनवद्याङ्गि पुत्रदर्शनलालसः   तथा रक्ताङ्गुलि तलः पद्मपत्र निभः शुभे      परसादार्थं मया ते ऽयं शिरस्य अभ्युद्यतॊ ऽञजलिः   मन्नियॊगात सुकेशान्ते दविजातेस तपसाधिकात      पुत्रान गुणसमायुक्तान उत्पादयितुम अर्हसि      तवत्कृते ऽहं पृथुश्रॊणिगच्छेयं पुत्रिणां गतिम   एवम उक्ता ततः कुन्ती पाण्डुं परपुरंजयम      परत्युवाच वरारॊहा भर्तुः परियहिते रता   पितृवेश्मन्य अहं बाला नियुक्तातिथि पूजने      उग्रं पर्यचरं तत्र बराह्मणं संशितव्रतम   निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः      तम अहं संशितात्मानं सर्वयज्ञैर अतॊषयम   स मे ऽभिचार संयुक्तम आचष्ट भगवान वरम      मन्त्रग्रामं च मे परादाद अब्रवीच चैव माम इदम   यं यं देवं तवम एतेन मन्त्रेणावाहयिष्यसि      अकामॊ वा सकामॊ वा स ते वशम उपैष्यति   इत्य उक्ताहं तदा तेन पितृवेश्मनि भारत      बराह्मणेन वचस तथ्यं तस्य कालॊ ऽयम आगतः   अनुज्ञाता तवया देवम आह्वयेयम अहं नृप      तेन मन्त्रेण राजर्षे यथा सयान नौ परजा विभॊ   आवाहयामि कं देवं बरूहि तत्त्वविदां वर      तवत्तॊ ऽनुज्ञा परतीक्षां मां विद्ध्य अस्मिन कर्मणि सथिताम   [प]      अद्यैव तवं वरारॊहे परयतस्व यथाविधि      धर्मम आवाहय शुभे स हि देवेषु पुण्यभाक   अधर्मेण न नॊ धर्मः संयुज्येत कथं चन      लॊकश चायं वरारॊहे धर्मॊ ऽयम इति मंस्यते   धार्मिकश च कुरूणां स भविष्यति न संशयः      दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः   तस्माद धर्मं पुरस्कृत्य नियता तवं शुचिस्मिते      उपचाराभिचाराभ्यां धर्मम आराधयस्व वै   [व]      सा तथॊक्ता तथेत्य उक्त्वा तेन भर्त्रा वराङ्गना      अभिवाद्याभ्यनुज्ञाता परदक्षिणम अवर्तत    [व]       संवत्सराहिते गर्भे गान्धार्या जनमेजय       आह्वयाम आस वै कुन्ती गर्भार्थं धर्मम अच्युतम    सा बलिं तवरिता देवी धर्मायॊपजहार ह       जजाप जप्यं विधिवद दत्तं दुर्वाससा पुरा    संगम्य सा तु धर्मेण यॊगमूर्ति धरेण वै       लेभे पुत्रं वरारॊहा सर्वप्राणभृतां वरम    ऐन्द्रे चन्द्रसमायुक्ते मुहूर्ते ऽभिजिते ऽषटमे       दिवा मध्यगते सूर्ये तिथौ पुण्ये ऽभिपूजिते    समृद्धयशसं कुन्ती सुषाव समये सुतम       जातमात्रे सुते तस्मिन वाग उवाचाशरीरिणी    एष धर्मभृतां शरेष्ठॊ भविष्यति न संशयः       युधिष्ठिर इति खयातः पाण्डॊः परथमजः सुतः    भविता परथितॊ राजा तरिषु लॊकेषु विश्रुतः       यशसा तेजसा चैव वृत्तेन च समन्वितः    धार्मिकं तं सुतं लब्ध्वा पाण्डुस तां पुनर अब्रवीत       पराहुः कषत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु    ततस तथॊक्ता पत्या तु वायुम एवाजुहाव सा       तस्माज जज्ञे महाबाहुर भीमॊ भीमपराक्रमः    तम अप्य अतिबलं जातं वाग अभ्यवदद अच्युतम      सर्वेषां बलिनां शरेष्ठॊ जातॊ ऽयम इति भारत   इदम अत्यद्भुतं चासीज जातमात्रे वृकॊदरे      यद अङ्कात पतितॊ मातुः शिलां गात्रैर अचूर्णयत   कुन्ती वयाघ्रभयॊद्विग्ना सहसॊत्पतिता किल      नान्वबुध्यत संसुप्तम उत्सङ्गे सवे वृकॊदरम   ततः स वर्ज संघातः कुमारॊ ऽभयपतद गिरौ      पतता तेन शतधा शिला गात्रैर विचूर्णिता      तां शिलां चूर्णितां दृष्ट्वा पाण्डुर विस्मयम आगमत   यस्मिन्न अहनि भीमस तु जज्ञे भरतसत्तम      दुर्यॊधनॊ ऽपि तत्रैव परजज्ञे वसुधाधिप   जाते वृकॊदरे पाण्डुर इदं भूयॊ ऽनवचिन्तयत      कथं नु मे वरः पुत्रॊ लॊकश्रेष्ठॊ भवेद इति   दैवे पुरुषकारे च लॊकॊ ऽयं हि परतिष्ठितः      तत्र दैवं तु विधिना कालयुक्तेन लभ्यते   इन्द्रॊ हि राजा देवानां परधान इति नः शरुतम      अप्रमेयबलॊत्साहॊ वीर्यवान अमितद्युतिः   तं तॊषयित्वा तपसा पुत्रं लप्स्ये महाबलम      यं दास्यति स मे पुत्रं स वरीयान भविष्यति      कर्मणा मनसा वाचा तस्मात तप्स्ये महत तपः   ततः पाण्डुर महातेजा मन्त्रयित्वा महर्षिभिः      दिदेश कुन्त्याः कौरव्यॊ वरतं साम्वत्सरं शुभम   आत्मना च महाबाहुर एकपादस्थितॊ ऽभवत      उग्रं स तप आतस्थे परमेण समाधिना   आरिराधयिषुर देवं तरिदशानां तम ईश्वरम      सूर्येण सहधर्मात्मा पर्यवर्तत भारत   तं तु कालेन महता वासवः परत्यभाषत      पुत्रं तव परदास्यामि तरिषु लॊकेषु विश्रुतम   देवानां बराह्मणानां च सुहृदां चार्थसाधकम      सुतं ते ऽगर्यं परदास्यामि सर्वामित्र विनाशनम   इत्य उक्तः कौरवॊ राजा वासवेन महात्मना      उवाच कुन्तीं धर्मात्मा देवराजवचः समरन   नीतिमन्तं महात्मानम आदित्यसमतेजसम      दुराधर्षं करियावन्तम अतीवाद्भुत दर्शनम   पुत्रं जनय सुश्रॊणि धाम कषत्रिय तेजसाम      लब्धः परसादॊ देवेन्द्रात तम आह्वय शुचिस्मिते   एवम उक्ता ततः शक्रम आजुहाव यशस्विनी      अथाजगाम देवेन्द्रॊ जनयाम आस चार्जुनम   जातमात्रे कुमारे तु वाग उवाचाशरीरिणी      महागम्भीर निर्घॊषा नभॊ नादयती तदा   कार्तवीर्य समः कुन्ति शिबितुल्यपराक्रमः      एष शक्र इवाजेयॊ यशस ते परथयिष्यति   अदित्या विष्णुना परीतिर यथाभूद अभिवर्धिता      तथा विष्णुसमः परीतिं वर्धयिष्यति ते ऽरजुनः   एष मद्रान वशे कृत्वा कुरूंश च सह केकयैः      चेदिकाशिकरूषांश च कुरु लक्ष्म सुधास्यति   एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः      मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम   गरामणीश च महीपालान एष जित्वा महाबलः      भरातृभिः सहितॊ वीरस तरीन मेधान आहरिष्यति   जामदग्न्य समः कुन्ति विष्णुतुल्यपराक्रमः      एष वीर्यवतां शरेष्ठॊ भविष्यत्य अपराजितः   तथा दिव्यानि चास्त्राणि निखिलान्य आहरिष्यति      विप्रनष्टां शरियं चायम आहर्ता पुरुषर्षभः   एताम अत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके      उक्तवान वायुर आकाशे कुन्ती शुश्राव चास्य ताम   वाचम उच्चारिताम उच्चैस तां निशम्य तपस्विनाम      बभूव परमॊ हर्षः शतशृङ्गनिवासिनाम   तथा देव ऋषीणां च सेन्द्राणां च दिवौकसाम      आकाशे दुन्दुभीनां च बभूव तुमुलः सवनः   उदतिष्ठन महाघॊषः पुष्पवृष्टिभिर आवृतः      समवेत्य च देवानां गणाः पार्थम अपूजयन   काद्रवेया वैनतेया गन्धर्वाप्सरसस तथा      परजानां पतयः सर्वे सप्त चैव महर्षयः   भरद्वाजः कश्यपॊ गौतमश च; विश्वामित्रॊ जमदग्निर वसिष्ठः      यश चॊदितॊ भास्करे ऽभूत परनष्टे; सॊ ऽपय अत्रात्रिर भगवान आजगाम   मरीचिर अङ्गिराश चैव पुलस्त्यः पुलहः करतुः      दक्षः परजापतिश चैव गन्धर्वाप्सरसस तथा   दिव्यमाल्याम्बरधराः सर्वालंकार भूषिताः      उपगायन्ति बीभत्सुम उपनृत्यन्ति चाप्सराः      गन्धर्वैः सहितः शरीमान परागायत च तुम्बुरुः   भीमसेनॊग्र सेनौ च ऊर्णायुर अनघस तथा      गॊपतिर धृतराष्ट्रश च सूर्यवर्चाश च सप्तमः   युगपस तृणपः कार्ष्णिर नन्दिश चित्ररथस तथा      तरयॊदशः शालिशिराः पर्जन्यश च चतुर्दशः   कलिः पञ्चदशश चात्र नारदश चैव षॊडशः      सद वा बृहद वा बृहकः करालश च महायशाः   बरह्म चारी बहुगुणः सुपर्णश चेति विश्रुतः      विश्वावसुर भुमन्युश च सुचन्द्रॊ दशमस तथा   गीतमाधुर्य संपन्नौ विख्यातौ च हहाहुहू      इत्य एते देवगन्धर्वा जगुस तत्र नरर्षभम   तथैवाप्सरसॊ हृष्टाः सर्वालंकार भूषिताः      ननृतुर वै महाभागा जगुश चायतलॊचनाः   अनूना चानवद्या च परिय मुख्या गुणावरा      अद्रिका च तथा साची मिश्रकेशी अलम्बुसा   मरीचिः शिचुका चैव विद्युत पर्णा तिलॊत्तमा      अग्निका लक्षणा कषेमा देवी रम्भा मनॊरमा   असिता च सुबाहुश च सुप्रिया सुवपुस तथा      पुण्डरीका सुगन्धा च सुरथा च परमाथिनी   काम्या शारद्वती चैव ननृतुस तत्र संघशः      मेनका सहजन्या च पर्णिका पुञ्जिकस्थला   ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्य अपि      उम्लॊचेत्य अभिविख्याता परम्लॊचेति च ता दश      उर्वश्य एकादशीत्य एता जगुर आयतलॊचनाः   धातार्यमा च मित्रश च वरुणॊ ऽंशॊ भगस तथा      इन्द्रॊ विवस्वान पूषा च तवष्टा च सविता तथा   पर्जन्यश चैव विष्णुश च आदित्याः पावकार्चिषः      महिमानं पाण्डवस्य वर्धयन्तॊ ऽमबरे सथिताः   मृगव्याधश च शर्वश च निरृतिश च महायशाः      अजैकपाद अहिर बुध्न्यः पिनाकी च परंतपः   दहनॊ ऽथेश्वरश चैव कपाली च विशां पते      सथाणुर भवश च भगवान रुद्रास तत्रावतस्थिरे   अश्विनौ वसवश चाष्टौ मरुतश च महाबलाः      विश्वे देवास तथा साध्यास तत्रासन परिसंस्थिताः   कर्कॊटकॊ ऽथ शेषश च वासुकिश च भुजंगमः      कच्छपश चापकुण्डश च तक्षकश च महॊरगः   आययुस तेजसा युक्ता महाक्रॊधा महाबलाः      एते चान्ये च बहवस तत्र नागा वयवस्थिताः   तार्क्ष्यश चारिष्टनेमिश च गरुडश चासित धवजः      अरुणश चारुणिश चैव वैनतेया वयवस्थिताः   तद दृष्ट्वा महद आश्चर्यं विस्मिता मुनिसत्तमाः      अधिकां सम ततॊ वृत्तिम अवर्तन पाण्डवान परति   पाण्डुस तु पुनर एवैनां पुत्र लॊभान महायशाः      पराहिणॊद दर्शनीयाङ्गीं कुन्ती तव एनम अथाब्रवीत   नातश चतुर्थं परसवम आपत्स्व अपि वदन्त्य उत      अतः परं चारिणी सयात पञ्चमे बन्धकी भवेत   स तवं विद्वन धर्मम इमं बुद्धिगम्यं कथं नु माम      अपत्यार्थं समुत्क्रम्य परमादाद इव भाषसे    [व]       कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च       मद्रराजसुता पाण्डुं रहॊ वचनम अब्रवीत    न मे ऽसति तवयि संतापॊ विगुणे ऽपि परंतप       नावरत्वे वरार्हायाः सथित्वा चानघ नित्यदा    गान्धार्याश चैव नृपते जातं पुत्रशतं तथा       शरुत्वा न मे तथा दुःखम अभवत कुरुनन्दन    इदं तु मे महद दुःखं तुल्यतायाम अपुत्रता       दिष्ट्या तव इदानीं भर्तुर मे कुन्त्याम अप्य अस्ति संततिः    यदि तव अपत्यसंतानं कुन्ति राजसुता मयि       कुर्याद अनुग्रहॊ मे सयात तव चापि हितं भवेत    सतम्भॊ हि मे सपत्नीत्वाद वक्तुं कुन्ति सुतां परति       यदि तु तवं परसन्नॊ मे सवयम एनां परचॊदय    [प]       ममाप्य एष सदा माद्रि हृद्य अर्थः परिवर्तते       न तु तवां परसहे वक्तुम इष्टानिष्ट विवक्षया    तव तव इदं मतं जञात्वा परयतिष्याम्य अतः परम       मन्ये धरुवं मयॊक्ता सा वचॊ मे परतिपत्स्यते    [व]       ततः कुन्तीं पुनः पाण्डुर विविक्त इदम अब्रवीत       कुलस्य मम संतानं लॊकस्य च कुरु परियम    मम चापिण्ड नाशाय पूर्वेषाम अपि चात्मनः      मत्प्रियार्थं च कल्याणि कुरु कल्याणम उत्तमम   यशसॊ ऽरथाय चैव तवं कुरु कर्म सुदुष्करम      पराप्याधिपत्यम इन्द्रेण यज्ञैर इष्टं यशॊऽरथिना   तथा मन्त्रविदॊ विप्रास तपस तप्त्वा सुदुष्करम      गुरून अभ्युपगच्छन्ति यशसॊ ऽरथाय भामिनि   तथा राजर्षयः सर्वे बराह्मणाश च तपॊधनाः      चक्रुर उच्चावचं कर्म यशसॊ ऽरथाय दुष्करम   सा तवं माद्रीं पलवेनेव तारयेमाम अनिन्दिते      अपत्यसंविभागेन परां कीर्तिम अवाप्नुहि   एवम उक्ताब्रवीन माद्रीं सकृच चिन्तय दैवतम      तस्मात ते भवितापत्यम अनुरूपम असंशयम   ततॊ माद्री विचार्यैव जगाम मनसाश्विनौ      ताव आगम्य सुतौ तस्यां जनयाम आसतुर यमौ   नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि      तथैव ताव अपि यमौ वाग उवाचाशरीरिणी   रूपसत्त्वगुणॊपेताव एताव अन्याञ जनान अति      भासतस तेजसात्यर्थं रूपद्रविण संपदा   नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः      भक्त्या च कर्मणा चैव तथाशीर्भिर विशां पते   जयेष्ठं युधिष्ठिरेत्य आहुर भीमसेनेति मध्यमम      अर्जुनेति तृतीयं च कुन्तीपुत्रान अकल्पयन   पूर्वजं नकुलेत्य एवं सहदेवेति चापरम      माद्रीपुत्राव अकथयंस ते विप्राः परीतमानसाः      अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः   कुन्तीम अथ पुनः पाण्डुर माद्र्य अर्थे समचॊदयत      तम उवाच पृथा राजन रहस्य उक्ता सती सदा   उक्ता सकृद दवन्द्वम एषा लेभे तेनास्मि वञ्चिता      बिभेम्य अस्याः परिभवान नारीणां गतिर ईदृशी   नाज्ञासिषम अहं मूढा दवन्द्वाह्वाने फलद्वयम      तस्मान नाहं नियॊक्तव्या तवयैषॊ ऽसतु वरॊ मम   एवं पाण्डॊः सुताः पञ्च देवदत्ता महाबलाः      संभूताः कीर्तिमन्तस ते कुरुवंशविवर्धनाः   शुभलक्षणसंपन्नाः सॊमवत परियदर्शनाः      सिंहदर्पा महेष्वासाः सिंहविक्रान्त गामिनः      सिंहग्रीवा मनुष्येन्द्रा ववृधुर देव विक्रमाः   विवर्धमानास ते तत्र पुण्ये हैमवते गिरौ      विस्मयं जनयाम आसुर महर्षीणां समेयुषाम   ते च पञ्चशतं चैव कुरुवंशविवर्धनाः      सर्वे ववृधुर अल्पेन कालेनाप्स्व इव नीरजाः    [वै]       दर्शनीयांस ततः पुत्रान पाण्डुः पञ्च महावने       तान पश्यन पर्वते रेमे सवबाहुबलपालितान    सुपुष्पित वने काले कदा चिन मधुमाधवे       भूतसंमॊहने राजा सभार्यॊ वयचरद वनम    पलाशैस तिलकैश चूतैश चम्पकैः पारिभद्रकैः       अन्यैश च बहुभिश वृक्षैः फलपुष्पसमृद्धिभिः    जलस्थानैश च विविधैः पद्मिनीभिश च शॊभितम       पाण्डॊर वनं तु संप्रेक्ष्य परजज्ञे हृदि मन्मथः    परहृष्टमनसं तत्र विहरन्तं यथामरम       तं माद्र्य अनुजगामैका वसनं बिभ्रती शुभम    समीक्षमाणः स तु तां वयःस्थां तनु वाससम       तस्य कामः परववृधे गहने ऽगनिर इवॊत्थितः    रहस्य आत्मसमां दृष्ट्वा राजा राजीवलॊचनाम       न शशाक नियन्तुं तं कामं कामबलात कृतः    तत एनां बलाद राजा निजग्राह रहॊगताम       वार्यमाणस तया देव्या विस्फुरन्त्या यथाबलम    स तु कामपरीतात्मा तं शापं नान्वबुध्यत       माद्रीं मैथुन धर्मेण गच्छमानॊ बलाद इव    जीवितान्ताय कौरव्यॊ मन्मथस्य वशंगतः      शापजं भयम उत्सृज्य जगामैव बलात परियाम   तस्य कामात्मनॊ बुद्धिः साक्षात कालेन मॊहिता      संप्रमथ्येन्द्रिय गरामं परनष्टा सह चेतसा   स तया सह संगम्य भार्यया कुरुनन्दन      पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा   ततॊ माद्री समालिङ्ग्य राजानं गतचेतसम      मुमॊच दुःखजं शब्दं पुनः पुनर अतीव ह   सह पुत्रैस ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ      आजग्मुः सहितास तत्र यत्र राजा तथागतः   ततॊ माद्र्य अब्रवीद राजन्न आर्ता कुन्तीम इदं वचः      एकैव तवम इहागच्छ तिष्ठन्त्व अत्रैव दारकाः   तच छरुत्वा वचनं तस्यास तत्रैवावार्य दारकान      हताहम इति विक्रुश्य सहसॊपजगाम ह   दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले      कुन्ती शॊकपरीताङ्गी विललाप सुदुःखिता   रक्ष्यमाणॊ मया नित्यं वीरः सततम आत्मवान      कथं तवम अभ्यतिक्रान्तः शापं जानन वनौकसः   ननु नाम तवया माद्रि रक्षितव्यॊ जनाधिपः      सा कथं लॊभितवती विजने तवं नराधिपम   कथं दीनस्य सततं तवाम आसाद्य रहॊगताम      तं विचिन्तयतः शापं परहर्षः समजायत   धन्या तवम असि बाह्लीकि मत्तॊ भाग्यतरा तथा      दृष्टवत्य असि यद वक्त्रं परहृष्टस्य महीपतेः   [म]      विलॊभ्यमानेन मया वार्यमाणेन चासकृत      आत्मा न वारितॊ ऽनेन सत्यं दिष्टं चिकीर्षुणा   [क]      अहं जयेष्ठा धर्मपत्नी जयेष्ठं धर्मफलं मम      अवश्यं भाविनॊ भावान मा मां माद्रि निवर्तय   अन्वेष्यामीह भर्तारम अहं परेतवशं गतम      उत्तिष्ठ तवं विसृज्यैनम इमान रक्षस्व दारकान   [म]      अहम एवानुयास्यामि भर्तारम अपलायिनम      न हि तृप्तास्मि कामानां तज जयेष्ठा अनुमन्यताम   मां चाभिगम्य कषीणॊ ऽयं कामाद भरतसत्तमः      तम उच्छिन्द्याम अस्य कामं कथं नु यमसादने   न चाप्य अहं वर्तयन्ती निर्विशेषं सुतेषु ते      वृत्तिम आर्ये चरिष्यामि सपृशेद एनस तथा हि माम   तस्मान मे सुतयॊः कुन्ति वर्तितव्यं सवपुत्रवत      मां हि कामयमानॊ ऽयं राजा परेतवशं गतः   राज्ञः शरीरेण सह ममापीदं कलेवरम      दग्धव्यं सुप्रतिच्छन्नम एतद आर्ये परियं कुरु   दारकेष्व अप्रमत्ता च भवेथाश च हिता मम      अतॊ ऽनयन न परपश्यामि संदेष्टव्यं हि किं चन   [व]      इत्य उक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम      मद्रराजात्मजा तूर्णम अन्वारॊहद यशस्विनी    [व]       पाण्डॊर अवभृथं कृत्वा देवकल्पा महर्षयः       ततॊ मन्त्रम अकुर्वन्त ते समेत्य तपस्विनः    हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः       अस्मिन सथाने तपस तप्तुं तापसाञ शरणं गतः    स जातमात्रान पुत्रांश च दारांश च भवताम इह       परदायॊपनिधिं राजा पाण्डुः सवर्गम इतॊ गतः    ते परस्परम आमन्त्र्य सर्वभूतहिते रताः       पाण्डॊः पुत्रान पुरस्कृत्य नगरं नागसाह्वयम    उदारमनसः सिद्धा गमने चक्रिरे मनः       भीष्माय पाण्डवान दातुं धृतराष्ट्राय चैव हि    तस्मिन्न एव कषणे सर्वे तान आदाय परतस्थिरे       पाण्डॊर दारांश च पुत्रांश च शरीरं चैव तापसाः    सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला       परपन्ना दीर्घम अध्वानं संक्षिप्तं तद अमन्यत    सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम       वर्धमानपुरद्वारम आससाद यशस्विनी    तं चारणसहस्राणां मुनीनाम आगमं तदा       शरुत्वा नागपुरे नॄणां विस्मयः समजायत    मुहूर्तॊदित आदित्ये सर्वे धर्मपुरस्कृताः      सदारास तापसान दरष्टुं निर्ययुः पुरवासिनः   सत्री संघाः कषत्रसंघाश च यानसंघान समास्थिताः      बराह्मणैः सह निर्जग्मुर बराह्मणानां च यॊषितः   तथा विट शूद्र संघानां महान वयतिकरॊ ऽभवत      न कश चिद अकरॊद ईर्ष्याम अभवन धर्मबुद्धयः   तथा भीष्मः शांतनवः सॊमदत्तॊ ऽथ बाह्लिकः      परज्ञा चक्षुश च राजर्षिः कषत्ता च विदुरः सवयम   सा च सत्यवती देवी कौसल्या च यशस्विनी      राजदारैः परिवृता गान्धारी च विनिर्ययौ   धृतराष्ट्रस्य दायादा दुर्यॊधन पुरॊगमाः      भूषिता भूषणैश चित्रैः शतसंख्या विनिर्ययुः   तान महर्षिगणान सर्वाञ शिरॊभिर अभिवाद्य च      उपॊपविविशुः सर्वे कौरव्याः सपुरॊहिताः   तथैव शिरसा भूमाव अभिवाद्य परणम्य च      उपॊपविविशुः सर्वे पौरजानपदा अपि   तम अकूजम इवाज्ञाय जनौघं सर्वशस तदा      भीष्मॊ राज्यं च राष्ट्रं च महर्षिभ्यॊ नयवेदयत   तेषाम अथॊ वृद्धतमः परत्युत्थाय जटाजिनी      महर्षिमतम आज्ञाय महर्षिर इदम अब्रवीत   यः स कौरव्य दायादः पाण्डुर नाम नराधिपः      कामभॊगान परित्यज्य शतशृङ्गम इतॊ गतः   बरह्मचर्य वरतस्थस्य तस्य दिव्येन हेतुना      साक्षाद धर्माद अयं पुत्रस तस्य जातॊ युधिष्ठिरः   तथेमं बलिनां शरेष्ठं तस्य राज्ञॊ महात्मनः      मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम   पुरुहूताद अयं जज्ञे कुन्त्यां सत्यपराक्रमः      यस्य कीरित्र महेष्वासान सर्वान अभिभविष्यति   यौ तु माद्री महेष्वासाव असूत कुरुसत्तमौ      अश्विभ्यां मनुजव्याघ्राव इमौ ताव अपि तिष्ठतः   चरता धर्मनित्येन वनवासं यशस्विना      एष पैतामहॊ वंशः पाण्डुना पुनर उद्धृतः   पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च      पश्यतः सततं पाण्डॊः शश्वत परीतिर अवर्धत   वर्तमानः सतां वृत्ते पुत्रलाभम अवाप्य च      पितृलॊकं गतः पाण्डुर इतः सप्तदशे ऽहनि   तं चिता गतम आज्ञाय वैश्वानर मुखे हुतम      परविष्टा पावकं माद्री हित्वा जीवितम आत्मनः   सा गता सह तेनैव पतिलॊकम अनुव्रता      तस्यास तस्य च यत कार्यं करियतां तदनन्तरम   इमे तयॊः शरीरे दवे सुताश चेमे तयॊर वराः      करियाभिर अनुगृह्यन्तां सह मात्रा परंतपाः   परेतकार्ये च निर्वृत्ते पितृमेधं महायशाः      लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलॊद्वहः   एवम उक्त्वा कुरून सर्वान कुरूणाम एव पश्यताम      कषणेनान्तर हिताः सर्वे चारणा गुह्यकैः सह   गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः      ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः    [ध]       पाण्डॊर विदुर सर्वाणि परेतकार्याणि कारय       राजवद राजसिंहस्य माद्र्याश चैव विशेषतः    पशून वासांसि रत्नानि धनानि विविधानि च       पाण्डॊः परयच्छ माद्र्याश च येभ्यॊ यावच च वाञ्छितम    यथा च कुन्ती सत्कारं कुर्यान माध्र्यास तथा कुरु       यथा न वायुर नादित्यः पश्येतां तां सुसंवृताम    न शॊच्यः पाण्डुर अनघः परशस्यः स नराधिपः       यस्य पञ्च सुता वीरा जाताः सुरसुतॊपमाः    [व]       विदुरस तं तथेत्य उक्त्वा भीष्मेण सह भारत       पाण्डुं संस्कारयाम आस देशे परमसंवृते    ततस तु नगरात तूर्णम आज्यहॊमपुरस्कृताः       निर्हृताः पावका दीप्ताः पाण्डॊ राजपुरॊहितैः    अथैनम आर्तवैर गन्धैर माल्यैश च विविधैर वरैः       शिबिकां समलंचक्रुर वाससाच्छाद्य सर्वशः    तां तथा शॊभितां माल्यैर वासॊभिश च महाधनैः       अमात्या जञातयश चैव सुहृदश चॊपतस्थिरे    नृसिंहं नरयुक्तेन परमालंकृतेन तम       अवहन यानमुख्येन सह माद्र्या सुसंवृतम    पाण्डुरेणातपत्रेण चामरव्यजनेन च      सर्ववादित्र नादैश च समलंचक्रिरे ततः   रत्नानि चाप्य उपादाय बहूनि शतशॊ नराः      परददुः काङ्क्षमाणेभ्यः पाण्डॊस तत्रौर्ध्वदेकिकम   अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च      आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च   जायकैः शुक्लवासॊभिर हूयमाना हुताशनाः      अगच्छन्न अग्रतस तस्य दीप्यमानाः सवलंकृताः   बराह्मणाः कषत्रिया वैश्याः शूद्राश चैव सहस्रशः      रुदन्तः शॊकसंतप्ता अनुजग्मुर नराधिपम   अयम अस्मान अपाहाय दुःखे चाधाय शाश्वते      कृत्वानाथान परॊ नाथः कव यास्यति नराधिपः   करॊशन्तः पाण्डवाः सर्वे भीष्मॊ विदुर एव च      रमणीये वनॊद्देशे गङ्गातीरे समे शुभे   नयासयाम आसुर अथ तां शिबिकां सत्यवादिनः      सभार्यस्य नृसिंहस्य पाण्डॊर अक्लिष्टकर्मणः   ततस तस्य शरीरं तत सर्वगन्धनिषेवितम      शुचि कालीयकादिग्धं मुख्यस्नानाधिवासितम      पर्यषिञ्चज जलेनाशु शातकुम्भमयैर घटैः   चन्दनेन च मुख्येन शुक्लेन समलेपयन      कालागुरुविमिश्रेण तथा तुङ्गरसेन च   अथैनं देशजैः शुक्लैर वासॊभिः समयॊजयन      आच्छन्नः स तु वासॊभिर जीवन्न इव नरर्षभः      शुशुभे पुरुषव्याघ्रॊ महार्हशयनॊचितः   याजकैर अभ्यनुज्ञातं परेतकर्मणि निष्ठितैः      घृतावसिक्तं राजानं सह माद्र्या सवलंकृतम   तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना      अन्यैश च विविधैर गन्धैर अनल्पैः समदाहयन   ततस तयॊः शरीरे ते दृष्ट्वा मॊहवशं गता      हाहा पुत्रेति कौसल्या पपात सहसा भुवि   तां परेक्ष्य पतिताम आर्तां पौरजानपदॊ जनः      रुरॊद सस्वनं सर्वॊ राजभक्त्या कृपान्वितः   कलान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः      मानुषैः सह भूतानि तिर्यग्यॊनिगतान्य अपि   तथा भीष्मः शांतनवॊ विदुरश च महामतिः      सर्वशः कौरवाश चैव पराणदन भृशदुःखिताः   ततॊ भीष्मॊ ऽथ विदुरॊ राजा च सह बन्धुभिः      उदकं चक्रिरे तस्य सर्वाश च कुरु यॊषितः   कृतॊदकांस तान आदाय पाण्डवाञ शॊककर्शितान      सर्वाः परकृतयॊ राजञ शॊचन्त्यः पर्यवारयन   यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः      तथैव नागरा राजञ शिश्यिरे बराह्मणादयः   तद अनानन्दम अस्वस्थम आकुमारम अहृष्टवत      बभूव पाण्डवैः सार्धं नगरं दवादश कषपाः    [व]       ततः कषत्ता च राजा च भीष्मश च सह बन्धुभिः       ददुः शराद्धं तदा पाण्डॊः सवधामृतमयं तदा    कुरूंश च विप्रमुख्यांश च भॊजयित्वा सहस्रशः       रत्नौघान दविजमुख्येभ्यॊ दत्त्वा गरामवरान अपि    कृतशौचांस ततस तांस तु पाण्डवान भरतर्षभान       आदाय विविशुः पौराः पुरं वारणसाह्वयम    सततं समान्वतप्यन्त तम एव भरतर्षभम       पौरजानपदाः सर्वे मृतं सवम इव बान्धवम    शराद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम       संमूढां दुःखशॊकार्तां वयासॊ मातरम अब्रवीत    अतिक्रान्त सुखाः कालाः परत्युपस्थित दारुणाः       शवः शवः पापीय दिवसाः पृथिवी गतयौवना    बहु माया समाकीर्णॊ नाना दॊषसमाकुलः       लुप्तधर्मक्रियाचारॊ घॊरः कालॊ भविष्यति    गच्छ तवं तयागम आस्थाय युक्ता वस तपॊवने       मा दरक्ष्यसि कुलस्यास्य घॊरं संक्षयम आत्मनः    तथेति समनुज्ञाय सा परविश्याब्रवीत सनुषाम       अम्बिके तव पुत्रस्य दुर्नयात किल भारताः       सानुबन्धा विनङ्क्ष्यन्ति पौराश चैवेति नः शरुतम    तत कौसल्याम इमाम आर्तां पुत्रशॊकाभिपीडिताम      वनम आदाय भद्रं ते गच्छावॊ यदि मन्यसे   तथेत्य उक्ते अम्बिकया भीष्मम आमन्त्र्य सुव्रता      वनं ययौ सत्यवती सनुषाभ्यां सह भारत   ताः सुघॊरं तपः कृत्वा देव्यॊ भरतसत्तम      देहं तयक्त्वा महाराज गतिम इष्टां ययुस तदा   अवाप्नुवन्त वेदॊक्तान संस्कारान पाण्डवास तदा      अवर्धन्त च भॊगांस ते भुञ्जानाः पितृवेश्मनि   धार्तराष्ट्रैश च सहिताः करीडन्तः पितृवेश्मनि      बाल करीडासु सर्वासु विशिष्टाः पाण्डवाभवन   जवे लक्ष्याभिहरणे भॊज्ये पांसुविकर्षणे      धार्तराष्ट्रान भीमसेनः सर्वान स परिमर्दति   हर्षाद एतान करीडमानान गृह्य काकनिलीयने      शिरःसु च निगृह्यैनान यॊधयाम आस पाण्डवः   शतम एकॊत्तरं तेषां कुमाराणां महौजसाम      एक एव विमृद्नाति नातिकृच्छ्राद वृकॊदरः   पादेषु च निगृह्यैनान विनिहत्य बलाद बली      चकर्ष करॊशतॊ भूमौ घृष्ट जानु शिरॊ ऽकषिकान   दश बालाञ जले करीडन भुजाभ्यां परिगृह्य सः      आस्ते सम सलिले मग्नः परमृतांश च विमुञ्चति   फलानि वृक्षम आरुह्य परचिन्वन्ति च ते यदा      तदा पादप्रहारेण भीमः कम्पयते दरुमम   परहार वेगाभिहताद दरुमाद वयाघूर्णितास ततः      सफलाः परपतन्ति सम दरुतं सरस्ताः कुमारकाः   न ते नियुद्धे न जवे न यॊग्यासु कदा चन      कुमारा उत्तरं चक्रुः सपर्धमाना वृकॊदरम   एवं स धार्तराष्ट्राणां सपर्धमानॊ वृकॊदरः      अप्रिये ऽतिष्ठद अत्यन्तं बाल्यान न दरॊह चेतसा   ततॊ बलम अतिख्यातं धार्तराष्ट्रः परतापवान      भीमसेनस्य तज्ज्ञात्वा दुष्टभावम अदर्शयत   तस्य धर्माद अपेतस्य पापानि परिपश्यतः      मॊहाद ऐश्वर्यलॊभाच च पापा मतिर अजायत   अयं बलवतां शरेष्ठः कुन्तीपुत्रॊ वृकॊदरः      मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम   अथ तस्माद अवरजं जयेष्ठं चैव युधिष्ठिरम      परसह्य बन्धने बद्ध्वा परशासिष्ये वसुंधराम   एवं स निश्चयं पापः कृत्वा दुर्यॊधनस तदा      नित्यम एवान्तर परेक्षी भीमस्यासीन महात्मनः   ततॊ जलविहारार्थं कारयाम आस भारत      चेल कम्बलवेश्मानि विचित्राणि महान्ति च   परमाण कॊट्याम उद्देशं सथलं किं चिद उपेत्य च      करीडावसाने सर्वे ते शुचि वस्त्राः सवलंकृताः      सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः   दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः      विहारावसथेष्व एव वीरा वासम अरॊचयन   खिन्नस तु बलवान भीमॊ वयायामाभ्यधिकस तदा      वाहयित्वा कुमारांस ताञ जलक्रीडा गतान विभुः      परमाण कॊट्यां वासार्थी सुष्वापारुह्य तत सथलम   शीतं वासं समासाद्य शरान्तॊ मदविमॊहितः      निश्चेष्टः पाण्डवॊ राजन सुष्वाप मृतकल्पवत   ततॊ बद्ध्वा लता पाशैर भीमं दुर्यॊधनः शनैः      गम्भीरं भीमवेगं च सथलाज जलम अपातयत   ततः परबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम      उदतिष्ठज जलाद भूयॊ भीमः परहरतां वरः   सुप्तं चापि पुनः सर्पैस तीक्ष्णदंष्ट्रैर महाविषैः      कुपितैर दंशयाम आस सर्वेष्व एवाङ्गमर्मसु   दंष्ट्राश च दंष्ट्रिणां तेषां मर्मस्व अपि निपातिताः      तवचं नैवास्य बिभिदुः सारत्वात पृथुवक्षसः   परतिबुद्धस तु भीमस तान सर्वान सर्पान अपॊथयत      सारथिं चास्य दयितम अपहस्तेन जघ्निवान   भॊजने भीमसेनस्य पुनः पराक्षेपयद विषम      कालकूटं नवं तीक्ष्णं संभृतं लॊमहर्षणम   वैश्यापुत्रस तदाचष्ट पार्थानां हितकाम्यया      तच चापि भुक्त्वाजरयद अविकारॊ वृकॊदरः   विकारं न हय अजनयत सुतीक्ष्णम अपि तद विषम      भीम संहननॊ भीमस तद अप्य अजरयत ततः   एवं दुर्यॊधनः कर्णः शकुनिश चापि सौबलः      अनेकैर अभ्युपायैस ताञ जिघांसन्ति सम पाण्डवान   पाण्डवाश चापि तत सर्वं परत्यजानन्न अरिंदमाः      उद्भावनम अकुर्वन्तॊ विदुरस्य मते सथिताः    [ज]       कृपस्यापि महाब्रह्मन संभवं वक्तुम अर्हसि       शरस्तम्भात कथं जज्ञे कथं चास्त्राण्य अवाप्तवान    [वै]       महर्षेर गतमस्यासीच छरद्वान नाम नामतः       पुत्रः किल महाराज जातः सह शरैर विभॊ    न तस्य वेदाध्ययने तथा बुद्धिर अजायत       यथास्य बुद्धिर अभवद धनुर्वेदे परंतप    अधिजग्मुर यथा वेदांस तपसा बरह्मवादिनः       तथा स तपसॊपेतः सर्वाण्य अस्त्राण्य अवाप ह    धनुर्वेद परत्वाच च तपसा विपुलेन च       भृशं संतापयाम आस देवराजं स गौतमः    ततॊ जालपदीं नाम देवकन्यां सुरेश्वरः       पराहिणॊत तपसॊ विघ्नं कुरु तस्येति कौरव    साभिगम्याश्रमपदं रमणीयं शरद्वतः       धनुर बाणधरं बाला लॊभयाम आस गौतमम    ताम एकवसनां दृष्ट्वा गौतमॊ ऽपसरसं वने       लॊके ऽपरतिमसंस्थानाम उत्फुल्लनयनॊ ऽभवत    धनुश च हि शराश चास्य कराभ्यां परापतन भुवि       वेपथुश चास्य तां दृष्ट्वा शरीरे समजायत    स तु जञानगरीयस्त्वात तपसश च समन्वयात      अवतस्थे महाप्राज्ञॊ धैर्येण परमेण ह   यस तव अस्य सहसा राजन विकारः समपद्यत      तेन सुस्राव रेतॊ ऽसय स च तन नावबुध्यत   स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः      जगाम रेतस तत तस्य शरस्तम्बे पपात ह   शरस्तम्बे च पतितं दविधा तद अभवन नृप      तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः   मृगयां चरतॊ राज्ञः शंतनॊस तु यदृच्छया      कश चित सेना चरॊ ऽरण्ये मिथुनं तद अपश्यत   धनुश च सशरं दृष्ट्वा तथा कृष्णाजिनानि च      वयवस्य बराह्मणापत्यं धनुर्वेदान्तगस्य तत      स राज्ञे दर्शयाम आस मिथुनं सशरं तदा   स तद आदाय मिथुनं राजाथ कृपयान्वितः      आजगाम गृहान एव मम पुत्राव इति बरुवन   ततः संवर्धयाम आस संस्कारैश चाप्य अयॊजयत      गौतमॊ ऽपि तदापेत्य धनुर्वेद परॊ ऽभवत   कृपया यन मया बालाव इमौ संवर्धिताव इति      तस्मात तयॊर नाम चक्रे तद एव स महीपतिः   निहितौ गौतमस तत्र तपसा ताव अविन्दत      आगम्य चास्मै गॊत्रादि सर्वम आख्यातवांस तदा   चतुर्विधं धनुर्वेदम अस्त्राणि विविधानि च      निखिलेनास्य तत सर्वं गुह्यम आख्यातवांस तदा      सॊ ऽचिरेणैव कालेन परमाचार्यतां गतः   ततॊ ऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः      धृतराष्ट्रात्मजाश चैव पाण्डवाश च महाबलाः      वृष्णयश च नृपाश चान्ये नानादेशसमागताः    [वै]       विशेषार्थी ततॊ भीष्मः पौत्राणां विनयेप्सया       इष्वस्त्रज्ञान पर्यपृच्छद आचार्यान वीर्यसंमतान    नाल्पधीर नामहा भागस तथानानास्त्र कॊविदः       नादेव सत्त्वॊ विनयेत कुरून अस्त्रे महाबलान    महर्षिस तु भरद्वाजॊ हविर्धाने चरन पुरा       ददर्शाप्सरसं साक्षाद घृताचीम आप्लुताम ऋषिः    तस्या वायुः समुद्धूतॊ वसनं वयपकर्षत       ततॊ ऽसय रेतश चस्कन्द तद ऋषिर दरॊण आदधे    तस्मिन समभवद दरॊणः कलशे तस्य धीमतः       अध्यगीष्ट स वेदांश च वेदाङ्गानि च सर्वशः    अग्निवेश्यं महाभागं भरद्वाजः परतापवान       परत्यपादयद आग्नेयम अस्त्रधर्मभृतां वरः    अग्निष्टुज जातः स मुनिस ततॊ भरतसत्तम       भारद्वाजं तदाग्नेयं महास्त्रं परत्यपादयत    भरद्वाज सखा चासीत पृषतॊ नाम पार्थिवः       तस्यापि दरुपदॊ नाम तदा समभवत सुतः    स नित्यम आश्रमं गत्वा दरॊणेन सह पार्षतः       चिक्रीडाध्ययनं चैव चकार कषत्रियर्षभः    ततॊ वयतीते पृषते स राजा दरुपदॊ ऽभवत      पाञ्चालेषु महाबाहुर उत्तरेषु नरेश्वरः   भरद्वाजॊ ऽपि भगवान आरुरॊह दिवं तदा      ततः पितृनियुक्तात्मा पुत्र लॊभान महायशाः      शारद्वतीं ततॊ दरॊणः कृपीं भार्याम अविन्दत   अग्निहॊत्रे च धर्मे च दमे च सततं रता      अलभद गौतमी पुत्रम अश्वत्थामानम एव च   स जातमात्रॊ वयनदद यथैवॊच्चैः शरवा हयः      तच छरुत्वान्तर्हितं भूतम अन्तरिक्षस्थम अब्रवीत   अश्वस्येवास्य यत सथाम नदतः परदिशॊ गतम      अश्वत्थामैव बालॊ ऽयं तस्मान नाम्ना भविष्यति   सुतेन तेन सुप्रीतॊ भारद्वाजस ततॊ ऽभवत      तत्रैव च वसन धीमान धनुर्वेद परॊ ऽभवत   स शुश्राव महात्मानं जामदग्न्यं परंतपम      बराह्मणेभ्यस तदा राजन दित्सन्तं वसु सर्वशः   वनं तु परस्थितं रामं भारद्वाजस तदाब्रवीत      आगतं वित्तकामं मां विद्धि दरॊणं दविजर्षभम   [राम]      हिरण्यं मम यच चान्यद वसु किं चन विद्यते      बराह्मणेभ्यॊ मया दत्तं सर्वम एव तपॊधन   तथैवेयं धरा देवी सागरान्ता सपत्तना      कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी   शरीरमात्रम एवाद्य मयेदम अवशेषितम      अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च      वृणीष्व किं परयच्छामि तुभ्यं दरॊण वदाशु तत   [दरॊण]      अस्त्राणि मे समग्राणि ससंहाराणि भार्गव      सप्रयॊग रहस्यानि दातुम अर्हस्य अशेषतः   [वै]      तथेत्य उक्त्वा ततस तस्मै परादाद अस्त्राणि भार्गवः      सरहस्य वरतं चैव धनुर्वेदम अशेषतः   परतिगृह्य तु तत सर्वं कृतास्त्रॊ दविजसत्तमः      परियं सखायं सुप्रीतॊ जगाम दरुपदं परति    [वै]       ततॊ दरुपदम आसाद्य भरद्वाजः परतापवान       अब्रवीत पार्षतं राजन सखायं विद्धि माम इति    [दरुपद]       अकृतेयं तव परज्ञा बरह्मन नातिसमञ्जसी       यन मां बरवीषि परसभं सखा ते ऽहम इति दविज    न हि राज्ञाम उदीर्णानाम एवं भूतैर नरैः कव चित       सख्यं भवति मन्दात्मञ शरिया हीनैर धनच्युतैः    सौहृदान्य अपि जीर्यन्ते कालेन परिजीर्यताम       सौहृदं मे तवया हय आसीत पूर्वं सामर्थ्य बन्धनम    न सख्यम अजरं लॊके जातु दृश्येत कर्हि चित       कामॊ वैनं विहरति करॊधश चैनं परवृश्चति    मैवं जीर्णम उपासिष्ठाः सख्यं नवम उपाकुरु       आसीत सख्यं दविजश्रेष्ठ तवया मे ऽरथनिबन्धनम    न दरिद्रॊ वसुमतॊ नाविद्वान विदुषः सखा       शूरस्य न सखा कलीबः सखिपूर्वं किम इष्यते    ययॊर एव समं वित्तं ययॊर एव समं कुलम       तयॊः सख्यविवाहश च न तु पुष्टविपुष्टयॊः    नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा       नाराज्ञा संगतं राज्ञः सखिपूर्वं किम इष्यते    [वै]      दरुपदेनैवम उक्तस तु भारद्वाजः परतापवान      मुहूर्तं चिन्तयाम आस मन्युनाभिपरिप्लुतः   स विनिश्चित्य मनसा पाञ्चालं परति बुद्धिमान      जगाम कुरुमुख्यानां नगरं नागसाह्वयम   कुमारास तव अथ निष्क्रम्य समेता गजसाह्वयात      करीडन्तॊ वीटया तत्र वीराः पर्यचरन मुदा   पपात कूपे सा वीटा तेषां वै करीडतां तदा      न च ते परत्यपद्यन्त कर्म वीटॊपलब्धये   अथ दरॊणः कुमारांस तान दृष्ट्वा कृत्यवतस तदा      परहस्य मन्दं पैशल्याद अभ्यभाषत वीर्यवान   अहॊ नु धिग बलं कषात्रं धिग एतां वः कृतास्त्रताम      भरतस्यान्वये जाता ये वीटां नाधिगच्छत   एष मुष्टिर इषीकाणां मयास्त्रेणाभिमन्त्रितः      अस्य वीर्यं निरीक्षध्वं यद अन्यस्य न विद्यते   वेत्स्यामीषीकया वीटां ताम इषीकाम अथान्यया      ताम अन्यया समायॊगॊ वीटाया गरहणे मम   तद अपश्यन कुमारास ते विस्मयॊत्फुल्ललॊचनाः      अवेष्क्य चॊद्धृतां वीटां वीटा वेद्धारम अब्रुवन   अभिवादयामहे बरह्मन नैतद अन्येषु विद्यते      कॊ ऽसि कं तवाभिजानीमॊ वयं किं करवामहे   [दरॊण]      आचक्ष्वध्वं च भीष्माय रूपेण च गुणैश च माम      स एव सुमहाबुद्धिः सांप्रतं परतिपत्स्यते   [वै]      तथेत्य उक्त्वा तु ते सर्वे भीष्मम ऊचुः पितामहम      बराह्मणस्य वचस तथ्यं तच च कर्मविशेषवत   भीष्मः शरुत्वा कुमाराणां दरॊणं तं परत्यजानत      युक्तरूपः स हि गुरुर इत्य एवम अनुचिन्त्य च   अथैनम आनीय तदा सवयम एव सुसत्कृतम      परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः      हेतुम आगमने तस्य दरॊणः सर्वं नयवेदयत   महर्षेर अग्निवेश्यस्य सकाशम अहम अच्युत      अस्त्रार्थम अगमं पूर्वं धनुर्वेद जिघृक्षया   बरह्म चारी विनीतात्मा जटिलॊ बहुलाः समाः      अवसं तत्र सुचिरं धनुर्वेद चिकीर्षया   पाञ्चालराजपुत्रस तु यज्ञसेनॊ महाबलः      मया सहाकरॊद विद्यां गुरॊः शराम्यन समाहितः   स मे तत्र सखा चासीद उपकारी परियश च मे      तेनाहं सह संगम्य रतवान सुचिरं बत      बाल्यात परभृति कौरव्य सहाध्ययनम एव च   स समासाद्य मां तत्र परियकारी परियंवदः      अब्रवीद इति मां भीष्म वचनं परीतिवर्धनम   अहं परियतमः पुत्रः पितुर दरॊण महात्मनः      अभिषेक्ष्यति मां राज्ये सपाञ्चाल्यॊ यदा तदा   तवद भॊज्यं भविता राज्यं सखे सत्येन ते शपे      मम भॊगाश च वित्तं च तवदधीनं सुखानि च   एवम उक्तः परवव्राज कृतास्त्रॊ ऽहं धनेप्सया      अभिषिक्तं च शरुत्वैनं कृतार्थॊ ऽसमीति चिन्तयन   परियं सखायं सुप्रीतॊ राज्यस्थं पुनर आव्रजम      संस्मरन संगमं चैव वचनं चैव तस्य तत   ततॊ दरुपदम आगम्य सखिपूर्वम अहं परभॊ      अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम इति   उपस्थितं तु दरुपदः सखिवच चाभिसंगतम      स मां निराकारम इव परहसन्न इदम अब्रवीत   अकृतेयं तव परज्ञा बरह्मन नातिसमञ्जसी      यद आत्थ मां तवं परसभं सखा ते ऽहम इति दविज   न हि राज्ञाम उदीर्णानाम एवं भूतैर नरैः कव चित      सख्यं भवति मन्दात्मञ शरिया हीनैर धनच्युतैः   नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा      नाराजा पार्थिवस्यापि सखिपूर्वं किम इष्यते   दरुपदेनैवम उक्तॊ ऽहं मन्युनाभिपरिप्लुतः      अभ्यागच्छं कुरून भीष्म शिष्यैर अर्थी गुणान्वितैः   परतिजग्राह तं भीष्मॊ गुरुं पाण्डुसुतैः सह      पौत्रान आदाय तान सर्वान वसूनि विविधानि च   शिष्या इति ददौ राजन दरॊणाय विधिपूर्वकम      स च शिष्यान महेष्वासः परतिजग्राह कौरवान   परतिगृह्य च तान सर्वान दरॊणॊ वचनम अब्रवीत      रहस्य एकः परतीतात्मा कृतॊपसदनांस तदा   कार्यं मे काङ्क्षितं किं चिद धृदि संपरिवर्तते      कृतास्त्रैस तत परदेयं मे तद ऋतं वदतानघाः   तच छरुत्वा कौरवेयास ते तूष्णीम आसन विशां पते      अर्जुनस तु ततः सर्वं परतिजज्ञे परंतपः   ततॊ ऽरजुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः      परीतिपूर्वं परिष्वज्य पररुरॊद मुदा तदा   ततॊ दरॊणः पाण्डुपुत्रान अस्त्राणि विविधानि च      गराहयाम आस दिव्यानि मानुषाणि च वीर्यवान   राजपुत्रास तथैवान्ये समेत्य भरतर्षभ      अभिजग्मुस ततॊ दरॊणम अस्त्रार्थे दविजसत्तमम      वृष्णयश चान्धकाश चैव नानादेश्याश च पार्थिवाः   सूतपुत्रश च राधेयॊ गुरुं दरॊणम इयात तदा      सपर्धमानस तु पार्थेन सूतपुत्रॊ ऽतयमर्षणः      दुर्यॊधनम उपाश्रित्य पाण्डवान अत्यमन्यत    [वै]       अर्जुनस तु परं यत्नम आतस्थे गुरु पूजने       अस्त्रे च परमं यॊगं परियॊ दरॊणस्य चाभवत    दरॊणेन तु तदाहूय रहस्य उक्तॊ ऽननसाधकः       अन्धकारे ऽरजुनायान्नं न देयं ते कथं चन    ततः कदा चिद भुञ्जाने परववौ वायुर अर्जुने       तेन तत्र परदीप्तः स दीप्यमानॊ निवापितः    भुङ्क्त एवार्जुनॊ भक्तं न चास्यास्याद वयमुह्यत       हस्तस तेजस्विनॊ नित्यम अन्नग्रहण कारणात       तद अभ्यासकृतं मत्वा रात्राव अभ्यस्त पाण्डवः    तस्य जयातलनिर्घॊषं दरॊणः शुश्राव भारत       उपेत्य चैनम उत्थाय परिष्वज्येदम अब्रवीत    परयतिष्ये तथा कर्तुं यथा नान्यॊ धनुर्धरः       तवत्समॊ भविता लॊके सत्यम एतद बरवीमि ते    ततॊ दरॊणॊ ऽरजुनं भूयॊ रथेषु च गजेषु च       अश्वेषु भूमाव अपि च रणशिक्षाम अशिक्षयत    गदायुद्धे ऽसि चर्यायां तॊमरप्रासशक्तिषु       दरॊणः संकीर्ण युद्धेषु शिक्षयाम आस पाण्डवम    तस्य तत कौशलं दृष्ट्वा धनुर्वेद जिघृक्षवः       राजानॊ राजपुत्राश च समाजग्मुः सहस्रशः    ततॊ निषादराजस्य हिरण्यधनुषः सुतः      एकलब्यॊ महाराज दरॊणम अभ्याजगाम ह   न स तं परतिजग्राह नैषादिर इति चिन्तयन      शिष्यं धनुषि धर्मज्ञस तेषाम एवान्ववेक्षया   स तु दरॊणस्य शिरसा पादौ गृह्य परंतपः      अरण्यम अनुसंप्राप्तः कृत्वा दरॊणं मही मयम   तस्मिन्न आचार्य वृत्तिं च परमाम आस्थितस तदा      इष्वस्त्रे यॊगम आतस्थे परं नियमम आस्थितः   परया शरद्धया युक्तॊ यॊगेन परमेण च      विमॊक्षादान संधाने लघुत्वं परम आप सः   अथ दरॊणाभ्यनुज्ञाताः कदा चित कुरुपाण्डवाः      रथैर विनिर्ययुः सर्वे मृगयाम अरिमर्दनाः   तत्रॊपकरणं गृह्य नरः कश चिद यदृच्छया      राजन्न अनुजगामैकः शवानम आदाय पाण्डवान   तेषां विचरतां तत्र तत तत कर्म चिकीर्षताम      शवा चरन स वने मूढॊ नैषादिं परति जग्मिवान   स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने      नैषादिं शवा समालक्ष्य भषंस तस्थौ तद अन्तिके   तदा तस्याथ भषतः शुनः सप्तशरान मुखे      लाघवं दर्शयन्न अस्त्रे मुमॊच युगपद यथा   स तु शवा शरपूर्णास्यः पाण्डवान आजगाम ह      तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः   लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा      परेक्ष्य तं वरीडिताश चासन परशशंसुश च सर्वशः   तं ततॊ ऽनवेषमाणास ते वने वननिवासिनम      ददृशुः पाण्डवा राजन्न अस्यन्तम अनिशं शरान   न चैनम अभ्यजानंस ते तदा विकृतदर्शनम      अथैनं परिपप्रच्छुः कॊ भवान कस्य वेत्य उत   [एकलव्य]      निषादाधिपतेर वीरा हिरण्यधनुषः सुतम      दरॊणशिष्यं च मां वित्तधनुर्वेद कृतश्रमम   [वै]      ते तम आज्ञाय तत्त्वेन पुनर आगम्य पाण्डवाः      यथावृत्तं च ते सर्वं दरॊणायाचख्युर अद्भुतम   कौन्तेयस तव अर्जुनॊ राजन्न एकलव्यम अनुस्मरन      रहॊ दरॊणं समागम्य परणयाद इदम अब्रवीत   नन्व अहं परिरभ्यैकः परीतिपूर्वम इदं वचः      भवतॊक्तॊ न मे शिष्यस तवद विशिष्टॊ भविष्यति   अथ कस्मान मद्विशिष्टॊ लॊकाद अपि च वीर्यवान      अस्त्य अन्यॊ भवतः शिष्यॊ निषादाधिपतेः सुतः   मुहूर्तम इव तं दरॊणश चिन्तयित्वा विनिश्चयम      सव्यसाचिनम आदाय नैषादिं परति जग्मिवान   ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम      एकलव्यं धनुष्पाणिम अस्यन्तम अनिशं शरान   एकलव्यस तु तं दृष्ट्वा दरॊणम आयान्तम अन्तिकात      अभिगम्यॊपसंगृह्य जगाम शिरसा महीम   पूजयित्वा ततॊ दरॊणं विधिवत स निषादजः      निवेद्य शिष्यम आत्मानं तस्थौ पराञ्जलिर अग्रतः   ततॊ दरॊणॊ ऽबरवीद राजन्न एकलव्यम इदं वचः      यदि शिष्यॊ ऽसि मे तूर्णं वेतनं संप्रदीयताम   एकलव्यस तु तच छरुत्वा परीयमाणॊ ऽबरवीद इदम      किं परयच्छामि भगवन्न आज्ञापयतु मां गुरुः   न हि किं चिद अदेयं मे गुरवे बरह्मवित्तम      तम अब्रवीत तवयाङ्गुष्ठॊ दक्षिणॊ दीयतां मम   एकलव्यस तु तच छरुत्वा वचॊ दरॊणस्य दारुणम      परतिज्ञाम आत्मनॊ रक्षन सत्ये च निरतः सदा   तथैव हृष्टवदनस तथैवादीन मानसः      छित्त्वाविचार्य तं परादाद दरॊणायाङ्गुष्ठम आत्मनः   ततः परं तु नैषादिर अङ्गुलीभिर वयकर्षत      न तथा स तु शीघ्रॊ ऽभूद यथापूर्वं नराधिप   ततॊ ऽरजुनः परीतमना बभूव विगतज्वरः      दरॊणश च सत्यवाग आसीन नान्यॊ ऽभयभवद अर्जुनम   दरॊणस्य तु तदा शिष्यौ गदा यॊग्यां विशेषतः      दुर्यॊधनश च भीमश च कुरूणाम अभ्यगच्छताम   अश्वत्थामा रहस्येषु सर्वेष्व अभ्यधिकॊ ऽभवत      तथाति पुरुषान अन्यान सारुकौ यमजाव उभौ      युधिष्ठिरॊ रथश्रेष्ठः सर्वत्र तु धनंजयः   परस्थितः सागरान्तायां रथयूथप यूथपः      बुद्धियॊगबलॊत्साहैः सर्वास्त्रेषु च पाण्डवः   अस्त्रे गुर्व अनुरागे च विशिष्टॊ ऽभवद अर्जुनः      तुल्येष्व अस्त्रॊपदेशेषु सौष्ठवेन च वीर्यवान      एकः सर्वकुमाराणां बभूवातिरथॊ ऽरजुनः   पराणाधिकं भीमसेनं कृतविद्यं धनंजयम      धार्तराष्ट्रा दुरात्मानॊ नामृष्यन्त नराधिप   तांस तु सर्वान समानीय सर्वविद्यासु निष्ठितान      दरॊणः परहरण जञाने जिज्ञासुः पुरुषर्षभ   कृत्रिमं भासम आरॊप्य वृक्षाग्रे शिल्पिभिः कृतम      अविज्ञातं कुमाराणां लक्ष्यभूतम उपादिशत   [दरॊण]      शीघ्रं भवन्तः सर्वे वै धनूंष्य आदाय सत्वराः      भासम एतं समुद्दिश्य तिष्ठन्तां संहितेषवः   मद्वाक्यसमकालं च शिरॊ ऽसय विनिपात्यताम      एकैकशॊ नियॊक्ष्यामि तथा कुरुत पुत्रकाः   [वै]      ततॊ युधिष्ठिरं पूर्वम उवाचाङ्गिरसां वरः      संधत्स्व बाणं दुर्धर्षं मद्वाक्यान्ते विमुञ्च च   ततॊ युधिष्ठिरः पूर्वं धनुर गृह्य महारवम      तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचॊदितः   ततॊ विततधन्वानं दरॊणस तं कुरुनन्दनम      स मुहूर्ताद उवाचेदं वचनं भरतर्षभ   पश्यस्य एनं दरुमाग्रस्थं भासं नरवरात्मज      पश्यामीत्य एवम आचार्यं परत्युवाच युधिष्ठिरः   स मुहूर्ताद इव पुनर दरॊणस तं परत्यभाषत      अथ वृक्षम इमं मां वा भरातॄन वापि परपश्यसि   तम उवाच स कौन्तेयः पश्याम्य एनं वनस्पतिम      भवन्तं च तथा भरातॄन भासं चेति पुनः पुनः   तम उवाचापसर्पेति दरॊणॊ ऽपरीत मना इव      नैतच छक्यं तवया वेद्धुं लक्ष्यम इत्य एव कुत्सयन   ततॊ दुर्यॊधनादींस तान धार्तराष्ट्रान महायशाः      तेनैव करमयॊगेन जिज्ञासुः पर्यपृच्छत   अन्यांश च शिष्यान भीमादीन राज्ञश चैवान्य देशजान      तथा च सर्वे सर्वं तत पश्याम इति कुत्सिताः   ततॊ धनंजयं दरॊणः समयमानॊ ऽभयभाषत      तवयेदानीं परहर्तव्यम एतल लक्ष्यं निशम्यताम   मद्वाक्यसमकालं ते मॊक्तव्यॊ ऽतर भवेच छरः      वितत्य कार्मुकं पुत्र तिष्ठ तावन मुहूर्तकम   एवम उक्तः सव्यसाची मण्डलीकृतकार्मुकः      तस्थौ लक्ष्यं समुद्दिश्या गुरुवाक्यप्रचॊदितः   मुहूर्ताद इव तं दरॊणस तथैव समभाषत      पश्यस्य एनं सथितं भासं दरुमं माम अपि वेत्य उत   पश्याम्य एनं भासम इति दरॊणं पार्थॊ ऽभयभाषत      न तु वृक्षं भवन्तं वा पश्यामीति च भारत   ततः परीतमना दरॊणॊ मुहूर्ताद इव तं पुनः      परत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम   भासं पश्यसि यद्य एनं तथा बरूहि पुनर वचः      शिरः पश्यामि भासस्य न गात्रम इति सॊ ऽबरवीत   अर्जुनेनैवम उक्तस तु दरॊणॊ हृष्टतनू रुहः      मुञ्चस्वेत्य अब्रवीत पार्थं स मुमॊचाविचारयन   ततस तस्य नगस्थस्य कषुरेण निशितेन ह      शिर उत्कृत्य तरसा पातयाम आस पाण्डवः   तस्मिन कर्मणि संसिद्धे पर्यश्वजत फल्गुनम      मेने च दरुपदं संख्ये सानुबन्धं पराजितम   कस्य चित तव अथ कालस्य सशिष्यॊ ऽङगिरसां वरः      जगाम गङ्गाम अभितॊ मज्जितुं भरतर्षभ   अवगाढम अथॊ दरॊणं सलिले सलिले चरः      गराहॊ जग्राह बलवाञ जङ्घान्ते कालचॊदितः   स समर्थॊ ऽपि मॊक्षाय शिष्यान सर्वान अचॊदयत      गराहं हत्वा मॊक्षयध्वं माम इति तवरयन्न इव   तद वाक्यसमकालं तु बीभत्सुर निशितैः शरैः      आवापैः पञ्चभिर गराहं मग्नम अम्भस्य अताडयत      इतरे तु विसंमूढास तत्र तत्र परपेदिरे   तं च दृष्ट्वा करियॊपेतं दरॊणॊ ऽमन्यात पाण्डवम      विशिष्टं सर्वशिष्येभ्यः परीतिमांश चाभवत तदा   स पार्थ बाणैर बहुधा खण्डशः परिकल्पितः      गराहः पञ्चत्वम आपेदे जङ्घां तयक्त्वा महात्मनः   अथाब्रवीन महात्मानं भारद्वाजॊ महारथम      गृहाणेदं महाबाहॊ विशिष्टम अतिदुर्धरम      अस्त्रं बरह्मशिरॊ नाम सप्रयॊग निवर्तनम   न च ते मानुषेष्व एतत परयॊक्तव्यं कथं चन      जगद विनिर्दहेद एतद अल्पतेजसि पातितम   असामान्यम इदं तात लॊकेष्व अस्त्रं निगद्यते      तद धारयेथाः परयतः शृणु चेदं वचॊ मम   बाधेतामानुषः शत्रुर यदा तवां वीर कश चन      तद वधाय परयुञ्जीथास तदास्त्रम इदम आहवे   तथेति तत परतिश्रुत्य बीभत्सुः स कृताञ्जलिः      जग्राह परमास्त्रं तदाह चैनं पुनर गुरुः      भविता तवत्समॊ नान्यः पुमाँल लॊके धनुर्धरः    [वै]       कृतास्त्रान धार्तराष्ट्रांश च पाण्डुपुत्रांश च भारत       दृष्ट्वा दरॊणॊ ऽबरवीद राजन धृतराष्ट्रं जनेश्वरम    कृपस्य सॊमदत्तस्य बाह्लीकस्य च धीमतः       गाङ्गेयस्य च सांनिध्ये वयासस्य विदुरस्य च    राजन संप्राप्तविध्यास ते कुमराः कुरुसत्तम       ते दर्शयेयुः सवां शिक्षां राजन्न अनुमते तव    ततॊ ऽबरवीन महाराजः परहृष्टेनान्तरात्मना       भारद्वाज महत कर्मकृतं ते दविजसत्तम    यदा तु मन्यसे कालं यस्मिन देशे यथा यथा       तथा तथाविधानाय सवयम आज्ञापयस्व माम    सपृहयाम्य अद्य निर्वेदात पुरुषाणां सचक्षुषाम       अस्त्रहेतॊः पराक्रान्तान्ये मे दरक्ष्यन्ति पुत्रकान    कषत्तर यद गुरुर आचार्यॊ बरवीति कुरु तत तथा       न हीदृशं परियं मन्ये भविता धर्मवत्सलः    ततॊ राजानम आमन्त्र्य विदुरानुगतॊ बहिः       भारद्वाजॊ महाप्राज्ञॊ मापयाम आस मेदिनीम       समाम अवृक्षां निर्गुल्माम उदक परवण संस्थिताम    तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते       अवघुष्टं पुरे चापि तदर्थं वदतां वर    रङ्ग भूमौ सुविपुलं शास्त्रदृष्टं यथाविधि      परेक्षागारं सुविहितं चक्रुस तत्र च शिल्पिनः      राज्ञः सर्वायुधॊपेतं सत्रीणां चैव नरर्षभ   मञ्चांश च कारयाम आसुस तत्र जानपदा जनाः      विपुलान उच्छ्रयॊपेताञ शिबिकाश च महाधनाः   तस्मिंस ततॊ ऽहनि पराप्ते राजा ससचिवस तदा      भीष्मं परमुखतः कृत्वा कृपं चाचार्य सत्तमम   मुक्ताजालपरिक्षिप्तं वैडूर्य मणिभूषितम      शातकुम्भमयं दिव्यं परेक्षागारम उपागमत   गान्धारी च महाभागा कुन्ती च जयतां वर      सत्रियश च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः      हर्षाद आरुरुहुर मञ्चान मेरुं देव सत्रियॊ यथा   बराह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद दरुतम      दर्शनेप्सु समभ्यागात कुमाराणां कृतास्त्रताम   परवादितैश च वादित्रैर जनकौतूहलेन च      महार्णव इव कषुब्धः समाजः सॊ ऽभवत तदा   ततः शुक्लाम्बर धरः शुक्लयज्ञॊपवीतवान      शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः   रङ्गमध्यं तदाचार्यः सपुत्रः परविवेश ह      नभॊ जलधरैर हीनं साङ्गारक इवांशुमान   स यथा समयं चक्रे बलिं बलवतां वरः      बराह्मणांश चात्र मन्त्रज्ञान वाचयाम आस मङ्गलम   अथ पुण्याहघॊषस्य पुण्यस्य तदनन्तरम      विविशुर विविधं गृह्य शस्त्रॊपकरणं नराः   ततॊ बद्धतनु तराणा बद्धकक्ष्या महाबलाः      बद्धतूणाः सधनुषॊ विविशुर भरतर्षभाः   अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरॊगमाः      चक्रुर अस्त्रं महावीर्याः कुमाराः परमाद्भुतम   के चिच छराक्षेप भयाच छिरांस्य अवननामिरे      मनुजा धृष्टम अपरे वीक्षां चक्रुः सविस्मयाः   ते सम लक्ष्याणि विविधुर बाणैर नामाङ्क शॊभितैः      विविधैर लाघवॊत्सृष्टैर उह्यन्तॊ वाजिभिर दरुतम   तत कुमार बलं तत्र गृहीतशरकार्मुकम      गन्धर्वनगराकारं परेक्ष्य ते विस्मिताभवन   सहसा चुक्रुशुस तत्र नराः शतसहस्रशः      विस्मयॊत्फुल्लनयनाः साधु साध्व इति भारत   कृत्वा धनुषि ते मार्गान रथचर्यासु चासकृत      गजपृष्ठे ऽशवपृष्ठे च नियुद्धे च महाबलाः   गृहीतखड्गचर्माणस ततॊ भूयः परहारिणः      तसरुमार्गान यथॊद्दिष्टांश चेरुः सर्वासु भूमिषु   लाघवं सौष्ठवं शॊभां सथिरत्वं दृढमुष्टिताम      ददृशुस तत्र सर्वेषां परयॊगे खड्गचर्मणाम   अथ तौ नित्यसंहृष्टौ सुयॊधन वृकॊदरौ      अवतीर्णौ गदाहस्ताव एकशृङ्गाव इवाचलौ   बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ      बृहन्तौ वाशिता हेतॊः समदाव इव कुञ्जरौ   तौ परदक्षिणसव्यानि मण्डलानि महाबलौ      चेरतुर निर्मलगदौ समदाव इव गॊवृषौ   विदुरॊ धृतराष्ट्राय गान्धार्ये पाण्डवारणिः      नयवेदयेतां तत सर्वं कुमाराणां विचेष्टितम    [वै]       कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे       पक्षपात कृतस्नेहः स दविधेवाभवज जनः    हा वीर कुरुराजेति हा भीमेति च नर्दताम       पुरुषाणां सुविपुलाः परणादाः सहसॊत्थिताः    ततः कषुब्धार्णव निभं रङ्गम आलॊक्य बुद्धिमान       भारद्वाजः परियं पुत्रम अश्वत्थामानम अब्रवीत    वारयैतौ महावीर्यौ कृतयॊग्याव उभाव अपि       मा भूद रङ्ग परकॊपॊ ऽयं भीम दुर्यॊधनॊद्भवः    ततस ताव उद्यतगदौ गुरुपुत्रेण वारितौ       युगान्तानिल संक्षुब्धौ महावेगाव इवार्णवौ    ततॊ रङ्गाङ्गण गतॊ दरॊणॊ वचनम अब्रवीत       निवार्य वादित्रगणं महामेघसमस्वनम    यॊ मे पुत्रात परियतरः सर्वास्त्रविदुषां वरः       ऐन्द्रिर इन्द्रानुज समः स पार्थॊ दृश्यताम इति    आचार्य वचनेनाथ कृतस्वस्त्ययनॊ युवा       बद्धगॊधाङ्गुलि तराणः पूर्णतूणः सकार्मुकः    काञ्चनं कवचं बिभ्रत परत्यदृश्यत फल्गुनः       सार्कः सेन्द्रायुध तडित ससंध्य इव तॊयदः    ततः सर्वस्य रङ्गस्य समुत्पिञ्जॊ ऽभवन महान      परवाद्यन्त च वाद्यानि सशङ्खानि समन्ततः   एष कुन्तीसुतः शरीमान एष पाण्डवमध्यमः      एष पुत्रॊ महेन्द्रस्य कुरूणाम एष रक्षिता   एषॊ ऽसत्रविदुषां शरेष्ठ एष धर्मभृतां वरः      एष शीलवतां चापि शीलज्ञाननिधिः परः   इत्य एवम अतुला वाचः शृण्वन्त्याः परेक्ष केरिताः      कुन्त्याः परस्नव संमिश्रैर अस्रैः कलिन्नम उरॊ ऽभवत   तेन शब्देन महता पूर्णश्रुतिर अथाब्रवीत      धृतराष्ट्रॊ नरश्रेष्ठॊ विदुरं हृष्टमानसः   कषत्तः कषुब्धार्णव निभः किम एष सुमहास्वनः      सहसैवॊत्थितॊ रङ्गे भिन्दन्न इव नभस्तलम   [विदुर]      एष पार्थॊ महाराज फल्गुनः पाण्डुनन्दनः      अवतीर्णः सकवचस तत्रैष सुमहास्वनः   [धृ]      धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि रक्षितॊ ऽसमि महामते      पृथारणि समुद्भूतैस तरिभिः पाण्डव वह्निभिः   [वै]      तस्मिन समुदिते रङ्गे कथं चित पर्यवस्थिते      दर्शयाम आस बीभत्सुर आचार्याद अस्त्रलाघवम   आग्नेयेनासृजद वह्निं वारुणेनासृजत पयः      वायव्येनासृजद वायुं पार्जन्येनासृजद धनान   भौमेन पराविशद भूमिं पार्वतेनासृजद गिरीन      अन्तर्धानेन चास्त्रेण पुनर अन्तर्हितॊ ऽभवत   कषणात परांशुः कषणाद धरस्वः कषणाच च रथधूर गतः      कषणेन रथमध्यस्थः कषणेनावापतन महीम   सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः      सौष्ठवेनाभिसंयुक्तः सॊ ऽविध्यद विविधैः शरैः   भरमतश च वराहस्य लॊहस्य परमुखे समम      पञ्चबाणान असंसक्तान स मुमॊचैक बाणवत   गव्ये विषाण कॊशे च चले रज्ज्ववलम्बिते      निचखान महावीर्यः सायकान एकविंशतिम   इत्य एवमादि सुमहत खड्गे धनुषि चाभवत      गदायां शस्त्रकुशलॊ दर्शनानि वयदर्शयत   ततः समाप्तभूयिष्ठे तस्मिन कर्माणि भारत      मन्दी भूते समाजे च वादित्रस्य च निस्वने   दवारदेशात समुद्भूतॊ माहात्म्य बलसूचकः      वज्रनिष्पेष सदृशः शुश्रुवे भुजनिस्वनः   दीर्यन्ते किं नु गिरयः किंस्विद भूमिर विदीर्यते      किंस्विद आपूर्यते वयॊम जलभार घनैर घनैः   रङ्गस्यैवं मतिर अभूत कषणेन वसुधाधिप      दवारं चाभिमुखाः सर्वे बभूवुः परेक्षकास तदा   पञ्चभिर भरातृभिः पार्थैर दरॊणः परिवृतॊ बभौ      पञ्च तारेण संयुक्तः सावित्रेणेव चन्द्रमाः   अश्वत्थाम्ना च सहितं भरातॄणां शतम ऊर्जितम      दुर्यॊधनंम अमित्रघ्नम उत्थितं पर्यवारयत   स तैस तदा भरातृभिर उद्यतायुधैर; वृतॊ गदापाणिर अवस्थितैः सथितः      बभौ यथा दानव संक्षये पुरा; पुरंदरॊ देवगणैः समावृतः    [वै]       दत्ते ऽवकाशे पुरुषैर विस्मयॊत्फुल्ललॊचनैः       विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः    सहजं कवचं बिभ्रत कुण्डलॊद्द्यॊतिताननः       सधनुर बद्धनिस्त्रिंशः पादचारीव पर्वतः    कन्या गर्भः पृथु यशाः पृथायाः पृथुलॊचनः       तीक्ष्णांशॊर भास्करस्यांशः कर्णॊ ऽरिगणसूदनः    सिंहर्षभ गजेन्द्राणां तुल्यवीर्यपराक्रमः       दीप्तिकान्ति दयुतिगुणैः सूर्येन्दु जवलनॊपमः    परांशुः कनकतालाभः सिंहसंहननॊ युवा       असंख्येयगुणः शरीमान भास्करस्यात्मसंभवः    स निरीक्ष्य महाबाहुः सर्वतॊ रङ्ग मण्डलम       परणामं दरॊण कृपयॊर नात्यादृतम इवाकरॊत    स सामाज जनः सर्वॊ निश्चलः सथिरलॊचनः       कॊ ऽयम इत्य आगतक्षॊभः कौतूहलपरॊ ऽभवत    सॊ ऽबरवीन मेघधीरेण सवरेण वदतां वरः       भराता भरातरम अज्ञातं सावित्रः पाकशासनिम    पार्थ यत ते कृतं कर्मविशेषवद अहं ततः       करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः    असमाप्ते ततस तस्य वचने वदतां वर      यन्त्रॊत्क्षिप्त इव कषिप्रम उत्तस्थौ सर्वतॊ जनः   परीतिश च पुरुषव्याघ्र दुर्यॊधनम अथास्पृशत      हरीश च करॊधश च बीभत्सुं कषणेनान्वविशच च ह   ततॊ दरॊणाभ्यनुज्ञातः कर्णः परियरणः सदा      यत्कृतं तत्र पार्थेन तच चकार महाबलः   अथ दुर्यॊधनस तत्र भरातृभिः सह भारत      कर्णं परिष्वज्य मुदा ततॊ वचनम अब्रवीत   सवागतं ते महाबाहॊ दिष्ट्या पराप्तॊ ऽसि मानद      अहं च कुरुराज्यं च यथेष्टम उपभुज्यताम   [कर्ण]      कृतं सर्वेण मे ऽनयेन सखित्वं च तवया वृणे      दवन्द्वयुद्धां च पार्थेन कर्तुम इच्छामि भारत   [दुर]      भुङ्क्ष्व भॊगान मया सार्धं बन्धूनां परियकृद भव      दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादम अरिंदम   [वै]      ततः कषिप्तम इवात्मानं मत्वा पार्थॊ ऽभयभाषत      कर्णं भरातृसमूहस्य मध्ये ऽचलम इव सथितम   अनाहूतॊपसृप्तानाम अनाहूतॊपजल्पिनाम      ये लॊकास तान हतः कर्ण मया तवं परतिपत्स्यसे   [कर्ण]      रङ्गॊ ऽयं सर्वसामान्यः किम अत्र तव फल्गुन      वीर्यश्रेष्ठाश च राजन्या बलं धर्मॊ ऽनुवर्तते   किं कषेपैर दुर्बलाश्वासैः शरैः कथय भारत      गुरॊः समक्षं यावत ते हराम्य अद्य शिरः शरैः   [वै]      ततॊ दरॊणाभ्यनुज्ञातः पार्थः परपुरंजयः      भरातृभिस तवरयाश्लिष्टॊ रणायॊपजगाम तम   ततॊ दुर्यॊधनेनापि सभ्रात्रा समरॊद्यतः      परिष्वक्तः सथितः कर्णः परगृह्य सशरं धनुः   ततः सविद्युत्स्तनितैः सेन्द्रायुध पुरॊ जवैः      आवृतं गगनं मेघैर बलाकापङ्क्तिहासिभिः   ततः सनेहाद धरि हयं दृष्ट्वा रङ्गावलॊकिनम      भास्कारॊ ऽपय अनयन नाशं समीपॊपगतान घनान   मेघच छायॊपगूढस तु ततॊ ऽदृश्यत पाण्डवः      सूर्यातपपरिक्षिप्तः कर्णॊ ऽपि समदृश्यत   धार्तराष्ट्रा यतः कर्णस तस्मिन देशे वयवस्थिताः      भारद्वाजः कृपॊ भीष्मॊ यतः पार्थस ततॊ ऽभवन   दविधा रङ्गः समभवत सत्रीणां दवैधम अजायत      कुन्तिभॊजसुता मॊहं विज्ञातार्था जगाम ह   तां तथा मॊहसाम्पन्नां विदुरः सर्वधर्मवित      कुन्तीम आश्वासयाम आस परॊक्ष्याद्भिश चन्दनॊक्षितैः   ततः परत्यागतप्राणा ताव उभाव अपि दंशितौ      पुत्रौ दृष्ट्वा सुसंतप्ता नान्वपद्यत किं चन   ताव उद्यतमहाचापौ कृपः शारद्वतॊ ऽबरवीत      ताव उद्यतसमाचारे कुशलः सर्वधर्मवित   अयं पृथायास तनयः कनीयान पाण्डुनन्दनः      कौरवॊ भवतां सार्धं दवन्द्वयुद्धं करिष्यति   तवम अप्य एवं महाबाहॊ मातरं पितरं कुलम      कथयस्व नरेन्द्राणां येषां तवं कुलवर्धनः      ततॊ विदित्वा पार्थस तवां परतियॊत्स्यति वा न वा   एवम उक्तस्य कर्णस्य वरीडावनतम आननम      बभौ वर्षाम्बुभिः कलिन्नं पद्मम आगलितं यथा   [दुर]      आचार्य तरिविधा यॊनी राज्ञां शास्त्रविनिश्चये      तत कुलीनश च शूरश च सेनां यश च परकर्षति   यद्य अयं फल्गुनॊ युद्धे नाराज्ञा यॊद्धुम इच्छति      तस्माद एषॊ ऽङगविषये मया राज्ये ऽभिषिच्यते   [वै]      ततस तस्मिन कषणे कर्णः सलाज कुसुमैर घटैः      काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर महारथः      अभिषिक्तॊ ऽङगराज्ये स शरिया युक्तॊ महाबलः   सच्छत्रवालव्यजनॊ जयशब्दान्तरेण च      उवाच कौरवं राजा राजानं तं वृषस तदा   अस्य राज्यप्रदानस्य सदृशं किं ददानि ते      परब्रूहि राजशार्दूल कर्ता हय अस्मि तथा नृप      अत्यन्तं सख्यम इच्छामीत्य आह तं स सुयॊधनः   एवम उक्तस ततः कर्णस तथेति परत्यभाषत      हर्षाच चॊभौ समाश्लिष्य परां मुदम अवापतुः    [वै]       ततः सरस्तॊत्तर पटः सप्रस्वेदः सवेपथुः       विवेशाधिरथॊ रङ्गं यष्टिप्राणॊ हवयन्न इव    तम आलॊक्य धनुस तयक्त्वा पितृगौरवयन्त्रितः       कर्णॊ ऽभिषेकार्द्र शिराः शिरसा समवन्दत    ततः पादाव अवच्छाद्य पटान्तेन ससंभ्रमः       पुत्रेति परिपूर्णार्थम अब्रवीद रथसारथिः    परिष्वज्य च तस्याथ मूर्धानं सनेहविक्लवः       अङ्गराज्याभिषेकार्द्रम अश्रुभिः सिषिचे पुनः    तं दृष्ट्वा सूतपुत्रॊ ऽयम इति निश्चित्य पाण्डवः       भीमसेनस तदा वाक्यम अब्रवीत परहसन्न इव    न तवम अर्हसि पार्थेन सूतपुत्र रणे वधम       कुलस्य सदृशस तूर्णं परतॊदॊ गृह्यतां तवया    अङ्गराज्यं च नार्हस तवम उपभॊक्तुं नराधम       शवा हुताशसमीपस्थं पुरॊडाशम इवाध्वरे    एवम उत्कस ततः कर्णः किं चित परस्फुरिताधरः       गगनस्थं विनिःश्वस्य दिवाकरम उदैक्षत    ततॊ दुर्यॊधनः कॊपाद उत्पपात महाबलः       भरातृपद्मवनात तस्मान मदॊत्कट इव दविपः    सॊ ऽबरवीद भीमकर्माणं भीमसेनम अवस्थितम      वृकॊदर न युक्तं ते वचनं वक्तुम ईदृशम   कषत्रियाणां बलं जयेष्ठं यॊद्धव्यं कषत्रबन्धुना      शूराणां च नदीनां च परभवा दुर्विदाः किल   सलिलाद उत्थितॊ वह्निर येन वयाप्तं चराचरम      दधीचस्यास्थितॊ वज्रं कृतं दानव सूदनम   आग्नेयः कृत्तिका पुत्रॊ रौद्रॊ गाङ्गेय इत्य अपि      शरूयते भगवान देवः सर्वगुह्य मयॊ गुहः   कषत्रियाभ्यश च ये जाता बराह्मणास ते च विश्रुताः      आचार्यः कलशाज जातः शरस्तम्बाद गुरुः कृपः      भवतां च यथा जन्म तद अप्य आगमितं नृपैः   सकुण्डलं सकवचं दिव्यलक्षणलक्षितम      कथम आदित्यसंकाशं मृगी वयाघ्रं जनिष्यति   पृथिवी राज्यम अर्हॊ ऽयं नाङ्गराज्यं नरेश्वरः      अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना   यस्य वा मनुजस्येदं न कषान्तं मद विचेष्टितम      रथम आरुह्य पद्भ्यां वा विनामयतु कार्मुकम   ततः सर्वस्य रङ्गस्या हाहाकारॊ महान अभूत      साधुवादानुसंबद्धः सूर्यश चास्तम उपागमत   ततॊ दुर्यॊधनः कर्णम आलम्ब्याथ करे नृप      दीपिकाग्निकृतालॊकस तस्माद रङ्गाद विनिर्ययौ   पाण्डवाश च सहद्रॊणाः सकृपाश च विशां पते      भीष्मेण सहिताः सर्वे ययुः सवं सवं निवेशनम   अर्जुनेति जनः कश चित काश चित कर्णेति भारत      कश चिद दुर्यॊधनेत्य एवं बरुवन्तः परथितास तदा   कुन्त्याश च परत्यभिज्ञाय दिव्यलक्षणसूचितम      पुत्रम अङ्गेश्वरं सनेहाच छन्ना परीतिर अवर्धत   दुर्यॊधनस्यापि तदा कर्णम आसाद्य पार्थिव      भयम अर्जुन सांजातं कषिप्रम अन्तरधीयत   स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत सुयॊधनम      युधिष्ठिरस्याप्य अभवत तदा मतिर; न कर्ण तुल्यॊ ऽसति धनुर्धरः कषितौ    [वै]       ततः शिष्यान समानीय आचार्यार्थम अचॊदयत       दरॊणः सर्वान अशेषेण दक्षिणार्थं महीपते    पाञ्चालराजं दरुपदं गृहीत्वा रणमूर्धनि       पर्यानयत भद्रं वः सा सयात परमदक्षिणा    तथेत्य उक्त्वा तु ते सर्वे रथैस तूर्णं परहारिणः       आचार्य धनदानार्थं दरॊणेन सहिता ययुः    ततॊ ऽभिजग्मुः पाञ्चालान निघ्नन्तस ते नरर्षभाः       ममृदुस तस्य नगरं दरुपदस्य महौजसः    ते यज्ञसेनं दरुपदं गृहीत्वा रणमूर्धनि       उपाजह्रुः सहामात्यं दरॊणाय भरतर्षभाः    भग्नदर्पं हृतधनं तथा च वशम आगतम       स वैरं मनसा धयात्वा दरॊणॊ दरुपदम अब्रवीत    परमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया       पराप्य जीवन रिपुवशं सखिपूर्वं किम इष्यते    एवम उक्त्वा परहस्यैनं निश्चित्य पुनर अब्रवीत       मा भैः पराणभयाद राजन कषमिणॊ बराह्मणा वयम    आश्रमे करीडितं यत तु तवया बाल्ये मया सह       तेन संवर्धितः सनेहस तवया मे कषत्रियर्षभ    परार्थयेयं तवया सख्यं पुनर एव नरर्षभ      वरं ददामि ते राजन राज्यस्यार्धम अवाप्नुहि   अराजा किल नॊ राज्ञां सखा भवितुम अर्हति      अतः परयतितं राज्ये यज्ञसेन मया तव   राजासि दक्षिणे कूले भागीरथ्याहम उत्तरे      सखायं मां विजानीहि पाञ्चाल यदि मन्यसे   [दरुपद]      अनाश्चर्यम इदं बरह्मन विक्रान्तेषु महात्मसु      परीये तवयाहं तवत्तश च परीतिम इच्छामि शाश्वतीम   [वै]      एवम उक्तस तु तं दरॊणॊ मॊक्षयाम आस भारत      सत्कृत्य चैनं परीतात्मा राज्यार्धं परत्यपादयत   माकन्दीम अथ गङ्गायास तीरे जनपदायुताम      सॊ ऽधयावसद दीनमनाः काम्पिल्यं च पुरॊत्तमम      दक्षिणांश चैव पाञ्चालान यावच चर्मण्वती नदी   दरॊणेन वैरं दरुपदः संस्मरन न शशाम ह      कषात्रेण च बलेनास्य नापश्यत स पराजयम   हीनं विदित्वा चात्मानं बराह्मणेन बलेन च      पुत्र जन्म परीप्सन वै स राजा तद अधारयत      अहिच छत्रं च विषयं दरॊणः समभिपद्यत   एवं राजन्न अहिच छत्रा पुरी जनपदायुता      युधि निर्जित्य पार्थेन दरॊणाय परतिपादिता    [वै]       पराणाधिकं भीमसेनं कृतविद्यं धनंजयम       दुर्यॊधनॊ लक्षयित्व पर्यतप्यत दुर्मतिः    ततॊ वैकर्तनः कर्णः शकुनिश चापि सौबलः       अनेकैर अभ्युपायैस ताञ जिघांसन्ति सम पाण्डवान    पाण्डवाश चापि तत सर्वं परत्यजानन्न अरिंदमाः       उद्भावनम अकुर्वन्तॊ विदुरस्य मते सथिताः    गुणैः समुदितान दृष्ट्वा पौराः पाण्डुसुतांस तदा       कथयन्ति सम संभूय चत्वरेषु सभासु च    परज्ञा चक्षुर अचक्षुष्ट्वाद धृतराष्ट्रॊ जनेश्वरः       राज्यम अप्राप्तवान पूर्वं सा कथं नृपतिर भवेत    तथा भीष्मः शांतनवः सत्यसंधॊ महाव्रतः       परत्याख्याय पुरा राज्यं नाद्य जातु गरहीष्यति    ते वयं पाण्डवं जयेष्ठं तरुणं वृद्धशीलिनम       अभिषिञ्चाम साध्व अद्य सत्यं करुणवेदिनम    स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित       सपुत्रं विविधैर भॊगैर यॊजयिष्यति पूजयन    तेषां दुर्यॊधनः शरुत्वा तानि वाक्यानि भाषताम       युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः    स तप्यमानॊ दुष्टात्मा तेषां वाचॊ न चक्षमे      ईर्ष्यया चाभिसंतप्तॊ धृतराष्ट्रम उपागमत   ततॊ विरहितं दृष्ट्वा पितरं परतिपूज्य सः      पौरानुराग संतप्तः पश्चाद इदम अभाषत   शरुता मे जल्पतां तात परौराणाम अशिवा गिरः      तवाम अनादृत्य भीष्मं च पतिम इच्छन्ति पाण्डवम   मतम एतच च भीष्मस्य न स राज्यं बुभूषति      अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः   पितृतः पराप्तवान राज्यं पाण्डुर आत्मगुणैः पुरा      तवम अप्य अगुण संयॊगात पराप्तं राज्यं न लब्धवान   स एष पाण्डॊर दायाद्यं यदि पराप्नॊति पाण्डवः      तस्य पुत्रॊ धरुवं पराप्तस तस्य तस्येति चापरः   ते वयं राजवंशेन हीनाः सह सुतैर अपि      अवज्ञाता भविष्यामॊ लॊकस्य जगतीपते   सततं निरयं पराप्ताः परपिण्डॊपजीविनः      न भवेम यथा राजंस तथा शीघ्रं विधीयताम   अभविष्यः सथिरॊ राज्ये यदि हि तवं पुरा नृप      धरुवं पराप्स्याम च वयं राज्यम अप्य अवशे जने    [वै]       धृतराष्ट्रस तु पुत्रस्य शरुत्वा वचनम ईदृशम       मुहूर्तम इव संचिन्त्य दुर्यॊधनम अथाब्रवीत    धर्मनित्यः सदा पाण्डुर ममासीत परियकृद धितः       सर्वेषु जञातिषु तथा मयि तव आसीद विशेषतः    नास्य किं चिन न जानामि भॊजनादि चिकीर्षितम       निवेदयति नित्यं हि मम राज्यं धृतव्रतः    तस्य पुत्रॊ यथा पाण्डुस तथा धर्मपरायणः       गुणवाँल लॊकविख्यातः पौराणां च सुसंमतः    स कथं शक्यम अस्माभिर अपक्रष्टुं बलाद इतः       पितृपैतामहाद राज्यात ससहायॊ विशेषतः    भृता हि पाण्डुनामात्या बलं च सततं भृतम       भृताः पुत्राश च पौत्राश च तेषाम अपि विशेषतः    ते पुरा सत्कृतास तात पाण्डुना पौरवा जनाः       कथं युधिष्ठिरस्यार्थे न नॊ हन्युः सबान्धवान    [दुर]       एवम एतन मया तात भावितं दॊषम आत्मनि       दृष्ट्वा परकृतयः सर्वा अर्थमानेन यॊजिताः    धरुवम अस्मत सहायास ते भविष्यन्ति परधानतः       अर्थवर्गः सहामात्यॊ मत्संस्थॊ ऽदय महीपते    स भवान पाण्डवान आशु विवासयितुम अर्हति      मृदुनैवाभ्युपायेन नगरं वारणावतम   यदा परतिष्ठितं राज्यं मयि राजन भविष्यति      तदा कुन्ती सहापत्या पुनर एष्यति भारत   [धृ]      दुर्यॊधन ममाप्य एतद धृदि संपरिवर्तते      अभिप्रायस्य पापत्वान नैतत तु विवृणॊम्य अहम   न च भीष्मॊ न च दरॊणॊ न कषत्ता न च गौतमः      विवास्यमानान कौन्तेयान अनुमंस्यन्ति कर्हि चित   समा हि कौरवेयाणां वयम एते च पुत्रक      नैते विषमम इच्छेयुर धर्मयुक्ता मनस्विनः   ते वयं कौरवेयाणाम एतेषां च महात्मनाम      कथं न वध्यतां तात गच्छेम जगतस तथा   [दुर]      मध्यस्थः सततं भीष्मॊ दरॊणपुत्रॊ मयि सथितः      यतः पुत्रस ततॊ दरॊणॊ भविता नात्र सांशयः   कृपः शारद्वतश चैव यत एते तरयस ततः      दरॊणं च भागिनेयं च न स तयक्ष्यति कर्हि चित   कषत्तार्थ बद्धस तव अस्माकं परच्छन्नं तु यतः परे      न चैकः स समर्थॊ ऽसमान पाण्डवार्थे परबाधितुम   स विश्रब्धः पाण्डुपुत्रान सह मात्रा विवासय      वारणावतम अद्यैव नात्र दॊषॊ भविष्यति   विनिद्र करणं घॊरं हृदि शल्यम इवार्पितम      शॊकपावकम उद्भूतं कर्मणैतेन नाशय    [वै]       ततॊ दुर्यॊधनॊ राजा सर्वास ताः परकृतीः शनैः       अर्थमानप्रदानाभ्यां संजहार सहानुजः    धृतराष्ट्र परयुक्तास तु के चित कुशलमन्त्रिणः       कथयां चक्रिरे रम्यं नगरं वारणावतम    अयं समाजः सुमहान रमणीयतमॊ भुवि       उपस्थितः पशुपतेर नगरे वारणावते    सर्वरत्नसमाकीर्णे पुंसां देशे मनॊरमे       इत्य एवं धृतराष्ट्रस्य वचनाच चक्रिरे कथाः    कथ्यमाने तथा रम्ये नगरे वारणावते       गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर नृप    यदा तव अमन्यत नृपॊ जातकौतूहला इति       उवाचैनान अथ तदा पाण्डवान अम्बिका सुतः    ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः       रमणीयतरं लॊके नगरं वारणावतम    ते तात यदि मन्यध्वम उत्सवं वारणावते       सगणाः सानुयात्राश च विहरध्वं यथामराः    बराह्मणेभ्यश च रत्नानि गायनेभ्यश च सर्वशः       परयच्छध्वं यथाकामं देवा इव सुवर्चसः    कं चित कालं विहृत्यैवम अनुभूय परां मुदम      इदं वै हास्तिनपुरं सुखिनः पुनर एष्यथ   धृतराष्ट्रस्य तं कामम अनुबुद्ध्वा युधिष्ठिरः      आत्मनश चासहायत्वं तथेति परत्युवाच तम   ततॊ भीष्मं महाप्राज्ञं विदुरं च महामतिम      दरॊणं च बाह्लिकं चैव सॊमदत्तं च कौरवम   कृपम आचार्य पुत्रं च गान्धारीं च यशस्विनीम      युधिष्ठिरः शनैर दीनम उवाचेदं वचस तदा   रमणीये जनाकीर्णे नगरे वारणावते      सगणास तात वत्स्यामॊ धृतराष्ट्रस्य शासनात   परसन्नमनसः सर्वे पुण्या वाचॊ विमुञ्चत      आशीर्भिर वर्धितान अस्मान न पापं परसहिष्यति   एवम उक्तास तु ते सर्वे पाण्डुपुत्रेण कौरवाः      परसन्नवदना भूत्वा ते ऽभयवर्तन्त पाण्डवान   सवस्त्य अस्तु वः पथि सदा भूतेभ्यश चैव सर्वशः      मा च वॊ ऽसत्व अशुभं किं चित सर्वतः पाण्डुनन्दनाः   ततः कृतस्वस्त्य अयना राज्यलाभाय पाण्डवाः      कृत्वा सर्वाणि कार्याणि परययुर वारणावतम    [वै]       एवम उक्तेषु राज्ञा तु पाण्डवेषु महात्मसु       दुर्यॊधनः परं हर्षम आजगाम दुरात्मवान    स पुरॊचनम एकान्तम आनीय भरतर्षभ       गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यम अब्रवीत    ममेयं वसुसंपूर्णा पुरॊचन वसुंधरा       यथेयं मम तद्वत ते स तां रक्षितुम अर्हसि    न हि मे कश चिद अन्यॊ ऽसति वैश्वासिकतरस तवया       सहायॊ येन संधाय मन्त्रयेयं यथा तवया    संरक्ष तात मन्त्रं च सपत्नांश च ममॊद्धर       निपुणेनाभ्युपायेन यद बरवीमि तथा कुरु    पाण्डवा धृतराष्ट्रेण परेषिता वारणावतम       उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात    स तवं रासभ युक्तेन सयन्दनेनाशु गामिना       वारणावतम अद्यैव यथा यासि तथा कुरु    तत्र गत्वा चतुःशालं गृहं परमसंवृतम       आयुधागारम आश्रित्य कारयेथा महाधनम    शणसर्जरसादीनि यानि दरव्याणि कानि चित       आग्नेयान्य उत सन्तीह तानि सर्वाणि दापय    सर्पिषा च सतैलेन लाक्षया चाप्य अनल्पया      मृत्तिकां मिश्रयित्वा तवं लेपं कुड्येषु दापयेः   शणान वंशं घृतं दारु यन्त्राणि विविधानि च      तस्मिन वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः   यथा च तवं न शङ्केरन परीक्षन्तॊ ऽपि पाण्डवाः      आग्नेयम इति तत कार्यम इति चान्ये च मानवाः   वेश्मन्य एवं कृते तत्र कृत्वा तान परमार्चितान      वासयेः पाण्डवेयांश च कुन्तीं च ससुहृज्जनाम   तत्रासनानि मुख्यानि यानानि शयनानि च      विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता   यथा रमेरन विश्रब्धा नगरे वारणावते      तथा सर्वं विधातव्यं यावत कालस्य पर्ययः   जञात्वा तु तान सुविश्वस्ताञ शयानान अकुतॊभयान      अग्निस ततस तवया देयॊ दवारतस तस्य वेश्मनः   दग्धान एवं सवके गेहे दग्धा इति ततॊ जनाः      जञातयॊ वा वदिष्यन्ति पाण्डवार्थाय कर्हि चित   तत तथेति परतिज्ञाय कौरवाय पुरॊचनः      परायाद रासभ युक्तेन नगरं वारणावतम   स गत्वा तवरितॊ राजन दुर्यॊधन मते सथितः      यथॊक्तं राजपुत्रेण सर्वं चक्रे पुरॊचनः    [वै]       पाण्डवास तु रथान युक्त्वा सदश्वैर अनिलॊपमैः       आरॊहमाणा भीष्मस्य पादौ जगृहुर आर्तवत    राज्ञश च धृतराष्ट्रस्य दरॊणस्य च महात्मनः       अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च    एवं सर्वान कुरून वृद्धान अभिवाद्य यतव्रताः       समालिङ्ग्य समानांश च बलैश चाप्य अभिवादिताः    सर्वा मातॄस तथापृष्ट्वा कृत्वा चैव परदक्षिणम       सर्वाः परकृतयश चैव परययुर वारणा वतम    विदुरश च महाप्राज्ञस तथान्ये कुरुपुंगवाः       पौराश च पुरुषव्याघ्रान अन्वयुः शॊककर्शिताः    तत्र केच चिद बरुवन्ति सम बराह्मणा निर्भयास तदा       शॊचमानाः पाण्डुपुत्रान अतीव भरतर्षभ    विषमं पश्यते राजा सर्वथा तमसावृतः       धृतराष्ट्रः सुदुर्बुद्धिर न च धर्मं परपश्यति    न हि पापम अपापात्मा रॊचयिष्यति पाण्डवः       भीमॊ वा बलिनां शरेष्ठः कौन्तेयॊ वा धनंजयः       कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः    तद राज्यं पितृतः पराप्तं धृतराष्ट्रॊ न मृष्यते       अधर्मम अखिलं किं नु भीष्मॊ ऽयम अनुमन्यते       विवास्यमानान अस्थाने कौनेयान भरतर्षभान    पितेव हि नृपॊ ऽसमाकम अभूच छांतनवः पुरा      विचित्रवीर्यॊ राजर्षिः पाण्डुश च कुरुनन्दनः   स तस्मिन पुरुषव्याघ्रे दिष्ट भावं गते सति      राजपुत्रान इमान बालान धृतराष्ट्रॊ न मृष्यते   वयम एतद अमृष्यन्तः सर्व एव पुरॊत्तमात      गृहान विहाय गच्छामॊ यत्र याति युथिष्ठिरः   तांस तथा वादिनः पौरान दुःखितान दुःखकर्शितः      उवाच परमप्रीतॊ धर्मराजॊ युधिष्ठिरः   पिता मान्यॊ गुरुः शरेष्ठॊ यद आह पृथिवीपतिः      अशङ्कमानैस तत कार्यम अस्माभिर इति नॊ वरतम   भवन्तः सुहृदॊ ऽसमाकम अस्मान कृत्वा परदक्षिणम      आशीर्भिर अभिनन्द्यास्मान निवर्तध्वं यथा गृहम   यदा तु कार्यम अस्माकं भवद्भिर उपपत्स्यते      तदा करिष्यथ मम परियाणि च हितानि च   ते तथेति परतिज्ञाय कृत्वा चैतान परदक्षिणम      आशीर्भिर अभिनन्द्यैनाञ जग्मुर नगरम एव हि   पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित      बॊधयन पाण्डवश्रेष्ठम इदं वचनम अब्रवीत      पराज्ञः पराज्ञं परलापज्ञः सम्यग धर्मार्थदर्शिवान   विज्ञायेदं तथा कुर्याद आपदं निस्तरेद यथा      अलॊहं निशितं शस्त्रं शरीरपरिकर्तनम      यॊ वेत्ति न तम आघ्नन्ति परतिघातविदं दविषः   कक्षघ्नः शिशिरघ्नश च महाकक्षे बिलौकसः      न दहेद इति चात्मानं यॊ रक्षति स जीवति   नाचक्षुर वेत्ति पन्थानं नाचक्षुर विन्दते दिशः   नाधृतिर भूतिम आप्नॊति बुध्यस्वैवं परबॊधितः      अनाप्तैर दत्तम आदत्ते नरः शस्त्रम अलॊहजम      शवाविच छरणम आसाद्य परमुच्येत हुताशनात   चरन मार्गान विजानाति नक्षत्रैर विन्दते दिशः      आत्मना चात्मनः पञ्च पीडयन नानुपीड्यते   अनुशिष्ट्वानुगत्वा च कृत्वा चैनां परदक्षिणम      पाण्डवान अभ्यनुज्ञाय विदुरः परययौ गृहान   निवृत्ते विदुरे चैव भीष्मे पौरजने गृहान      अजातशत्रुम आमन्त्र्य कुन्ती वचनम अब्रवीत   कषत्ता यद अब्रवीद वाक्यं जनमध्ये ऽबरुवन्न इव      तवया च तत तथेत्य उक्तॊ जानीमॊ न च तद वयम   यदि तच छक्यम अस्माभिः शरॊतुं न च सदॊषवत      शरॊतुम इच्छामि तत सर्वं संवादं तव तस्य च   [य]      विषाद अग्नेश च बॊद्धव्यम इति मां विदुरॊ ऽबरवीत      पन्थाश च वॊ नाविदितः कश चित सयाद इति चाब्रवीत   जितेन्द्रियश च वसुधां पराप्स्यसीति च माब्रवीत      विज्ञातम इति तत सर्वम इत्य उक्तॊ विदुरॊ मया   [वै]      अष्टमे ऽहनि रॊहिण्यां परयाताः फल्गुनस्य ते      वारणावतम आसाद्य ददृशुर नागरं जनम    [वै]       ततः सर्वाः परकृतयॊ नगराद वारणावतात       सर्वमङ्गल संयुक्ता यथाशास्त्रम अतन्द्रिताः    शरुत्वागतान पाण्डुपुत्रान नाना यानैः सहस्रशः       अभिजग्मुर नरश्रेष्ठाञ शरुत्वैव परया मुदा    ते समासाद्य कौन्तेयान वारणावतका जनाः       कृत्वा जयाशिषः सर्वे परिवार्यॊपतस्थिरे    तैर वृतः पुरुषव्याघ्रॊ धर्मराजॊ युधिष्ठिरः       विबभौ देवसंकाशॊ वज्रपाणिर इवामरैः    सत्कृतास ते तु पौरैश च पौरान सत्कृत्य चानघाः       अलंकृतं जनाकीर्णं विविशुर वारणावतम    ते परविश्य पुरं वीरास तूर्णं जग्मुर अथॊ गृहान       बराह्मणानां महीपाल रतानां सवेषु कर्मसु    नगराधिकृतानां च गृहाणि रथिनां तथा       उपतस्थुर नरश्रेष्ठा वैश्यशूद्र गृहान अपि    अर्चिताश च नरैः पौरैः पाण्डवा भरतर्षभाः       जग्मुर आवसथं पश्चात पुरॊचन पुरस्कृताः    तेभ्यॊ भक्ष्यान्नपानानि शयनानि शुभानि च       आसनानि च मुख्यानि परददौ स पुरॊचनः    तत्र ते सत्कृतास तेन सुमहार्ह परिच्छदाः      उपास्यमानाः पुरुषैर ऊषुः पुरनिवासिभिः   दशरात्रॊषितानां तु तत्र तेषां पुरॊचनः      निवेदयाम आस गृहं शिवाख्यम अशिवं तदा   तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः      पुरॊचनस्य वचनात कैलासम इव गुह्यकाः   तत तव अगारम अभिप्रेक्ष्य सर्वधर्मविशारदः      उवाचाग्नेयम इत्य एवं भीमसेनं युधिष्ठिरः      जिघ्रन सॊम्य वसा गन्धं सर्पिर जतु विमिश्रितम   कृतं हि वयक्तम आग्नेयम इदं वेश्म परंतप      शणसर्जरसं वयक्तम आनीतं गृहकर्मणि      मुञ्ज बल्वज वंशादि दरव्यं सर्वं घृतॊक्षितम   शिल्पिभिः सुकृतं हय आप्तैर विनीतैर वेश्म कर्मणि      विश्वस्तं माम अयं पापॊ दग्धकामः पुरॊचनः   इमां तु तां महाबुद्धिर विदुरॊ दृष्टवांस तदा      इमां तु तां महाबुद्धिर विदुरॊ दृष्टवान पुरा   ते वयं बॊधितास तेन बुद्धवन्तॊ ऽशिवं गृहम      आचार्यैः सुकृतं गूढैर दुर्यॊधन वशानुगैः   [भम]      यद इदं गृहम आग्नेयं विहितं मन्यते भवान      तत्रैव साधु गच्छामॊ यत्र पूर्वॊषिता वयम   [य]      इह यत तैर निराकारैर वस्तव्यम इति रॊचये      नष्टैर इव विचिन्वद्भिर गतिम इष्टां धरुवाम इतः   यदि विन्देत चाकारम अस्माकं हि पुरॊचनः      शीघ्रकारी ततॊ भूत्वा परसह्यापि दहेत नः   नायं बिभेत्य उपक्रॊशाद अधर्माद वा पुरॊचनः      तथा हि वर्तते मन्दः सुयॊधन मते सथितः   अपि चेह परदग्धेषु भीष्मॊ ऽसमासु पितामहः      कॊपं कुर्यात किमर्थं वा कौरवान कॊपयेत सः      धर्म इत्य एव कुप्येत तथान्ये कुरुपुंगवाः   वयं तु यदि दाहस्य बिभ्यतः परद्रवेम हि      सपशैर नॊ घातयेत सार्वान राज्यलुब्धः सुयॊधनः   अपदस्थान पदे तिष्ठन्न अपक्षान पक्षसंस्थितः      हीनकॊशान महाकॊशः परयॊगैर घातयेद धरुवम   तद अस्माभिर इमं पापं तं च पापं सुयॊधनम      वञ्चयद्भिर निवस्तव्यं छन्नवासं कव चित कव चित   ते वयं मृगया शीलाश चराम वसुधाम इमाम      तथा नॊ विदिता मार्गा भविष्यन्ति पलायताम   भौमं च बिलम अद्यैव करवाम सुसंवृतम      गूढॊच्छ्वसान न नस तत्र हुताशः संप्रधक्ष्यति   वसतॊ ऽतर यथा चास्मान न बुध्येत पुरॊचनः      पौरॊ वापि जनः कश चित तथा कार्यम अतन्द्रितैः    [वै]       विदुरस्य सुहृत कश चित खनकः कुशलः कव चित       विविक्ते पाण्डवान राजन्न इदं वचनम अब्रवीत    परहितॊ विदुरेणास्मि खनकः कुशलॊ भृशम       पाण्डवानां परियं कार्यम इति किं करवाणि वः    परच्छन्नं विदुरेणॊक्तः शरेयस तवम इह पाण्डवान       परतिपादय विश्वासाद इति किं करवाणि वः    कृष्णपक्षे चतुर्दश्यां रात्राव अस्य पुरॊचनः       भवनस्य तव दवारि परदास्यति हुताशनम    मात्रा सह परदग्धव्याः पाण्डवाः पुरुषर्षभाः       इति वयवसितं पार्थ धार्तराष्ट्रस्य मे शरुतम    किं चिच च विदुरेणॊक्तॊ मलेच्छ वाचासि पाण्डव       तवया च तत तथेत्य उक्तम एतद विश्वासकारणम    उवाच तं सत्यधृतिः कुन्तीपुत्रॊ युधिष्ठिरः       अभिजानामि सौम्य तवां सुहृदं विदुरस्य वै    शुचिम आप्तं परियं चैव सदा च दृढभक्तिकम       न विद्यते कवेः किं चिद अभिज्ञानप्रयॊजनम    यथा नः स तथा नस तवं निर्विशेषा वयं तवयि       भवतः सम यथा तस्य पालयास्मान यथा कविः    इदं शरणम आग्नेयं मदर्थम इति मे मतिः      पुरॊचनेन विहितं धार्तराष्ट्रस्य शासनात   स पापः कॊशवांश चैव ससहायश च दुर्मतिः      अस्मान अपि च दुष्टात्मा नित्यकालं परबाधते   स भवान मॊक्षयत्व अस्मान यत्नेनास्माद धुताशनात      अस्मास्व इह हि दग्धेषु सकामः सयात सुयॊधनः   समृद्धम आयुधागारम इदं तस्य दुरात्मनः      वप्रान्ते निष्प्रतीकारम आश्लिष्येदं कृतं महत   इदं तद अशुभं नूनं तस्य कर्म चिकीर्षितम      पराग एव विदुरॊ वेद तेनास्मान अन्वबॊधयत   सेयम आपद अनुप्राप्ता कषत्ता यां दृष्टवान पुरा      पुरॊचनस्याविदितान अस्मांस तवं विप्रमॊचय   स तथेति परतिश्रुत्य खनकॊ यत्नम आस्थितः      परिखाम उत्किरन नाम चकार सुमहद बिलम   चक्रे च वेश्मनस तस्य मध्ये नातिमहन मुखम      कपाटयुक्तम अज्ञातं समं भूम्या च भारत   पुरॊचन भयाच चैव वयदधात संवृतं मुखम      स तत्र च गृहद्वारि वसत्य अशुभ धीः सदा   तत्र ते सायुधाः सर्वे वसन्ति सम कषपां नृप      दिवा चरन्ति मृगयां पाण्डवेया वनाद वनम   विश्वस्तवद अविश्वस्ता वञ्चयन्तः पुरॊचनम      अतुष्टास तुष्टवद राजन्न ऊषुः परमदुःखिताः   न चैनान अन्वबुध्यन्त नरा नगरवासिनः      अन्यत्र विदुरामात्यात तस्मात खनक सत्तमात    [वै]       तांस तु दृष्ट्वा सुमनसः परिसंवत्सरॊषितान       विश्वस्तान इव संलक्ष्य हर्षं चक्रे पुरॊचनः    पुरॊचने तथा हृष्टे कौन्तेयॊ ऽथ युधिष्ठिरः       भीमसेनार्जुनौ चैव यमौ चॊवाच धर्मवित    अस्मान अयं सुविश्वस्तान वेत्ति पापः पुरॊचनः       वञ्चितॊ ऽयं नृशंसात्मा कालं मन्ये पलायने    आयुधागारम आदीप्य दग्ध्वा चैव पुरॊचनम       षट पराणिनॊ निधायेह दरवामॊ ऽनभिलक्षिताः    अथ दानापदेशेन कुन्ती बराह्मण भॊजनम       चक्रे निशि महद राजन्न आजग्मुस तत्र यॊषितः    ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत       जग्मुर निशि गृहान एव समनुज्ञाप्य माधवीम    निषादी पञ्च पुत्रा तु तस्मिन भॊज्ये यदृच्छया       अन्नार्थिनी समभ्यागात सपुत्रा कालचॊदिता    सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला       सह सर्वैः सुतै राजंस तस्मिन्न एव निवेशने       सुष्वाप विगतज्ञाना मृतकल्पा नराधिप    अथ परवाते तुमुले निशि सुप्ते जने विभॊ       तद उपादीपयद भीमः शेते यत्र पुरॊचनः    ततः परतापः सुमहाञ शब्दश चैव विभावसॊः      परादुरासीत तदा तेन बुबुधे सजनव्रजः   [पौराह]      दुर्यॊधन परयुक्तेन पापेनाकृतबुद्धिना      गृहम आत्मविनाशाय कारितं दाहितं च यत   अहॊ धिग धृतराष्ट्रस्य बुद्धिर नातिसमञ्जसी      यः शुचीन पाण्डवान बालान दाहयाम आस मन्त्रिणा   दिष्ट्या तव इदानीं पापात्मा दग्धॊ ऽयम अतिदुर्मतिः      अनागसः सुविश्वस्तान यॊ ददाह नरॊत्तमान   [वै]      एवं ते विलपन्ति सम वारणावतका जनाः      परिवार्य गृहं तच च तस्थू रात्रौ समन्ततः   पाण्डवाश चापि ते राजन मात्रा सह सुदुःखिताः      बिलेन तेन निर्गत्य जग्मुर गूढम अलक्षिताः   तेन निद्रॊपरॊधेन साध्वसेन च पाण्डवाः      न शेकुः सहसा गन्तुं सह मात्रा परंतपाः   भीमसेनस तु राजेन्द्र भीमवेगपराक्रमः      जगाम भरातॄन आदाय सर्वान मातरम एव च   सकन्धम आरॊप्य जननीं यमाव अङ्केन वीर्यवान      पार्थौ गृहीत्वा पाणिभ्यां भरातरौ सुमहाबलौ   तरसा पादपान भञ्जन महीं पद्भ्यां विदारयन      स जगामाशु तेजस्वी वातरंहा वृकॊदरः    [वै]       अथ रात्र्यां वयतीतायाम अशॊषॊ नागरॊ जनः       तत्राजगाम तवरितॊ दिदृक्षुः पाण्डुनन्दनान    निर्वापयन्तॊ जवलनं ते जना ददृशुस ततः       जातुषं तद्गृहं दग्धम अमात्यं च पुरॊचनम    नूनं दुर्यॊधनेनेदं विहितं पापकर्मणा       पाण्डवानां विनाशाय इत्य एवं चुक्रुषुर जनाः    विदिते धृतराष्ट्रस्य धार्तराष्ट्रॊ न संशयः       दग्धवान पाण्डुदायादान न हय एनं परतिषिद्धवान    नूनं शांतनवॊ भीष्मॊ न धर्मम अनुवर्तते       दरॊणश च विदुरश चैव कृपश चान्ये च कौरवाः    ते वयं धृतराष्ट्रस्य परेषयामॊ दुरात्मनः       संवृत्तस ते परः कामः पाण्डवान दग्धवान असि    ततॊ वयपॊहमानास ते पाण्डवार्थे हुताशनम       निषादीं ददृशुर दग्धां पञ्च पुत्राम अनागसम    खनकेन तु तेनैव वेश्म शॊधयता बिलम       पांसुभिः परत्यपिहितं पुरुषैस तैर अलक्षितम    ततस ते परेषयाम आसुर धृतराष्ट्रस्य नागराः       पाण्डवान अग्निना दग्धान अमात्यं च पुरॊचनम    शरुत्वा तु धृतराष्ट्रस तद राजा सुमहद अप्रियम      विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः   अद्य पाण्डुर मृतॊ राजा भराता मम सुदुर्लभः      तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः   गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम      सत्कारयन्तु तान वीरान कुन्ति राजसुतां च ताम   कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च      ये च तत्र मृतास तेषां सुहृदॊ ऽरचन्तु तान अपि   एवंगते मया शक्यं यद यत कारयितुं हितम      पाण्डवानां च कुन्त्याश च तत सर्वं करियतां धनैः   एवम उक्त्वा ततश चक्रे जञातिभिः परिवारितः      उदकं पाण्डुपुत्राणां धृतराष्ट्रॊ ऽमबिका सुतः   चुक्रुशुः कौरवाः सर्वे भृशं शॊकपरायणाः      विदुरस तव अल्पशश चक्रे शॊकं वेद परं हि सः   पाण्डवाश चापि निर्गत्य नगराद वारणावतात      जवेन परययू राजन दक्षिणां दिशम आश्रिताः   विज्ञाय निशि पन्थानं नक्षत्रैर दक्षिणामुखाः      यतमाना वनं राजन गहनं परतिपेदिरे   ततः शरान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः      पुनर ऊचुर महावीर्यं भीमसेनम इदं वचः   इतः कष्टतरं किं नु यद वयं गहने वने      दिशश च न परजानीमॊ गन्तुं चैव न शक्रुमः   तं च पापं न जानीमॊ यदि दग्धः पुरॊचनः      कथं नु विप्रमुच्येम भयाद अस्माद अलक्षिताः   पुनर अस्मान उपादाय तथैव वरज भारत      तवं हि नॊ बलवान एकॊ यथा सततगस तथा   इत्य उक्तॊ धर्मराजेन भीमसेनॊ महाबलः      आदाय कुन्तीं भरातॄंश च जगामाशु महाबलः    [वै]       तेन विक्रमता तूर्णम ऊरुवेगसमीरितम       परववाव अनिलॊ राजञ शुचि शुक्रागमे यथा    स मृद्नन पुष्पितांश चैव फलितांश च वनस्पतीन       आरुजन दारु गुल्मांश च पथस तस्य समीपजान    तथा वृक्षान भञ्जमानॊ जगामामित विक्रमः       तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत    असकृच चापि संतीर्य दूरपारं भुजप्लवैः       पथि परच्छन्नम आसेदुर धार्तराष्ट्र भयात तदा    कृच्छ्रेण मातरं तव एकां सुकुमारीं यशस्विनीम       अवहत तत्र पृष्ठेन रॊधःसु विषमेषु च    आगमंस ते वनॊद्देशम अल्पमूलफलॊदकम       करूर पक्षिमृगं घॊरं सायाह्ने भरतर्षभाः    घॊरा समभवत संध्या दारुणा मृगपक्षिणः       अप्रकाशा दिशः सर्वा वातैर आसन्न अनार्तवैः    ते शरमेण च कौरव्यास तृष्णया च परपीडिताः       नाशक्नुवंस तदा गन्तुं निद्रया च परवृद्धया    ततॊ भीमॊ वनं घॊरं परविश्य विजनं महत       नयग्रॊधं विपुलच छायं रमणीयम उपाद्रवत    तत्र निक्षिप्य तान सर्वान उवाच भरतर्षभः      पानीयं मृगयामीह विश्रमध्वम इति परभॊ   एते रुवन्ति मधुरं सारसा जलचारिणः      धरुवम अत्र जलस्थायॊ महान इति मतिर मम   अनुज्ञातः स गच्छेति भरात्रा जयेष्ठेन भारत      जगाम तत्र यत्र सम रुवन्ति जलचारिणः   स तत्र पीत्वा पानीयं सनात्वा च भरतर्षभ      उत्तरीयेण पानीयम आजहार तदा नृप   गव्यूति मात्राद आगत्य तवरितॊ मातरं परति      स सुप्तां मातरं दृष्ट्वा भरातॄंश च वसुधातले      भृशं दुःखपरीतात्मा विललाप वृकॊदरः   शयनेषु परार्ध्येषु ये पुरा वारणावते      नाधिजग्मुस तदा निद्रां ते ऽदय सुप्ता महीतले   सवसारं वसुदेवस्य शत्रुसंघावमर्दिनः      कुन्तिभॊजसुतां कुन्तीं सर्वलक्षणपूजिताम   सनुषां विचित्रवीर्यस्य भार्यां पाण्डॊर महात्मनः      परासादशयनां नित्यं पुण्डरीकान्तर परभाम   सुकुमारतरां सत्रीणां महार्हशयनॊचिताम      शयानां पश्यताद्येह पृथिव्याम अतथॊचिताम   धर्माद इन्द्राच च वायॊश च सुषुवे या सुतान इमान      सेयं भूमौ परिश्रान्ता शेते हय अद्यातथॊचिता   किं नु दुःखतरं शक्यं मया दरष्टुम अतः परम      यॊ ऽहम अद्य नरव्याघ्रान सुप्तान पश्यामि भूतले   तरिषु लॊकेषु यद राज्यं धर्मविद्यॊ ऽरहते नृपः      सॊ ऽयं भूमौ परिश्रान्तः शेते पराकृतवत कथम   अयं नीलाम्बुदश्यामॊ नरेष्व अप्रतिमॊ भुवि      शेते पराकृतवद भूमाव अतॊ दुःखतरं नु किम   अश्विनाव इव देवानां याव इमौ रूपसंपदा      तौ पराकृतवद अद्येमौ परसुप्तौ धरणीतले   जञातयॊ यस्य नैव सयुर विषमाः कुलपांसनाः      स जीवेत सुसुखं लॊके गरामे दरुम इवैकजः   एकॊ वृक्षॊ हि यॊ गरामे भवेत पर्णफलान्वितः      चैत्यॊ भवति निर्ज्ञातिर अर्चनीयः सुपूजितः   येषां च बहवः शूरा जञातयॊ धर्मसंश्रिताः      ते जीवन्ति सुखं लॊके भवन्ति च निरामयाः   बलवन्तः समृद्धार्था मित्र बान्धवनन्दनाः      जीवन्त्य अन्यॊन्यम आश्रित्य दरुमाः काननजा इव   वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना      विवासिता न दग्धाश च कथं चित तस्य शासनात   तस्मान मुक्ता वयं दाहाद इमं वृक्षम उपाश्रिताः      कां दिशं परतिपत्स्यामः पराप्ताः कलेशम अनुत्तमम   नातिदूरे च नगरं वनाद अस्माद धि लक्षये      जागर्तव्ये सवपन्तीमे हन्त जागर्म्य अहं सवयम   पास्यन्तीमे जलं पश्चात परतिबुद्धा जितक्लमाः      इति भीमॊ वयवस्यैव जजागार सवयं तदा    [वै]       तत्र तेषु शयानेषु हिडिम्बॊ नाम राक्षसः       अविदूरे वनात तस्माच छाल वृक्षम उपाश्रितः    करूरॊ मानुषमांसादॊ महावीर्यॊ महाबलः       विरूपरूपः पिङ्गाक्षः करालॊ घॊरदर्शनः       पिशितेप्सुः कषुधार्तस तान अपश्यत यदृच्छया    ऊर्ध्वाङ्गुलिः स कण्डूयन धुन्वन रूक्षाञ शिरॊरुहान       जृम्भमाणॊ महावक्रः पुनः पुनर अवेक्ष्य च    दुष्टॊ मानुषमांसादॊ महाकायॊ महाबलः       आघ्राय मानुषं गन्धं भगिनीम इदम अब्रवीत    उपपन्नश चिरस्याद्य भक्षॊ मम मनःप्रियः       सनेहस्रवान परस्रवति जिह्वा पर्येति मे मुखम    अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश चिरस्यापात दुःसहाः       देहेषु मज्जयिष्यामि सनिग्धेषु पिशितेषु च    आक्रम्य मानुषं कण्ठम आच्छिद्य धमनीम अपि       उष्णं नवं परपास्यामि फेनिलं रुधिरं बहु    गच्छ जानीहि के तव एते शेरते वनम आश्रिताः       मानुषॊ बलवान गन्धॊ घराणं तर्पयतीव मे    हत्वैतान मानुषान सर्वान आनयस्व ममान्तिकम       अस्मद विषयसुप्तेभ्यॊ नैतेभ्यॊ भयम अस्ति ते    एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः      भक्षयिष्याव सहितौ कुरु तूर्णं वचॊ मम   भरातुर वचनम आज्ञाय तवरमाणेव राक्षसी      जगाम तत्र यत्र सम पाण्डवा भरतर्षभ   ददर्श तत्र गत्वा सा पाण्डवान पृथया सह      शयानान भीमसेनं च जाग्रतं तव अपराजितम   दृष्ट्वैव भीमसेनं सा शालस्कन्धम इवॊद्गतम      राक्षसी कामयाम आस रूपेणाप्रतिमं भुवि   अयं शयामॊ महाबाहुः सिंहस्कन्धॊ महाद्युतिः      कम्बुग्रीवः पुष्कराक्षॊ भर्ता युक्तॊ भवेन मम   नाहं भरातृवचॊ जातु कुर्यां करूरॊपसंहितम      पतिस्नेहॊ ऽतिबलवान न तथा भरातृसौहृदम   मुहूर्तम इव तृप्तिश च भवेद भरातुर ममैव च      हतैर एतैर अहत्वा तु मॊदिष्ये शाश्वतिः समाः   सा कामरूपिणी रूपं कृत्वा मानुषम उत्तमम      उपतस्थे महाबाहुं भीमसेनं शनैः शनैः   विलज्जमानेव लता दिव्याभरणभूषिता      समितपूर्वम इदं वाक्यं भीमसेनम अथाब्रवीत   कुतस तवम असि संप्राप्तः कश चासि पुरुषर्षभ      क इमे शेरते चेह पुरुषा देवरूपिणः   केयं च बृहती शयामा सुकुमारी तवानघ      शेते वनम इदं पराप्य विश्वस्ता सवगृहे यथा   नेदं जानाति गहनं वनं राक्षससेवितम      वसति हय अत्र पापात्मा हिडिम्बॊ नाम राक्षसः   तेनाहं परेषिता भरात्रा दुष्टभावेन रक्षसा      बिभक्षयिषता मांसं युस्माकम अमरॊपम   साहं तवाम अभिसंप्रेक्ष्य देवगर्भसमप्रभम      नान्यं भर्तारम इच्छामि सत्यम एतद बरवीमि ते   एतद विज्ञाय धर्मज्ञ युक्तं मयि समाचर      कामॊपहत चित्ताङ्गीं भजमानां भजस्व माम   तरास्ये ऽहं तवां महाबाहॊ राक्षसात पुरुषादकात      वत्स्यावॊ गिरिदुर्गेषु भर्ता भव ममानघ   अन्तरिक्षचरा हय अस्मि कामतॊ विचरामि च      अतुलाम आप्नुहि परीतिं तत्र तत्र मया सह   [भम]      मातरं भरातरं जयेष्ठं कनिष्ठान अपरान इमान      परित्यजेत कॊ नव अद्य परभवन्न इव राक्षसि   कॊ हि सुप्तान इमान भरातॄन दत्त्वा राक्षस भॊजनम      मातरं च नरॊ गच्छेत कामार्त इव मद्विधः   [राक्स]      यत ते परियं तत करिष्ये सर्वान एतान परबॊधय      मॊक्षयिष्यामि वः कामं राक्षसात पुरुषादकात   [भम]      सुखसुप्तान वने भरातॄन मातरं चैव राक्षसि      न भयाद बॊधयिष्यामि भरातुस तव दुरात्मनः   न हि मे राक्षसा भीरु सॊढुं शक्ताः पराक्रमम      न मनुष्या न गन्धर्वा न यक्षाश चारुलॊचने   गच्छ वा तिष्ठ वा भद्रे यद वापीच्छसि तत कुरु      तं वा परेषय तन्व अङ्गि भरातरं पुरुषादकम    [वै]       तां विदित्वा चिरगतां हिडिम्बॊ राक्षसेश्वरः       अवतीर्य दरुमात तस्माद आजगामाथ पाण्डवान    लॊहिताक्षॊ महाबाहुर ऊर्ध्वकेशॊ महाबलः       मेघसंघात वर्ष्मा च तीष्क्णदंष्ट्रॊज्ज्वलाननः    तम आपतन्तं दृट्वैव तथा विकृतदर्शनम       हिडिम्बॊवाच वित्रस्ता भीमसेनम इदं वचः    आपतत्य एष दुष्टात्मा संक्रुद्धः पुरुषादकः       तवाम अहं भरातृभिः सार्धं यद बरवीमि तथा कुरु    अहं कामगमा वीर रक्षॊबलसमन्विता       आरुहेमां मम शरॊणीं नेष्यामि तवां विहायसा    परबॊधयैनान संसुप्तान मातरं च परंतप       सर्वान एव गमिष्यामि गृहीत्वा वॊ विहायसा    [भम]       मा भैस तवं विपुलश्रॊणिनैष कश चिन मयि सथिते       अहम एनं हनिष्यामि परेक्षन्त्यास ते सुमध्यमे    नायं परतिबलॊ भीरु राक्षसापसदॊ मम       सॊढुं युधि परिस्पन्दम अथ वा सर्वराक्षसाः    पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाव इमौ       ऊरू परिघसंकाशौ संहतं चाप्य उरॊ मम    विक्रमं मे यथेन्द्रस्य साद्य दरक्ष्यसि शॊभने      मावमंस्थाः पृथुश्रॊणिमत्वा माम इह मानुषम   [हि]      नावमन्ये नरव्याघ्र ताम अहं देवरूपिणम      दृष्टापदानस तु मया मानुषेष्व एव राक्षसः   [वै]      तथा संजल्पतस तस्य भीमसेनस्य भारत      वाचः शुश्राव ताः करुद्धॊ राक्षसः पुरुषादकः   अवेक्षमाणस तस्याश च हिडिम्बॊ मानुषं वपुः      सरग्दाम पूरितशिखं समग्रेन्दु निभाननम   सुभ्रू नासाक्षि केशान्तं सुकुमारनख तवचम      सर्वाभरणसंयुक्तं सुसूक्ष्माम्बर वाससम   तां तथा मानुषं रूपं बिभ्रतीं सुमनॊरहम      पुंस्कामां शङ्कमानश च चुक्रॊध पुरुषादकः   संक्रुद्धॊ राक्षसस तस्या भगिन्याः कुरुसत्तम      उत्फाल्य विपुले नेत्रे ततस ताम इदम अब्रवीत   कॊ हि मे भॊक्तुकामस्या विघ्नं चरति दुर्मतिः      न बिभेषि हिडिम्बे किं मत कॊपाद विप्रमॊहिता   धिक तवाम असति पुंस्कामे मम विप्रियकारिणि      पूर्वेषां राक्षसेन्द्राणां सर्वेषाम अयशः करि   यान इमान आश्रिताकार्षीर अप्रियं सुमहन मम      एष तान अद्य वै सर्वान हनिष्यामि तवया सह   एवम उक्त्वा हिडिम्बां स हिडिम्बॊ लॊहितेक्षणः      वधायाभिपपातैनां दन्तैर दन्तान उपस्पृशन   तम आपतन्तं संप्रेक्ष्य भीमः परहरतां वरः      भर्त्सयाम आस तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत    [वै]       भीमसेनस तु तं दृष्ट्वा राक्षसं परहसन्न इव       भगिनीं परति संक्रुद्धम इदं वचनम अब्रवीत    किं ते हिडिम्ब एतैर वा सुखसुप्तैः परबॊधितैः       माम आसादय दुर्बुद्धे तरसा तवं नराशन    मय्य एव परहरैहि तवं न सत्रियं हन्तुम अर्हसि       विशेषतॊ ऽनपकृते परेणापकृते सति    न हीयं सववशा बाला कामयत्य अद्य माम इह       चॊदितैषा हय अनङ्गेन शरीरान्तर चारिणा       भगिनी तव दुर्बुद्धे राक्षसानां यशॊहर    तवन नियॊगेन चैवेयं रूपं मम समीक्ष्य च       कामयत्य अद्य मां भीरुर नैषा दूषयते कुलम    अनङ्गेन कृते दॊषे नेमां तवम इह राक्षस       मयि तिष्ठति दुष्टात्मन न सत्रियं हन्तुम अर्हसि    समागच्छ मया सार्धम एकेनैकॊ नराशन       अहम एव नयिष्यामि तवाम अद्य यमसादनम    अद्य ते तलनिष्पिष्टं शिरॊ राक्षस दीर्यताम       कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः    अद्य गात्राणि करव्यादाः शयेना गॊमायवश च ते       कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे    कषणेनाद्य करिष्ये ऽहम इदं वनम अकण्टकम      पुरस्ताद दूषितं नित्यं तवया भक्षयता नरान   अद्य तवां भगिनी पापकृष्यमाणं मया भुवि      दरक्षत्य अद्रिप्रतीकाशं सिंहेनेव महाद्विपम   निराबाधास तवयि हते मया राक्षसपांसन      वनम एतच चरिष्यन्ति पुरुषा वनचारिणः   [हि]      गर्जितेन वृथा किं ते कत्थितेन च मानुष      कृत्वैतत कर्मणा सर्वं कत्थेथा माचिरं कृथाः   बलिनं मन्यसे यच च आत्मानम अपराक्रमम      जञास्यस्य अद्य समागम्य मयात्मानं बलाधिकम   न तावद एतान हिंसिष्ये सवपन्त्व एते यथासुखम      एष तवाम एव दुर्बुद्धे निहन्म्य अद्याप्रियं वदम   पीत्वा तवासृग गात्रेभ्यस ततः पश्चाद इमान अपि      हनिष्यामि ततः पश्चाद इमां विप्रियकारिणीम   [वै]      एवम उक्त्वा ततॊ बाहुं परगृह्या पुरुषादकः      अभ्यधावत संक्रुद्धॊ भीमसेनम अरिंदमम   तस्याभिपततस तूर्णं भीमॊ भीमपराक्रमः      वेगेन परहृतं बाहुं निजग्राह हसन्न इव   निगृह्य तं बलाद भीमॊ विस्फुरन्तं चकर्ष ह      तस्माद देशाद धनूंष्य अष्टौ सिंहः कषुद्रमृगं यथा   ततः स राक्षसः करुद्धः पाण्डवेन बलाद धृतः      भीमसेनं समालिङ्ग्य वयनदद भैरवं रवम   पुनर भीमॊ बलाद एनं विचकर्ष महाबलः      मा शब्दः सुखसुप्तानां भरातॄणां मे भवेद इति   अन्यॊन्यं तौ समासाद्य विचकर्षतुर ओजसा      राक्षसॊ भीमसेनश च विक्रमं चक्रतुः परम   बभञ्जतुर महावृक्षाँल लताश चाकर्षतुस ततः      मत्ताव इव सुसंरब्धौ वारणौ षष्टिहायनौ   तयॊः शब्देन महता विबुद्धास ते नरर्षभाः      सह मात्रा तु ददृशुर हिडिम्बाम अग्रतः सथिताम    [वै]       परबुद्धास ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम       विस्मिताः पुरुषा वयाघ्रा बभूवुः पृथया सह    ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा       उवाच मधुरं वाक्यं सान्त्वपूर्वम इदं शनैः    कस्य तवं सुरगर्भाभे का चासि वरवर्णिनि       केन कार्येण सुश्रॊणि कुतश चागमनं तव    यदि वास्य वनस्यासि देवता यदि वाप्सराः       आचक्ष्व मम तत सर्वं किमर्थं चेह तिष्ठसि    [हिडिम्बा]       यद एतत पश्यसि वनं नीलमेघनिभं महत       निवासॊ राक्षसस्यैतद धिडिम्बस्य ममैव च    तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि       भरात्रा संप्रेषिताम आर्ये तवां सपुत्रां जिघांसता    करूर बुद्धेर अहं तस्य वचनाद आगता इह       अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम    ततॊ ऽहं सर्वभूतानां भावे विचरता शुभे       चॊदिता तव पुत्रस्य मन्मथेन वशानुगा    ततॊ वृतॊ मया भर्ता तव पुत्रॊ महाबलः       अपनेतुं च यतितॊ न चैव शकितॊ मया    चिरायमाणां मां जञात्वा ततः स पुरुषादकः      सवयम एवागतॊ हन्तुम इमान सर्वांस तवात्मजान   स तेन मम कान्तेन तव पुत्रेण धीमता      बलाद इतॊ विनिष्पिष्य वयपकृष्टॊ महात्मना   विकर्षन्तौ महावेगौ गर्जमानौ परस्परम      पश्यध्वं युधि विक्रान्ताव एतौ तौ नरराक्षसौ   [वै]      तस्या शरुत्वैव वचनम उत्पपात युधिष्ठिरः      अर्जुनॊ नकुलश चैव सहदेवश च वीर्यवान   तौ ते ददृशुर आसक्तौ विकर्षन्तौ परस्परम      काङ्क्षमाणौ जयं चैव सिंहाव इव रणॊत्कटौ   ताव अन्यॊन्यं समाश्लिष्य विकर्षन्तौ परस्परम      दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः   वसुधा रेणुसंवीतौ वसुधाधरसंनिभौ      विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ   राक्षसेन तथा भीमं कलिश्यमानं निरीक्ष्य तु      उवाचेदं वचः पार्थः परहसञ शनकैर इव   भीम मा भैर महाबाहॊ न तवां बुध्यामहे वयम      समेतं भीमरूपेण परसुप्ताः शरमकर्शिताः   साहाय्ये ऽसमि सथितः पार्थ यॊधयिष्यामि राक्षसम      नकुलः सहदेवश च मातरं गॊपयिष्यति   [भम]      उदासीनॊ निरीक्षस्व न कार्यः संभ्रमस तवया      न जात्व अयं पुनर जीवेन मद्बाह्वन्तरम आगतः   [आर्ज]      किम अनेन चिरं भीम जीवता पापरक्षसा      गन्तव्यं नचिरं सथातुम इह शक्यम अरिंदम   पुरा संरज्यते पराची पुरा संध्या परवर्तते      रौद्रे मुहूर्ते रक्षांसि परबलानि भवन्ति च   तवरस्व भीम मा करीड जहि रक्षॊ विभीषणम      पुरा विकुरुते मायां भुजयॊः सारम अर्पय   [वै]      अर्जुनेनैवम उक्तस तु भीमॊ भीमस्य रक्षसः      उत्क्षिप्याभ्रामयद देहं तूर्णं गुणशताधिकम   [भम]      वृथा मांसैर वृथा पुष्टॊ वृथा वृद्धॊ वृथा मतिः      वृथा मरणम अर्हस तवं वृथाद्य न भविष्यसि   [आर्ज]      अथ वा मन्यसे भारं तवम इमं राक्षसं युधि      करॊमि तव साहाय्यं शीघ्रम एव निहन्यताम   अथ वाप्य अहम एवैनं हनिष्यामि वृकॊदर      कृतकर्मा परिश्रान्तः साधु तावद उपारम   [वै]      तस्य तद वचनं शरुत्वा भीमसेनॊ ऽतयमर्षणः      निष्पिष्यैनं बलाद भूमौ पशुमारम अमारयत   स मार्यमाणॊ भीमेन ननाद विपुलं सवनम      पूरयंस तद वनं सर्वं जलार्द्र इव दुन्दुभिः   भुजाभ्यां यॊक्त्रयित्वा तं बलवान पाण्डुनन्दनः      मध्ये भङ्क्त्वा सबलवान हर्षयाम आस पाण्डवान   हिडिम्बं निहतं दृष्ट्वा संहृष्टास ते तरस्विनः      अपूजयन नरव्याघ्रं भीमसेनम अरिंदमम   अभिपूज्य महात्मानं भीमं भीमपराक्रमम      पुनर एवार्जुनॊ वाक्यम उवाचेदं वृकॊदरम   नदूरे नगरं मन्ये वनाद अस्माद अहं परभॊ      शीघ्रं गच्छाम भद्रं ते न नॊ विद्यात सुयॊधनः   ततः सर्वे तथेत्य उक्त्वा सह मात्रा परंतपाः      परययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी    [भम]       समरन्ति वैरं रक्षांसि मायाम आश्रित्य मॊहिनीम       हिडिम्बे वरज पन्थानं तवं वै भरातृनिषेवितम    [य]       करुद्धॊ ऽपि पुरुषव्याघ्र भीम मा सम सत्रियं वधीः       शरीरगुप्त्याभ्यधिकं धर्मं गॊपय पाण्डव    वधाभिप्रायम आयान्तम अवधीस तवं महाबलम       रक्षसस तस्या भगिनी किं नः करुद्धा करिष्यति    [वै]       हिडिम्बा तु ततः कुन्तीम अभिवाद्य कृताञ्जलिः       युधिष्ठिरं च कौन्तेयम इदं वचनम अब्रवीत    आर्ये जानासि यद दुःखम इह सत्रीणाम अनङ्गजम       तद इदं माम अनुप्राप्तं भीमसेनकृतं शुभे    सॊढुं तत्परमं दुःखं मया कालप्रतीक्षया       सॊ ऽयम अभ्यागतः कालॊ भविता मे सुखाय वै    मया हय उत्सृज्य सुहृदः सवधर्मं सवजनं तथा       वृतॊ ऽयं पुरुषव्याघ्रस तव पुत्रः पतिः शुभे    वरेणापि तथानेन तवया चापि यशस्विनि       तथा बरुवन्ती हि तदा परत्याख्याता करियां परति    तवं मां मूढेति वा मत्वा भक्ता वानुगतेति वा       भर्त्रानेन महाभागे संयॊजय सुतेन ते    तम उपादाय गच्छेयं यथेष्टं देवरूपिणम      पुनश चैवागमिष्यामि विश्रम्भं कुरु मे शुभे   अहं हि मनसा धयाता सर्वान नेष्यामि वः सदा      वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान   पृष्ठेन वॊ वहिष्यामि शीघ्रां गतिम अभीप्सतः      यूयं परसादं कुरुत भीमसेनॊ भजेत माम   आपदस तरणे पराणान धारयेद येन येन हि      सर्वम आदृत्य कर्तव्यं तद धर्मम अनुवर्तता   आपत्सु यॊ धारयति धरमं धर्मविद उत्तमः      वयसनं हय एव धर्मस्य धर्मिणाम आपद उच्यते   पुण्यं पराणान धारयति पुण्यं पराणदम उच्यते      येन येनाचरेद धर्मं तस्मिन गर्हा न विद्यते   [य]      एवम एतद यथात्थ तवं हिडिम्बे नात्र संशयः      सथातव्यं तु तवया धर्मे यथा बरूयां सुमध्यमे   सनातं कृताह्निकं भद्रे कृतकौतुक मङ्गलम      भीमसेनं भजेथास तवं पराग अस्तगमनाद रवेः   अहःसु विहरानेन यथाकामं मनॊजवा      अयं तव आनयितव्यस ते भीमसेनः सदा निशि   [वै]      तथेति तत परतिज्ञाय हिडिम्बा राक्षसी तदा      भीमसेनम उपादाय ऊर्ध्वम आचक्रमे ततः   शैलशृङ्गेषु रम्येषु देवतायतनेषु च      मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा   कृत्वा च परमं रूपं सर्वाभरणभूषिता      संजल्पन्ती सुमधुरं रमयाम आस पाण्डवम   तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु      सरःसु रमणीयेषु पद्मॊत्पलयुतेषु च   नदी दवीपप्रदेशेषु वैडूर्य सिकतासु च      सुतीर्थ वनतॊयासु तथा गिरिनदीषु च   सगरस्य परदेशेषु मणिहेमचितेषु च      पत्तनेषु च रम्येषु महाशालवनेषु च   देवारण्येषु पुण्येषु तथा पर्वतसानुषु      गुह्यकानां निवासेषु तापसायतनेषु च   सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च      बिभ्रती परमं रूपं रमयाम आस पाण्डवम   रमयन्ती तथा भीमं तत्र तत्र मनॊजवा      परजज्ञे राक्षसी पुत्रं भीमसेनान महाबलम   विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम      भीमरूपं सुताम्रौष्ठं तीक्ष्णदंष्ट्रं महाबलम   महेष्वासं महावीर्यं महासत्त्वं महाभुजम      महाजवं महाकायं महामायम अरिंदमम   अमानुषां मानुषजं भीमवेगं महाबलम      यः पिशाचान अतीवान्यान बभूवाति स मानुषान   बालॊ ऽपि यौवनं पराप्तॊ मानुषेषु विशां पते      सर्वास्त्रेषु परं वीरः परकर्षम अगमद बली   सद्यॊ हि गर्भं राक्षस्यॊ लभन्ते परसवन्ति च      कामरूपधराश चैव भवन्ति बहुरूपिणः   परणम्य विकचः पादाव अगृह्णात स पितुस तदा      मातुश च परमेष्वासस तौ च नामास्य चक्रतुः   घटभासॊत्कच इति मातरं सॊ ऽभयभाषत      अभवत तेन नामास्य घटॊत्कच इति सम ह   अनुरक्तश च तान आसीत पाण्डवान स घटॊत्कचः      तेषां च दयितॊ नित्यम आत्मभूतॊ बभूव सः   संवाससमयॊ जीर्ण इत्य अभाषत तं ततः      हिडिम्बा समयं कृत्वा सवां गतिं परत्यपद्यत   कृत्यकाल उपस्थास्ये पितॄन इति घटॊत्कचः      आमन्त्र्य राक्षसश्रेष्ठः परतस्थे चॊत्तरां दिशम   स हि सृष्टॊ मघवता शक्तिहेतॊर महात्मना      कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः    [वै]       ते वनेन वनं वीरा घनन्तॊ मृगगणान बहून       अपक्रम्य ययू राजंस तवरमाणा महारथाः    मत्स्यांस तरिगर्तान पाञ्चालान कीचकान अन्तरेण च       रमणीयान वनॊद्देशान परेक्षमाणाः सरांसि च    जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः       सह कुन्त्या महात्मानॊ बिभ्रतस तापसं वपुः    कव चिद वहन्तॊ जननीं तवरमाणा महारथाः       कव चिच छन्देन गच्छन्तस ते जग्मुः परसभं पुनः    बराह्मं वेदम अधीयाना वेदाङ्गानि च सार्वशः       नीतिशास्त्रं च धार्मज्ञा ददृशुस ते पितामहम    ते ऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा       तस्थुः पराञ्जलयः सर्वे सह मात्रा परंतपाः    [वयास]       मयेदं मनसा पूर्वं विदितं भरतर्षभाः       यथा सथितैर अधर्मेण धार्तराष्ट्रैर विवासिताः    तद विदित्वास्मि संप्राप्तश चिकीर्षुः परमं हितम       न विषादॊ ऽतर कर्तव्यः सर्वम एतत सुखाय वः    समास ते चैव मे सर्वे यूयं चैव न संशयः       दीनतॊ बालतश चैव सनेहं कुर्वन्ति बान्धवाः    तस्माद अभ्यधिकः सनेहॊ युष्मासु मम सांप्रतम      सनेहपूर्वं चिकीर्षामि हितं वस तन निबॊधत   इदं नगरम अभ्याशे रमणीयं निरामयम      वसतेह परतिच्छन्ना ममागमनकाङ्क्षिणः   [वै]      एवं स तान समाश्वास्य वयासः पार्थान अरिंदमान      एकचक्राम अभिगतः कुन्तीम आश्वासयत परभुः   जीवपुत्रि सुतस ते ऽयं धर्मपुत्रॊ युधिष्ठिरः      पृथिव्यां पार्थिवान सर्वान परशासिष्यति धर्मराट   धर्मेण जित्वा पृथिवीम अखिलां धर्मविद वशी      भीमसेनार्जुन बलाद भॊक्ष्यत्य अयम असंशयः   पुत्रास तव च माद्र्याश च सर्व एव महारथाः      सवराष्ट्रे विहरिष्यन्ति सुखं सुमनसस तदा   यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीम इमाम      राजसूयाश्वमेधाद्यैः करतुभिर भूरिदक्षिणैः   अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च      पितृपैतामहं राज्यम इह भॊक्ष्यन्ति ते सुताः   एवम उक्त्वा निवेश्यैनान बराह्मणस्य निवेशने      अब्रवीत पार्थिवश्रेष्ठम ऋषिर दवैपायनस तदा   इह मां संप्रतीक्षध्वम आगमिष्याम्य अहं पुनः      देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम   स तैः पराञ्जलिभिः सर्वैस तथेत्य उक्तॊ नराधिप      जगाम भगवान वयासॊ यथाकामम ऋषिः परभुः    [ज]       एकचक्रां गतास ते तु कुन्तीपुत्रा महारथाः       अतः परं दविजश्रेष्ठ किम अकुर्वत पाण्डवाः    [वै]       एकचक्रां गतास ते तु कुन्तीपुत्रा महारथाः       ऊषुर नातिचिरं कालं बराह्मणस्य निवेशने    रमणीयानि पश्यन्तॊ वनानि विविधानि च       पार्थिवान अपि चॊद्देशान सरितश च सरांसि च    चेरुर भैक्षं तदा ते तु सर्व एव विशां पते       बभूवुर नागराणां च सवैर गुणैः परियदर्शनाः    निवेदयन्ति सम च ते भैक्षं कुन्त्याः सदा निशि       तया विभक्तान भागांस ते भुञ्जते सम पृथक पृथक    अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः       अर्धं भैक्षस्य सर्वस्य भीमॊ भुङ्क्ते महाबलः    तथा तु तेषां वसतां तत्र राजन महात्मनाम       अतिचक्राम सुमहान कालॊ ऽथ भरतर्षभ    ततः कदा चिद भैक्षाय गतास ते भरतर्षभाः       संगत्या भीमसेनस तु तत्रास्ते पृथया सह    अथार्तिजं महाशब्दं बराह्मणस्य निवेशने       भृशम उत्पतितं घॊरं कुन्ती शुश्राव भारत    रॊरूयमाणांस तान सर्वान परिदेवयतश च सा      कारुण्यात साधुभावाच च देवी राजन न चक्षमे   मथ्यमानेव दुःखेन हृदयेन पृथा ततः      उवाच भीमं कल्याणी कृपान्वितम इदं वचः   वसामः सुसुखं पुत्र बराह्मणस्य निवेशने      अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः   सा चिन्तये सदा पुत्र बराह्मणस्यास्य किं नव अहम      परियं कुर्याम इति गृहे यत कुर्युर उषिताः सुखम   एतावान पुरुषस तात कृतं यस्मिन न नश्यति      यावच च कुर्याद अन्यॊ ऽसय कुर्याद अभ्यधिकं ततः   तद इदं बराह्मणस्यास्य दुःखम आपतितं धरुवम      तत्रास्या यदि साहाय्यं कुर्याम सुकृतं भवेत   [भम]      जञायताम अस्य यद दुःखं यतश चैव समुत्थितम      विदिते वयवसिष्यामि यद्य अपि सयात सुदुष्करम   [वै]      तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः सवनम      आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते   अन्तःपुरं ततस तस्य बराह्मणस्य महात्मनः      विवेश कुन्ती तवरिता बद्धवत्सेव सौरभी   ततस तं बराह्मणं तत्र भार्यया च सुतेन च      दुहित्रा चैव सहितं ददर्श विकृताननम   [बर]      धिग इदं जीवितं लॊके ऽनल सारम अनर्थकम      दुःखमूलं पराधीनं भृशम अप्रियभागि च   जीविते परमं दुःखं जीविते परमॊ जवरः      जीविते वर्तमानस्य दवन्द्वानाम आगमॊ धरुवः   एकात्मापि हि धर्मार्थौ कामं च न निषेवते      एतैश च विप्रयॊगॊ ऽपि दुःखं परमकं मतम   आहुः के चित परं मॊक्षं स च नास्ति कथं चन      अर्थप्राप्तौ च नरकः कृत्स्न एवॊपपद्यते   अर्थेप्सुता परं दुःखम अर्थप्राप्तौ ततॊ ऽधिकम      जातस्नेहस्य चार्थेषु विप्रयॊगे महत्तरम   न हि यॊगं परपश्यामि येन मुच्येयम आपदः      पुत्रदारेण वा सार्धं पराद्रवेयाम अनामयम   यतितं वै मया पूर्वं यथा तवं वेत्थ बराह्मणि      यतः कषेमं ततॊ गन्तुं तवया तु मम न शरुतम   इह जाता विवृद्धास्मि पिता चेह ममेति च      उक्तवत्य असि दुर्मेधे याच्यमाना मयासकृत   सवर्गतॊ हि पिता वृद्धस तथा माता चिरं तव      बान्धवा भूतपूर्वाश च तत्र वासे तु का रतिः   सॊ ऽयं ते बन्धुकामाया अशृण्वन्त्या वचॊ मम      बन्धुप्रणाशः संप्राप्तॊ भृशं दुःखकरॊ मम   अथ वा मद विनाशॊ ऽयं न हि शक्ष्यामि कं चन      परित्यक्तुम अहं बन्धुं सवयं जीवन नृशंसवत   सहधर्मचरीं दान्तां नित्यं मातृसमां मम      सखायं विहितां देवैर नित्यं परमिकां गतिम   मात्रा पित्रा च विहितां सदा गार्हस्थ्य भागिनीम      वरयित्वा यथान्यायं मन्त्रवत परिणीय च   कुलीनां शीलसंपन्नाम अपत्यजननीं मम      तवाम अहं जीवितस्यार्थे साध्वीम अनपकारिणीम      परित्यक्तुं न शक्ष्यामि भार्यां नित्यम अनुव्रताम   कुत एव परित्यक्तुं सुतां शक्ष्याम्य अहं सवहम      बालाम अप्राप्तवयसम अजातव्यञ्जनाकृतिम   भर्तुर अर्थाय निक्षिप्तां नयासं धात्रा महात्मना      यस्यां दौहित्रजाँल लॊकान आशंसे पितृभिः सह      सवयम उत्पाद्य तां बालां कथम उत्स्रष्टुम उत्सहे   मन्यन्ते के चिद अधिकं सनेहं पुत्रे पितुर नराः      कन्यायां नैव तु पुनर मम तुल्याव उभौ मतौ   यस्मिँल लॊकाः परसूतिश च सथिता नित्यम अथॊ सुखम      अपापां ताम अहं बालां कथम उत्स्रष्टुम उत्सहे   आत्मानम अपि चॊत्सृज्य तप्स्ये परेतवशं गतः      तयक्ता हय एते मया वयक्तं नेह शक्ष्यन्ति जीवितुम   एषां चान्यतम तयागॊ नृशंसॊ गर्हितॊ बुधैः      आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना   स कृच्छ्राम अहम आपन्नॊ न शक्तस तर्तुम आपदम      अहॊ धिक कां गतिं तव अद्य गमिष्यामि सबान्धवः      सर्वैः सह मृतं शरेयॊ न तु मे जीवितुं कषमम    [बराह्मणी]       न संतापस तवया कार्यः पराकृतेनेव कर्हि चित       न हि संतापकालॊ ऽयं वैद्यस्य तव विद्यते    अवश्यं निधनं सर्वैर गन्तव्यम इह मानवैः       अवश्य भाविन्य अर्थे वै संतापॊ नेह विद्यते    भार्या पुत्रॊ ऽथ दुहिता सर्वम आत्मार्थम इष्यते       वयथां जहि सुबुद्ध्या तवं सवयं यास्यामि तत्र वै    एतद धि परमं नार्याः कार्यं लॊके सनातनम       पराणान अपि परित्यज्य यद भर्तृहितम आचरेत    तच च तत्र कृतं कर्म तवापीह सुखावहम       भवत्य अमुत्र चाक्षय्यं लॊके ऽसमिंश च यशः करम    एष चैव गुरुर धर्मॊ यं परवक्षाम्य अहं तव       अर्थश च तव धर्मश च भूयान अत्र परदृश्यते    यदर्थम इष्यते भार्या पराप्तः सॊ ऽरथस तवया मयि       कन्या चैव कुमारश च कृताहम अनृणा तवया    समर्थः पॊषणे चासि सुतयॊ रक्षणे तथा       न तव अहं सुतयॊः शक्ता तथा रक्षणपॊषणे    मम हि तवद्विहीनायाः सर्वकामा न आपदः       कथं सयातां सुतौ बालौ भवेयं च कथं तव अहम    कथं हि विधवा नाथा बाल पुत्रा विना तवया      मिथुनं जीवयिष्यामि सथिता साधु गते पथि   अहं कृतावलिप्तैश च परार्थ्यमानाम इमां सुताम      अयुक्तैस तव संबन्धे कथं शक्ष्यामि रक्षितुम   उत्सृष्टम आमिषं भूमौ परार्थयन्ति यथा खगाः      परार्थयन्ति जनाः सर्वे वीर हीनां तथा सत्रियम   साहं विचाल्यमाना वै परार्थ्यमाना दुरात्मभिः      सथातुं पथि न शक्ष्यामि सज्जनेष्टे दविजॊत्तम   कथं तव कुलस्यैकाम इमां बालाम असंस्कृताम      पितृपैतामहे मार्गे नियॊक्तुम अहम उत्सहे   कथं शक्ष्यामि बाले ऽसमिन गुणान आधातुम ईप्षितान      अनाथे सर्वतॊ लुप्ते यथा तवं धर्मदर्शिवान   इमाम अपि च ते बालाम अनाथां परिभूय माम      अनर्हाः परार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा   तां चेद अहं न दित्सेयं तवद गुणैर उपबृंहिताम      परमथ्यैनां हरेयुस ते हविर धवाङ्क्षा इवाध्वरात   संप्रेक्षमाणा पुत्रं ते नानुरूपम इवात्मनः      अनर्ह वशम आपन्नाम इमां चापि सुतां तव   अवज्ञाता च लॊकस्य तथात्मानम अजानती      अवलिप्तैर नरैर बरह्मन मरिष्यामि न संशयः   तौ विहीनौ मया बालौ तवया चैव ममात्मजौ      विनश्येतां न संदेहॊ मत्स्याव इव जलक्षये   तरितयं सर्वथाप्य एवं विनशिष्यत्य असंशयम      तवया विहीनं तस्मात तवं मां परित्यक्तुम अर्हसि   वयुष्टिर एषा परा सत्रीणां पूर्वं भर्तुः परा गतिः      न तु बराह्मण पुत्राणां विषये परिवर्तितुम   परित्यक्तः सुतश चायं दुहितेयं तथा मया      बन्धवाश च परित्यक्तास तवदर्थं जीवितं च मे   यज्ञैस तपॊभिर नियमैर दानैश च विविधैस तथा      विशिष्यते सत्रिया भर्तुर नित्यं परियहिते सथितिः   तद इदं यच चिकीर्षामि धर्म्यं परमसंमतम      इष्टं चैव हितं चैव तव चैव कुलस्य च   इष्टानि चाप्य अपत्यानि दरव्याणि सुहृदः परियाः      आपद धर्मविमॊक्षाय भार्या चापि सतां मतम   एकतॊ वा कुलं कृत्स्नम आत्मा वा कुलवर्धन      न समं सर्वम एवेति बुधानाम एष निश्चयः   स कुरुष्व मया कार्यं तारयात्मानम आत्मना      अनुजानीहि माम आर्य सुतौ मे परिरक्ष च   अवध्याः सत्रिय इत्य आहुर धर्मज्ञा धर्मनिश्चये      धर्मज्ञान राक्षसान आहुर न हन्यात स च माम अपि   निःसंशयॊ वधः पुंसां सत्रीणां संशयितॊ वधः      अतॊ माम एव धर्मज्ञ परस्थापयितुम अर्हसि   भुक्तं परियाण्य अवाप्तानि धर्मश च चरितॊ मया      तवत परसूतिः परिया पराप्ता न मां तप्स्यत्य अजीवितम   जातपुत्रा च वृद्धा च परियकामा च ते सदा      समीक्ष्यैतद अहं सर्वं वयवसायं करॊम्य अतः   उत्सृज्यापि च माम आर्य वेत्स्यस्य अन्याम अपि सत्रियम      ततः परतिष्ठितॊ धर्मॊ भविष्यति पुनस तव   न चाप्य अधर्मः कल्याण बहु पत्नीकता नृणाम      सत्रीणाम अधर्मः सुमहान भर्तुः पूर्वस्य लङ्घने   एतत सर्वं समीक्ष्य तवम आत्मत्यागं च गर्हितम      आत्मानं तारय मया कुलं चेमौ च दारकौ   [वै]      एवम उक्तस तया भर्ता तां समालिङ्ग्य भारत      मुमॊच बाष्पं शनकैः सभार्यॊ भृशदुःखितः    [वै]       तयॊर दुःखितयॊर वाक्यम अतिमात्रं निशम्य तत       भृशं दुःखपरीताङ्गी कन्या ताव अभ्यभाषत    किम इदं भृशदुःखार्तौ रॊरवीथॊ अनाथवत       ममापि शरूयतां किं चिच छरुत्वा च करियतां कषमम    धर्मतॊ ऽहं परित्याज्या युवयॊर नात्र संशयः       तयक्तव्यां मां परित्यज्य तरातं सर्वं मयैकया    इत्य अर्थम इष्यते ऽपत्यं तारयिष्यति माम इति       तस्मिन्न उपस्थिते काले तरतं पलववन मया    इह वा तारयेद दुर्गाद उत वा परेत्य तारयेत       सर्वथा तारयेत पुत्रः पुत्र इत्य उच्यते बुधैः    आकाङ्क्षन्ते च दौहित्रान अपि नित्यं पितामहाः       तान सवयं वै परित्रास्ये रक्षन्ती जीवितं पितुः    भराता च मम बालॊ ऽयं गते लॊकम अमुं तवयि       अचिरेणैव कालेन विनश्येत न संशयः    ताते ऽपि हि गते सवर्गे विनष्टे च ममानुजे       पिण्डः पितॄणां वयुच्छिद्येत तत तेषाम अप्रियं भवेत    पित्रा तयक्ता तथा मात्रा भरात्रा चाहम असंशयम       दुःखाद दुःखतरं पराप्य मरियेयम अतथॊचिता    तवयि तव अरॊगे निर्मुक्ते माता भराता च मे शिशुः      संतानश चैव पिण्डश च परतिष्ठास्यत्य असंशयम   आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल      स कृच्छ्रान मॊचयात्मानं मां च धर्मेण यॊजय   अनाथा कृपणा बाला यत्र कव चन गामिनी      भविष्यामि तवया तात विहीना कृपणा बत   अथ वाहं करिष्यामि कुलस्यास्य विमॊक्षणम      फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम   अथ वा यास्यसे तत्र तयक्त्वा मां दविजसत्तम      पीडिताहं भविष्यामि तद अवेक्षस्व माम अपि   तद अस्मदर्थं धर्मार्थं परसवार्थं च सत्तम      आत्मानं परिरक्षस्व तयक्तव्यां मां च संत्यज   अवश्य करणीये ऽरथे मां तवां कालॊ ऽतयगाद अयम      तवया दत्तेन तॊयेन भविष्यन्ति हितं च मे   किं नव अतः परमं दुःखं यद वयं सवर्गते तवयि      याचमानाः पराद अन्नं परिधावेमहि शववत   तवयि तव अरॊगे निर्मुक्ते कलेशाद अस्मात सबान्धवे      अमृते वसती लॊके भविष्यामि सुखान्विता   एवं बहुविधं तस्या निशम्य परिदेवितम      पिता माता च सा चैव कन्या पररुरुदुस तरयः   ततः पररुदितान सर्वान निशम्याथ सुतस तयॊः      उत्फुल्लनयनॊ बालः कलम अव्यक्तम अब्रवीत   मा रॊदीस तात मा मातर मा सवसस तवम इति बरुवन      परहसन्न इव सर्वांस तान एकैकं सॊ ऽपसर्पति   ततः स तृणम आदाय परहृष्टः पुनर अब्रवीत      अनेन तं हनिष्यामि राक्षसं पुरुषादकम   तथापि तेषां दुःखेन परीतानां निशम्य तत      बालस्य वाक्यम अव्यक्तं हर्षः समभवन महान   अयं काल इति जञात्वा कुन्ती समुपसृत्य तान      गतासून अमृतेनेव जीवयन्तीदम अब्रवीत    [कुन्ती]       कुतॊ मूलम इदं दुःखं जञातुम इच्छामि तत्त्वतः       विदित्वा अपकर्षेयं शक्यं चेद अपकर्षितुम    [बराह्मण]       उपपन्नं सताम एतद यद बरवीषि तपॊधने       न तु दुःखम इदं शक्यं मानुषेण वयपॊहितुम    समीपे नगरस्यास्य बकॊ वसति राक्षसः       ईशॊ जनपदस्यास्य पुरस्य च महाबलः    पुष्टॊ मानुषमांसेन दुर्बुद्धिः पुरुषादकः       रक्षत्य असुरराण नित्यम इमं जनपदं बली    नगरं चैव देशं च रक्षॊबलसमन्वितः       तत कृते परचक्राच च भूतेभ्यश च न नॊ भयम    वेतनं तस्य विहितं शालिवाहस्य भॊजनम       महिषौ पुरुषश चैकॊ यस तद आदाय गच्छति    एकैकश चैव पुरुषस तत परयच्छति भॊजनम       स वारॊ बहुभिर वर्षैर भवत्य असुतरॊ नरैः    तद विमॊक्षाय ये चापि यतन्ते पुरुषाः कव चित       सपुत्रदारांस तान हत्वा तद रक्षॊ भक्षयत्य उत    वेत्रकीय गृहे राजा नायं नयम इहास्थितः       अनामयं जनस्यास्य येन सयाद अद्य शाश्वतम    एतद अर्हा वयं नूनं वसामॊ दुर्बलस्य ये      विषये नित्यम उद्विग्नाः कुराजानम उपाश्रिताः   बराह्मणाः कस्य वक्तव्याः कस्य वा छन्द चारिणः      गुणैर एते हि वास्यन्ते कामगाः पक्षिणॊ यथा   राजानं परथमं विन्देत ततॊ भार्यां ततॊ धनम      तरयस्य संचये चास्य जञातीन पुत्रांश च धारयेत   विपरीतं मया चेदं तरयं सर्वम उपार्जितम      त इमाम आपदं पराप्य भृशं तप्स्यामहे वयम   सॊ ऽयम अस्मान अनुप्राप्तॊ वारः कुलविनाशनः      भॊजनं पुरुषश चैकः परदेयं वेतनं मया   न च मे विद्यते वित्तं संक्रेतुं पुरुषं कव चित      सुहृज्जनं परदातुं च न शक्ष्यामि कथं चन      गतिं चापि न पश्यामि तस्मान मॊक्षाय रक्षसः   सॊ ऽहं दुःखार्णवे मग्नॊ महत्य असुतरे भृशम      सहैवैतैर गमिष्यामि बान्धवैर अद्य राक्षसम      ततॊ नः सहितन कषुद्रः सर्वान एवॊपभॊक्ष्यति    [कुन्ती]       न विषादस तवया कार्यॊ भयाद अस्मात कथं चन       उपायः परिदृष्टॊ ऽतर तस्मान मॊक्षाय रक्षसः    एकस तव सुतॊ बालः कन्या चैका तपस्विनी       न ते तयॊस तथा पत्न्या गमनं तत्र रॊचये    मम पञ्च सुता बरह्मंस तेषाम एकॊ गमिष्यति       तवदर्थं बलिम आदाय तस्य पापस्य रक्षसः    [बराह्मण]       नाहम एतत करिष्यामि जीवितार्थी कथं चन       बराह्मणस्यातिथेश चैव सवार्थे पराणैर वियॊजनम    न तव एतद अकुलीनासु नाधर्मिष्ठासु विद्यते       यद बराह्मणार्थे विसृजेद आत्मानम अपि चात्मजम    आत्मनस तु मया शरेयॊ बॊद्धव्यम इति रॊचये       बरह्म वध्यात्म वध्या वा शरेय आत्मवधॊ मम    बरह्मवध्या परं पापं निष्कृतिर नात्र विद्यते       अबुद्धिपूर्वं कृत्वापि शरेय आत्मवधॊ मम    न तव अहं वधम आकाङ्क्षे सवयम एवात्मनः शुभे       परैः कृते वधे पापं न किं चिन मयि विद्यते    अभिसंधिकृते तस्मिन बराह्मणस्य वधे मया       निष्कृतिं न परपश्यामि नृशंसं कषुद्रम एव च    आगतस्य गृहे तयागस तथैव शरणार्थिनः      याचमानस्य च वधॊ नृशंसं परमं मतम   कुर्यान न निन्दितं कर्म न नृशंसं कदा चन      इति पूर्वे महात्मान आपद धर्मविदॊ विदुः   शरेयांस तु सहदारस्य विनाशॊ ऽदय मम सवयम      बराह्मणस्य वधं नाहम अनुमंस्ये कथं चन   [कुन्ती]      ममाप्य एषा मतिर बरह्मन विप्रा रक्ष्या इति सथिरा      न चाप्य अनिष्टः पुत्रॊ मे यदि पुत्रशतं भवेत   न चासौ राक्षसः शक्तॊ मम पुत्र विनाशने      वीर्यवान मन्त्रसिद्धश च तेजस्वी च सुतॊ मम   राक्षसाय च तत सर्वं परापयिष्यति भॊजनम      मॊक्षयिष्यति चात्मानम इति मे निश्चिता मतिः   समागताश च वीरेण दृष्टपूर्वाश च राक्षसाः      बलवन्तॊ महाकाया निहताश चाप्य अनेकशः   न तव इदं केषु चिद बरह्मन वयाहर्तव्यं कथं चन      विद्यार्थिनॊ हि मे पुत्रान विप्रकुर्युः कुतूहलात   गुरुणा चाननुज्ञातॊ गराहयेद यं सुतॊ मम      न स कुर्यात तया कार्यं विद्ययेति सतां मतम   [वै]      एवम उक्तस तु पृथया स विप्रॊ भार्यया सह      हृष्टः संपूजयाम आस तद वाक्यम अमृतॊपमम   ततः कुन्ती च विप्रश च सहिताव अनिलात्मजम      तम अब्रूतां कुरुष्वेति स तथेत्य अब्रवीच च तौ    [वै]       करिष्य इति भीमेन परतिज्ञाते तु भारत       आजग्मुस ते ततः सर्वे भैक्षम आदाय पाण्डवाः    आकारेणैव तं जञात्वा पाण्डुपुत्रॊ युधिष्ठिरः       रहः समुपविश्यैकस ततः पप्रच्छ मातरम    किं चिकीर्षत्य अयं कर्म भीमॊ भीमपराक्रमः       भवत्य अनुमते कच चिद अयं कर्तुम इहेच्छति    [कु]       ममैव वचनाद एष करिष्यति परंतपः       बराह्मणार्थे महत कृत्यं मॊष्काय नगरस्य च    [य]       किम इदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम       परित्यागं हि पुत्रस्य न परशंसन्ति साधवः    कथं परसुतस्यार्थे सवसुतं तयक्तुम इच्छसि       लॊकवृत्ति विरुद्धं वै पुत्र तयागात कृतं तवया    यस्य बाहू समाश्रित्य सुखं सर्वे सवपामहे       राज्यं चापहृतं कषुद्रैर आजिहीर्षामहे पुनः    यस्य दुर्यॊधनॊ वीर्यं चिन्तयन्न अमितौजसः       न शेते वसतीः सर्वा दुःखाच छकुनिना सह    यस्य वीरस्य वीर्येण मुक्ता जतु गृहाद वयम       अन्येभ्यश चैव पापेभ्यॊ निहतश च पुरॊचनः    यस्य वीर्यं समाश्रित्य वसु पूर्णां वसुंधराम      इमां मन्यामहे पराप्तां निहत्य धृतराष्ट्रजान   तस्य वयवसितस तयागॊ बुद्धिम आस्थाय कां तवया      कच चिन न दुःखैर बुद्धिस ते विप्लुता गतचेतसः   [कु]      युधिष्ठिर न संतापः कार्यः परति वृकॊदरम      न चायं बुद्धिदौर्बल्याद वयवसायः कृतॊ मया   इह विप्रस्य भवने वयं पुत्र सुखॊषिताः      तस्य परतिक्रिया तात मयेयं परसमीक्षिता      एतावान एव पुरुषः कृतं यस्मिन न नश्यति   दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतु गृहे महत      हिडिम्बस्य वधाच चैव विश्वासॊ मे वृकॊदरे   बाह्वॊर बलं हि भीमस्य नागायुत समं महत      येन यूयं गजप्रख्या निर्व्यूढा वारणावतात   वृकॊदर बलॊ नान्यॊ न भूतॊ न भविष्यति      यॊ ऽभयुदीयाद युधि शरेष्ठम अपि वज्रधरं सवयम   जातमात्रः पुरा चैष ममाङ्कात पतितॊ गिरौ      शरीरगौरवात तस्य शिला गात्रैर विचूर्णिता   तद अहं परज्ञया समृत्वा बलं भीमस्य पाण्डव      परतीकारं च विप्रस्य ततः कृतवती मतिम   नेदं लॊभान न चाज्ञानान न च मॊहाद विनिश्चितम      बुद्धिपूर्वं तु धर्मस्य वयवसायः कृतॊ मया   अर्थौ दवाव अपि निष्पन्नौ युधिष्ठिर भविष्यतः      परतीकारश च वासस्य धर्मश च चरितॊ महान   यॊ बराह्मणस्य साहाय्यं कुर्याद अर्थेषु कर्हि चित      कषत्रियः स शुभाँल लॊकान पराप्नुयाद इति मे शरुतम   कषत्रियः कषत्रियस्यैव कुर्वाणॊ वधमॊक्षणम      विपुलां कीर्तिम आप्नॊति लॊके ऽसमिंश च परत्र च   वैश्यस्यैव तु साहाय्यं कुर्वाणः कषत्रियॊ युधि      स सर्वेष्व अपि लॊकेषु परजा रञ्जयते धरुवम   शूद्रं तु मॊक्षयन राजा शरणार्थिनम आगतम      पराप्नॊतीह कुले जन्म सद्रव्ये राजसत्कृते   एवं स भवगान वयासः पुरा कौरवनन्दन      परॊवाच सुतरां पराज्ञस तस्माद एतच चिकीर्षितम   [य]      उपपन्नम इदं मातस तवया यद बुद्धिपूर्वकम      आर्तस्य बराह्मणस्यैवम अनुक्रॊशाद इदं कृतम      धरुवम एष्यति भीमॊ ऽयं निहत्य पुरुषादकम   यथा तव इदं न विन्देयुर नरा नगरवासिनः      तथायं बराह्मणॊ वाच्यः परिग्राह्यश च यत्नतः    [वै]       ततॊ रात्र्यां वयतीतायाम अन्नम आदाय पाण्डवः       भीमसेनॊ ययौ तत्र यत्रासौ पुरुषादकः    आसाद्य तु वनं तस्य रक्षसः पाण्डवॊ बली       आजुहाव ततॊ नाम्ना तदन्नम उपयॊजयन    ततः स राक्षसः शरुत्वा भीमसेनस्य तद वचः       आजगाम सुसंक्रुद्धॊ यत्र भीमॊ वयवस्थितः    महाकायॊ महावेगॊ दारयन्न इव मेदिनीम       तरिशिखां भृकुटिं कृत्वा संदश्य दशनच छदम    भुञ्जानम अन्नं तं दृष्ट्वा भीमसेनं स राक्षसः       विवृत्य नयने करुद्ध इदं वचनम अब्रवीत    कॊ ऽयम अन्नम इदं भुङ्क्ते मदर्थम उपकल्पितम       पश्यतॊ मम दुर्बुद्धिर यियासुर यमसादनम    भीमसेनस तु तच छरुत्वा परहसन्न इव भारत       राक्षसं तम अनादृत्य भुङ्क्त एव पराङ्मुखः    ततः स भैरवं कृत्वा समुद्यम्य कराव उभौ       अभ्यद्रवद भीमसेनं जिघांसुः पुरुषादकः    तथापि परिभूयैनं नेक्षमाणॊ वृकॊदरः       राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा    अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः      जघान पृष्ठं पाणिभ्यांम उभाभ्यां पृष्ठतः सथितः   तथा बलवता भीमः पाणिभ्यां भृशम आहतः      नैवावलॊकयाम आस राक्षसं भुङ्क्त एव सः   ततः स भूयः संक्रुद्धॊ वृक्षम आदाय राक्षसः      ताडयिष्यंस तदा भीमं पुनर अभ्यद्रवद बली   ततॊ भीमः शनैर भुक्त्वा तदन्नं पुरुषर्षभः      वार्य उपस्पृश्य संहृष्टस तस्थौ युधि महाबलः   कषिप्तं करुद्धेन तं वृक्षं परतिजग्राह वीर्यवान      सव्येन पाणिना भीमः परहसन्न इव भारत   ततः स पुनर उद्यम्य वृक्षान बहुविधान बली      पराहिणॊद भीमसेनाय तस्मै भीमश च पाण्डवः   तद वृक्षयुद्धम अभवन महीरुह विनाशनम      घॊररूपं महाराज बकपाण्डवयॊर महत   नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम      भुजाभ्यां परिजग्राह भीमसेनं महाबलम   भीमसेनॊ ऽपि तद रक्षः परिरभ्य महाभुजः      विस्फुरन्तं महावेगं विचकर्ष बलाद बली   स कृष्यमाणॊ भीमेन कर्षमाणश च पाण्डवम      समयुज्यत तीव्रेण शरमेण पुरुषादकः   तयॊर वेगेन महता पृथिवीसमकम्पत      पादपांश च महाकायांश चूर्णयाम आसतुस तदा   हीयमानं तु तद रक्षः समीक्ष्य भरतर्षभ      निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकॊदरः   ततॊ ऽसय जानुना पृष्ठम अवपीड्य बलाद इव      बाहुना परिजग्राह दक्षिणेन शिरॊधराम   सव्येन च कटी देशे गृह्य वाससि पाण्डवः      तद रक्षॊ दविगुणं चक्रे नदन्तं भैरवान रवान   ततॊ ऽसय रुधिरं वक्त्रात परादुरासीद विशां पते      भज्यमानस्य भीमेन तस्य घॊरस्य रक्षसः    [वै]       तेन शब्देन वित्रस्तॊ जनस तस्याथ रक्षसः       निष्पपात गृहाद राजन सहैव परिचारिभिः    तान भीतान विगतज्ञानान भीमः परहरतां वरः       सान्त्वयाम आस बलवान समये च नयवेशयत    न हिंस्या मानुषा भूयॊ युष्माभिर इह कर्हि चित       हिंसतां हि वधः शीघ्रम एवम एव भवेद इति    तस्य तद वचनं शरुत्वा तानि रक्षांसि भारत       एवम अस्त्व इति तं पराहुर जगृहुः समयं च तम    ततः परभृति रक्षांसि तत्र सौम्यानि भारत       नगरे परत्यदृश्यन्त नरैर नगरवासिभिः    ततॊ भिमस तम आदाय गतासुं पुरुषादकम       दवारदेशे विनिक्षिप्य जगामानुपलक्षितः    ततः स भीमस तं हत्वा गत्वा बराह्मण वेश्म तत       आचचक्षे यथावृत्तं राज्ञः सर्वम अशेषतः    ततॊ नरा विनिष्क्रान्ता नगरात काल्यम एव तु       ददृशुर निहतं भूमौ राक्षसं रुधिरॊक्षितम    तम अद्रिकूटसदृशं विनिकीर्णं भयावहम       एकचक्रां ततॊ गत्वा परवृत्तिं परददुः परे    ततः सहस्रशॊ राजन नरा नगरवासिनः      तत्राजग्मुर बकं दरष्टुं सस्त्री वृद्धकुमारकाः   ततस ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम      दैवतान्य अर्चयां चक्रुः सर्व एव विशां पते   ततः परगणयाम आसुः कस्य वारॊ ऽदय भॊजने      जञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एत तत   एवं पृष्टस तु बहुशॊ रक्षमाणश च पाण्डवान      उवाच नागरान सर्वान इदं विप्रर्षभस तदा   आज्ञापितं माम अशने रुदन्तं सह बन्धुभिः      ददर्श बराह्मणः कश चिन मन्त्रसिद्धॊ महाबलः   परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च      अब्रवीद बराह्मणश्रेष्ठ आश्वास्य परहसन्न इव   परापयिष्याम्य अहं तस्मै इदम अन्नं दुरात्मने      मन्निमित्तं भयं चापि न कार्यम इति वीर्यवान   स तदन्नम उपादाय गतॊ बकवनं परति      तेन नूनं भवेद एतत कर्म लॊकहितं कृतम   ततस ते बराह्मणाः सर्वे कषत्रियाश च सुविस्मिताः      वैश्याः शूद्राश च मुदिताश चक्रुर बरह्म महं तदा   ततॊ जानपदाः सर्वे आजग्मुर नगरं परति      तद अद्भुततमं दरष्टुं पार्थास तत्रैव चावसन    [ज]       ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम       अत ऊर्ध्वं ततॊ बरह्मन किम अकुर्वत पाण्डवाः    [वै]       तत्रैव नयवसन राजन निहत्य बकराक्षसम       अधीयानाः परं बरह्म बराह्मणस्य निवेशने    ततः कतिपयाहस्य बराह्मणः संशितव्रतः       परतिश्रयार्थं तद वेश्म बराह्मणस्याजगाम ह    स सम्यक पूजयित्वा तं विद्वान विप्रर्षभस तदा       ददौ परतिश्रयं तस्मै सदा सर्वातिथि वरती    ततस ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः       उपासां चक्रिरे विप्रं कथयानं कथास तदा    कथयाम आस देशान स तीर्थानि विविधानि च       राज्ञां च विविधाश चर्याः पुराणि विविधानि च    स तत्राकथयद विप्रः कथान्ते जनमेजय       पाञ्चालेष्व अद्भुताकारं याज्ञसेन्याः सवयंवरम    धृष्टद्युम्नस्य चॊत्पत्तिम उत्पत्तिं च शिखण्डिनः       अयॊनिजत्वं कृष्णाया दरुपदस्य महामखे    तद अद्भुततमं शरुत्वा लॊके तस्य महात्मनः       विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः    कथं दरुपदपुत्रस्य धृष्टद्युम्नस्य पावकात      वेदिमध्याच च कृष्णायाः संभवः कथम अद्भुतः   कथं दरॊणान महेष्वासात सर्वाण्य अस्त्राण्य अशिक्षत      कथं परियसखायौ तौ भिन्नौ कस्य कृतेन च   एवं तैश चॊदितॊ राजन स विप्रः पुरुषर्षभैः      कथयाम आस तत सर्वं दरौपदी संभवं तदा    [बराह्मण]       गङ्गा दवारं परति महान बभूवर्षिर महातपाः       भरद्वाजॊ महाप्राज्ञः सततं संशितव्रतः    सॊ ऽभिषेक्तुं गतॊ गङ्गां पूर्वम एवागतां सतीम       ददर्शाप्सरसं तत्र घृताचीम आप्लुताम ऋषिः    तस्या वायुर नदीतीरे वसनं वयहरत तदा       अपकृष्टाम्बरां दृष्ट्वा ताम ऋषिश चकमे ततः    तस्यां संसक्तमनसः कौमार बरह्मचारिणः       हृष्टस्य रेतश चस्कन्द तद ऋषिर दरॊण आदधे    ततः समभवद दरॊणः कुमारस तस्य धीमतः       अध्यगीष्ट स वेदांश च वेदाङ्गानि च सर्वशः    भरद्वाजस्य तु सखा पृषतॊ नाम पार्थिवः       तस्यापि दरुपदॊ नाम तदा समभवत सुतः    स नित्यम आश्रमं गत्वा दरॊणेन सह पार्षतः       चिक्रीडाध्ययनं चैव चकार कषत्रियर्षभः    ततस तु पृषते ऽतीते स राजा दरुपदॊ ऽभवत       दरॊणॊ ऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः    वनं तु परथितं रामं भरद्वाजसुतॊ ऽबरवीत       आगतं वित्तकामं मां विद्धि दरॊणं दविजर्षभ    [राम]      शरीरमात्रम एवाद्य मयेदम अवशेषितम      अस्त्राणि वा शरीरं वा बरह्मन्न अन्यतरं वृणु   [दरॊण]      अस्त्राणि चैव सर्वाणि तेषां संहारम एव च      परयॊगं चैव सर्वेषां दातुम अर्हति मे भवान   [बराह्मण]      तथेत्य उक्त्वा ततस तस्मै परददौ भृगुनन्दनः      परतिगृह्य ततॊ दरॊणः कृतकृत्यॊ ऽभवत तदा   संप्रहृष्टमनाश चापि रामात परमसंमतम      बरह्मास्त्रं समनुप्राप्य नरेष्व अभ्यधिकॊ ऽभवत   ततॊ दरुपदम आसाद्य भारद्वाजः परतापवान      अब्रवीत पुरुषव्याघ्रः सखायं विद्धि माम इति   [दरुपद]      नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा      नाराजा पार्थिवस्यापि सखिपूर्वं किम इष्यते   [बर]      स विनिश्चित्य मनसा पाञ्चाल्यं परति बुद्धिमान      जगाम कुरुमुख्यानां नगरं नागसाह्वयम   तस्मै पौत्रान समादाय वसूनि विविधानि च      पराप्ताय परददौ भीष्मः शिष्यान दरॊणाय धीमते   दरॊणः शिष्यांस ततः सर्वान इदं वचनम अब्रवीत      समानीय तदा विद्वान दरुपदस्यासुखाय वै   आचार्य वेतनं किं चिद धृदि संपरिवर्तते      कृतास्त्रैस तत परदेयं सयात तद ऋतं वदतानघाः   यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः      ततॊ दरॊणॊ ऽबरवीद भूयॊ वेतनार्थम इदं वचः   पार्षतॊ दरुपदॊ नाम छत्रवत्यां नरेश्वरः      तस्यापकृष्य तद राज्यं मम शीघ्रं परदीयताम   ततः पाण्डुसुताः पञ्च निर्जित्य दरुपदं युधि      दरॊणाय दर्शयाम आसुर बद्ध्वा ससचिवं तदा   [दरॊ]      परार्थयामि तवया सख्यं पुनर एव नराधिप      अराजा किल नॊ राज्ञः सखा भवितुम अर्हति   अतः परयतितं राज्ये यज्ञसेन मया तव      राजासि दक्षिणे कूले भागीरथ्याहम उत्तरे   [बर]      असत्कारः स सुमहान मुहूर्तम अपि तस्य तु      न वयेति हृदयाद राज्ञॊ दुर्मनाः स कृशॊ ऽभवत    [बराह्मण]       अमर्षी दरुपदॊ राजा कर्मसिद्धान दविजर्षभान       अन्विच्छन परिचक्राम बराह्मणावसथान बहून    पुत्र जन्म परीप्सन वै शॊकॊपहतचेतनः       नास्ति शरेष्ठं ममापत्यम इति नित्यम अचिन्तयत    जातान पुत्रान स निर्वेदाद धिग बन्धून इति चाब्रवीत       निःश्वासपरमश चासीद दरॊणं परतिचिकीर्षया    परभावं विनयं शिक्षां दरॊणस्य चरितानि च       कषात्रेण च बलेनास्य चिन्तयन नान्वपद्यत       परतिकर्तुं नृपश्रेष्ठॊ यतमानॊ ऽपि भारत    अभितः सॊ ऽथ कल्माषीं गङ्गाकूले परिभ्रमन       बराह्मणावसथं पुण्यम आससाद महीपतिः    तत्र नास्नातकः कश चिन न चासीद अव्रती दविजः       तथैव नामहा भागः सॊ ऽपश्यत संशितव्रतौ    याजॊपयाजौ बरह्मर्षी शाम्यन्तौ पृषतात्मजः       संहिताध्ययने युक्तौ गॊत्रतश चापि काश्यपौ    तारणे युक्तरूपौ तौ बराह्मणाव ऋषिसत्तमौ       स ताव आमन्त्रयाम आस सर्वकामैर अतन्द्रितः    बुद्ध्वा तयॊर बलं बुद्धिं कनीयांसम उपह्वरे       परपेदे छन्दयन कामैर उपयाजं धृतव्रतम    पादशुश्रूषणे युक्तः परियवाक सर्वकामदः      अर्हयित्वा यथान्यायम उपयाजम उवाच सः   येन मे कर्मणा बरह्मन पुत्रः सयाद दरॊण मृत्यवे      उपयाज कृते तस्मिन गवां दातास्मि ते ऽरबुदम   यद वा ते ऽनयद दविजश्रेष्ठ मनसः सुप्रियं भवेत      सर्वं तत ते परदाताहं न हि मे ऽसत्य अत्र संशयः   इत्य उक्तॊ नाहम इत्य एवं तम ऋषिः परत्युवाच ह      आराधयिष्यन दरुपदः स तं पर्यचरत पुनः   ततः संवत्सरस्यान्ते दरुपदं स दविजॊत्तमः      उपयाजॊ ऽबरवीद राजन काले मधुरया गिरा   जयेष्ठॊ भराता ममागृह्णाद विचरन वननिर्झरे      अपरिज्ञात शौचायां भूमौ निपतितं फलम   तद अपश्यम अहं भरातुर असांप्रतम अनुव्रजन      विमर्शं संकरादाने नायं कुर्यात कथं चन   दृष्ट्वा फलस्य नापश्यद दॊषा ये ऽसयानुबन्धिकाः      विविनक्ति न शौचं यः सॊ ऽनयत्रापि कथं भवेत   संहिताध्ययनं कुर्वन वसन गुरु कुले च यः      भैक्षम उच्छिष्टम अन्येषां भुङ्क्ते चापि सदा सदा      कीर्तयन गुणम अन्नानाम अघृणी च पुनः पुनः   तम अहं फलार्थिनं मन्ये भरातरं तर्क चक्षुषा      तं वै गच्छस्व नृपते स तवां संयाजयिष्यति   जुगुप्समानॊ नृपतिर मनसेदं विचिन्तयन      उपयाज वचः शरुत्वा नृपतिः सर्वधर्मवित      अभिसंपूज्य पूजार्हम ऋषिं याजम उवाच ह   अयुतानि ददान्य अष्टौ गवां याजय मां विभॊ      दरॊण वैराभिसंतप्तं तवं हलादयितुम अर्हसि   स हि बरह्मविदां शरेष्ठॊ बरह्मास्त्रे चाप्य अनुत्तमः      तस्माद दरॊणः पराजैषीन मां वै स सखिविग्रहे   कषत्रियॊ नास्ति तुल्यॊ ऽसय पृथिव्यां कश चिद अग्रणीः      कौरवाचार्य मुख्यस्य भारद्वाजस्य धीमतः   दरॊणस्य शरजालानि पराणिदेहहराणि च      षड अरत्नि धनुश चास्य दृश्यते ऽपरतिमं महत   स हि बराह्मण वेगेन कषात्रं वेगम असंशयम      परतिहन्ति महेष्वासॊ भारद्वाजॊ महामनाः   कषत्रॊच्छेदाय विहितॊ जामदग्न्य इवास्थितः      तस्य हय अस्त्रबलं घॊरम अप्रसह्यं नरैर भुवि   बराह्मम उच्चारयंस तेजॊ हुताहुतिर इवानलः      समेत्य स दहत्य आजौ कषत्रं बरह्म पुरःसरः      बरह्मक्षत्रे च विहिते बरह्मतेजॊ विशिष्यते   सॊ ऽहं कषत्रबलाद धीनॊ बरह्मतेजः परपेदिवान      दरॊणाद विशिष्टम आसाद्य भवन्तं बरह्मवित्तमम   दरॊणान्तकम अहं पुत्रं लभेयं युधि दुर्जयम      तत कर्म कुरु मे याज निर्वपाम्य अर्बुदं गवाम   तथेत्य उक्ता तु तं याजॊ याज्यार्थम उपकल्पयत      गुर्वर्थ इति चाकामम उपयाजम अचॊदयत      याजॊ दरॊण विनाशाय परतिजज्ञे तथा च सः   ततस तस्य नरेन्द्रस्य उपयाजॊ महातपाः      आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै   स च पुत्रॊ महावीर्यॊ महातेजा महाबलः      इष्यते यद विधॊ राजन भविता ते तथाविधः   भारद्वाजस्य हन्तारं सॊ ऽभिसंधाय भूमिपः      आजह्रे तत तथा सर्वं दरुपदः कर्मसिद्धये   याजस तु हवनस्यान्ते देवीम आह्वापयत तदा      परैहि मां राज्ञि पृषति मिथुनं तवाम उपस्थितम   [देवी]      अवलिप्तं मे मुखं बरह्मन पुण्यान गन्धान बिभर्मि च      सुतार्थेनॊपरुद्धास्मि तिष्ठ याज मम परिये   [याज]      याजेन शरपितं हव्यम उपयाजेन मन्त्रितम      कथं कामं न संदध्यात सा तवं विप्रैहि तिष्ठ वा   [बर]      एवम उक्ते तु याजेन हुते हविषि संस्कृते      उत्तस्थौ पावकात तस्मात कुमारॊ देवसंनिभः   जवाला वर्णॊ घॊररूपः किरीटी वर्म चॊत्तमम      बिभ्रत सखड्गः सशरॊ धनुष्मान विनदन मुहुः   सॊ ऽधयारॊहद रथवरं तेन च परययौ तदा      ततः परणेदुः पाञ्चालाः परहृष्टाः साधु साध्व इति   भयापहॊ राजपुत्रः पाञ्चालानां यशः करः      राज्ञः शॊकापहॊ जात एष दरॊण वधाय वै      इत्य उवाच महद भूतम अदृश्यं खेचरं तदा   कुमारी चापि पाञ्चाली वेदिमध्यात समुत्थिता      सुभगा दर्शनीयाङ्गी वेदिमध्या मनॊरमा   शयामा पद्मपलाशाक्षी नीलकुञ्चित मूर्धजा      मानुषं विग्रहं कृत्वा साक्षाद अमर वर्णिनी   नीलॊत्पलसमॊ गन्धॊ यस्याः करॊशात परवायति      या बिभर्ति परं रूपं यस्या नास्त्य उपमा भुवि   तां चापि जातां सुश्रॊणीं वाग उवाचाशरीरिणी      सर्वयॊषिद वरा कृष्णा कषयं कषत्रं निनीषति   सुरकार्यम इयं काले करिष्यति सुमध्यमा      अस्या हेतॊः कषत्रियाणां महद उत्पत्स्यते भयम   तच छरुत्वा सर्वपाञ्चालाः परणेदुः सिंहसंघवत      न चैतान हर्षसंपूणान इयं सेहे वसुंधरा   तौ दृष्ट्वा पृषती याजं परपेदे वै सुतार्थिनी      न वै मद अन्यां जननीं जानीयाताम इमाव इति   तथेत्य उवाच तां याजॊ राज्ञः परियचिकीर्षया      तयॊश च नामनी चक्रुर दविजाः संपूर्णमानसाः   धृष्टत्वाद अतिधृष्णुत्वाद धर्माद दयुत संभवाद अपि      धृष्टद्युम्नः कुमारॊ ऽयं दरुपदस्य भवत्व इति   कृष्णेत्य एवाब्रुवन कृष्णां कृष्णाभूत सा हि वर्णतः      तथा तन मिथुनं जज्ञे दरुपदस्य महामखे   धृष्टद्युम्नं तु पाञ्चाल्यम आनीय सवं विवेशनम      उपाकरॊद अस्त्रहेतॊर भारद्वाजः परतापवान   अमॊक्षणीयं दैवं हि भावि मत्वा महामतिः      तथा तत कृतवान दरॊण आत्मकीर्त्य अनुरक्षणात    [वै]       एतच छरुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन       सर्वे चास्वस्थ मनसॊ बभूवुस ते महारथाः    ततः कुन्तीसुतान दृष्ट्वा विभ्रान्तान गतचेतसः       युधिष्ठिरम उवाचेदं वचनं सत्यवादिनी    चिररात्रॊषिताः समेह बराह्मणस्य निवेशने       रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर    यानीह रमणीयानि वनान्य उपवनानि च       सर्वाणि तानि दृष्टानि पुनः पुनर अरिंदम    पुनर दृष्टानि तान्य एव परीणयन्ति न नस तथा       भैक्षं च न तथा वीर लभ्यते कुरुनन्दन    ते वयं साधु पाञ्चालान गच्छाम यदि मन्यसे       अपूर्व दर्शनं तात रमणीयं भविष्यति    सुभिक्षाश चैव पाञ्चालाः शरूयन्ते शत्रुकर्शन       यज्ञसेनश च राजासौ बरह्मण्य इति शुश्रुमः    एकत्र चिरवासॊ हि कषमॊ न च मतॊ मम       ते तत्र साधु गच्छामॊ यदि तवं पुत्र मन्यसे    [य]       भवत्या यन मतं कार्यं तद अस्माकं परं हितम       अनुजांस तु न जानामि गच्छेयुर नेति वा पुनः    [वै]      ततः कुन्ती भीमसेनम अर्जुनं यमजौ तथा      उवाच गमनं ते च तथेत्य एवाब्रुवंस तदा   तत आमन्त्र्य तं विप्रं कुन्ती राजन सुतैः सह      परतस्थे नगरीं रम्यां दरुपदस्य महात्मनः    [वै]       वसत्सु तेषु परच्छन्नं पाण्डवेषु महात्मसु       आजगामाथ तान दरष्टुं वयासः सत्यवती सुतः    तम आगतम अभिप्रेक्ष्य परत्युद्गम्य परंतपाः       परणिपत्याभिवाद्यैनं तस्थुः पराञ्जलयस तदा    समनुज्ञाप्य तान सर्वान आसीनान मुनिर अब्रवीत       परसन्नः पूजितः पार्थैः परीतिपूर्वम इदं वचः    अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः       अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते    अथ धर्मार्थवद वाक्यम उक्त्वा स भगवान ऋषिः       विचित्राश च कथास तास ताः पुनर एवेदम अब्रवीत    आसीत तपॊवने का चिद ऋषेः कन्या महात्मनः       विलग्नमध्या सुश्रॊणी सुभ्रूः सर्वगुणान्विता    कर्मभिः सवकृतैः सा तु दुर्भगा समपद्यत       नाध्यगच्छत पतिं सा तु कन्या रूपवती सती    तपस तप्तुम अथारेभे पत्यर्थम असुखा ततः       तॊषयाम आस तपसा सा किलॊग्रेण शंकरम    तस्याः स भगवांस तुष्टस ताम उवाच तपस्विनीम       वरं वरय भद्रं ते वरदॊ ऽसमीति भामिनि    अथेश्वरम उवाचेदम आत्मनः सा वचॊ हितम      पतिं सर्वगुणॊपेतम इच्छामीति पुनः पुनः   ताम अथ परत्युवाचेदम ईशानॊ वदतां वरः      पञ्च ते पतयॊ भद्रे भविष्यन्तीति शंकरः   परतिब्रुवन्तीम एकं मे पतिं देहीति शंकरम      पुनर एवाब्रवीद देव इदं वचनम उत्तमम   पञ्चकृत्वस तवया उक्तः पतिं देहीत्य अहं पुनः      देहम अन्यं गतायास ते यथॊक्तं तद भविष्यति   दरुपदस्य कुले जाता कन्या सा देवरूपिणी      निर्दिष्टा भवता पत्नी कृष्णा पार्षत्य अनिन्दिता   पाञ्चाल नगरं तस्मात परविशध्वं महाबलाः      सुखिनस ताम अनुप्राप्य भविष्यथ न संशयः   एवम उक्त्वा महाभागः पाण्डवानां पितामह      पार्थान आमन्त्र्य कुन्तीं च परातिष्ठत महातपाः    [वै]       ते परतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः       समैर उदङ्मुखैर मार्गैर यथॊद्दिष्टं परंतपाः    ते गच्छन्तस तव अहॊरात्रं तीर्थं सॊमश्रवायणम       आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः    उल्मुकं तु समुद्यम्य तेषाम अग्रे धनंजयः       परकाशार्थं ययौ तत्र रक्षार्थं च महायशाः    तत्र गङ्गा जले रम्ये विविक्ते करीडयन सत्रियः       ईर्ष्युर गन्धर्वराजः सम जलक्रीडाम उपागतः    शब्दं तेषां स शुश्राव नदीं समुपसर्पताम       तेन शब्देन चाविष्टश चुक्रॊध बलवद बली    स दृष्ट्वा पाण्डवांस तत्र सह मात्रा परंतपान       विस्फारयन धनुर घॊरम इदं वचनम अव्रवीत    संध्या संरज्यते घॊरा पूर्वरात्रागमेषु या       अशीतिभिस तरुटैर हीनं तं मुहूर्तं परचक्षते    विहितं कामचाराणां यक्षगन्धर्वरक्षसाम       शेषम अन्यन मनुष्याणां कामचारम इह समृतम    लॊभात परचारं चरतस तासु वेलासु वै नरान       उपक्रान्ता निगृह्णीमॊ राक्षसैः सह बालिशान    ततॊ रात्रौ पराप्नुवतॊ जलं बरह्मविदॊ जनाः      गर्हयन्ति नरान सर्वान बलस्थान नृपतीन अपि   आरात तिष्ठत मा मह्यं समीपम उपसर्पत      कस्मान मां नाभिजानीत पराप्तं भागीरथी जलम   अङ्गारपर्णं गन्धर्वं वित्तमां सवबलाश्रयम      अहं हि मानी चेर्ष्युश च कुबेरस्य परियः सखा   अङ्गारपर्णम इति च खयतं वनम इदं मम      अनु गङ्गां च वाकां च चित्रं यत्र वसाम्य अहम   न कुणपाः शृङ्गिणॊ वा न देवा न च मानुषाः      इदं समुपसर्पन्ति तत किं समुपसर्पथ   [आर्ज]      समुद्रे हिमवत्पार्श्वे नद्याम अस्यां च दुर्मते      रात्राव अहनि संध्यौ च कस्य कॢप्तः परिग्रहः   वयं च शक्तिसंपन्ना अकाले तवाम अधृष्णुमः      अशक्ता हि कषणे करूरे युष्मान अर्चन्ति मानवाः   पुरा हिमवतश चैषा हेमशृङ्गाद विनिःसृता      गङ्गा गत्वा समुद्राम्भः सप्तधा परतिपद्यते   इयं भूत्वा चैकवप्रा शुचिर आकाशगा पुनः      देवेषु गङ्गा गन्धर्व पराप्नॊत्य अलक नन्दताम   तथा पितॄन वैतरणी दुस्तरा पापकर्मभिः      गङ्गा भवति गन्धर्व यथा दवैपायनॊ ऽबरवीत   असंबाधा देव नदी सवर्गसंपादनी शुभा      कथम इच्छसि तां रॊद्धुं नैष धर्मः सनातनः   अनिवार्यम असंबाधं तव वाचा कथं वयम      न सपृशेम यथाकामं पुण्यं भागीरथी जलम   [वै]      अङ्गारपर्णस तच छरुत्वा करुद्ध आनम्य कार्मुकम      मुमॊच सायकान दीप्तान अहीन आशीविषान इव   उल्मुकं भरामयंस तूर्णं पाण्डवश चर्म चॊत्तमम      वयपॊवाह शरांस तस्य सर्वान एव धनंजयः   [आर्ज]      बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु परयुज्यते      अस्त्रज्ञेषु परयुक्तैषा फेनवत परविलीयते   मानुषान अति गन्धर्वान सर्वान गन्धर्व लक्षये      तस्माद अस्त्रेण दिव्येन यॊत्स्ये ऽहं न तु मायया   पुरास्त्रम इदम आग्नेयं परादात किल बृहस्पतिः      भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतॊः   भरद्वाजाद अग्निवेश्यॊ अग्निवेश्याद गुरुर मम      स तव इदं मह्यम अददाद दरॊणॊ बराह्मणसत्तमः   [वै]      इत्य उक्त्वा पाण्डवः करुद्धॊ गन्धर्वाय मुमॊच ह      परदीप्तम अस्त्रम आग्नेयं ददाहास्य रथं तु तत   विरथं विप्लुतं तं तु स गन्धर्वं महाबलम      अस्त्रतेजः परमूढं च परपतन्तम अवाङ्मुखम   शिरॊरुहेषु जग्राह माल्यवत्सु धनंजयः      भरातॄन परति चकर्षाथ सॊ ऽसत्रपाताद अचेतसम   युधिष्ठिरं तस्य भार्या परपेदे शरणार्थिनी      नाम्ना कुम्भीनसी नाम पतित्राणम अभीप्सती   [गन्धर्वी]      तराहि तवं मां महाराज पतिं चेमं विमुञ्च मे      गन्धर्वीं शरणं पराप्तां नाम्ना कुम्बीनसीं परभॊ   [य]      युद्धे जितं यशॊ हीनं सत्री नाथम अपराक्रमम      कॊ नु हन्याद रिपुं तवादृङ मुञ्चेमं रिपुसूदन   [आर्ज]      अङ्गेमं परतिपद्यस्व गच्छ गन्धर्व मा शुचः      परदिशत्य अभयं ते ऽदय कुरुराजॊ युधिष्ठिरः   [ग]      जितॊ ऽहं पूर्वकं नाम मुञ्चाम्य अङ्गारपर्णताम      न च शलाघे बलेनाद्य न नाम्ना जनसंसदि   साध्व इमं लब्धवाँल लाभं यॊ ऽहं दिव्यास्त्रधारिणम      गान्धर्व्या मायया यॊद्धुम इच्छामि वयसा वरम   अस्त्राग्निना विचित्रॊ ऽयं दग्धॊ मे रथ उत्तमः      सॊ ऽहं चित्ररथॊ भूत्वा नाम्ना दग्धरथॊ ऽभवम   संभृता चैव विद्येयं तपसेह पुरा मया      निवेदयिष्ये ताम अद्य पराणदाया महात्मने   संस्तम्भितं हि तरसा जितं शरणम आगतम      यॊ ऽरिं संयॊजयेत पराणैः कल्याणं किं न सॊ ऽरहति   चक्षुषी नाम विद्येयं यां सॊमाय ददौ मनुः      ददौ स विश्वावसवे मह्यं विश्वावसुर ददौ   सेयं कापुरुषं पराप्ता गुरु दत्ता परणश्यति      आगमॊ ऽसया मया परॊक्ता वीर्यं परतिनिबॊध मे   यच चक्षुषा दरष्टुम इच्छेत तरिषु लॊकेषु किं चन      तत पश्येद यादृशं चेच्छेत तादृषं दरष्टुम अर्हति   समानपद्ये षन मासान सथितॊ विद्यां लभेद इमाम      अनुनेष्याम्य अहं विद्यां सवयं तुभ्यं वरते कृते   विद्यया हय अनया राजन वयं नृभ्यॊ विशेषिताः      अविशिष्टाश च देवानाम अनुभाव परवर्तिताः   गन्धर्वजानाम अश्वानाम अहं पुरुषसत्तम      भरातृभ्यस तव पञ्चभ्यः पृथग दाता शतं शतम   देवगन्धर्ववाहास ते दिव्यगन्धा मनॊ गमाः      कषीणाः कषीणा भवन्त्य एते न हीयन्ते च रंहसः   पुरा कृतं महेन्द्रस्य वज्रं वृत्र निबर्हणे      दशधा शतधा चैव तच छीर्णं वृत्रमूर्धनि   ततॊ भागी कृतॊ देवैर वज्रभाग उपास्यते      लॊके यत साधनं किं चित सा वै वज्रतनुः समृता   वज्रपाणिर बराह्मणः सयात कषत्रं वज्ररथं समृतम      वैश्या वै दानवज्राश च कर्म वर्जा यवीयसः   वज्रं कषत्रस्य वाजिनॊ अवध्या वाजिनः समृताः      रथाङ्गं वडवा सूते सूताश चाश्वेषु ये मताः   कामवर्णाः कामजवाः कामतः समुपस्थिताः      इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः   [आर्ज]      यदि परीतेन वा दत्तं संशये जीवितस्य वा      विद्या वित्तं शरुतं वापि न तद गन्धर्व कामये   [ग]      संयॊगॊ वै परीतिकरः संसत्सु परतिदृश्यते      जीवितस्य परदानेन परीतॊ विद्यां ददामि ते   तवत्तॊ हय अहं गरहीष्यामि अस्त्रम आग्नेयम उत्तमम      तथैव सख्यं बीभत्सॊ चिराय भरतर्षभ   [आर्ज]      तवत्तॊ ऽसत्रेण वृणॊम्य अश्वान संयॊगः शाश्वतॊ ऽसतु नौ      सखे तद बरूहि गन्धर्व युष्मभ्यॊ यद भयं तयजेत    [आर्ज]       कारणं बरूहि गन्धर्व किं तद येन सम धर्षिताः       यान्तॊ बरह्मविदः सन्तः सर्वे रात्राव अरिंदम    [ग]       अनग्नयॊ ऽनाहुतयॊ न च विप्र पुरस्कृताः       यूयं ततॊ धर्षिताः सथ मया पाण्डवनन्दन    यक्षराक्षस गन्धर्वाः पिशाचॊरगमानवाः       विस्तरं कुरुवंशस्य शरीमतः कथयन्ति ते    नारदप्रभृतीनां च देवर्षीणां मया शरुतम       गुणान कथयतां वीर पूर्वेषां तव धीमताम    सवयं चापि मया दृष्टश चरता सागराम्बराम       इमां वसुमतीं कृत्स्नां परभावः सवकुलस्य ते    वेदे धनुषि चाचार्यम अभिजानामि ते ऽरजुन       विश्रुतं तरिषु लॊकेषु भारद्वाजं यशस्विनम    धर्मं वायुं च शक्रं च विजानाम्य अश्विनौ तथा       पाण्डुं च कुरुशार्दूल षड एतान कुलवर्धनान       पितॄन एतान अहं पार्थ देव मानुषसात्तमान    दिव्यात्मानॊ महात्मानः सर्वशस्त्रभृतां वराः       भवन्तॊ भरातरः शूराः सर्वे सुचरितव्रताः    उत्तमां तु मनॊ बुद्धिं भवतां भावितात्मनाम       जानन्न अपि च वः पार्थ कृतवान इह धर्षणाम    सत्री सकाशे च कौरव्य न पुमान कषन्तुम अर्हति      धर्षणाम आत्मनः पश्यन बाहुद्रविणम आश्रितः   नक्तं च बलम अस्माकं भूय एवाभिवर्धते      यतस ततॊ मां कौन्तेय सदारं मन्युर आविशत   सॊ ऽहं तवयेह विजितः संख्ये तापत्यवर्धन      येन तेनेह विधिना कीर्त्यमानं निबॊध मे   बरह्मचर्यं परॊ धर्मः स चापि नियतस तवयि      यस्मात तस्माद अहं पार्थ रणे ऽसमिन विजितस तवया   यस तु सयात कषत्रियः कश चित कामवृत्तः परंतप      नक्तं च युधि युध्येत न स जीवेत कथं चन   यस तु सयात कामवृत्तॊ ऽपि राजा तापत्य संगरे      जयेन नक्तंचरान सर्वान स पुरॊहित धूर गतः   तस्मात तापत्य यत किं चिन नृणां शरेय इहेप्सितम      तस्मिन कर्मणि यॊक्तव्या दान्तात्मानः पुरॊहिताः   वेदे षडङ्गे निरताः शुचयः सत्यवादिनः      धर्मात्मानः कृतात्मानः सयुर नृपाणां पुरॊहिताः   जयश च नियतॊ राज्ञः सवर्गश च सयाद अनन्तरम      यस्य सयाद धर्मविद वाग्मी पुरॊधाः शीलवाञ शुचिः   लाभं लब्धुम अलब्धं हि लब्धं च परिरक्षितुम      पुरॊहितं परकुर्वीत राजा गुणसमन्वितम   पुरॊहित मते तिष्ठेद य इच्छेत पृथिवीं नृपः      पराप्तुं मेरुवरॊत्तंसां सर्वशः सागराम्बराम   न हि केवलशौर्येण तापत्याभिजनेन च      जयेद अब्राह्मणः कश चिद भूमिं भूमिपतिः कव चित   तस्माद एवं विजानीहि कुरूणां वंशवर्धन      बराह्मण परमुखं राज्यं शक्यं पालयितुं चिरम    [आर्ह]       तापत्य इति यद वाक्यम उक्तवान असि माम इह       तद अहं जञातुम इच्छामि तापत्यार्थ विनिश्चयम    तपती नाम का चैषा तापत्या यत्कृते वयम       कौन्तेया हि वयं साधॊ तत्त्वम इच्छामि वेदितुम    [वै]       एवम उक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम       विश्रुतां तरिषु लॊकेषु शरावयाम आस वै कथाम    [ग]       हन्त ते कथयिष्यामि कथाम एतां मनॊरमाम       यथावद अखिलां पार्थ धर्म्यां धर्मभृतां वर    उक्तवान अस्मि येन तवां तापत्य इति यद वचः       तत ते ऽहं कथ्ययिष्यामि शृणुष्वैक मना मम    य एष दिवि धिष्ण्येन नाकं वयाप्नॊति तेजसा       एतस्य तपती नाम बभूवासदृशी सुता    विवस्वतॊ वै कौन्तेय सावित्र्य अवरजा विभॊ       विश्रुता तरिषु लॊकेषु तपती तपसा युता    न देवी नासुरी चैव न यक्षी न च राक्षसी       नाप्सरा न च गन्धर्वी तथारूपेण का चन    सुविभक्तानवद्याङ्गी सवसितायत लॊचना       सवाचारा चैव साध्वी च सुवेषा चैव भामिनी    न तस्याः सदृशं कं चित तरिषु लॊकेषु भारत      भर्तारं सविता मेने रूपशीलकुलश्रुतैः   संप्राप्तयौवनां पश्यन देयां दुहितरं तु ताम      नॊपलेभे ततः शान्तिं संप्रदानं विचिन्तयन   अर्थर्क्ष पुत्रः कौन्तेय कुरूणाम ऋषभॊ बली      सूर्यम आराधयाम आस नृपः संवरणः सदा   अर्घ्य माल्यॊपहारैश च शश्वच च नृपतिर यतः      नियमैर उपवासैश च तपॊभिर विविधैर अपि   शुश्रूषुर अनहंवादी शुचिः पौरवनन्दनाः      अंशुमन्तं समुद्यन्तं पूजयाम आस भक्तिमान   ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि      तपत्याः सदृशं मेने सूर्यः संवरणं पतिम   दातुम ऐच्छत ततः कन्यां तस्मै संवरणाय ताम      नृपॊत्तमाय कौरव्य विश्रुताभिजनाय वै   यथा हि दिवि दीप्तांशुः परभासयति तेजसा      तथा भुवि महीपालॊ दीप्त्या संवरणॊ ऽभवत   यथार्जयन्ति चादित्यम उद्यन्तं बरह्मवादिनः      तथा संवरणं पार्थ बराह्मणावरजाः परजाः   स सॊमम अति कान्तत्वाद आदित्यम अति तेजसा      बभूव नृपतिः शरीमान सुहृदां दुर्हृदाम अपि   एवंगुणस्य नृपतेस तथा वृत्तस्य कौरव      तस्मै दातुं मनश चक्रे तपतीं तपनः सवयम   स कदा चिद अथॊ राजा शरीमान उरु यशा भुवि      चचार मृगयां पार्थ पर्वतॊपवने किल   चरतॊ मृगयां तस्य कषुत्पिपासा शरमान्वितः      ममार राज्ञः कौन्तेय गिराव अप्रतिमॊ हयः   स मृताश्वश चरन पार्थ पद्भ्याम एव गिरौ नृपः      ददर्शासदृशीं लॊके कन्याम आयतलॊचनाम   स एक एकाम आसाद्य कन्यां ताम अरिमर्दनः      तस्थौ नृपतिशार्दूलः पश्यन्न अविचलेक्षणः   स हि तां तर्कयाम आस रूपतॊ नृपतिः शरियम      पुनः संतर्कयाम आस रवेर भरष्टाम इव परभाम   गिरिप्रस्थे तु सा यस्मिन सथिता सवसित लॊचना      स सवृक्षक्षुप लतॊ हिरण्मय इवाभवत   अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः      अवाप्तं चात्मनॊ मेने स राजा चक्षुषः फलम   जन्मप्रभृति यत किं चिद दृष्टवान स महीपतिः      रूपं न सदृशं तस्यास तर्कयाम आस किं चन   तया बद्धमनश चक्षुः पाशैर गुणमयैस तदा      न चचाल ततॊ देशाद बुबुधे न च किं चन   अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम      लॊकं निर्मथ्य धात्रेदं रूपम आविष्कृतं कृतम   एवं स तर्कयाम आस रूपद्रविण संपदा      कन्याम असदृशीं लॊके नृपः संवरणस तदा   तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनॊ नृपः      जगाम मनसा चिन्तां काममार्गण पीडितः   दह्यमानः स तीव्रेण नृपतिर मन्मथाग्निना      अप्रगल्भां परगल्भः स ताम उवाच यशस्विनीम   कासि कस्यासि रम्भॊरु किमर्थं चेह तिष्ठसि      कथं च निर्जने ऽरण्ये चरस्य एका शुचिस्मिते   तवं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता      विभूषणम इवैतेषां भूषणानाम अभीप्सितम   न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम      न च भॊगवतीं मन्ये न गन्धर्वी न मानुषीम   या हि दृष्टा मया काश चिच छरुता वापि वराङ्गनाः      न तासां सदृशीं मन्ये तवाम अहं मत्तकाशिनि   एवं तां स महीपालॊ बभाषे न तु सा तदा      कामार्तं निर्जने ऽरण्ये परत्यभाषत किं चन   ततॊ लालप्यमानस्य पार्थिवस्यायतेक्षणा      सौदामनीव साभ्रेषु तत्रैवान्तरधीयत   ताम अन्विच्छन स नृपतिः परिचक्राम तत तदा      वनं वनज पत्राक्षीं भरमन्न उन्मत्तवत तदा   अपश्यमानः स तु तां बहु तत्र विलप्य च      निश्चेष्टः कौरवश्रेष्ठॊ मुहूर्तं स वयतिष्ठत    [ग]       अथ तस्याम अदृश्यायां नृपतिः काममॊहितः       पातनं शत्रुसंघानां पपात धरणीतले    तस्मिन निपतिते भूमाव अथ सा चारुहासिनी       पुनः पीनायतश्रॊणी दर्शयाम आस तं नृपम    अथावभाषे कल्याणी वाचा मधुरया नृपम       तं कुरूणां कुलकरं कामाभिहत चेतसम    उत्तिष्ठॊत्तिष्ठ भद्रं ते न तवम अर्हस्य अरिंदम       मॊहं नृपतिशार्दूल गन्तुम आविष्कृतः कषितौ    एवम उक्तॊ ऽथ नृपतिर वाचा मधुरया तदा       ददर्श विपुलश्रॊणीं ताम एवाभिमुखे सथिताम    अथ ताम असितापाङ्गीम आबभाषे नराधिपः       मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा    साधु माम असितापाङ्गे कामार्तं मत्तकाशिनि       भजस्व भजमानं मां पराणा हि परजहन्ति माम    तवदर्थं हि विशालाक्षि माम अयं निशितैः शरैः       कामः कमलगर्भाभे परतिविध्यन न शाम्यति    गरस्तम एवम अनाक्रन्दे भद्रे काममहाहिना       सा तवं पीनायतश्रॊणिपर्याप्नुहि शुभानने    तवय्य अधीना हि मे पराणा किंनरॊद्गीत भाषिणि      चारु सर्वानवद्याङ्गि पद्मेन्दु सदृशानने   न हय अहं तवदृते भीरु शक्ष्ये जीवितुम आत्मना      तस्मात कुरु विशालाक्षि मय्य अनुक्रॊशम अङ्गने   भक्तं माम असितापाङ्गे न परित्यक्तुम अर्हसि      तवं हि मां परीतियॊगेन तरातुम अर्हसि भामिनि   गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि      विवाहानां हि रम्भॊरु गान्धर्वः शरेष्ठ उच्यते   [तपती]      नाहम ईशात्मनॊ राजन कन्यापितृमती हय अहम      मयि चेद अस्ति ते परीतिर याचस्व पितरं मम   यथा हि ते मया पराणाः संगृहीता नरेश्वर      दर्शनाद एव भूयस तवं तथा पराणान ममाहरः   न चाहम ईशा देहस्य तस्मान नृपतिसत्तम      समीपं नॊपगच्छामि न सवतन्त्रा हि यॊषितः   का हि सर्वेषु लॊकेषु विश्रुताभिजनं नृपम      कन्या नाभिलषेन नाथं भर्तारं भक्त वत्सलम   तस्माद एवंगते काले याचस्व पितरं मम      आदित्यं परणिपातेन तपसा नियमेन च   स चेत कामयते दातुं तव माम अरिमर्दन      भविष्याम्य अथ ते राजन सततं वशवर्तिनी   अहं हि तपती नाम सावित्र्य अवरजा सुता      अस्य लॊकप्रदीपस्य सवितुः कषत्रियर्षभ    [ग]       एवम उक्त्वा ततस तूर्णं जगामॊर्ध्वम अनिन्दिता       स तु राजा पुनर भूमौ तत्रैव निपपात ह    अमात्यः सानुयात्रस तु तं ददर्श महावने       कषितौ निपतितं काले शक्रध्वजम इवॊच्छ्रितम    तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं कषितौ       बभूव सॊ ऽसय सचिवः संप्रदीप्त इवाग्निना    तवरया चॊपसंगम्य सनेहाद आगतसंभ्रमः       तं समुत्थापयाम आस नृपतिं काममॊहितम    भूतलाद भूमिपालेशं पितेव पतितं सुतम       परज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च    अमात्यस तं समुत्थाप्य बभूव विगतज्वरः       उवाच चैनं कल्याण्या वाचा मधुरयॊत्थितम       मा भैर मनुजशार्दूल भद्रं चास्तु तवानघ    कषुत्पिपासापरिश्रान्तं तर्कयाम आस तं नृपम       पतितं पातनं संख्ये शात्रवाणां महीतले    वारिणाथ सुशीतेन शिरस तस्याभ्यषेचयत       अस्पृशन मुकुटं राज्ञः पुण्डरीकसुगन्धिना    ततः परत्यागतप्राणस तद बलं बलवान नृपः       सर्वं विसर्जयाम आस तम एकं सचिवं विना    ततस तस्याज्ञया राज्ञॊ विप्रतस्थे महद बलम      स तु राजा गिरिप्रस्थे तस्मिन पुनर उपाविशत   ततस तस्मिन गिरिवरे शुचिर भूत्वा कृताञ्जलिः      आरिराधयिषुः सूर्यं तस्थाव ऊर्ध्वभुजः कषितौ   जगाम मनसा चैव वसिष्ठम ऋषिसत्तमम      पुरॊहितम अमित्रघ्नस तदा संवरणॊ नृपः   नक्तं दिनम अथैकस्थे सथिते तस्मिञ जनाधिपे      अथाजगाम विप्रर्षिस तदा दवादशमे ऽहनि   स विदित्वैव नृपतिं तपत्या हृतमानसम      दिव्येन विधिना जञात्वा भावितात्मा महान ऋषिः   तथा तु नियतात्मानं स तं नृपतिसत्तमम      आबभाषे स धर्मात्मा तस्यैवार्थ चिकीर्षया   स तस्य मनुजेन्द्रस्य पश्यतॊ भगवान ऋषिः      ऊर्ध्वम आचक्रमे दरष्टुं भास्करं भास्करद्युतिः   सहस्रांशुं ततॊ विप्रः कृताञ्जलिर उपस्थितः      वसिष्ठॊ ऽहम इति परीत्या स चात्मानं नयवेदयत   तम उवाच महातेजा विवस्वान मुनिसत्तमम      महर्षे सवागतं ते ऽसतु कथयस्व यथेच्छसि    [वसिस्ठ]       यैषां ते तपती नाम सावित्र्य अवरजा सुता       तां तवां संवरणस्यार्थे वरयामि विभावसॊ    स हि राजा बृहत कीर्तिर धर्मार्थविद उदारधीः       युक्तः संवरणॊ भर्ता दुहितुस ते विहंगम    [गन्धर्व]       इत्य उक्तः सविता तेन ददानीत्य एव निश्चितः       परत्यभाषत तं विप्रं परतिनन्द्य दिवाकरः    वरः संवरणॊ राज्ञां तवम ऋषीणां वरॊ मुने       तपती यॊषितां शरेष्ठा किम अन्यत्रापवर्जनात    ततः सर्वानवद्याग्नीं तपतीं तपनः सवयम       ददौ संवरणस्यार्थे वषिष्ठाय महात्मने       परतिजग्राह तां कन्यां महर्षिस तपतीं तदा    वसिष्ठॊ ऽथ विसृष्टश च पुनर एवाजगाम ह       यत्र विख्यत कीर्तिः स कुरूणाम ऋषभॊ ऽभवत    स राजा मन्मथाविष्टस तद्गतेनान्तरात्मना       दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम       वसिष्ठेन सहायान्तीं संहृष्टॊ ऽभयधिकं बभौ    कृच्छ्रे दवादश रात्रे तु तस्य राज्ञः समापिते       आजगाम विशुद्धात्मा वसिष्ठॊ भगवान ऋषिः    तपसाराध्य वरदं देवं गॊपतिम ईश्वरम       लेभे संवरणॊ भार्यां वसिष्ठस्यैव तेजसा    ततस तस्मिन गिरिश्रेष्ठे देवगन्धर्वसेविते      जग्राह विधिवत पाणिं तपत्याः स नरर्षभः   वसिष्ठेनाभ्यनुज्ञातस तस्मिन्न एव धराधरे      सॊ ऽकामयत राजर्षिर विहर्तुं सह भार्यया   ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च      आदिदेश महीपालस तम एव सचिवं तदा   नृपतिं तव अभ्यनुज्ञाय वसिष्ठॊ ऽथापचक्रमे      सॊ ऽपि राजा गिरौ तस्मिन विजहारामरॊपमः   ततॊ दवादश वर्षाणि काननेषु जलेषु च      रेमे तस्मिन गिरौ राजा तयैव सह भार्यया   तस्य राज्ञः पुरे तस्मिन समा दवादश सर्वशः      न ववर्ष सहस्राक्षॊ राष्ट्रे चैवास्य सर्वशः   तत कषुधार्तैर निरानन्दैः शवभूतैस तदा नरैः      अभवत परेतराजस्य पुरं परेतैर इवावृतम   ततस तत तादृशं दृष्ट्वा स एव भगवान ऋषिः      अभ्यपद्यत धर्मात्मा वसिष्ठॊ राजसत्तमम   तं च पार्थिवशार्दूलम आनयाम आस तत पुरम      तपत्या सहितं राजन्न उषितं दवादशीः समाः   ततः परवृष्टस तत्रासीद यथापूर्वं सुरारिहा      तस्मिन नृपतिशार्दूल परविष्टे नगरं पुनः   ततः सराष्ट्रं मुमुदे तत पुरं परया मुदा      तेन पार्थिव मुख्येन भावितं भावितात्मना   ततॊ दवादश वर्षाणि पुनर ईजे नराधिपः      पत्न्या तपत्या सहितॊ यथा शक्रॊ मरुत्पतिः   एवम आसीन महाभागा तपती नाम पौर्विकी      तव वैवस्वती पार्थ तापत्यस तवं यया मतः   तस्यां संजनयाम आस कुरुं संवरणॊ नृपः      तपत्यां तपतां शरेष्ठ तापत्यस तवं ततॊ ऽरजुन    [वै]       स गन्धर्ववचः शरुत्वा तत तदा भरतर्षभ       अर्जुनः परया परीत्या पूर्णचन्द्र इवाबभौ    उवाच च महेष्वासॊ गन्धर्वं कुरुसत्तमः       जातकौतूहलॊ ऽतीव वसिष्ठस्य तपॊबलात    वसिष्ठ इति यस्यैतद ऋषेर नाम तवयेरितम       एतद इच्छाम्य अहं शरॊतुं यथावत तद वदस्व मे    य एष गन्धर्वपते पूर्वेषां नः पुरॊहितः       आसीद एतन ममाचक्ष्व क एष भगवान ऋषिः    [ग]       तपसा निर्जितौ शश्वद अजेयाव अमरैर अपि       कामक्रॊधाव उभौ यस्य चरणौ संववाहतुः    यस तु नॊच्छेदनं चक्रे कुशिकानाम उदारधीः       विश्वामित्रापराधेन धारयन मन्युम उत्तमम    पुत्रव्यसनसंतप्तः शक्तिमान अपि यः परभुः       विश्वामित्र विनाशाय न मेने कर्म दारुणम    मृतांश च पुनर आहर्तुं यः सपुत्रान यमक्षयात       कृतान्तं नातिचक्राम वेलाम इव महॊदधिः    यं पराप्य विजितात्मानं महात्मानं नराधिपाः       इक्ष्वाकवॊ महीपाला लेभिरे पृथिवीम इमाम    पुरॊहित वरं पराप्य वसिष्ठम ऋषिसत्तमम      ईजिरे करतुभिश चापि नृपास ते कुरुनन्दन   स हि तान्य आजयाम आस सर्वान नृपतिसत्तमान      बरह्मर्षिः पाण्डव शरेष्ठ बृहस्पतिर इवामरान   तस्माद धर्मप्रधानात्मा वेद धर्मविद ईप्सितः      बराह्मणॊ गुणवान कश चित पुरॊधाः परविमृश्यताम   कषत्रियेण हि जातेन पृथिवीं जेतुम इच्छता      पूर्वं पुरॊहितः कार्यः पार्थ राज्याभिवृद्धये   महीं जिगीषता राज्ञा बरह्म कार्यं पुरःसरम      तस्मात पुरॊहितः कश चिद गुणवान अस्तु वॊ दविजः    [आर्ज]       किंनिमित्तम अभूद वैरं विश्वामित्र वसिष्ठयॊः       वसतॊर आश्रमे पुण्ये शंस नः सर्वम एव तत    [ग]       इदं वासिष्ठम आख्यानं पुराणं परिचक्षते       पार्थ सर्वेषु लॊकेषु यथावत तन निबॊध मे    कन्यकुब्जे महान आसीत पार्थिवॊ भरतर्षभ       गाधीति विश्रुतॊ लॊके सत्यधर्मपरायणः    तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः       विश्वामित्र इति खयातॊ बभूव रिपुमर्दनः    स चचार सहामात्यॊ मृगयां गहने वने       मृगान विध्यन वराहांश च रम्येषु मरु धन्वसु    वयायामकर्शितः सॊ ऽथ मृगलिप्सुः पिपासितः       आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं परति    तम आगतम अभिप्रेक्ष्य वसिष्ठः शरेष्ठभाग ऋषिः       विश्वामित्रं नरश्रेष्ठं परतिजग्राह पूजया    पाद्यार्घ्याचमनीयेन सवागतेन च भारत       तथैव परतिजग्राह वन्येन हविषा तथा    तस्याथ कामधुग धेनुर वसिष्ठस्य महात्मनः       उक्ता कामान परयच्छेति सा कामान दुदुहे ततः    गराम्यारण्या ओषधीश च दुदुहे पय एव च      षड्रसं चामृतरसं रसायनम अनुत्तमम   भॊजनीयानि पेयानि भक्ष्याणि विविधानि च      लेह्यान्य अमृतकल्पानि चॊष्याणि च तथार्जुन   तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः      सामात्यः सबलश चैव तुतॊष स भृशं नृपः   षड आयतां सुपार्श्वॊरुं तरिपृथुं पञ्च संवृताम      मण्डूकनेत्रां सवाकारां पीनॊधसम अनिन्दिताम   सुवालधिः शङ्कुकर्णां चारु शृङ्गां मनॊरमाम      पुष्टायत शिरॊग्रीवां विस्मितः सॊ ऽभिवीक्ष्य ताम   अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम      अब्रवीच च भृशं तुष्टॊ विश्वामित्रॊ मुनिं तदा   अर्बुदेन गवां बरह्मन मम राज्येन वा पुनः      नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने   [वस]      देवतातिथिपित्रर्थम आज्यार्थं च पयस्विनी      अदेया नन्दिनीयं मे राज्येनापि तवानघ   [विष्वामित्र]      कषत्रियॊ ऽहं भवान विप्रस तपःस्वाध्यायसाधनः      बराह्मणेषु कुतॊ वीर्यं परशान्तेषु धृतात्मसु   अर्बुदेन गवां यस तवं न ददासि ममेप्सिताम      सवधर्मं न परहास्यामि नयिष्ये ते बलेन गाम   [वस]      बलस्थश चासि राजा च बाहुवीर्यश च कषत्रियः      यथेच्छसि तथा कषिप्रं कुरु तवं मा विचारय   [ग]      एवम उक्तस तदा पार्थ विश्वामित्रॊ बलाद इव      हंसचन्द्र परतीकाशां नन्दिनीं तां जहार गाम   कशा दण्डप्रतिहता काल्यमाना ततस ततः      हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी   आगम्याभिमुखी पार्थ तस्थौ भगवद उन्मुखी      भृशं च ताड्यमानापि न जगामाश्रमात ततः   [वस]      शृणॊमि ते रवं भद्रे विनदन्त्याः पुनः पुनः      बलाद धृयसि मे नन्दिक्षमावान बराह्मणॊ हय अहम   [ग]      सा तु तेषां बलान नन्दी बलानां भरतर्षभ      विश्वामित्र भयॊद्विग्ना वसिष्ठं समुपागमत   [गौह]      पाषाण दण्डाभिहतां करन्दन्तीं माम अनाथवत      विश्वामित्रबलैर घॊरैर भगवन किम उपेक्षसे   [ग]      एवं तस्यां तदा पर्थ धर्षितायां महामुनिः      न चुक्षुभे न धैर्याच च विचचाल धृतव्रतः   [वस]      कषत्रियाणां बलं तेजॊ बराह्मणानां कषमा बलम      कषमा मां भजते तस्माद गम्यतां यदि रॊचते   [गौह]      किं नु तयक्तास्मि भगवन यद एवं मां परभाषसे      अत्यक्ताहं तवया बरह्मन न शक्या नयितुं बलात   [वस]      न तवां तयजामि कल्याणि सथीयतां यदि शक्यते      दृढेन दाम्ना बद्ध्वैव वत्सस ते हरियते बलात   [ग]      सथीयताम इति तच छरुत्वा वसिष्ठस्या पयस्विनी      ऊर्ध्वाञ्चित शिरॊग्रीवा परबभौ घॊरदर्शना   करॊधरक्तेक्षणा सा गौर हम्भार वधन सवना      विश्वामित्रस्य तत सैन्यं वयद्रावयत सर्वशः   कशाग्र दण्डाभिहता काल्यमाना ततस ततः      करॊधा दीप्तेक्षणा करॊधं भूय एव समादधे   आदित्य इव मध्याह्ने करॊधा दीप्तवपुर बभौ      अङ्गारवर्षं मुञ्चन्ती मुहुर वालधितॊ महत   असृजत पह्लवान पुच्छाच छकृतः शबराञ शकान      मूत्रतश चासृजच्च चापि यवनान करॊधमूर्च्छिता   पुण्ड्रान किरातान दरमिडान सिंहलान बर्बरांस तथा      तथैव दारदान मलेच्छान फेनतः सा ससर्ज ह   तैर विषृष्टैर महत सैन्यं नाना मलेच्छ गणैस तदा      नानावरण संछन्नैर नानायुध धरैस तथा      अवाकीर्यत संरब्धैर विश्वामित्रस्य पश्यतः   एकैकश च तदा यॊधः पञ्चभिः सप्तभिर वृतः      अस्त्रवर्षेण महता काल्यमानं बलं ततः      परभग्नं सर्वतस तरस्तं विश्वामित्रस्य पश्यतः   न च पराणैर वियुज्यन्ते के चित ते सैनिकास तदा      विश्वामित्रस्य संक्रुद्धैर वासिष्ठैर भरतर्षभ   विश्वामित्रस्य सैन्यं तु काल्यमानं तरियॊजनम      करॊशमानं भयॊद्विग्नं तरातारं नाध्यगच्छत   दृष्ट्वा तन महद आश्चर्यं बरह्मतेजॊ भवं तदा      विश्वामित्रः कषत्रभावान निर्विण्णॊ वाक्यम अब्रवीत   धिग बलं कषत्रियबलं बरह्मतेजॊबलं बलम      बलाबलं विनिश्चित्य तप एव परं बलम   स राज्यस्फीतम उत्सृज्य तां च दीप्तां नृप शरियम      भॊगांश च पृष्ठतः कृत्वा तपस्य एव मनॊ दधे   स गत्वा तपसा सिद्धिं लॊकान विष्टभ्य तेजसा      तताप सर्वान दीप्तौजा बराह्मणत्वम अवाप च      अपिवच च सुतं सॊमम इन्द्रेण सह कौशिकः    [ग]       कल्माषपाद इत्य अस्मिँल लॊके राजा बभूव ह       इक्ष्वाकुवंशजः पार्थ तेजसासदृशॊ भुवि    स कदा चिद वनं राजा मृगयां निर्ययौ पुरात       मृगान विध्यन वराहांश च चचार रिपुमर्दनः    स तु राजा महात्मानं वासिष्ठम ऋषिसात्तमम       तृषार्तश च कषुधार्तश च एकायनगतः पथि    अपश्यद अजितः संख्ये मुनिं परतिमुखागतम       शक्तिं नाम महाभागं वसिष्ठ कुलनन्दनम       जयेष्ठं पुत्रशतात पुत्रं वसिष्ठस्य महात्मनः    अपगच्छ पथॊ ऽसमाकम इत्य एवं पार्थिवॊ ऽबरवीत       तथा ऋषिर उवाचैनं सान्त्वयञ शलक्ष्णया गिरा    ऋषिस तु नापचक्राम तस्मिन दर्म पथे सथितः       नापि राजा मुनेर मानात करॊधाच्च चापि जगाम ह    अमुञ्चन्तं तु पन्थानं तम ऋषिं नृपसत्तमः       जघान कशया मॊहात तदा राक्षसवन मुनिम    कशा परहाराभिहतस ततः स मुनिसत्तमः       तं शशाप नृपश्रेष्ठं वासिष्ठः करॊधमूर्च्छितः    हंसि राक्षसवद यस्माद राजापसद तापसम       तस्मात तवम अद्य परभृति पुरुषादॊ भविष्यसि    मनुष्यपिशिते सक्तश चरिष्यसि महीम इमाम      गच्छ राजाधमेत्य उक्तः शक्तिना वीर्यशक्तिना   ततॊ याज्य निमित्तं तु विश्वामित्र वसिष्ठयॊः      वैरम आसीत तदा तं तु विश्वामित्रॊ ऽनवपद्यत   तयॊर विवदतॊर एवं समीपम उपचक्रमे      ऋषिर उग्रतपाः पार्थ विश्वामित्रः परतापवान   ततः स बुबुधे पश्चात तम ऋषिं नृपसत्तमः      ऋषेः पुत्रं वसिष्ठस्य वसिष्ठम इव तेजसा   अन्तर्धाय तदात्मानं विश्वामित्रॊ ऽपि भारत      ताव उभाव उपचक्राम चिकीर्षन्न आत्मनः परियम   स तु शप्तस तदा तेन शक्तिना वै नृपॊत्तमः      जगाम शरणं शक्तिं परसादयितुम अर्हयन   तस्य भावं विदित्वा स नृपतेः कुरुनन्दन      विश्वामित्रस ततॊ रक्ष आदिदेश नृपं परति   स शापात तस्य विप्रर्षेर विश्वामित्रस्य चाज्ञया      राक्षसाः किंकरॊ नाम विवेश नृपतिं तदा   रक्षसा तु गृहीतं तं विदित्वा सा मुनिस तदा      विश्वामित्रॊ ऽपय अपक्रामत तस्माद देशाद अरिंदम   ततः स नृपतिर विद्वान रक्षन्न आत्मानम आत्मना      बलवत पीड्यमानॊ ऽपि रक्षसान्तर गतेन ह   ददर्श तं दविजः कश चिद राजानं परथितं पुनः      ययाचे कषुधितश चैनं समांसां भॊजनं तदा   तम उवाचाथ राजर्षिर दविजं मित्रसहस तदा      आस्स्व बरह्मंस तवम अत्रैव मुहूर्तम इति सान्त्वयन   निवृत्तः परतिदास्यामि भॊजनं ते यथेप्सितम      इत्य उक्त्वा परययौ राजा तस्थौ च दविजसत्तमः   अन्तर्गतं तु तद राज्ञस तदा बराह्मण भाषितम      सॊ ऽनतःपुरं परविश्याथ संविवेश नराधिपः   ततॊ ऽरधरात्र उत्थाय सूदम आनाय्य सत्वरम      उवाच राजा संस्मृत्य बराह्मणस्य परतिश्रुतम   गच्छामुष्मिन्न असौ देशे बराह्मणॊ मां परतीक्षते      अन्नार्थी तवं तन अन्नेन समांसेनॊपपादय   एवम उक्तस तदा सूदः सॊ ऽनासाद्यामिषं कव चित      निवेदयाम आस तदा तस्मै राज्ञे वयथान्वितः   राजा तु रक्षसाविष्टः सूदम आह गतव्यथः      अप्य एनं नरमांसेन भॊजयेति पुनः पुनः   तथेत्य उक्त्वा ततः सूदः संस्थानं वध्य घातिनाम      गत्वा जहार तवरितॊ नरमांसम अपेतभीः   स तत संस्कृत्य विधिवद अन्नॊपहितम आशु वै      तस्मै परादाद बराह्मणाय कषुधिताय तपस्विने   स सिद्धचक्षुषा दृष्ट्वा तदन्नं दविजसत्तमः      अभॊज्यम इदम इत्य आह करॊधपर्याकुलेक्षणः   यस्माद अभॊज्यम अन्नं मे ददाति स नराधिपः      तस्मात तस्यैव मूढस्य भविष्यत्य अत्र लॊलुपा   सक्तॊ मानुषमांसेषु यथॊक्तः शक्तिना पुरा      उद्वेजनीयॊ भूतानां चरिष्यति महीम इमाम   दविर अनुव्याहृते राज्ञः स शापॊ बलवान अभूत      रक्षॊबलसमाविष्टॊ विसंज्ञश चाभवत तदा   ततः स नृपतिश्रेष्ठॊ राक्षसॊपहतेन्द्रियः      उवाच शक्तिं तं दृष्ट्वा नचिराद इव भारत   यस्माद असदृशः शापः परयुक्तॊ ऽयं तवया मयि      तस्मात तवत्तः परवर्तिष्ये खादितुं मानुषान अहम   एवम उक्त्वा ततः सद्यस तं पराणैर विप्रयुज्य सः      शक्तिनं भक्षयाम आस वयाघ्रः पशुम इवेप्सितम   शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस ततः पुनः      वसिष्ठस्यैव पुत्रेषु तद रक्षः संदिदेश ह   स ताञ शतावरान पुत्रान वसिष्ठस्य महात्मनः      भक्षयाम आस संक्रुद्धः सिंहः कषुद्रमृगान इव   वसिष्ठॊ घातिताञ शरुत्वा विश्वामित्रेण तान सुतान      धारयाम आस तं शॊकं महाद्रिर इव मेदिनीम   चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः      न तव एव कुशिकॊच्छेदं मेने मतिमतां वरः   स मेरुकूटाद आत्मानं मुमॊच भगवान ऋषिः      शिरस तस्य शिलायां च तूलराशाव इवापतत   न ममार च पातेन स यदा तेन पाण्डव      तदाग्निम इद्ध्वा भगवान संविवेश महावने   तं तदा सुसमिद्धॊ ऽपि न ददाह हुताशनः      दीप्यमानॊ ऽपय अमित्रघ्न शीतॊ ऽगनिर अभवत ततः   स समुद्रम अभिप्रेत्य शॊकाविष्टॊ महामुनिः      बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तद अम्भसि   स समुद्रॊर्मि वेगेन सथले नयस्तॊ महामुनिः      जगाम स ततः खिन्नः पुनर एवाश्रमं परति    [ग]       ततॊ दृष्ट्वाश्रमपदं रहितं तैः सुतैर मुनिः       निर्जगाम सुदुःखार्तः पुनर एवाश्रमात ततः    सॊ ऽपश्यत सरितं पूर्णां परावृट्काले नवाम्भसा       वृक्षान बहुविधान पार्थ वहन्तीं तीरजान बहून    अथ चिन्तां समापेदे पुनः पौरवनन्दन       अम्भस्य अस्या निमज्जेयम इति दुःखसमन्वितः    ततः पाशैस तदात्मानं गाढं बद्ध्वा महामुनिः       तस्या जले महानद्या निममज्ज सुदुःखितः    अथ छित्त्वा नदी पाशांस तस्यारि बलमर्दन       समस्थं तम ऋषिं कृत्वा विपाशं समवासृजत    उत्ततार ततः पाशैर विमुक्तः स महान ऋषिः       विपाशेति च नामास्या नद्याश चक्रे महान ऋषिः    शॊके बुद्धिं ततश चक्रे न चैकत्र वयतिष्ठित       सॊ ऽगच्छत पर्वतांश चैव सरितश च सरांसि च    ततः स पुनर एवर्षिर नदीं हैमवतीं तदा       चण्डग्राहवतीं दृष्ट्वा तस्याः सरॊतस्य अवापतत    सा तम अग्निसमं विप्रम अनुचिन्त्य सरिद वरा       शतधा विद्रुता यस्माच छतद्रुर इति विश्रुता    ततः सथलगतं दृष्ट्वा तत्राप्य आत्मानम आत्मना      मर्तुं न शक्यम इत्य उक्त्वा पुनर एवाश्रमं ययौ   वध्वादृश्यन्त्यानुगत आश्रमाभिमुखॊ वरजन      अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम      पृष्ठतः परिपूर्णार्थैः षड्भिर अङ्गैर अलंकृतम   अनुव्रजति कॊ नव एष माम इत्य एव च सॊ ऽबरवीत      अहं तव अदृश्यती नाम्ना तं सनुषा परत्यभाषत      शक्तेर भार्या महाभाग तपॊ युक्ता तपस्विनी   [वस]      पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययन सवनः      पुरा साङ्गस्य वेदस्य शक्तेर इव मया शरुतः   [आदृष्यन्ती]      अयं कुक्षौ समुत्पन्नः शक्तेर गर्भः सुतस्य ते      समा दवादाश तस्येह वेदान अभ्यसतॊ मुने   [ग]      एवम उक्तस ततॊ हृष्टॊ वसिष्ठः शरेष्ठ भाग ऋषिः      अस्ति संतानम इत्य उक्त्वा मृत्यॊः पार्थ नयवर्तत   ततः परतिनिवृत्तः स तया वध्वा सहानघ      कल्माषपादम आसीनं ददर्श विजने वने   स तु दृष्ट्वैव तं राजा करुद्ध उत्थाय भारत      आविष्टॊ रक्षसॊग्रेण इयेषात्तुं ततः सम तम   अदृश्यन्ती तु तं दृष्ट्वा करूरकर्माणम अग्रतः      भयसंविग्नया वाचा वसिष्ठम इदम अब्रवीत   असौ मृत्युर इवॊग्रेण दण्डेन भगवन्न इतः      परगृहीतेन काष्ठेन राक्षसॊ ऽभयेति भीषणः   तं निवारयितुं शक्तॊ नान्यॊ ऽसति भुवि कश चन      तवदृते ऽदय महाभाग सर्ववेदविदां वर   तराहि मां भगवान पापाद अस्माद दारुणदर्शनात      रक्षॊ अत्तुम इह हय आवां नूनम एतच चिकीर्षति    [वस]       मा भैः पुत्रि न भेतव्यं रक्षसस ते कथं चन       नैतद रक्षॊभयं यस्मात पश्यसि तवम उपस्थितम    राजा कल्माषपादॊ ऽयं वीर्यवान परथितॊ भुवि       स एषॊ ऽसमिन वनॊद्देशे निवसत्य अतिभीषणः    [ग]       तम आपतन्तं संप्रेक्ष्य वसिष्ठॊ भगवान ऋषिः       वारयाम आस तेजस्वी हुंकरेणैव भारत    मन्त्रपूतेन च पुनः स तम अभ्युक्ष्य वारिणा       मॊक्षयाम आस वै घॊराद राक्षसाद राजसत्तमम    स हि दवादश वर्षाणि वसिष्ठस्यैव तेजसा       गरस्त आसीद गृहेणेव पर्वकाले दिवाकरः    रक्षसा विप्रमुक्तॊ ऽथ स नृपस तद वनं महत       तेजसा रञ्जयाम आस संध्याभ्रम इव भास्करः    परतिलभ्य ततः संज्ञाम अभिवाद्य कृताञ्जलिः       उवाच नृपतिः काले वसिष्ठम ऋषिसत्तमम    सौदामॊ ऽहं महाभाग याज्यस ते दविजसत्तम       अस्मिन काले यद इष्टं ते बरूहि किं करवाणि ते    [वस]       वृत्तम एतद यथाकालं गच्छ राज्यं परशाधि तत       बराह्मणांश च मनुष्येन्द्र मावमंस्थाः कदा चन    [राजा]      नावमंस्याम्य अहं बरह्मन कदा चिद बराह्मणर्षभान      तवन निदेशे सथितः शश्वत पुजयिष्याम्य अहं दविजान   इक्ष्वाकूणां तु येनाहम अनृणः सयां दविजॊत्तम      तत तवत्तः पराप्तुम इच्छामि वरं वेदविदां वर   अपत्यायेप्सितां मह्यं महिषीं गन्तुम अर्हसि      शीलरूपगुणॊपेताम इक्ष्वाकुकुलवृद्धये   [ग]      ददानीत्य एव तं तत्र राजानं परत्युवाच ह      वसिष्ठः परमेष्वासं सत्यसंधॊ दविजॊत्तमः   ततः परतिययौ काले वसिष्ठः सहितॊ ऽनघ      खयातं पुरवरं लॊकेष्व अयॊध्यां मनुजेश्वरः   तं परजाः परतिमॊदन्त्यः सर्वाः परत्युद्ययुस तदा      विपाप्मानं महात्मानं दिवौकस इवेश्वरम   अचिरात स मनुष्येन्द्रॊ नगरीं पुण्यकर्मणाम      विवेश सहितस तेन वसिष्ठेन महात्मना   ददृशुस तं ततॊ राजन्न अयॊध्यावासिनॊ जनाः      पुष्येण सहितं काले दिवाकरम इवॊदितम   स हि तां पूरयाम आस लक्ष्म्या लक्ष्मीवतां वरः      अयॊध्यां वयॊम शीतांशुः शरत्काल इवॊदितः   संसिक्त मृष्टपन्थानं पताकॊच्छ्रय भूषितम      मनः परह्लादयाम आसा तस्य तत पुरम उत्तमम   तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन      अशॊभत तदा तेन शक्रेणेवामरावती   ततः परविष्टे राजेन्द्रे तस्मिन राजनि तां पुरीम      तस्य राज्ञ आज्ञया देवी वसिष्ठम उपचक्रमे   ऋताव अथ महर्षिः स संबभूव तया सह      देव्या दिव्येन विधिना वसिष्ठः शरेष्ठ भाग ऋषिः   अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः      राज्ञाभिवादितस तेन जगाम पुनर आश्रमम   दीर्घकालधृतं गर्भं सुषाव न तु तं यदा      साथ देव्य अश्मना कुक्षिं निर्बिभेद तदा सवकम   दवादशे ऽथ ततॊ वर्षे स जज्ञे मनुजर्षभ      अश्मकॊ नाम राजर्षिः पॊतनं यॊ नयवेशयत    [ग]       आश्रमस्था ततः पुत्रम अदृश्यन्ती वयजायत       शक्तेः कुलकरं राजन दवितीयम इव शक्तिनम    जातकर्मादिकास तस्य करियाः स मुनिपुंगवः       पौत्रस्य भरतश्रेष्ठ चकार भगवान सवयम    परासुश च यतस तेन वसिष्ठः सथापितस तदा       गर्भस्थेन ततॊ लॊके पराशर इति समृतः    अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा       जन्मप्रभृति तस्मिंश च पितरीव वयवर्तत    स तात इति विप्रर्षिं वसिष्ठं परत्यभाषत       मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप    तातेति परिपूर्णार्थं तस्य तन मधुरं वचः       अदृश्यन्त्य अश्रुपूर्णाक्षी शृण्वन्ती तम उवाच ह    मा तात तात तातेति न ते तातॊ महामुनिः       रक्षसा भक्षितस तात तव तातॊ वनान्तरे    मन्यसे यं तु तातेति नैष तातस तवानघ       आर्यस तव एष पिता तस्य पितुस तव महात्मनः    स एवम उक्तॊ दुःखार्तः सत्यवाग ऋषिसत्तमः       सर्वलॊकविनाशाय मतिं चक्रे महामनाः    तं तथा निश्चितात्मानं महात्मानं महातपाः      वसिष्ठॊ वारयाम आस हेतुना येन तच छृणु   [वस]      कृतवीर्य इति खयातॊ बभूव नृपतिः कषितौ      याज्यॊ वेदविदां लॊके भृगूणां पार्थिवर्षभः   स तान अग्रभुजस तात धान्येन च धनेन च      सॊमान्ते तर्पयाम आस विपुलेन विशां पतिः   तस्मिन नृपतिशार्दूले सवर्याते ऽथ कदा चन      बभूव तत कुलेयानां दरव्यकार्यम उपस्थितम   ते भृगूणां धनं जञात्वा राजानः सर्व एव ह      याचिष्णवॊ ऽभिजग्मुस तांस तात भार्गव सत्तमान   भूमौ तु निदधुः के चिद भृगवॊ धनभक्षयम      ददुः के चिद दविजातिभ्यॊ जञात्वा कषत्रियतॊ भयम   भृगवस तु ददुः के चित तेषां वित्तं यथेप्सितम      कषत्रियाणां तदा तात कारणान्तर दर्शनात   ततॊ महीतलं तात कषत्रियेण यदृच्छया      खानताधिगतं वित्तं केन चिद भृगुवेश्मनि      तद वित्तं ददृशुः सर्वे समेताः कषत्रियर्षभाः   अवमन्य ततः कॊपाद भृगूंस ताञ शरणागतान      निजघ्नुस ते महेष्वासाः सर्वांस तान निशितैः शरैः      आ गर्भाद अनुकृन्तन्तश चेरुश चैव वसुंधराम   तत उच्छिद्यमानेषु भृगुष्व एवं भयात तदा      भृगुपत्न्यॊ गिरिं तात हिमवन्तं परपेदिरे   तासाम अन्यतमा गर्भं भयाद दाधार तैजसम      ऊरुणैकेन वामॊरुर भर्तुः कुलविवृद्धये      ददृशुर बराह्मणीं तां ते दीप्यमानां सवतेजसा   अथ गर्भः स भित्त्वॊरुं बराह्मण्या निर्जगाम ह      मुष्णन दृष्टीः कषत्रियाणां मध्याह्न इव भास्करः      ततश चक्षुर वियुक्तास ते गिरिदुर्गेषु बभ्रमुः   ततस ते मॊघसंकल्पा भयार्ताः कषत्रियर्षभाः      बरह्मणीं शरणं जग्मुर दृष्ट्यर्थं ताम अनिन्दिताम   ऊचुश चैनां महाभागां कषत्रियास ते विचेतसः      जयॊतिः परहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः   भगवत्याः परसादेन गच्छेत कषत्रं सचक्षुषम      उपारम्य च गच्छेम सहिताः पापकर्मणः   सपुत्रा तवं परसादं नः सर्वेषां कर्तुम अर्हसि      पुनर दृष्टिप्रदानेन राज्ञः संत्रातुम अर्हसि    [बराह्मणी]       नाहं गृह्णामि वस तात दृष्टीर नास्ति रुषान्विता       अयं तु भर्गवॊ नूनम ऊरुजः कुपितॊ ऽदय वः    तेन चक्षूंषि वस तात नूनं कॊपान महात्मना       समरता निहतान बन्धून आदत्तानि न संशयः    गर्भान अपि यदा यूयं भृगूणां घनत पुत्रकाः       तदायम ऊरुणा गर्भॊ मया वर्षशतं धृतः    षडङ्गश चाखिलॊ वेद इमं गर्भस्थम एव हि       विवेश भृगुवंशस्य भूयः परियचिकीर्षया    सॊ ऽयं पितृवधान नूनं करॊधाद वॊ हन्तुम इच्छति       तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः    तम इमं तात याचध्वम और्वं मम सुतॊत्तमम       अयं वः परणिपातेन तुष्टॊ दृष्टीर विमॊक्ष्यति    [ग]       एवम उक्तास ततः सर्वे राजानस ते तम ऊरुजम       ऊचुः परसीदेति तदा परसादं च चकार सः    अनेनैव च विख्यातॊ नाम्ना लॊकेषु सत्तमः       स और्व इति विप्रर्षिर ऊरुं भित्त्वा वयजायत    चक्षूंषि परतिलभ्याथ परतिज्जग्मुस ततॊ नृपाः       भार्गवस तु मुनिर मेने सर्वलॊकपराभवम    सचक्रे तात लॊकानां विनाशाय महामनाः      सर्वेषाम एव कार्त्स्न्येन मनः परवणम आत्मनः   इच्छन्न अपचितिं कर्तुं भृगूणां भृगुसत्तमः      सर्वलॊकविनाशाय तपसा महतैधितः   तापयाम आस लॊकान स सदेवासुरमानुषान      तपसॊग्रेण महता नन्दयिष्यन पितामहान   ततस तं पितरस तात विज्ञाय भृगुसत्तमम      पितृलॊकाद उपागम्य सर्व ऊचुर इदं वचः   और्व दृष्टः परभावस ते तपसॊग्रस्य पुत्रक      परसादं कुरु लॊकानां नियच्छ करॊधम आत्मनः   नानीशैर हि तदा तात भृगुभिर भावितात्मभिः      वधॊ ऽभयुपेक्षितः सर्वैः कषत्रियाणां विहिंसताम   आयुषा हि परकृष्टेन यदा नः खेद आविशत      तदास्माभिर वधस तात कषत्रियैर ईप्सितः सवयम   निखातं तद धि वै वित्तं केन चिद भृगुवेश्मनि      वैरायैव तदा नयस्तं कषत्रियान कॊपयिष्णुभिः      किं हि वित्तेन नः कार्यं सवर्गेप्सूनां दविजर्षभ   यदा तु मृत्युर आदातुं न नः शक्नॊति सर्वशः      तदास्माभिर अयं दृष्ट उपायस तात संमतः   आत्महा च पुमांस तात न लॊकाँल लभते शुभान      ततॊ ऽसमाभिः समीक्ष्यैवं नात्मनात्मा विनाशितः   न चैतन नः परियं तात यद इदं कर्तुम इच्छसि      नियच्छेदं मनः पापात सर्वलॊकपराभवात   न हि नः कषत्रियाः के चिन न लॊकाः सप्त पुत्रक      दूषयन्ति तपस तेजः करॊधम उत्पतितं जहि    [आुर्व]       उक्तवान अस्मि यां करॊधात परतिज्ञां पितरस तदा       सर्वलॊकविनाशाय न सा मे वितथा भवेत    वृथा रॊषा परतिज्ञॊ हि नाहं जीवितुम उत्सहे       अनिस्तीर्णॊ हि मां रॊषॊ दहेद अग्निर इवारणिम    यॊ हि कारणतः करॊधं संजातं कषन्तुम अर्हति       नालं स मनुजः सम्यक तरिवर्गं परिरक्षितुम    अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता       सथाने रॊषः परयुक्तः सयान नृपैः सवर्गजिगीषुभिः    अश्रौषम अहम ऊरुस्थॊ गर्भशय्या गतस तदा       आरावं मातृवर्गस्य भृगूणां कषत्रियैर वधे    सामरैर हि यदा लॊकैर भृगूणां कषत्रियाधमैः       आगर्भॊत्सादनं कषान्तं तदा मां मन्युर आविषत    आपूर्ण कॊशाः किल मे मातरः पितरस तथा       भयात सर्वेषु लॊकेषु नाधिजग्मुः परायणम    तान भृगूणां तदा दारान कश चिन नाभ्यवपद्यत       यदा तदा दधारेयम ऊरुणैकेन मां शुभा    परतिषेद्धा हि पापस्य यदा लॊकेषु विद्यते       तदा सर्वेषु लॊकेषु पापकृन नॊपपद्यते    यदा तु परतिषेद्धारं पापॊ न लभते कव चित      तिष्ठन्ति बहवॊ लॊके तदा पापेषु कर्मसु   जानन्न अपि च यन पापं शक्तिमान न नियच्छति      ईशः सन सॊ ऽपि तेनैव कर्मणा संप्रयुज्यते   राजभिश चेश्वरैश चैव यदि वै पितरॊ मम      शक्तैर न शकिता तरातुम इष्टं मत्वेह जीवितुम   अत एषाम अहं करुद्धॊ लॊकानाम ईश्वरॊ ऽदय सन      भवतां तु वचॊ नाहम अलं समतिवर्तितुम   मम चापि भवेद एतद ईश्वरस्य सतॊ महत      उपेक्षमाणस्य पुनर लॊकानां किल्बिषाद भयम   यश चायं मन्युजॊ मे ऽगनिर लॊकान आदातुम इच्च्छति      दहेद एष च माम एव निगृहीतः सवतेजसा   भवतां च विजानामि सर्वलॊकहितेप्सुताम      तस्माद विदध्वं यच छरेयॊ लॊकानां मम चेश्वराः   [पितरह]      य एष मन्युजस ते ऽगनिर लॊकान आदातुम इच्छति      अप्सु तं मुञ्च भद्रं ते लॊका हय अप्सु परतिष्ठिताः   आपॊ मयाः सर्वरसाः सर्वम आपॊ मयं जगत      तस्माद अप्सु विमुञ्चेमं करॊधाग्निं दविजसत्तम   अयं तिष्ठतु ते विप्र यदीच्छसि महॊदधौ      मन्युजॊ ऽगनिर दहन्न आपॊ लॊका हय आपॊ मयाः समृताः   एवं परतिज्ञां सत्येयं तवानघ भविष्यति      न चैव सामरा लॊका गमिष्यन्ति पराभवम   [वस]      ततस तं करॊधजं तात और्वॊ ऽगनिं वरुणालये      उत्ससर्ग स चैवाप उपयुङ्क्ते महॊदधौ   महद धय शिरॊ भूत्वा यत तद वेदविदॊ विदुः      तम अङ्गिम उद्गिरन वक्त्रात पिबत्य आपॊ महॊदधौ   तस्मात तवम अपि भद्रं ते न लॊकान हन्तुम अर्हसि      पराशर परान धर्माञ जानञ जञानवतां वर    [ग]       एवम उक्तः स विप्रर्षिर वसिष्ठेन महात्मना       नययच्छद आत्मनः कॊपं सर्वलॊकपराभवात    ईजे च स महातेजाः सर्ववेदविदां वरः       ऋषी राक्षस सत्रेण शाक्तेयॊ ऽथ पराशरः    ततॊ वृद्धांश च बालांश च राक्षसान स महामुनिः       ददाह वितते यज्ञे शक्तेर वधम अनुस्मरन    न हि तं वारयाम आस वसिष्ठॊ रक्षसां वधात       दवितीयाम अस्य मा भाङ्क्षं परतिजाम इति निश्चयात    तरयाणां पावकानां स सत्रे तस्मिन महामुनिः       आसीत पुरस्ताद दीप्तानां चतुर्थ इव पावकः    तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः       तद विदीपितम आकाशं सूर्येणेव घनात्यये    तं वसिष्ठादयः सर्वे मुनयस तत्र मेनिरे       तेजसा दिवि दीप्यन्तं दवितीयम इव भास्करम    ततः परमदुष्प्रापम अन्यैर ऋषिर उदारधीः       समापिपयिषुः सत्रं तम अत्रिः समुपागमत    तथा पुलस्त्यः पुलहः करतुश चैव महाक्रतुम       उपाजग्मुर अमित्रघ्न रक्षसां जीवितेप्सया    पुलस्त्यस तु वधात तेषां रक्षसां भरतर्षभ      उवाचेदं वचः पार्थ पराशरम अरिंदमम   कच चित तातापविघ्नं ते कच चिन नन्दसि पुत्रक      अजानताम अदॊषाणां सर्वेषां रक्षसां वधात   परजॊच्छेदम इमं मह्यं सर्वं सॊमप सत्तम      अधर्मिष्ठं वरिष्ठः सन कुरुषे तवं पराशर      राजा कल्माषपादश च दिवम आरॊढुम इच्छति   ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः      ते च सर्वे मुदा युक्ता मॊदन्ते सहिताः सुरैः      सर्वम एतद वसिष्ठस्य विदितं वै महामुने   रक्षसां च समुच्छेद एष तात तपस्विनाम      निमित्तभूतस तवं चात्र करतौ वासिष्ठनन्दन      स सत्रं मुञ्च भद्रं ते समाप्तम इदम अस्तु ते   एवम उक्तः पुलस्त्येन वसिष्ठेन च धीमता      तदा समापयाम आस सत्रं शाक्तिः पराशरः   सर्वराक्षस सत्राय संभृतं पावकं मुनिः      उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने   स तत्राद्यापि रक्षांसि वृक्षान अश्मान एव च      भक्षयन दृश्यते वह्निः सदा पर्वणि पर्वणि    [आर्ज]       राज्ञा कल्माषपादेन गुरौ बरह्मविदां वरे       कारणं किं पुरस्कृत्य भार्या वै संनियॊजिता    जानता च परं धर्मं लॊक्यं तेन महात्मना       अगम्यागमनं कस्माद वसिष्ठेन महात्मना       कृतं तेन पुरा सर्वं वक्तुम अर्हसि पृच्छतः    [ग]       धनंजय निबॊधेदं यन मां तवं परिपृच्छसि       वसिष्ठं परति दुर्धर्षं तथामित्र सहं नृपम    कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः       शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना    स तु शापवशं पराप्तः करॊधपर्याकुलेक्षणः       निर्जगाम पुराद राजा सह दारः परंतपः    अरण्यं निर्जनं गत्वा सदारः परिचक्रमे       नानामृगगणाकीर्णं नाना सत्त्वसमाकुलम    नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम       अरण्यं घॊरसंनादं शापग्रस्तः परिभ्रमन    स कदा चित कषुधाविष्टॊ मृगयन भक्षम आत्मनः       ददर्श सुपरिक्लिष्टः कस्मिंश चिद वननिर्झरे       बराह्मणीं बराह्मणं चैव मैथुनायॊपसंगतौ    तौ समीक्ष्य तु वित्रस्ताव अकृतार्थौ परधावितौ       तयॊश च दरवतॊर विप्रं जगृहे नृपतिर बलात    दृष्ट्वा गृहीतं भर्तारम अथ बराह्मण्य अभाषत      शृणु राजन वचॊ मह्यं यत तवां वक्ष्यामि सुव्रत   आदित्यवंशप्रभवस तवं हि लॊकपरिश्रुतः      अप्रमत्तः सथितॊ धर्मे गुरुशुश्रूषणे रतः   शापं पराप्तॊ ऽसि दुर्धर्षे न पापं कर्तुम अर्हसि      ऋतुकाले तु संप्राप्ते भर्त्रास्म्य अद्य समागता   अकृतार्था हय अहं भर्त्रा परसवार्थश च मे महान      परसीद नृपतिश्रेष्ठ भर्ता मे ऽयं विसृज्यताम   एवं विक्रॊशमानायास तस्याः स सुनृशंसकृत      भर्तारं भक्षयाम आस वयाघॊर मृगम इवेप्सितम   तस्याः करॊधाभिभूताया यद अश्रुन्यपतद भुवि      सॊ ऽगनिः समभवद दीप्तस तं च देशं वयदीपयत   ततः सा शॊकसंतप्ता भर्तृव्यसनदुःखिता      कल्माषपादं राजर्षिम अशपद बराह्मणी रुषा   यस्मान ममाकृतार्थायास तवया कषुद्रनृशंसवत      परेक्षन्त्या भक्षितॊ मे ऽदय परभुर भर्ता महायशाः   तस्मात तवम अपि दुर्बुद्धे मच छापपरिविक्षतः      पत्नीम ऋताव अनुप्राप्य सद्यस तयक्ष्यसि जीवितम   यस्य चर्षेर वसिष्ठस्य तवया पुत्रा विनाशिताः      तेन संगम्य ते भार्या तनयं जनयिष्यति      स ते वंशकरः पुत्रॊ भविष्यति नृपाधम   एवं शप्त्वा तु राजानं सा तम आङ्गिरसी शुभा      तस्यैव संनिधौ दीप्तं परविवेश हुताशनम   वसिष्ठश च महाभागः सर्वम एतद अपश्यत      जञानयॊगेन महता तपसा च परंतप   मुक्तशापश च राजर्षिः कालेन महता ततः      ऋतुकाले ऽभिपतितॊ मदयन्त्या निवारितः   न हि सस्मार नृपतिस तं शापं शापमॊहितः      देव्याः सॊ ऽथ वचः शरुत्वा स तस्या नृपसत्तमः      तं च शापम अनुस्मृत्य पर्यतप्यद भृशं तदा   एतस्मात कारणाद राजा वसिष्ठं संन्ययॊजयत      सवदारे भरतश्रेष्ठ शापदॊषसमन्वितः    [आर्ज]       अस्माकम अनुरूपॊ वै यः सयाद गन्धर्व वेदवित       पुरॊहितस तम आचक्ष्व सर्वं हि विदितं तव    [ग]       यवीयान देवलस्यैष वने भराता तपस्यति       धौम्य उत्कॊचके तीर्थे तं वृणुध्वं यदीच्छथ    [वै]       ततॊ ऽरजुनॊ ऽसत्रम आग्नेयं परददौ तद यथाविधि       गन्धर्वाय तदा परीतॊ वचनं चेदम अब्रवीत    तवय्य एव तावत तिष्ठन्तु हया गन्धर्वसत्तम       कर्मकाले गरहीष्यामि सवस्ति ते ऽसव इति चाब्रवीत    ते ऽनयॊन्यम अभिसंपूज्य गन्धर्वः पाण्डवाश च ह       रम्याद भागी रथी कच्छाद यथाकामं परतस्थिरे    तत उत्कॊचनं तीर्थं गत्वा धौम्याश्रमं तु ते       तं वव्रुः पाण्डवा धौम्यं पौरॊहित्याय भारत    तान धौम्यः परतिजग्राह सर्ववेदविदां वरः       पाद्येन फलमूलेन पौरॊहित्येन चैव ह    ते तदाशंसिरे लब्धां शरियं राज्यं च पाण्डवाः       तं बराह्मणं पुरस्कृत्य पाञ्चाल्याश च सवयंवरम    मातृषष्ठास तु ते तेन गुरुणा संगतास तदा       नाथवन्तम इवात्मानं मेनिरे भरतर्षभाः    स हि वेदार्थ तत्त्वज्ञस तेषां गुरुर उदारधीः      तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः   वीरांस तु स हि तान मेने पराप्तराज्यान सवधर्मतः      बुद्धिवीर्यबलॊत्साहैर युक्तान देवान इवापरान   कृतस्वस्त्ययनास तेन ततस ते मनुजाधिपाः      मेनिरे सहिता गन्तुं पाञ्चाल्यास तं सवयंवरम    [वै]       ततस ते नरशार्दूला भरातरः पञ्च पाण्डवाः       परययुर दरौपदीं दरष्टुं तं च देवमहॊत्सवम    ते परयाता नरव्याघ्रा मात्रा सह परंतपाः       बराह्मणान ददृशुर मार्गे गच्छतः सगणान बहून    तान ऊचुर बराह्मणा राजन पाण्डवान बरह्मचारिणः       कव भवन्तॊ गमिष्यन्ति उतॊ वागच्छतेति ह    [य]       आगतान एकचक्रायाः सॊदर्यान देव दर्शिनः       भवन्तॊ हि विजानन्तु सहितान मातृचारिणः    [बराह्मणाह]       गच्छताद्यैव पाञ्चालान दरुपदस्य निवेशनम       सवयंवरॊ महांस तत्र भविता सुमहाधनः    एकसार्थं परयाताः समॊ वयम अप्य अत्र गामिनः       तत्र हय अद्भुतसंकाशॊ भविता सुमहॊत्सवः    यज्ञसेनस्य दुहिता दरुपदस्य महात्मनः       वेदीमध्यात समुत्पन्ना पद्मपत्र निभेक्षणा    दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी       धृष्टद्युम्नस्य भगिनी दरॊण शत्रॊः परतापिनः    यॊ जातः कवची खड्गी सशरः सशरासनः       सुसमिद्धे महाबाहुः पावके पावकप्रभः    सवसा तस्यानवद्याङ्गी दरौपदी तनुमध्यमा      नीलॊत्पलसमॊ गन्धॊ यस्याः करॊशात परवायति   तां यज्ञसेनस्य सुतां सवयंवरकृतक्षणाम      गच्छामहे वयं दरष्टुं तं च देवमहॊत्सवम   राजानॊ राजपुत्राश च यज्वानॊ भूरिदक्षिणाः      सवाध्यायवन्तः शुचयॊ महात्मानॊ यतव्रताः   तरुणा दर्शनीयाश च नानादेशसमागताः      महारथाः कृतास्त्राश च समुपैष्यन्ति भूमिपाः   ते तत्र विविधान दायान विजयार्थं नरेश्वराः      परदास्यन्ति धनं गाश च भक्ष्यं भॊज्यं च सर्वशः   परतिगृह्य च तत सर्वं दृष्ट्वा चैव सवयंवरम      अनुभूयॊत्सवं चैव गमिष्यामॊ यथेप्सितम   नटा वैतालिकाश चैव नर्तकाः सूतमागधाः      नियॊधकाश च देशेभ्यः समेष्यन्ति महाबलाः   एवं कौतूहलं कृत्वा दृष्ट्वा च परतिगृह्य च      सहास्माभिर महात्मानः पुनः परतिनिवर्त्स्यथ   दर्शनीयांश च वः सर्वान देवरूपान अवस्थितान      समीक्ष्य कृष्णा वरयेत संगत्यान्यतमं वरम   अयं भराता तव शरीमान दर्शनीयॊ महाभुजः      नियुध्यमानॊ विजयेत संगत्या दरविणं बहु   [य]      परमं भॊ गमिष्यामॊ दरष्टुं देवमहॊत्सवम      भवद्भिः सहिताः सर्वे कन्यायास तं सवयंवरम    [वै]       एवम उक्ताः परयातास ते पाण्डवा जनमेजय       राज्ञा दक्षिणपाञ्चालान दरुपदेनाभिरक्षितान    ततस ते तं महात्मानं शुद्धात्मानम अकल्मषम       ददृशुः पाण्डवा राजन पथि दवैपायनं तदा    तस्मै यथावत सत्कारं कृत्वा तेन च सान्त्विताः       कथान्ते चाभ्यनुज्ञाताः परययुर दरुपद कषयम    पश्यन्तॊ रमणीयानि वनानि च सरांसि च       तत्र तत्र वसन्तश च शनैर जग्मुर महारथाः    सवाध्यायवन्तः शुचयॊ मधुराः परियवादिनः       आनुपूर्व्येण संप्राप्ताः पाञ्चालान कुरुनन्दनाः    ते तु दृष्ट्वा पुरं तच च सकन्धावारं च पाण्डवाः       कुम्भकारस्य शालायां निवेशं चक्रिरे तदा    तत्र भैक्षं समाजह्रुर बराह्मीं वृत्तिं समाश्रिताः       तांश च पराप्तांस तदा वीराञ जज्ञिरे न नराः कव चित    यज्ञसेनस्य कामस तु पाण्डवाय किरीटिने       कृष्णां दद्याम इति सदा न चैतद विवृणॊति सः    सॊ ऽनवेषमाणः कौन्तेयान पाञ्चाल्यॊ जनमेजय       दृढं धनुर अनायम्यं कारयाम आस भारत    यन्त्रं वैहायसं चापि कारयाम आस कृत्रिमम      तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम   [दरुपद]      इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः      अतीत्य लक्ष्यं यॊ वेद्धा स लब्धा मत सुताम इति   [वै]      इति स दरुपदॊ राजा सर्वतः समघॊषयत      तच छरुत्वा पार्थिवाः सर्वे समीयुस तत्र भारत   ऋषयश च महात्मानः सवयंवरदिदृक्षया      दुर्यॊधन पुरॊगाश च सकर्णाः कुरवॊ नृप   बराह्मणाश च महाभागा देशेभ्यः समुपागमन      ते ऽभयर्चिता राजगणा दरुपदेन महात्मना   ततः पौरजनाः सर्वे सागरॊद्धूत निःस्वनाः      शिशुमार पुरं पराप्य नयविशंस ते च पार्थिवाः   परागुत्तरेण नगराद भूमिभागे समे शुभे      समाजवाटः शुशुभे भवनैः सर्वतॊवृतः   पराकारपरिखॊपेतॊ दवारतॊरण मण्डितः      वितानेन विचित्रेण सर्वतः समवस्तृतः   तूर्यौघशतसंकीर्णः परार्ध्यागुरु धूपितः      चन्दनॊदकसिक्तश च माल्यदामैश च शॊभितः   कैलासशिखरप्रख्यैर नभस्तलविलेखिभिः      सर्वतः संवृतैर नद्धः परासादैः सुकृतॊच्छ्रितैः   सुवर्णजालसंवीतैर मणिकुट्टिम भूषितैः      सुखारॊहण सॊपानैर महासनपरिच्छदैः   अग्राम्यसमवच्छन्नैर अगुरूत्तमवासितैः      हंसाच्छ वर्णैर बहुभिर आयॊजनसुगन्धिभिः   असंबाध शतद्वारैः शयनासनशॊभितैः      बहुधातुपिनद्धाङ्गैर हिमवच्छिखरैर इव   तत्र नानाप्रकारेषु विमानेषु सवलंकृताः      सपर्धमानास तदान्यॊन्यं निषेदुः सर्वपार्थिवाः   तत्रॊपविष्टान ददृशुर महासत्त्वपराक्रमान      राजसिंहान महाभागान कृष्णागुरु विभूषितान   महाप्रसादान बरह्मण्यान सवराष्ट्र परिरक्षिणः      परियान सर्वस्य लॊकस्य सुकृतैः कर्मभिः शुभैः   मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः      कृष्णा दर्शनतुष्ट्य अर्थं सर्वतः समुपाविशन   बराह्मणैस ते च सहिताः पाण्डवाः समुपाविशन      ऋद्धिं पाञ्चालराजस्य पश्यन्तस ताम अनुत्तमाम   ततः समाजॊ ववृधे स राजन दिवसान बहून      रत्नप्रदान बहुलः शॊभितॊ नटनर्तकैः   वर्तमाने समाजे तु रमणीये ऽहनि षॊडशे      आप्लुताङ्गी सुवसना सर्वाभरणभूषिता   वीर कांस्यम उपादाय काञ्चनं समलंकृतम      अवतीर्णा ततॊ रङ्गं दरौपदी भरतर्षभ   पुरॊहितः सॊमकानां मन्त्रविद बराह्मणः शुचिः      परिस्तीर्य जुहावाग्निम आज्येन विधिना तदा   स तर्पयित्वा जवलनं बराह्मणान सवस्ति वाच्य च      वारयाम आस सर्वाणि वादित्राणि समन्ततः   निःशब्दे तु कृते तस्मिन धृष्टद्युम्नॊ विशां पते      रङ्गमध्यगतस तत्र मेघगम्भीरया गिरा      वाक्यम उच्चैर जगादेदं शलक्ष्णम अर्थवद उत्तमम   इदं धनुर लक्ष्यम इमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव      यन्त्रच छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर दशार्धैः   एतत कर्ता कर्म सुदुष्करं; यः कुलेन रूपेण बलेन युक्तः      तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा बरवीमि   तान एवम उक्त्वा दरुपदस्य पुत्रः; पश्चाद इदं दरौपदीम अभ्युवाच      नाम्ना च गॊत्रेण च कर्मणा च; संकीर्तयंस तान नृपतीन समेतान    [धृ]       दुर्यॊधनॊ दुर्विषहॊ दुर्मुखॊ दुष्प्रधर्षणः       विविंशतिर विकर्णश च सहॊ दुःशासनः समः    युयुत्सुर वातवेगश च भीमवेगधरस तथा       उग्रायुधॊ बलाकी च कनकायुर विरॊचनः    सुकुण्डलश चित्रसेनः सुवर्चाः कनकध्वजः       नन्दकॊ बाहुशाली च कुण्डजॊ विकटस तथा    एते चान्ये च बहवॊ धार्तराट्रा महाबलाः       कर्णेन सहिता वीरास तवदर्थं समुपागताः       शतसंख्या महात्मानः परथिताः कषत्रियर्षभाः    शकुनिश च बलश चैव वृषकॊ ऽथ बृहद्बलः       एते गान्धर राजस्य सुताः सर्वे समागताः    अश्वत्थामा च भॊजश च सर्वशस्त्रभृतां वरौ       समवेतौ महात्मानौ तवदर्थे समलंकृतौ    बृहन्तॊ मणिमांश चैव दण्डधारश च वीर्यवान       सहदेवॊ जयत्सेनॊ मेघसंधिश च मागधः    विराटः सह पुत्राभ्यां शङ्खेनैवॊत्तरेण च       वार्धक्षेमिः सुवर्चाश च सेना बिन्दुश च पार्थिवः    अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा       सुमित्रः सुकुमारश च वृकः सत्यधृतिस तथा    सूर्यध्वजॊ रॊचमानॊ नीलश चित्रायुधस तथा      अंशुमांश चेकितानश च शरेणिमांश च महाबलः   समुद्रसेनपुत्रश च चन्द्र सेनः परतापवान      जलसंधः पिता पुत्रौ सुदण्डॊ दण्ड एव च   पौण्ड्रकॊ वासुदेवश च भगदत्तश च वीर्यवान      कलिङ्गस ताम्रलिप्तश च पत्तनाधिपतिस तथा   मद्रराजस तथा शल्यः सहपुत्रॊ महारथः      रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च   कौरव्यः सॊमदत्तश च पुत्राश चास्य महारथाः      समवेतास तरयः शूरा भूरिर भूरिश्रवाः शलः   सुदक्षिणश च काम्बॊजॊ दृढधन्वा च कौरवः      बृहद्बलः सुषेणश च शिबिर औशीनरस तथा   संकर्षणॊ वासुदेवॊ रौक्मिणेयश च वीर्यवान      साम्बश च चारु देष्णश च सारणॊ ऽथ गदस तथा   अक्रूरः सात्यकिश चैव उद्धवश च महाबलः      कृतवर्मा च हार्दिक्यः पृथुर विपृथुर एव च   विडूरथश च कङ्कश च समीकः सारमेजयः      वीरॊ वातपतिश चैव झिल्ली पिण्डारकस तथा      उशीनरश च विक्रान्तॊ वृष्णयस ते परकीर्तिताः   भगीरथॊ बृहत कषत्रः सैन्धवश च जयद्रथः      बृहद्रथॊ बाह्लिकश च शरुतायुश च महारथः   उलूकः कैतवॊ राजा चित्राङ्गद शुभाङ्गदौ      वत्स राजश च धृतिमान कॊसलाधिपतिस तथा   एते चान्ये च बहवॊ नानाजनपदेश्वराः      तवदर्थम आगता भद्रे कषत्रियाः परथिता भुवि   एते वेत्स्यन्न्ति विक्रान्तास तवदर्थं लक्ष्यम उत्तमम      विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽदय तम    [वै]       ते ऽलंकृताः कुण्डलिनॊ युवानः; परस्परं सपर्धमानाः समेताः       अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर अहं कृतेन    रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन       समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः    परस्परं सपर्धया परेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः       कृष्णा ममैषेत्य अभिभाषमाणा; नृपासनेभ्यः सहसॊपतस्थुः    ते कषत्रिया रङ्ग गताः समेता; जिगीषमाणा दरुपदात्मजां ताम       चकाशिरे पर्वतराजकन्याम; उमां यथा देवगणाः समेताः    कन्दर्प बाणाभिनिपीडिताङ्गाः; कृष्णागतैस ते हृदयैर नरेन्द्राः       रङ्गावतीर्णा दरुपदात्मजार्थं; दवेष्यान हि चक्रुः सुहृदॊ ऽपि तत्र    अथाययुर देवगणा विमानै; रुद्रादित्या वसवॊ ऽथाश्विनौ च       साध्याश च सर्वे मरुतस तथैव; यमं पुरस्कृत्य धनेश्वरं च    दैत्याः सुपर्णाश च महॊरगश च; देवर्षयॊ गुह्यकाश चारणाश च       विश्वावसुर नारद पर्वतौ च; गन्धर्वमुख्याश च सहाप्सरॊभिः    हलायुधस तत्र च केशवश च; वृष्ण्यन्धकाश चैव यथा परधानाः       परेक्षां सम चक्रुर यदुपुंगवास ते; सथिताश च कृष्णस्य मते बभूवुः    दृष्ट्वा हि तान मत्तगजेन्द्र रूपान; पञ्चाभिपद्मान इव वारणेन्द्रान       भस्मावृताङ्गान इव हव्यवाहान; पार्थान परदध्यौ स यदुप्रवीरः    शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ      शनैः शनैस तांश च निरीक्ष्य रामॊ; जनार्दनं परीतमना ददर्श   अन्ये तु नाना नृपपुत्रपौत्राः; कृष्णा गतैर नेत्रमनः सवभावैः      वयायच्छमाना ददृशुर भरमन्तीं; संदष्ट दन्तच छदताम्रवक्त्राः   तथैव पार्थाः पृथु बाहवस ते; वीरौ यमौ चैव महानुभावौ      तां दरौपदीं परेक्ष्य तदा सम सर्वे; कन्दर्प बाणाभिहता बभूवुः   देवर्षिगन्धर्वसमाकुलं तत; सुपर्णनागासुरसिद्धजुष्टम      दिव्येन गन्धेन समाकुलं च; दिव्यैश च माल्यैर अवकीर्यमाणम   महास्वनैर दुन्दुभिनादितैश च; बभूव तत संकुलम अन्तरिक्षम      विमानसंबाधम अभूत समन्तात; सवेणु वीणा पणवानुनादम   ततस तु ते राजगणाः करमेण; कृष्णा निमित्तं नृप विक्रमन्तः      तत कारुमुकं संहननॊपपन्नं; सज्यं न शेकुस तरसापि कर्तुम   ते विक्रमन्तः सफुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः      विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्न चित्ताः   हाहाकृतं तद धनुषा दृढेन; निष्पिष्टभग्नाङ्गद कुण्डलं च      कृष्णा निमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलम आर्तम आसीत   तस्मिंस तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु      कुन्तीसुतॊ जिष्णुर इयेष कर्तुं; सज्यं धनुस तत सशरं स वीरः    [वै]       यदा निवृत्ता राजानॊ धनुषः सज्य कर्मणि       अथॊदतिष्ठद विप्राणां मध्याज जिष्णुर उदारधीः    उदक्रॊशन विप्रमुख्या विधुन्वन्तॊ ऽजिनानि च       दृष्ट्वा संप्रस्थितं पार्थम इन्द्रकेतुसमप्रभम    के चिद आसन विमनसः के चिद आसन मुदा युताः       आहुः परस्परं के चिन निपुणा बुद्धिजीविनः    यत कर्ण शल्य परमुखैः पार्थिवैर लॊकविश्रुतैः       नानृतं बलवद्भिर हि धनुर्वेदा परायणैः    तत कथं तव अकृतास्त्रेण पराणतॊ दुर्बलीयसा       बटु मात्रेण शक्यं हि सज्यं कर्तुं धनुर दविजाः    अवहास्या भविष्यन्ति बराह्मणाः सर्वराजसु       कर्मण्य अस्मिन्न असंसिद्धे चापलाद अपरीक्षिते    यद्य एष दर्पाद धर्षाद वा यदि वा बरह्म चापलात       परस्थितॊ धनुर आयन्तुं वार्यतां साधु मा गमत    नावहास्या भविष्यामॊ न च लाघवम आस्थिताः       न च विद्विष्टतां लॊके गमिष्यामॊ महीक्षिताम    के चिद आहुर युवा शरीमान नागराजकरॊपमः       पीनस्कन्धॊरु बाहुश च धैर्येण हिमवान इव    संभाव्यम अस्मिन कर्मेदम उत्साहाच चानुमीयते      शक्तिर अस्य महॊत्साहा न हय अशक्तः सवयं वरजेत   न च तद्विद्यते किं चित कर्म लॊकेषु यद भवेत      बराह्मणानाम असाध्यं च तरिषु संस्थान चारिषु   अब्भक्षा वायुभक्षाश च फलाहारा दृढव्रताः      दुर्बला हि बलीयांसॊ विप्रा हि बरह्मतेजसाः   बराह्मणॊ नावमन्तव्यः सद वासद वा समाचरन      सुखं दुःखं महद धरस्वं कर्म यत समुपागतम   एवं तेषां विलपतां विप्राणां विविधा गिरः      अर्जुनॊ धनुषॊ ऽभयाशे तस्थौ गिरिर इवाचलः   स तद धनुः परिक्रम्य परदक्षिणम अथाकरॊत      परणम्य शिरसा हृष्टॊ जगृहे च परंतपः   सज्यं च चक्रे निमिषान्तरेण; शरांश च जग्राह दशार्ध संख्यान      विव्याध लक्ष्यं निपपात तच च; छिद्रेण भूमौ सहसातिविद्धम   ततॊ ऽनतरिक्षे च बभूव नादः; समाजमध्ये च महान निनादः      पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि दविषतां निहन्तुः   चेला वेधांस ततश चक्रुर हाहाकारांश च सर्वशः      नयपतंश चात्र नभसः समन्तात पुष्पवृष्टयः   शताङ्गानि च तूर्याणि वादकाश चाप्य अवादयन      सूतमागध संघाश च अस्तुवंस तत्र सुस्वनाः   तं दृष्ट्वा दरुपदः परीतॊ बभूवारि निषूदनः      सहसैन्यश च पार्थस्य साहाय्यार्थम इयेष सः   तस्मिंस तु शब्दे महति परवृत्ते; युधिष्ठिरॊ धर्मभृतां वरिष्ठः      आवासम एवॊपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषॊत्तमाभ्याम   विद्धं तु लक्ष्यं परसमीक्ष्य; कृष्णा पार्थं च शक्र परतिमं निरीक्ष्य      आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतम उत्स्मयन्ती   स ताम उपादाय विजित्य रङ्गे; दविजातिभिस तैर अभिपूज्यमानः      रङ्गान निरक्रामद अचिन्त्यकर्मा; पत्न्या तया चाप्य अनुगम्यमानः    [वै]       तस्मै दित्सति कन्यां तु बराह्मणाय महात्मने       कॊप आसीन महीपानाम आलॊक्यान्यॊन्यम अन्तिकात    अस्मान अयम अतिक्रम्य तृणी कृत्यच संगतान       दातुम इच्छति विप्राय दरौपदीं यॊषितां वराम    निहन्मैनं दुरात्मानं यॊ ऽयम अस्मान न मन्यते       न हय अर्हत्य एष सत्कारं नापि वृद्धक्रमं गुणैः    हन्मैनं सह पुत्रेण दुराचारं नृप दविषम       अयं हि सर्वान आहूय सत्कृत्य च नराधिपान       गुणवद भॊजयित्वा च ततः पश्चाद विनिन्दति    अस्मिन राजसमावाये देवानाम इव संनये       किम अयं सदृशं कं चिन नृपतिं नैव दृष्टवान    न च विप्रेष्व अधीकारॊ विद्यते वरणं परति       सवयंवरः कषत्रियाणाम इतीयं परथिवा शरुतिः    अथ वा यदि कन्येयं नेह कं चिद बुभूषति       अग्नाव एनां परिक्षिप्य यामराष्ट्राणि पार्थिवाः    बराह्मणॊ यदि वा बाल्याल लॊभाद वा कृतवान इदम       विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथं चन    बराह्मणार्थं हि नॊ राज्यं जीवितं च वसूनि च       पुत्रपौत्रं च यच चान्यद अस्माकं विद्यते धनम    अवमानभयाद एतत सवधर्मस्य च रक्षणात      सवयंवराणां चान्येषां मा भूद एवंविधा गतिः   इत्य उक्त्वा राजशार्दूला हृष्टाः परिघबाहवः      दरुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन   तान गृहीतशरावापान करुद्धान आपततॊ नृपान      दरुपदॊ वीक्ष्य संत्रासाद बराह्मणाञ शरणं गतः   वेगेनापततस तांस तु परभिन्नान इव वारणान      पाण्डुपुत्रौ महावीर्यौ परतीयतुर अरिंदमौ   ततः समुत्पेतुर उदायुधास ते; महीक्षितॊ बद्धतलाङ्गुलित्राः      जिघांसमानाः कुरुराजपुत्राव; अमर्षयन्तॊ ऽरजुन भीमसेनौ   ततस तु भीमॊ ऽदभुतवीर्यकर्मा; महाबलॊ वज्रसमानवीर्यः      उत्पाट्य दॊर्भ्यां दरुमम एकवीरॊ; निष्पत्रयाम आस यथा गजेन्द्रः   तं वृक्षम आदाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम      तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथु दीर्घबाहुः   तत परेक्ष्य कर्मातिमनुष्य बुद्धेर; जिष्णॊः सहभ्रातुर अचिन्त्यकर्मा      दामॊदरॊ भरातरम उग्रवीर्यं; हलायुधं वाक्यम इदं बभाषे   य एष मत्तर्षभ तुल्यगामी; महद धनुः कर्षति तालमात्रम      एषॊ ऽरजुनॊ नात्र विचार्यम अस्ति; यद्य अस्मि संकर्षण वासुदेवः   य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः      वृकॊदरॊ नान्य इहैतद अद्य कर्तुं; समर्थॊ भुवि मर्त्यधर्मा   यॊ ऽसौ पुरस्तात कमलायताक्षस; तनुर महासिंहगतिर विनीतः      गौरः परलम्बॊज्ज्वल चारु घॊणॊ; विनिःसृतः सॊ ऽचयुत धर्मराजः   यौ तौ कुमाराव इव कार्तिकेयौ; दवाव अश्विनेयाव इति मे परतर्कः      मुक्ता हि तस्माज जतु वेश्म दाहान; मया शरुताः पाण्डुसुताः पृथा च   तम अब्रवीन निर्मलतॊयदाभॊ; हलायुधॊ ऽनन्तरजं परतीतः      परीतॊ ऽसमि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः    [वै]       अजिनानि विधुन्वन्तः करकांश च दविजर्षभाः       ऊचुस तं भीर न कर्तव्या वयं यॊत्स्यामहे परान    तान एवं वदतॊ विप्रान अर्जुनः परहसन्न इव       उवाच परेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः    अहम एनान अजिह्माग्रैः शतशॊ विकिरञ शरैः       वारयिष्यामि संक्रुद्धान मन्त्रैर आशीविषान इव    इति तद धनुर आदाय शुल्कावाप्तं महारथः       भरात्रा भीमेन सहितस तस्थौ गिरिर इवाचलः    ततः कर्ण मुखान करुद्धान कषत्रियांस तान रुषॊत्थितान       संपेततुर अभीतौ तौ गजौ परतिगजान इव    ऊचुश च वाचः परुषास ते राजानॊ जिघांसवः       आहवे हि दविजस्यापि वधॊ हृष्टॊ युयुत्सतः    ततॊ वैकर्तनः कर्णॊ जगामार्जुनम ओजसा       युद्धार्थी वाशिता हेतॊर गजः परतिगजं यथा    भीमसेनं ययौ शल्यॊ मद्राणाम ईश्वरॊ बली       दुर्यॊधनादयस तव अन्ये बराह्मणैः सह संगताः       मृदुपूर्वम अयत्नेन परतयुध्यंस तदाहवे    ततॊ ऽरजुनः परत्यविध्यद आपतन्तं तरिभिः शरैः       कर्णं वैकर्तनं धीमान विकृष्य बलवद धनुः    तेषां शराणां वेगेन शितानां तिग्मतेजसाम      विमुह्यमानॊ राधेयॊ यत्नात तम अनुधावति   ताव उभाव अप्य अनिर्देश्यौ लाघवाज जयतां वरौ      अयुध्येतां सुसंरब्धाव अन्यॊन्यविजयैषिणौ   कृते परतिकृतं पश्य पश्य बाहुबलं च मे      इति शूरार्थ वचनैर आभाषेतां परस्परम   ततॊ ऽरजुनस्य भुजयॊर वीर्यम अप्रतिमं भुवि      जञात्वा वैकर्तनः कर्णः संरब्धः समयॊधयत   अर्जुनेन परयुक्तांस तान बाणान वेगवतस तदा      परतिहत्य ननादॊच्चैः सैन्यास तम अभिपूजयन   [कर्ण]      तुष्यामि ते विप्रमुख्यभुजवीर्यस्य संयुगे      अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च   किं तवं साक्षाद धनुर्वेदॊ रामॊ वा विप्र सत्तम      अथ साक्षाद धरि हयः साक्षाद वा विष्णुर अच्युतः   आत्मप्रच्छादनार्थं वै बाहुवीर्यम उपाश्रितः      विप्र रूपं विधायेदं ततॊ मां परतियुध्यसे   न हि माम आहवे करुद्धम अन्यः साक्षाच छची पतेः      पुमान यॊधयितुं शक्तः पाण्डवाद वा किरीटिनः   [वै]      तम एवं वादिनं तत्र फल्गुनः परत्यभाषत      नास्मि कर्ण धनुर्वेदॊ नास्मि रामः परतापवान      बराह्मणॊ ऽसमि युधां शरेष्ठः सर्वशस्त्रभृतां वरः   बराह्मे पौरंदरे चास्त्रे निष्ठितॊ गुरु शासनात      सथितॊ ऽसम्य अद्य रणे जेतुं तवां वीराविचलॊ भव   एवम उक्तस तु राधेयॊ युद्धात कर्णॊ नयवर्तत      बरह्मं तेजस तदाजय्यं मन्यमानॊ महारथः   युद्धं तूपेयतुस तत्र राजञ शल्य वृकॊदरौ      बलिनौ युगपन मत्तौ सपर्धया च बलेन च   अन्यॊन्यम आह्वयन्तौ तौ मत्ताव इव महागजौ      मुष्टिभिर जानुभिश चैव निघ्नन्ताव इतरेतरम      मुहूर्तं तौ तथान्यॊन्यं समरे पर्यकर्षताम   ततॊ भीमः समुत्क्षिप्य बाहुभ्यां शल्यम आहवे      नयवधीद बलिनां शरेष्ठॊ जहसुर बराह्मणास ततः   तत्राश्चर्यं भीमसेनश चकार पुरुषर्षभः      यच छल्यं पतितं भूमौ नाहनद बलिनं बली   पातिते भीमसेनेन शल्ये कर्णे च शङ्किते      शङ्किताः सर्वराजानः परिवव्रुर वृकॊदरम   ऊचुश च सहितास तत्र साध्व इमे बराह्मणर्षभाः      विज्ञायन्तां कव जन्मानः कव निवासास तथैव च   कॊ हि राधा सुतं कर्मं शक्तॊ यॊधयितुं रणे      अन्यत्र रामाद दरॊणाद वा कृपाद वापि शरद्वतः   कृष्णाद वा देवकीपुत्रात फल्गुनाद वा परंतपात      कॊ वा दुर्यॊधनं शक्तः परतियॊधयितुं रणे   तथैव मद्रराजानं शल्यं बलवतां वरम      बलदेवाद ऋते वीरात पाण्डवाद वा वृकॊदरात   करियताम अवहारॊ ऽसमाद युद्धाद बराह्मण संयुतात      अथैनान उपलभ्येह पुनर यॊत्स्यामहे वयम   तत कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः      निवारयाम आस महीपतींस तान; धर्मेण लब्धेत्य अनुनीय सर्वान   त एवं संनिवृत्तास तु युद्धाद युद्धविशारदाः      यथावासं ययुः सर्वे विस्मिता राजसत्तमाः   वृत्तॊ बरह्मॊत्तरॊ रङ्गः पाञ्चाली बराह्मणैर वृता      इति बरुवन्तः परययुर ये तत्रासन समागताः   बराह्मणैस तु परतिच्छन्नौ रौरवाजिनवासिभिः      कृच्छ्रेण जग्मतुस तत्र भीमसेनधनंजयौ   विमुक्तौ जनसंबाधाच छत्रुभिः परिविक्षितौ      कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः   तेषां माता बहुविधं विनाशं पर्यचिन्तयत      अनागच्छत्सु पुत्रेषु भैक्ष काले ऽतिगच्छति   धार्तराष्ट्रैर हता न सयुर विज्ञाय कुरुपुंगवाः      मायान्वितैर वा रक्षॊभिः सुघॊरैर दृढवैरिभिः   विपरीतं मतं जातं वयासस्यापि महात्मनः      इत्य एवं चिन्तयाम आस सुतस्नेहान्विता पृथा   महत्य अथापराह्णे तु घनैः सूर्य इवावृतः      बराह्मणैः परविशत तत्र जिष्णुर बरह्म पुरस्कृतः    [वै]       गत्वा तु तां भार्गव कर्मशालां; पार्थौ पृथां पराप्य महानुभावौ       तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्य अथावेदयतां नराग्र्यौ    कुटी गता सा तव अनवेक्ष्य पुत्रान; उवाच भुङ्क्तेति समेत्य सर्वे       पश्चात तु कुन्ती परसमीक्ष्य कन्यां; कष्टं मया भाषितम इत्य उवाच    साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रप्रीताम       पाणौ गृहीत्वॊपजगाम कुन्ती; युधिष्ठिरं वाक्यम उवाच चेदम    इयं हि कन्या दरुपदस्य राज्ञस; तवानुजाभ्यां मयि संनिसृष्टा       यथॊचितं पुत्र मयापि चॊक्तं; समेत्य भुङ्क्तेति नृप परमादात    कथं मया नानृतम उक्तम अद्य; भवेत कुरूणाम ऋषभब्रवीहि       पाञ्चालराजस्य सुताम अधर्मॊ; न चॊपवर्तेत नभूत पूर्वः    मुहूर्तमात्रं तव अनुचिन्त्य राजा; युधिष्ठिरॊ मातरम उत्तमौजा       कुन्तीं समाश्वास्य कुरुप्रवीरॊ; धनंजयं वाक्यम इदं बभाषे    तवया जिता पाण्डव याज्ञसेनी; तवया च तॊषिष्यति राजपुत्री       परज्वाल्यतां हूयतां चापि वह्निर; गृहाण पाणिं विधिवत तवम अस्याः    [आर्ज]       मा मां नरेन्द्र तवम अधर्मभाजं; कृथा न धर्मॊ हय अयम ईप्सितॊ ऽनयैः       भवान निवेश्यः परथमं ततॊ ऽयं; भीमॊ महाबाहुर अचिन्त्यकर्मा    अहं ततॊ नकुलॊ ऽनन्तरं मे; माद्री सुतः सहदेवॊ जघन्यः       वृकॊदरॊ ऽहं च यमौ च राजन्न; इयं च कन्या भवतः सम सर्वे    एवंगते यत करणीयम अत्र; धर्म्यं यशस्यं कुरु तत परचिन्त्य      पाञ्चालराजस्य च यत परियं सयात; तद बरूहि सर्वे सम वशे सथितास ते   [वै]      ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम      संप्रेक्ष्यान्यॊन्यम आसीना हृदयैस ताम अधारयन   तेषां हि दरौपदीं दृष्ट्वा सर्वेषाम अमितौजसाम      संप्रमथ्येन्द्रिय गरामं परादुरासीन मनॊ भवः   काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं सवयम      बभूवाधिकम अन्याभिः सर्वभूतमनॊहरम   तेषाम आकार भावज्ञः कुन्तीपुत्रॊ युधिष्ठिरः      दवैपायन वचः कृत्स्नं संस्मरन वै नरर्षभ   अब्रवीत स हि तान भरातॄन मिथॊ भेदभयान नृपः      सर्वेषां दरौपदी भार्या भविष्यति हि नः शुभा    [वै]       भरातृवचस तत परसमीक्ष्य सर्वे; जयेष्ठस्य पाण्डॊस तनयास तदानीम       तम एवार्थं धयायमाना मनॊभिर; आसां चक्रुर अथ तत्रामितौजाः    वृष्णिप्रवीरस तु कुरुप्रवीरान; आशङ्कमानः सहरौहिणेयः       जगाम तां भार्गव कर्मशालां; यत्रासते ते पुरुषप्रवीराः    तत्रॊपविष्टं पृथु दीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः       अजातशत्रुं परिवार्य तांश च; उपॊपविष्टाञ जवलनप्रकाशान    ततॊ ऽबरवीद वासुदेवॊ ऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्टह्म       कृष्णॊ ऽहम अस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः    तथैव तस्याप्य अनु रौहिणेयस; तौ चापि हृष्टाः कुरवॊ ऽभयनन्दन       पितृष्वसुश चापि यदुप्रवीराव; अगृह्णतां भारतमुख्यपादौ    अजातशत्रुश च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य       कथं वयं वासुदेव तवयेह; गूढा वसन्तॊ विदिताः सम सर्वे    तम अब्रवीद वासुदेवः परहस्य; गूढॊ ऽपय अग्निर जञायत एव राजन       तं विक्रमं पाण्डवेयानतीत्य; कॊ ऽनयः कर्ता विद्यते मानुषेषु    दिष्ट्या तस्मात पावकात संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः       दिष्ट्या पापॊ धृतराष्ट्रस्य पुत्रः; सहामात्यॊ न सकामॊ ऽभविष्यत    भद्रं वॊ ऽसतु निहितं यद गुहायां; विवर्धध्वं जवलन इवेध्यमानः       मा वॊ विद्युः पार्थिवाः के चनेह; यास्यावहे शिबिरायैव तावत       सॊ ऽनुज्ञातः पाण्डवेनाव्यय शरीः; परायाच छीघ्रं बलदेवेन सार्धम    [वै]       धृष्टद्युम्नस तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ       अन्वगच्छत तदा यान्तौ भार्गवस्य निवेशनम    सॊ ऽजञायमानः पुरुषान अवधाय समन्ततः       सवयम आरान निविष्टॊ ऽभूद भार्गवस्य निवेशने    साये ऽथ भीमस तु रिपुप्रमाथी; जिष्णुर यमौ चापि महानुभावौ       भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुर अदीनसत्त्वाः    ततस तु कुन्ती दरुपदात्मजां; ताम उवाच काले वचनं वदान्या       अतॊ ऽगरम आदाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम    ये चान्नम इच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितॊ मनुष्याः       ततश च शेषं परविभज्य शीघ्रम; अर्धं चतुर्णां मम चात्मनश च    अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभ तुल्यरूपः       शयामॊ युवा संहननॊपपन्न; एषॊ हि वीरॊ बहुभुक सदैव    सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्व अविशङ्कमाना       यथावद उक्तं परचकार साध्वी; ते चापि सर्वे ऽभयवजह्रुर अन्नम    कुशैस तु भूमौ शयनं चकार; माद्री सुतः सहदेवस तरस्वी       यथात्मीयान्य अजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर धरण्याम    अगस्त्यशास्ताम अभितॊ दिशं तु; शिरांसि तेषां कुरुसत्तमानाम       कुन्ती पुरस्तात तु बभूव तेषां; कृष्णा तिरश चैव बभूव पत्तः    अशेत भूमौ सह पाण्डुपुत्रैः; पादॊपधानेव कृता कुशेषु      न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस तान   ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः      अस्त्राणि दिव्यानि रथांश च नागान; खड्गान गदाश चापि परश्वधांश च   तेषां कथास ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस तदानीम      शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर मनुष्याः   धृष्टद्युम्नॊ राजपुत्रस तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ      सर्वं राज्ञे दरुपदायाखिलेन; निवेदयिष्यंस तवरितॊ जगाम   पाञ्चालराजस तु विषण्णरूपस; तान पाण्डवान अप्रतिविन्दमानः      धृष्टद्युम्नं पर्यपृच्छन महात्मा; कव सा गता केन नीता च कृष्णा   कच चिन न शूद्रेण न हीनजेन; वैश्येन वा करदेनॊपपन्ना      कच चित पदं मूर्ध्नि न मे निदिग्धं; कच चिन माला पतिता न शमशाने   कच चित सवर्ण परवरॊ मनुष्य; उद्रिक्त वर्कॊ ऽपय उत वेह कच चित      कच चिन न वामॊ मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतॊ ऽदय पुत्र   कच चिच च यक्ष्ये परमप्रप्रीतः; संयुज्य पार्थेन नरर्षभेण      बरवीहि तत्त्वेन महानुभावः; कॊ ऽसौ विजेता दुहितुर ममाद्य   विचित्रवीर्यस्य तु कच चिद अद्य; कुरुप्रवीरस्य धरन्ति पुत्राः      कच चित तु पार्थेन यवीयसाद्य; धनुर गृहीतं निहतं च लक्ष्यम    [वै]       ततस तथॊक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः       धृष्टद्युम्नः सॊमकानां परबर्हॊ; वृत्तं यथा येन हृता च कृष्णा    यॊ ऽसौ युवस्वायत लॊहिताक्षः; कृष्णाजिनी देवसमानरूपः       यः कार्मुकाग्र्यं कृतवान अधिज्यं; लक्ष्यं च तत पतितवान पृथिव्याम    असज्जमानश च गतस तरस्वी; वृतॊ दविजाग्र्यैर अभिपूज्यमानः       चक्राम वज्रीव दितेः सुतेषु; सर्वैश च देवैर ऋषिभिश च जुष्टः    कृष्णा च गृह्याजिनम अन्वयात तं; नागं यथा नागवधूः परहृष्टा       अमृष्यमाणेषु नराधिपेषु; करुद्धेषु तं तत्र समापतत्सु    ततॊ ऽपरः पार्थिव राजमध्ये; परवृद्धम आरुज्य मही पररॊहम       परकालयन्न एव स पार्थिवौघान; करुद्धॊ ऽनतकः पराणभृतॊ यथैव    तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णाम उपादाय गतौ नराग्र्यौ       विभ्राजमानाव इव चन्द्रसूर्यौ; बाह्यां पुराद भार्गव कर्मशालाम    तत्रॊपविष्टार्चिर इवानलस्य; तेषां जनित्रीति मम परतर्कः       तथाविधैर एव नरप्रवीरैर; उपॊपविष्टैस तरिभिर अग्निकल्पैः    तस्यास ततस ताव अभिवाद्य पादाव; उक्त्वा च कृष्णाम अभिवादयेति       सथितौ च तत्रैव निवेद्य कृष्णां; भैक्ष परचाराय गता नराग्र्याः    तेषां तु भैक्षं परतिगृह्य कृष्णा; कृत्वा बलिं बरह्मणसाच च कृत्वा       तां चैव वृद्धां परिविष्य तांश च; नरप्रवीरान सवयम अप्य अभुङ्क्त    सुप्तास तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणॊपधानम      आसीत पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणॊपपन्नम   ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः      न वैश्यशूद्रौपयिकीः कथास ता; न च दविजातेः कथयन्ति वीराः   निःसंशयं कषत्रिय पुंगवास ते; यथा हि युद्धं कथयन्ति राजन      आशा हि नॊ वयक्तम इयं समृद्धा; मुक्तान हि पार्थाञ शृणुमॊ ऽगनिदाहात   यथा हि लक्ष्यं निहतं धनुश च; सज्यं कृतं तेन तथा परसह्य      यथा च भाषन्ति परस्परं ते; छन्ना धरुवं ते परचरन्ति पार्थाः   ततः स राजा दरुपदः परहृष्टः; पुरॊहितं परेषयां तत्र चक्रे      विद्याम युष्मान इति भाषमाणॊ; महात्मनः पाण्डुसुताः सथ कच चित   गृहीतवाक्यॊ नृपतेः पुरॊधा; गत्वा परशंसाम अभिधाय तेषाम      वाक्यं यथावन नृपतेः समग्राम; उवाच तान स करमवित करमेण   विज्ञातुम इच्छत्य अवनीश्वरॊ वः; पाञ्चालराजॊ दरुपदॊ वरार्हाः      लक्ष्यस्य वेद्धारम इमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः   तद आचड्ढ्वं जञातिकुलानुपूर्वीं; पदं शिरःसु दविषतां कुरुध्वम      परह्लादयध्वं हृदये ममेदं; पाञ्चालराजस्य सहानुगस्य   पाण्डुर हि राजा दरुपदस्य राज्ञः; परियः सखा चात्मसमॊ बभूव      तस्यैष कामॊ दुहिता ममेयं; सनुषा यदि सयाद इति कौरवस्य   अयं च कामॊ दरुपदस्य राज्ञॊ; हृदि सथितॊ नित्यम अनिन्दिताङ्गाः      यद अर्जुनॊ वै पृथु दीर्घबाहुर; धर्मेण विन्देत सुतां ममेति   तथॊक्त वाक्यं तु पुरॊहितं तं; सथितं विनीतं समुदीक्ष्य राजा      समीपस्थं भीमम इदं शशास; परदीयतां पाद्यम अर्घ्यं तथास्मै   मान्यः पुरॊधा दरुपदस्य राज्ञस; तस्मै परयॊज्याभ्यधिकैव पूजा      भीमस तथा तत कृतवान नरेन्द्र; तां चैव पूजां परतिसंगृहीत्वा   सुखॊपविष्टं तु पुरॊहितं तं; युधिष्ठिरॊ बराह्मणम इत्य उवाच      पाञ्चालराजेन सुता निसृष्टा; सवधर्मदृष्टेन यथानुकामम   परदिष्ट शुल्का दरुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता      न तत्र वर्णेषु कृता विवक्षा; न जीव शिल्पे न कुले न गॊत्रे   कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा      सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिव संघमध्ये   नैवं गते सौमकिर अद्य राजा; संतापम अर्हत्य असुखाय कर्तुम      कामश च यॊ ऽसौ दरुपसद्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य   अप्राप्य रूपां हि नरेन्द्र कन्याम; इमाम अहं बराह्मण साधु मन्ये      न तद धनुर मन्दबलेन शक्यं; मौर्व्या समायॊजयितुं तथा हि      न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम   तस्मान न तापं दुहितुर निमित्तं; पाञ्चालराजॊ ऽरहति कर्तुम अद्य      न चापि तत पातनम अन्यथेह; कर्तुं विषह्यं भुवि मानवेन   एवं बरुवत्य एव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतॊ ऽनयः      तत्राजगामाशु नरॊ दवितीयॊ; निवेदयिष्यन्न इह सिद्धम अन्नम    [दूत]       जन्यार्थम अन्नं दरुपदेन राज्ञा; विवाह हेतॊर उपसंस्कृतं च       तद आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम    इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः       एतान समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत    [वै]       ततः परयाताः कुरुपुंगवास ते; पुरॊहितं तं परथमं परयाप्य       आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते    शरुत्वा तु वाक्यानि पुरॊहितस्य; यान्य उक्तवान भारत धर्मराजः       जिज्ञासयैवाथ कुरूत्तमानां; दरव्याण्य अनेकान्य उपसंजहार    फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि       गाश चैव राजन्न अथ चैव रज्जूर; दरव्याणि चान्यानि कृषी निमित्तम    अन्येषु शिल्पेषु च यान्य अपि सयुः; सर्वाणि कृल्प्तान्य अखिलेन तत्र       करीडा निमित्तानि च यानि तानि; सर्वाणि तत्रॊपजहार राजा    रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तॊ ऽशवरथाश च चित्राः       धनूंषि चाग्र्याणि शराश च मुख्याः; शक्त्यृषयः काञ्चनभूषिताश च    परासा भुशुण्ड्यश च परश्वधाश च; सांग्रामिकं चैव तथैव सर्वम       शय्यासनान्य उत्तमसंस्कृतानि; तथैव चासन विविधानि तत्र    कुन्ती तु कृष्णां परिगृह्य साध्वीम; अन्तःपुरं दरुपदस्याविवेष       सत्रियश च तां कौरवराजपत्नीं; परत्यर्चयां चक्रुर अदीनसत्त्वाः    तान सिंहविक्रान्त गतीन अवेक्ष्य; महर्षभाक्षान अजिनॊत्तरीयान      गूढॊत्तरांसान भुजगेन्द्र; भॊगप्रलम्बबाहून पुरुषप्रवीरान   राजा च राज्ञः सचिवाश च सर्वे; पुत्राश च राज्ञः सुहृदस तथैव      परेष्याश च सर्वे निखिलेन राजन; हर्षं समापेतुर अतीव तत्र   ते तत्र वीराः परमासनेषु; सपाद पीठेष्व अविशङ्कमानाः      यथानुपूर्व्या विविशुर नराग्र्यास; तदा महार्हेषु न विस्मयन्तः   उच्चावचं पार्थिव भॊजनीयं; पात्रीषु जाम्बूनदराजतीषु      दासाश च दास्यश च सुमृष्टवेषा; भॊजापकाश चाप्य उपजह्रुर अन्नम   ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं परतीताः      उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्य आविविशुर नृवीराः   तल लक्षयित्वा दरुपदस्य पुत्रॊ; राजा च सर्वैः सह मन्त्रिमुख्यैः      समर्चयाम आसुर उपेत्य हृष्टाः; कुन्तीसुतान पार्थिव पुत्रपौत्रान    [वै]       तत आहूय पाञ्चाल्यॊ राजपुत्रं युधिष्ठिरम       परिग्रहेण बराह्मेण परिगृह्य महाद्युतिः    पर्यपृच्छद अदीनात्मा कुन्तीपुत्रं सुवर्चसम       कथं जानीम भवतः कषत्रियान बराह्मणान उत    वैश्यान वा गुणसंपन्नान उत वा शूद्रयॊनिजान       मायाम आस्थाय वा सिद्धांश चरतः सर्वतॊदिशम    कृष्णा हेतॊर अनुप्राप्तान दिवः संदर्शनार्थिनः       बरवीतु नॊ भवान सत्यं संदेहॊ हय अत्र नॊ महान    अपि नः संशयस्यान्ते मनस्तुष्टिर इहाविशेत       अपि नॊ भागधेयानि शुभानि सयुः परंतप    कामया बरूहि सत्यं तवं सत्यं राजसु शॊभते       इष्टापूर्तेन च तथा वक्तव्यम अनृतं न तु    शरुत्वा हय अमरसंकाश तव वाक्यम अरिंदम       धरुवं विवाह करणम आस्थास्यामि विधानतः    [य]       मा राजन विमना भूस तवं पाञ्चाल्य परीतिर अस्तु ते       ईप्सितस ते धरुवः कामः संवृत्तॊ ऽयम असंशयम    वयं हि कषत्रिया राजन पाण्डॊः पुत्रा महात्मनः       जयेष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाव इमौ       याभ्यां तव सुता राजन निर्जिता राजसंसदि    यमौ तु तत्र राजेन्द्र यत्र कृष्णा परतिष्ठिता      वयेतु ते मानसं दुःखं कषत्रियाः समॊ नरर्षभ      पद्मिनीव सुतेयं ते हरदाद अन्यं हरदं गता   इति तथ्यं महाराज सर्वम एतद बरवीमि ते      भवान हि गुरुर अस्माकं परमं च परायणम   [वै]      ततः स दरुपदॊ राजा हर्षव्याकुल लॊचनः      परतिवक्तुं तदा युक्तं नाशकत तं युधिष्ठिरम   यत्नेन तु स तं हर्षं संनिगृह्य परंतपः      अनुरूपं ततॊ राजा परत्युवाच युधिष्ठिरम   पप्रच्छ चैनं धर्मात्मा यथा ते परद्रुताः पुरा      स तस्मै सर्वम आचख्याव आनुपूर्व्येण पाण्डवः   तच छरुत्वा दरुपदॊ राजा कुन्तीपुत्रस्य भाषितम      विगर्हयाम आस तदा धृतराष्ट्रं जनेश्वरम   आश्वासयाम आस तदा धृतराष्ट्रं युधिष्ठिरम      परतिजज्ञे च राज्याय दरुपदॊ वदतां वरः   ततः कुन्ती च कृष्णा च भीमसेनार्जुनाव अपि      यमौ च राज्ञा संदिष्टौ विविशुर भवनं महत   तत्र ते नयवसन राजन यज्ञसेनेन पूजिताः      परत्याश्वस्तांस ततॊ राजा सह पुत्रैर उवाच तान   गृह्णातु विधिवत पाणिम अद्यैव कुरुनन्दनः      पुण्ये ऽहनि महाबाहुर अर्जुनः कुरुतां कषणम   ततस तम अब्रवीद राजा धर्मपुत्रॊ युधिष्ठिरः      ममापि दारसंबन्धः कार्यस तावद विशां पते   [दरुपद]      भवान वा विधिवत पाणिं गृह्णातु दुहितुर मम      यस्य वा मन्यसे वीर तस्य कृष्णाम उपादिश   [य]      सर्वेषां दरौपदी राजन महिषी नॊ भविष्यति      एवं हि वयाहृतं पूर्वं मम मात्रा विशां पते   अहं चाप्य अनिविष्टॊ वै भीमसेनश च पाण्डवः      पार्थेन विजिता चैषा रत्नभूता च ते सुता   एष नः समयॊ राजन रत्नस्य सहभॊजनम      न च तं हातुम इच्छामः समयं राजसत्तम   सर्वेषां धर्मतः कृष्णा महिषी नॊ भविष्यति      आनुपूर्व्येण सर्वेषां गृह्णातु जवलने करम   [दरुपद]      एकस्य बह्व्यॊ विहिता महिष्यः कुरुनन्दन      नैकस्या बहवः पुंसॊ विधीयन्ते कदा चन   लॊकवेद विरुद्धं तवं नाधर्मं धार्मिकः शुचिः      कर्तुम अर्हसि कौन्तेय कस्मात ते बुद्धिर ईदृशी   [य]      सूक्ष्मॊ धर्मॊ महाराज नास्य विद्मॊ वयं गतिम      पूर्वेषाम आनुपूर्व्येण यातुं वर्त्मानुयामहे   न मे वाग अनृतं पराह नाधर्मे धीयते मतिः      एवं चैव वदत्य अम्बा मम चैव मनॊगतम   एष धर्मॊ धरुवॊ राजंश चरैनम अविचारयन      मा च ते ऽतर विशङ्का भूत कथं चिद अपि पार्थिव   [दरुपद]      तवं च कुन्ती च कौन्तेय धृष्टद्युम्नश च मे सुतः      कथयन्त्व इतिकर्तव्यं शवःकाले करवामहे   [वै]      ते समेत्य ततः सर्वे कथयन्ति सम भारत      अथ दवैपायनॊ राजन्न अभ्यागच्छद यदृच्छया    [वै]       ततस ते पाण्डवाः सर्वे पाञ्चाल्यश च महायशाः       परत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन    परतिनन्द्य स तान सर्वन पृष्ट्वा कुशलम अन्ततः       आसने काञ्चने शुभ्रे निषसाद महामनाः    अनुज्ञातास तु ते सर्वे कृष्णेनामित तेजसा       आसनेषु महार्हेषु निषेदुर दविपदां वराः    ततॊ मुहूर्तान मधुरां वाणीम उच्चार्य पार्षतः       पप्रच्छ तं महात्मानं दरौपद्य अर्थे विशां पतिः    कथम एका बहूनां सयान न च सयाद धर्मसंकरः       एतन नॊ भगवान सर्वं परब्रवीतु यथातथम    [वयास]       अस्मिन धर्मे विप्रलम्भे लॊकवेद विरॊधके       यस्य यस्य मतं यद यच छरॊतुम इच्छामि तस्य तत    [दरुपद]       अधर्मॊ ऽयं मम मतॊ विरुद्धॊ लॊकवेदयॊः       न हय एका विद्यते पत्नी बहूनां दविजसत्तम    न चाप्य आचरितः पूर्वैर अयं धर्मॊ महात्मभिः       न च धर्मॊ ऽपय अनेकस्थश चरितव्यः सनातनः    अतॊ नाहं करॊम्य एवं वयवसायं करियां परति       धर्मसंदेह संदिग्धं परतिभाति हि माम इदम    [धृ]      यवीयसः कथं भार्यां जयेष्ठॊ भराता दविजर्षभ      बरह्मन समभिवर्तेत सद्वृत्तः संस तपॊधन   न तु धर्मस्य सूक्ष्मत्वाद गतिं विद्मः कथं चन      अधर्मॊ धर्म इति वा वयवसायॊ न शक्यते   कर्तुम अस्मद्विधैर बरह्मंस ततॊ न वयवसाम्य अहम      पञ्चानां महिषी कृष्णा भवत्व इति कथं चन   [य]      न मे वाग अनृतं पराह नाधर्मे धीयते मतिः      वर्तते हि मनॊ मे ऽतर नैषॊ ऽधर्मः कथं चन   शरूयते हि पुराणे ऽपि जटिला नाम गौतमी      ऋषीन अध्यासितवती सप्त धर्मभृतां वर   गुरॊश च वचनं पराहुर धर्मं धर्मज्ञ सत्तम      गुरूणां चैव सर्वेषां जनित्री परमॊ गुरुः   सा चाप्य उक्तवती वाचं भैक्षवद भुज्यताम इति      तस्माद एतद अहं मन्ये धर्मं दविज वरॊत्तम   [कुन्ती]      एवम एतद यथाहायं धर्मचारी युधिष्ठिरः      अनृतान मे भयं तीव्रं मुच्येयम अनृतात कथम   [वयास]      अनृतान मॊक्ष्यसे भद्रे धर्मश चैव सनातनः      न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे सवयम   यथायं विहितॊ धर्मॊ यतश चायं सनातनः      यथा च पराह कौन्तेयस तथा धर्मॊ न संशयः   [वै]      तत उत्थाय भगवान वयासॊ दवैपायनः परभुः      करे गृहीत्वा राजानं राजवेश्म समाविशत   पाण्डवाश चापि कुन्ती च धृष्टद्युम्नश च पार्षतः      विचेतसस ते तत्रैव परतीक्षन्ते सम ताव उभौ   ततॊ दवैपायनस तस्मै नरेन्द्राय महात्मने      आचख्यौ तद यथा धर्मॊ बहूनाम एकपत्निता    [वयास]       पुरा वै नैमिषारण्ये देवाः सत्रम उपासते       तत्र वैवस्वतॊ राजञ शामित्रम अकरॊत तदा    ततॊ यमॊ दीक्षितस तत्र राजन; नामारयत किं चिद अपि परजाभ्यः       ततः परजास ता बहुला बभूवुः; कालातिपातान मरणात परहीणाः    ततस तु शक्रॊ वरुणः कुबेरः; साध्या रुद्रा वसवश चाश्विनौ च       परणेतारं भुवनस्य परजापतिं; समाजग्मुस तत्र देवास तथान्ये    ततॊ ऽबरुवँल लॊकगुरुं समेता; भयं नस तीव्रं मानुषाणां विवृद्ध्या       तस्माद भयाद उद्विजन्तः सुखेप्सवः; परयाम सर्वे शरणं भवन्तम    [बरह्मा]       किं वॊ भयं मानुषेभ्यॊ यूयं सर्वे यदामराः       मा वॊ मर्त्यसकाशाद वै भयं भवतु कर्हि चित    [देवाह]       मर्त्या हय अमर्त्याः संवृत्ता न विशेषॊ ऽसति कश चन       अविशेषाद उद्विजन्तॊ विशेषार्थम इहागताः    [बरह्मा]       वैवस्वतॊ वयापृतः सत्र हेतॊस; तेन तव इमे न मरियन्ते मनुष्याः       तस्मिन्न एकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्त कालः    वैवस्वतस्यापि तनुर विभूता; वीर्येण युष्माकम उत परयुक्ता       सैषाम अन्तॊ भविता हय अन्तकाले; तनुर हि वीर्यं भविता नरेषु    [वयास]       ततस तु ते पूर्वज देववाक्यं; शरुत्वा देवा यत्र देवा यजन्ते       समासीनास ते समेता महाबला; भागी रथ्यां ददृशुः पुण्डरीकम    दृष्ट्वा च तद विस्मितास ते बभूवुस; तेषाम इन्द्रस तत्र शूरॊ जगाम      सॊ ऽपश्यद यॊषाम अथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता   सा तत्र यॊषा रुदती जलार्थिनी; गङ्गां देवीं वयवगाह्यावतिष्ठत      तस्याश्रु बिन्दुः पतितॊ जले वै; तत पद्मम आसीद अथ तत्र काञ्चनम   तद अद्भुतं परेक्ष्य वज्री तदानीम; अपृच्छत तां यॊषितम अन्तिकाद वै      का तवं कथं रॊदिषि कस्य हेतॊर; वाक्यं तथ्यं कामयेह बरवीहि   [सत्री]      तवं वेत्स्यसे माम इह यास्मि शक्र; यदर्थं चाहं रॊदिमि मन्दभाग्या      आगच्छ राजन पुरतॊ ऽहं गमिष्ये; दरष्टासि तद रॊदिमि यत्कृते ऽहम   [वयास]      तां गच्छन्तीम अन्वगच्छत तदानीं; सॊ ऽपश्यद आरात तरुणं दर्शनीयम      सिंहासनस्थं युवती सहायं करीडन्तम; अक्षैर गिरिराजमूर्ध्नि   तम अब्रवीद देवराजॊ ममेदं; तवं विद्धि विश्वं भुवनं वशे सथितम      ईशॊ ऽहम अस्मीति समन्युर अब्रवीद; दृष्ट्वा तम अक्षैः सुभृशं परमत्तम   करुद्धं तु शक्रं परसमीक्ष्य देवॊ; जहास शक्रं च शनैर उदैक्षत      संस्तम्भितॊ ऽभूद अथ देवराजस; तेनॊक्षितः सथाणुर इवावतस्थे   यदा तु पर्याप्तम इहास्य करीडया; तदा देवीं रुदतीं ताम उवाच      आनीयताम एष यतॊ ऽहम आरान; मैनं दर्पः पुनर अप्य आविशेत   ततः शक्रः सपृष्टमात्रस तया तु; सरस्तैर अङ्गैः पतितॊ ऽभूद धरण्याम      तम अब्रवीद भगवान उग्रतेजा; मैवं पुनः शक्र कृथाः कथं चित   विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम      विवृत्य चैवाविश मध्यम अस्य; यत्रासते तवद्विधाः सूर्यभासः   स तद विवृत्य शिखरं महागिरेस; तुल्यद्युतींश चतुरॊ ऽनयान ददर्श      स तान अभिप्रेक्ष्य बभूव दुःखितः; कच चिन नाहं भविता वै यथेमे   ततॊ देवॊ गिरिशॊ वज्रपाणिं; विवृत्य नेत्रे कुपितॊ ऽभयुवाच      दरीम एतां परविश तवं शतक्रतॊ; यन मां बाल्याद अवमंस्थाः पुरस्तात   उक्तस तव एवं विभुना देवराजः; परवेपमानॊ भृशम एवाभिषङ्गात      सरस्तैर अङ्गैर अनिलेनेव नुन्नम; अश्वत्थ पात्रं गिरिराजमूर्ध्नि   स पराञ्जलिर विनतेनाननेन; परवेपमानः सहसैवम उक्तः      उवाच चेदं बहुरूपम उग्रं; दरष्टा शेषस्य भगवंस तवं भवाद्य   तम अब्रवीद उग्रधन्वा परहस्य; नैवं शीलाः शेषम इहाप्नुवन्ति      एते ऽपय एवं भवितारः पुरस्तात; तस्माद एतां दरिम आविश्य शेध्वम   शेषॊ ऽपय एवं भविता नॊ न संशयॊ; यॊनिं सर्वे मानुषीम आविशध्वम      तत्र यूयं कर्मकृत्वाविषह्यं; बहून अन्यान निधनं परापयित्वा   आगन्तारः पुनर एवेन्द्र लॊकं; सवकर्मणा पूर्वजितं महार्हम      सर्वं मया भाषितम एतद एवं; कर्तव्यम अन्यद विविधार्थवच च   [पूर्वैन्द्राह]      गमिष्यामॊ मानुषं देवलॊकाद; दुराधरॊ विहितॊ यत्र मॊक्षः      देवास तव अस्मान आदधीरञ जनन्यां; धर्मॊ वायुर मघवान अश्विनौ च   [वयास]      एतच छरुत्वा वज्रपाणिर वचस तु; देव शरेष्ठं पुनर एवेदम आह      वीर्येणाहं पुरुषं कार्यहेतॊर; दद्याम एषां पञ्चमं मत्प्रसूतम   तेषां कामं भगवान उग्रधन्वा; परादाद इष्टं सन्निसर्गाद यथॊक्तम      तां चाप्य एषां यॊषितं लॊककान्तां; शरियं भार्यां वयदधान मानुषेषु   तैर एव सार्धं तु ततः स देवॊ; जगाम नारायणम अप्रमेयम      स चापि तद वयदधात सर्वम एव; ततः सर्वे संबभूवुर धरण्याम   स चापि केशौ हरिर उद्बबर्ह; शुक्लम एकम अपरं चापि कृष्णम      तौ चापि केशौ विशतां यदूनां; कुले सथिरौ रॊहिणीं देवकीं च      तयॊर एकॊ बलदेवॊ बभूव; कृष्णॊ दवितीयः केशवः संबभूव   ये ते पूर्वं शक्र रूपा निरुद्धास; तस्यां दर्यां पर्वतस्यॊत्तरस्य      इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची   एवम एते पाण्डवाः संबभूवुर; ये ते राजन पूर्वम इन्द्रा बभूवुः      लक्ष्मीश चैषां पूर्वम एवॊपदिष्टा; भार्यां यैषा दरौपदी दिव्यरूपा   कथं हि सत्री कर्मणॊ ऽनते महीतलात; समुत्थिष्ठेद अन्यतॊ दैवयॊगात      यस्या रूपं सॊमसूर्यप्रकाशं; गन्धश चाग्र्यः करॊशमात्रात परवाति   इदं चान्यत परीतिपूर्वं नरेन्द्र; ददामि ते वरम अत्यद्भुतं च      दिव्यं चक्षुः पश्य कुन्तीसुतांस तवं; पुण्यैर दिव्यैः पूर्वदेहैर उपेतान   [वै]      ततॊ वयासः परमॊदारकर्मा; शुचिर विप्रस तपसा तस्य राज्ञः      चक्रुर दिव्यं परददौ तान स सर्वान; राजापश्यत पूर्वदेहैर यथावत   ततॊ दिव्यान हेमकिरीट मालिनः; शक्र परख्यान पावकादित्यवर्णान      बद्धापीढांश चारुरूपांश च यूनॊ; वयूढॊरस्कांस तालमात्रान ददर्श   दिव्यैर वस्त्रैर अरजॊभिः सुवर्णैर; माल्यैश चाग्र्यैः शॊभमानान अतीव      साक्षात तर्यक्षान वसवॊ वाथ दिव्यान; आदित्यान वा सर्वगुणॊपपन्नान      तान पूर्वेन्द्रान एवम ईक्ष्याभिरूपान; परीतॊ राजा दरुपदॊ विस्मितश च   दिव्यां मायां ताम अवाप्याप्रमेयां; तां चैवाग्र्यां शरियम इव रूपिणीं च      यॊग्यां तेषां रूपतेजॊ यशॊभिः; पत्नीम ऋद्धां दृष्टवान पार्थिवेन्द्रः   स तद दृष्ट्वा महद आश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य      नैतच चित्रं परमर्षे तवयीति; परसन्नचेताः स उवाच चैनम   [वयास]      आसीत तपॊवने का चिद ऋषेः कन्या महात्मनः      नाध्यगच्छत पतिं सा तु कन्या रूपवती सती   तॊषयाम आस तपसा सा किलॊग्रेण शंकरम      ताम उवाचेश्वरः परीतॊ वृणु कामम इति सवयम   सैवम उक्ताब्रवीत कन्या देवं वरदम ईश्वरम      पतिं सर्वगुणॊपेतम इच्छामीति पुनः पुनः   ददौ तस्मै स देवेशस तं वरं परीतिमांस तदा      पञ्च ते पतयः शरेष्ठा भविष्यन्तीति शंकरः   सा परसादयती देवम इदं भूयॊ ऽभयभाषत      एकं पतिं गुणॊपेतं तवत्तॊ ऽरहामीति वै तदा      तां देवदेवः परीतात्मा पुनः पराह शुभं वचः   पञ्च कृत्वस तवया उक्तः पतिं देहीत्य अहं पुनः      तत तथा भविता भद्रे तव तद भद्रम अस्तु ते      देहम अन्यं गतायास ते यथॊक्तं तद भविष्यति   दरुपदैषा हि सा जज्ञे सुता ते देवरूपिणी      पञ्चानां विहिता पत्नी कृष्णा पार्षत्य अनिन्दिता   सवर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे      सेह तप्त्वा तपॊ घॊरं दुहितृत्वं तवागता   सैषा देवी रुचिरा देव जुष्टा; पञ्चानाम एका सवकृतेन कर्मणा      सृष्टा सवयं देवपत्नी सवयम्भुवा; शरुत्वा राजन दरुपदेष्टं कुरुष्व    [दरुपद]       अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यातितं कार्यम एतत       न वै शक्यं विहितस्यापयातुं; तद एवेदम उपपन्नं विधानम    दिष्टस्य गरन्थिर अनिवर्तनीयः; सवकर्मणा विहितं नेह किं चित       कृतं निमित्तं हि वरैक हेतॊस; तद एवेदम उपपन्नं बहूनाम    यथैव कृष्णॊक्तवती पुरस्तान; नैकान पतीन मे भगवान ददातु       स चाप्य एवं वरम इत्य अब्रवीत तां; देवॊ हि वेद परमं यद अत्र    यदि वायं विहितः शंकरेण; धर्मॊ ऽधर्मॊ वा नात्र ममापराधः       गृह्णन्त्व इमे विधिवत पाणिम अस्या; यथॊपजॊषं विहितैषां हि कृष्णा    [वै]       ततॊ ऽबरवीद भगवान धर्मराजम; अद्य पुण्याहम उत पाण्डवेय       अद्य पौष्यं यॊगम उपैति चन्द्रमाः; पाणिं कृष्णायास तवं गृहाणाद्य पूर्वम    ततॊ राजॊ यज्ञसेनः सपुत्रॊ; जन्यार्थ युक्तं बहु तत तदग्र्यम       समानयाम आस सुतां च कृष्णाम; आप्लाव्य रत्नैर बहुभिर विभूष्य    ततः सर्वे सुहृदस तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश च       दरष्टुं विवाहं परमप्रतीता; दविजाश च पौराश च यथा परधानाः    तत तस्य वेश्मार्थि जनॊपशॊभितं; विकीर्णपद्मॊत्पलभूषिताजिरम       महार्हरत्नौघविचित्रम आबभौ; दिवं यथा निर्मलतारकाचितम    ततस तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनॊ युवानः       महार्हवस्त्रा वरचन्दनॊक्षिताः; कृताभिषेकाः कृतमङ्गल करियाः    पुरॊहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि परभॊ      करमेण सर्वे विविशुश च तत सदॊ; महर्षभा गॊष्ठम इवाभिनन्दिनः   ततः समाधाय स वेदपारगॊ; जुहाव मन्त्रैर जवलितं हुताशनम      युधिष्ठिरं चाप्य उपनीय मन्त्रविन; नियॊजयाम आस सहैव कृष्णया   परदक्षिणं तौ परगृहीतपाणी; समानयाम आस स वेदपारगः      ततॊ ऽभयनुज्ञाय तम आजिशॊभिनं; पुरॊहितॊ राजगृहाद विनिर्ययौ   करमेण चानेन नराधिपात्मजा; वरस्त्रियास ते जगृहुस तदा करम      अहन्य अहन्य उत्तमरूपधारिणॊ; महारथाः कौरववंशवर्धनाः   इदं च तत्राद्भुत रूपम उत्तमं; जगाद विप्रर्षिर अतीतमानुषम      महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गते ऽहनि   कृते विवाहे दरुपदॊ धनं ददौ; महारथेभ्यॊ बहुरूपम उत्तमम      शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीन मालिनाम   शतं गजानाम अभिपद्मिनीं तथा; शतं गिरीणाम इव हेमशृङ्गिणाम      तथैव दासी शतम अग्र्ययौवनं; महार्हवेषाभरणाम्बर सरजम   पृथक पृथक चैव दशायुतान्वितं; धनं ददौ सौमकिर अग्निसाक्षिकम      तथैव वस्त्राणि च भूषणानि; परभावयुक्तानि महाधनानि   कृते विवाहे च ततः सम पाण्डवाः; परभूतरत्नाम उपलभ्य तां शरियम      विजह्रुर इन्द्र परतिमा महाबलाः; पुरे तु पाञ्चाल नृपस्य तस्य ह    [वै]       पाण्डवैः सह संयॊगं गतस्य दरुपदस्य तु       न बभूव भयं किं चिद देवेभ्यॊ ऽपि कथं चन    कुन्तीम आसाद्य ता नार्यॊ दरुपदस्य महात्मनः       नाम संकीर्तयन्त्यस ताः पादौ जग्मुः सवमूर्धभिः    कृष्णा च कषौमसंवीता कृतकौतुक मङ्गला       कृताभिवादना शवश्र्वास तस्थौ परह्वा कृताञ्जलिः    रूपलक्षणसंपन्नां शीलाचार समन्विताम       दरौपदीम अवदत परेम्णा पृथाशीर वचनं सनुषाम    यथेन्द्राणी हरिहये सवाहा चैव विभावसौ       रॊहिणी च यथा सॊमे दमयन्ती यथा नले    यथा वैश्रवणे भद्रा वसिष्ठे चाप्य अरुन्धती       यथा नारायणे लक्ष्मीस तथा तवं भव भर्तृषु    जीवसूर वीरसूर भद्रे बहु सौख्य समन्विता       सुभगा भॊगसंपन्ना यज्ञपत्नी सवनुव्रता    अतिथीन आगतान साधून बालान वृद्धान गुरूंस तथा       पूजयन्त्या यथान्यायं शश्वद गच्छन्तु ते समाः    कुरुजाङ्गल मुख्येषु राष्ट्रेषु नगरेषु च       अनु तवम अभिषिच्यस्व नृपतिं धर्मवत्सलम    पतिभिर निर्जिताम उर्वीं विक्रमेण महाबलैः      कुरु बराह्मणसात सर्वाम अश्वमेधे महाक्रतौ   पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते      तान्य आप्नुहि तवं कल्याणि सुखिनी शरदां शतम   यथा च तवाभिनन्दामि वध्व अद्य कषौमसंवृताम      तथा भूयॊ ऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम   ततस तु कृतदारेभ्यः पाण्डुभ्यः पराहिणॊद धरिः      मुक्ता वैडूर्य चित्राणि हैमान्य आभरणानि च   वासांसि च महार्हाणि नानादेश्यानि माधवः      कम्बलाजिन रत्नानि सपर्शवन्ति शुभानि च   शयनासनयानानि विविधानि महान्ति च      वैडूर्य वज्रचित्राणि शतशॊ भाजनानि च   रूपयौवन दाक्षिण्यैर उपेताश च सवलंकृताः      परेष्याः संप्रददौ कृष्णॊ नानादेश्याः सहस्रशः   गजान विनीतान भद्रांश च सदश्वांश च सवलंकृतान      रथांश च दान्तान सौवर्णैः शुभैः पट्टैर अलंकृतान   कॊटिशश च सुवर्णं स तेषाम अकृतकं तथा      वीती कृतम अमेयात्मा पराहिणॊन मधुसूदनः   तत सर्वं परतिजग्राह धर्मराजॊ युधिष्ठिरः      मुदा परमया युक्तॊ गॊविन्द परियकाम्यया    [वै]       ततॊ राज्ञां चरैर आप्तैश चारः समुपनीयत       पाण्डवैर उपसंपन्ना दरौपदी पतिभिः शुभा    येन तद धनुर आयम्य लक्ष्यं विद्धं महात्मना       सॊ ऽरजुनॊ जयतां शरेष्ठॊ महाबाणधनुर्धरः    यः शल्यं मद्रराजानम उत्क्षिप्याभ्रामयद बली       तरासयंश चापि संक्रुद्धॊ वृक्षेण पुरुषान रणे    न चापि संभ्रमः कश चिद आसीत तत्र महात्मनः       स भीमॊ भीम संस्पर्शः शत्रुसेनाङ्गपातनः    बरह्मरूपधराञ शरुत्वा पाण्डुराज सुतांस तदा       कौन्तेयान मनुजेन्द्राणां विस्मयः समजायत    सपुत्रा हि पुरा कुन्ती दग्धा जतु गृहे शरुता       पुनर्जातान इति समैतान मन्यन्ते सर्वपार्थिवाः    धिक कुर्वन्तस तदा भीष्मं धृतराष्ट्रं च कौरवम       कर्मणा सुनृशंसेन पुरॊचन कृतेन वै    वृत्ते सवयंवरे चैव राजानः सर्व एव ते       यथागतं विप्रजग्मुर विदित्वा पाण्डवान वृतान    अथ दुर्यॊधनॊ राजा विमना भरातृभिः सह       अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च    विनिवृत्तॊ वृतं दृष्ट्वा दरौपद्या शवेतवाहनम      तं तु दुःशासनॊ वरीडन मन्दं मन्दम इवाब्रवीत   यद्य असौ बराह्मणॊ न सयाद विन्देत दरौपदीं न सः      न हि तं तत्त्वतॊ राजन वेद कश चिद धनंजयम   दैवं तु परमं मन्ये पौरुषं तु निरर्थकम      धिग अस्मत पौरुषं तात यद धरन्तीह पाण्डवाः   एवं संभाषमाणास ते निन्दन्तश च पुरॊचनम      विविशुर हास्तिनपुरं दीना विगतचेतसः   तरस्ता विगतसंकल्पा दृष्ट्वा पार्थान महौजसः      मुक्तान हव्यवहाच चैनान संयुक्तान दरुपदेन च   धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम      दरुपदस्यात्मजांश चान्यान सर्वयुद्धविशारदान   विदुरस तव अथ ताञ शरुत्वा दरौपद्या पाण्डवान वृतान      वरीडितान धार्तराष्ट्रांश च भग्नदर्पान उपागतान   ततः परीतमनाः कषत्ता धृतराष्ट्रं विशां पते      उवाच दिष्ट्या कुरवॊ वर्धन्त इति विस्मितः   वैचित्र वीर्यस तु नृपॊ निशम्य विदुरस्य तत      अब्रवीत परमप्रीतॊ दिष्ट्या दिष्ट्येति भारत   मन्यते हि वृतं पुत्रं जयेष्ठं दरुपद कन्यया      दुर्यॊधनम अविज्ञानात परज्ञा चक्षुर नरेश्वरः   अथ तव आज्ञापयाम आस दरौपद्या भूषणं बहु      आनीयतां वै कृष्णेति पुत्रं दुर्यॊधनं तदा   अथास्य पश्चाद विदुर आचख्यौ पाण्डवान वृतान      सर्वान कुशलिनॊ वीरान पूजितान दरुपदेन च      तेषां संबन्धिनश चान्यान बहून बलसमन्वितान   [धृ]      यथैव पाण्डॊः पुत्रास ते तथैवाभ्यधिका मम      सेयम अभ्यधिका परीतिर वृद्धिर विदुर मे मता      यत ते कुशलिनॊ वीरा मित्रवन्तश च पाण्डवाः   कॊ हि दरुपदम आसाद्य मित्रं कषत्तः सबान्धवम      न बुभूषेद भवेनार्थी गतश्रीर अपि पार्थिवः   [वै]      तं तथा भाषमाणं तु विदुरः परत्यभाषत      नित्यं भवतु ते बुद्धिर एषा राजञ शतं समाः   ततॊ दुर्यॊधनश चैव राधेयश च विशां पते      धृतराष्ट्रम उपागम्य वचॊ ऽबरूताम इदं तदा   संनिधौ विदुरस्य तवां वक्तुं नृप न शक्नुवः      विविक्तम इति वक्ष्यावः किं तवेदं चिकीर्षितम   सपत्नवृद्धिं यत तात मन्यसे वृद्धिम आत्मनः      अभिष्टौषि च यत कषत्तुः समीपे दविपदां वर   अन्यस्मिन नृप कर्तव्ये तवम अन्यत कुरुषे ऽनघ      तेषां बलविघातॊ हि कर्तव्यस तात नित्यशः   ते वयं पराप्तकालस्य चिकीर्षां मन्त्रयामहे      यथा नॊ न गरसेयुस ते सपुत्रबलबान्धवान    [धृ]       अहम अप्य एवम एवैतच चिन्तयामि यथा युवाम       विवेक्तुं नाहम इच्छामि तव आकरं विदुरं परति    अतस तेषां गुणान एव कीर्तयामि विशेषतः       नावबुध्येत विदुरॊ ममाभिप्रायम इङ्गितैः    यच च तवं मन्यसे पराप्तं तद बरूहि तवं सुयॊधन       राधेय मन्यसे तवं च यत पराप्तं तद बरवीहि मे    [दुर]       अद्य तान कुशलैर विप्रैः सुकृतैर आप्तकारिभिः       कुन्तीपुत्रान भेदयामॊ माद्रीपुत्रौ च पाण्डवौ    अथ वा दरुपदॊ राजा महद्भिर वित्तसंचयैः       पुत्राश चास्य परलॊभ्यन्ताम अमात्याश चैव सर्वशः    परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम       अथ तत्रैव वा तेषां निवासं रॊचयन्तु ते    इहैषां दॊषवद वासं वर्णयन्तु पृथक पृथक       ते भिद्यमानास तत्रैव मनः कुर्वन्तु पाण्डवाः    अथ वा कुशलाः के चिद उपायनिपुणा नराः       इतरेतरतः पार्थान भेदयन्त्व अनुरागतः    वयुत्थापयन्तु वा कृष्णां बहुत्वात सुकरं हि तत       अथ वा पाण्डवांस तस्यां भेदयन्तु ततश च ताम    भीमसेनस्य वा राजन्न उपायकुशलैर नरैः      मृत्युर विधीयतां छन्नैः स हि तेषां बलाधिकः   तस्मिंस तु निहते राजन हतॊत्साहा हतौजसः      यतिष्यन्ते न राज्याय स हि तेषां वयपाश्रयः   अजेयॊ हय अर्जुनः संख्ये पृष्ठगॊपे वृकॊदरे      तम ऋते फल्गुनॊ युद्धे राधेयस्य न पादभाक   ते जानमाना दौर्बल्यं भीमसेनम ऋते महत      अस्मान बलवतॊ जञात्वा नशिष्यन्त्य अबलीयसः   इहागतेषु पार्थेषु निदेशवशवर्तिषु      परवर्तिष्यामहे राजन यथाश्रद्धं निबर्हणे   अथ वा दर्शनीयाभिः परमदाभिर विलॊभ्यताम      एकैकस तत्र कौन्तेयस ततः कृष्णा विरज्यताम   परेष्यतां वापि राधेयस तेषाम आगमनाय वै      ते लॊप्त्र हारैः संधाय वध्यन्ताम आप्तकारिभिः   एतेषाम अभ्युपायानां यस ते निर्दॊषवान मतः      तस्य परयॊगम आतिष्ठ पुरा कालॊ ऽतिवर्तते   यावच चाकृत विश्वासा दरुपदे पार्थिवर्षभे      तावद एवाद्य ते शक्या न शक्यास तु ततः परम   एषा मम मतिस तात निग्रहाय परवर्तते      साधु वा यदि वासाधु किं वा राधेय मन्यसे    [कर्ण]       दुर्यॊधन तव परज्ञा न सम्यग इति मे मतिः       न हय उपायेन ते शक्याः पाण्डवाः कुरुनन्दन    पूर्वम एव हिते सूक्ष्मैर उपायैर यतितास तवया       निग्रहीतुं यदा वीर शकिता न तदा तवया    इहैव वर्तमानास ते समीपे तव पार्थिव       अजातपक्षाः शिशवः शकिता नैव बाधितुम    जातपक्षा विदेशस्था विवृद्धाः सर्वशॊ ऽदय ते       नॊपाय साध्याः कौन्तेया ममैषा मतिर अच्युत    न च ते वयसनैर यॊक्तुं शक्या दिष्ट कृता हि ते       शङ्किताश चेप्सवश चैव पितृपैतामहं पदम    परस्परेण भेदश च नाधातुं तेषु शक्यते       एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम    न चापि कृष्णा शक्येत तेभ्यॊ भेदयितुं परैः       परिद्यूनान वृतवती किम उताद्य मृजावतः    ईप्सितश च गुणः सत्रीणाम एकस्या बहु भर्तृता       तं च पराप्तवती कृष्णा न सा भेदयितुं सुखम    आर्य वृत्तश च पाञ्चाल्यॊ न स राजा धनप्रियः       न संत्यक्ष्यति कौन्तेयान राज्यदानैर अपि धरुवम    तथास्य पुत्रॊ गुणवान अनुरक्तश च पाण्डवान      तस्मान नॊपाय साध्यांस तान अहं मन्ये कथं चन   इदं तव अद्य कषमं कर्तुम अस्माकं पुरुषर्षभ      यावन न कृतमूलास ते पाण्डवेया विशां पते      तवत परहरणीयास ते रॊचतां तव विक्रमः   अस्मत पक्षॊ महान यावद यावत पाञ्चालकॊ लघुः      तावत परहरणं तेषां करियतां मा विचारय   वाहनानि परभूतानि मित्राणि बहुलानि च      याचन न तेषां गान्धारे तावद एवाशु विक्रम   यावच च राजा पाञ्चाल्यॊ नॊद्यमे कुरुते मनः      सह पुत्रैर महावीर्यैस तावद एवाशु विक्रम   यावन्न आयाति वार्ष्णेयः कर्षन यावद अवाहिनीम      राज्यार्थे पाण्डवेयानां तावद एवाशु विक्रम   वसूनि विविधान भॊगान राज्यम एव च केवलम      नात्याज्यम अस्ति कृष्णस्य पाण्डवार्थे महीपते   विक्रमेण मही पराप्ता भरतेन महात्मना      विक्रमेण च लॊकांस तरीञ जितवान पाकशासनः   विक्रमं च परशंसन्ति कषत्रियस्य विशां पते      सवकॊ हि धर्मः शूराणां विक्रमः पार्थिवर्षभ   ते बलेन वयं राजन महता चतुरङ्गिणा      परमथ्य दरुपदं शीघ्रम आनयामेह पाण्डवान   न हि साम्ना न दानेन न भेदेन च पाण्डवाः      शक्याः साधयितुं तस्माद विक्रमेणैव ताञ जहि   तान विक्रमेण जित्वेमाम अखिलां भुङ्क्ष्व मेदिनीम      नान्यम अत्र परपश्यामि कार्यॊपायं जनाधिप   [वै]      शरुत्वा तु राधेय वचॊ धृतराष्ट्रः परतापवान      अभिपूज्य ततः पश्चाद इदं वचनम अब्रवीत   उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने      तवयि विक्रमसंपन्नम इदं वचनम ईदृशम   भूय एव तु भीष्मश च दरॊणॊ विदुर एव च      युवां च कुरुतां बुद्धिं भवेद या नः सुखॊदया   तत आनाय्य तान सर्वान मन्त्रिणः सुमहायशाः      धृतराष्ट्रॊ महाराज मन्त्रयाम आस वै तदा    [भस]       न रॊचते विग्रहॊ मे पाण्डुपुत्रैः कथं चन       यथैव धृतराष्ट्रॊ मे तथा पाण्डुर असंशयम    गान्धार्याश च यथा पुत्रास तथा कुन्तीसुता मताः       यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव    यथा च मम राज्ञश च तथा दुर्यॊधनस्य ते       तथा कुरूणां सर्वेषाम अन्येषाम अपि भारत    एवंगते विग्रहं तैर न रॊचये; संधाय वीरैर दीयताम अद्य भूमिः       तेषाम अपीदं परपितामहानां; राज्यं पितुश चैव कुरूत्तमानाम    दुर्यॊधन यथा राज्यं तवम इदं तात पश्यसि       मम पैतृकम इत्य एवं ते ऽपि पश्यन्ति पाण्डवाः    यदि राज्यं न ते पराप्ताः पाण्डवेयास तपस्विनः       कुत एव तवापीदं भारतस्य च कस्य चित    अथ धर्मेण राज्यं तवं पराप्तवान भरतर्षभ       ते ऽपि राज्यम अनुप्राप्ताः पूर्वम एवेति मे मतिः    मधुरेणैव राज्यस्य तेषाम अर्धं परदीयताम       एतद धि पुरुषव्याघ्र हितं सर्वजनस्य च    अतॊ ऽनयथा चेत करियते न हितं नॊ भविष्यति       तवाप्य अकीर्तिः सकला भविष्यति न संशयः    कीर्तिरक्षणम आतिष्ठ कीर्तिर हि परमं बलम      नष्टकीर्तेर मनुष्यस्य जीवितं हय अफलं समृतम   यावत कीर्तिर मनुष्यस्य न परणश्यति कौरव      तावज जीवति गान्धारे नष्टकीर्तिस तु नश्यति   तम इमं समुपातिष्ठ धर्मं कुरु कुलॊचितम      अनुरूपं महाबाहॊ पूर्वेषाम आत्मनः कुरु   दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा      दिष्ट्या पुरॊचनः पापॊ नसकामॊ ऽतययं गतः   तदा परभृति गान्धारे न शक्नॊम्य अभिवीक्षितुम      लॊके पराणभृतां कं चिच छरुत्वा कुन्तीं तथागताम   न चापि दॊषेण तथा लॊकॊ वैति पुरॊचनम      यथा तवां पुरुषव्याघ्र लॊकॊ दॊषेण गच्छति   तद इदं जीवितं तेषां तव कल्मष नाशनम      संमन्तव्यं महाराज पाण्डवानां च दर्शनम   न चापि तेषां वीराणां जीवतां कुरुनन्दन      पित्र्यॊ ऽंशः शक्य आदातुम अपि वज्रभृता सवयम   ते हि सर्वे सथिता धर्मे सर्वे चैवैक चेतसः      अधर्मेण निरस्ताश च तुल्ये राज्ये विशेषतः   यदि धर्मस तवया कार्यॊ यदि कार्यं परियं च मे      कषेमं च यदि कर्तव्यं तेषाम अर्धं परदीयताम    [दरॊण]       मन्त्राय समुपानीतैर धृतराष्ट्र हितैर नृप       धर्म्यं पथ्यं यशस्यं च वाच्यम इत्य अनुशुश्रुमः    ममाप्य एषा मतिस तात या भीष्मस्य महात्मनः       संविभज्यास तु कौन्तेया धर्म एष सनातनः    परेष्यतां दरुपदायाशु नरः कश चित परियंवदः       बहुलं रत्नम आदाय तेषाम अर्थाय भारत    मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु       वृद्धिं च परमां बरूयात तत संयॊगॊद्भवां तथा    संप्रीयमाणं तवां बरूयाद राजन दूर्यॊधनं तथा       असकृद दरुपदे चैव धृष्टद्युम्ने च भारत    उचितत्वं परियत्वं च यॊगस्यापि च वर्णयेत       पुनः पुनश च कौन्तेयान माद्रीपुत्रौ च सान्त्वयन    हिरण्मयानि शुभ्राणि बहून्य आभरणानि च       वचनात तव राजेन्द्र दरौपद्याः संप्रयच्छतु    तथा दरुपदपुत्राणां सर्वेषां भरतर्षभ       पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च    एवं सान्त्वसमायुक्तं दरुपदं पाण्डवैः सह       उक्त्वाथानन्तरं बरूयात तेषाम आगमनं परति    अनुज्ञातेषु वीरेषु बलं गच्छतु शॊभनम      दुःशासनॊ विकर्णश च पाण्डवान आनयन्त्व इह   ततस ते पार्थिवश्रेष्ठ पूज्यमानाः सदा तवया      परकृतीनाम अनुमते पदे सथास्यन्ति पैतृके   एवं तव महाराज तेषु पुत्रेषु चैव ह      वृत्तम औपयिकं मन्ये भीष्मेण सह भारत   [कर्ण]      यॊजिताव अर्थमानाभ्यां सर्वकार्येष्व अनन्तरौ      न मन्त्रयेतां तवच छरेयः किम अद्भुततरं ततः   दुष्टेन मनसा यॊ वै परच्छन्नेनान्तर आत्मना      बरूयान निःश्रेयसं नाम कथं कुर्यात सतां मतम   न मित्राण्य अर्थकृच्छ्रेषु शरेयसे वेतराय वा      विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम   कृतप्रज्ञॊ ऽकृतप्रज्ञॊ बालॊ वृद्धश च मानवः      ससहायॊ ऽसहायश च सर्वं सर्वत्र विन्दति   शरूयते हि पुरा कश चिद अम्बुवीच इति शरुतः      आसीद राजगृहे राजा मागधानां महीक्षिताम   स हीनः करणैः सर्वैर उच्छ्वासपरमॊ नृपः      अमात्यसंस्थः कार्येषु सर्वेष्व एवाभवत तदा   तस्यामात्यॊ महाकर्णिर बभूवैकेश्वरः पुरा      स लब्धबलम आत्मानं मन्यमानॊ ऽवमन्यते   स राज्ञ उपभॊग्यानि सत्रियॊ रत्नधनानि च      आददे सर्वशॊ मूढ ऐश्वर्यं च सवयं तदा   तद आदाय च लुब्धस्य लाभाल लॊभॊ वयवर्धत      तथा हि सर्वम आदाय राज्यम अस्य जिहीर्षति   हीनस्य करणैः सर्वैर उच्छ्वासपरमस्य च      यतमानॊ ऽपि तद राज्यं न शशाकेति नः शरुतम   किम अन्यद विहितान नूनं तस्य सा पुरुषेन्द्रता      यदि ते विहितं राज्यं भविष्यति विशां पते   मिषतः सर्वलॊकस्य सथास्यते तवयि तद धरुवम      अतॊ ऽनयथा चेद विहितं यतमानॊ न लप्स्यसे   एवं विद्वन्न उपादत्स्व मन्त्रिणां साध्व असाधुताम      दुष्टानां चैव बॊद्धव्यम अदुष्टानां च भाषितम   [दरॊण]      विद्म ते भावदॊषेण यदर्थम इदम उच्यते      दुष्टः पाण्डव हेतॊस तवं दॊषं खयापयसे हि नः   हितं तु परमं कर्ण बरवीमि कुरुवर्धनम      अथ तवं मन्यसे दुष्टं बरूहि यत परमं हितम   अतॊ ऽनयथा चेत करियते यद बरवीमि परं हितम      कुरवॊ विनशिष्यन्ति नचिरेणेति मे मतिः    [विदुर]       राजन निःसंशयं शरेयॊ वाच्यस तवम असि बान्धवैः       न तव अशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति    हितं हि तव तद वाक्यम उक्तवान कुरुसत्तमः       भीष्मः शांतनवॊ राजन परतिगृह्णासि तन न च    तथा दरॊणेन बहुधा भाषितं हितम उत्तमम       तच च राधा सुतः कर्णॊ मन्यते न हितं तव    चिन्तयंश च न पश्यामि राजंस तव सुहृत्तमम       आभ्यां पुरुषसिंहाभ्यां यॊ वा सयात परज्ञयाधिकः    इमौ हि वृद्धौ वयसा परज्ञया च शरुतेन च       समौ च तवयि राजेन्द्र तेषु पाण्डुसुतेषु च    धर्मे चानवमौ राजन सत्यतायां च भारत       रामाद दाशरथेश चैव गयाच चैव न संशयः    न चॊक्तवन्ताव अश्रेयः पुरस्ताद अपि किं चन       न चाप्य अपकृतं किं चिद अनयॊर लक्ष्यते तवयि    ताव इमौ पुरुषव्याघ्राव अनागसि नृप तवयि       न मन्त्रयेतां तवच छरेयः कथं सत्यपराक्रमौ    परज्ञावन्तौ नरश्रेष्ठाव अस्मिँल लॊके नराधिप       तवन्निमित्तम अतॊ नेमौ किं चिज जिह्मं वदिष्यतः       इति मे नैष्ठिकी बुद्धिर वर्तते कुरुनन्दन    न चार्थहेतॊर धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम      एतद धि परमं शरेयॊ मेनाते तव भारत   दुर्यॊधनप्रभृतयः पुत्रा राजन यथा तव      तथैव पाण्डवेयास ते पुत्रा राजन न संशयः   तेषु चेद अहितं किं चिन मन्त्रयेयुर अबुद्धितः      मन्त्रिणस ते न ते शरेयः परपश्यन्ति विशेषतः   अथ ते हृदयं राजन विशेषस तेषु वर्तते      अन्तरस्थं विवृण्वानाः शरेयः कुर्युर न ते धरुवम   एतदर्थम इमौ राजन महात्मानौ महाद्युती      नॊचतुर विवृतं किं चिन न हय एष तव निश्चयः   यच चाप्य अशक्यतां तेषाम आहतुः पुरुषर्षभौ      तत तथा पुरुषव्याघ्र तव तद भद्रम अस्तु ते   कथं हि पाण्डवः शरीमान सव्यसाची परंतपः      शक्यॊ विजेतुं संग्रामे राजन मघवता अपि   भीमसेनॊ महाबाहुर नागायुत बलॊ महान      कथं हि युधि शक्येत विजेतुम अमरैर अपि   तथैव कृतिनौ युद्धे यमौ यम सुताव इव      कथं विषहितुं शक्यौ रणे जीवितुम इच्छता   यस्मिन धृतिर अनुक्रॊशः कषमा सत्यं पराक्रमः      नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे   येषां पक्षधरॊ रामॊ येषां मन्त्री जनार्दनः      किं नु तैर अजितं संख्ये येषां पक्षे च सात्यकिः   दरुपदः शवशुरॊ येषां येषां शयालाश च पार्षताः      धृष्टद्युम्नमुखा वीरा भरातरॊ दरुपदात्मजाः   सॊ ऽशक्यतां च विज्ञाय तेषाम अग्रेण भारत      दायाद्यतां च धर्मेण सम्यक तेषु समाचर   इदं निर्दग्धम अयशः पुरॊचन कृतं महत      तेषाम अनुग्रहेणाद्य राजन परक्षालयात्मनः   दरुपदॊ ऽपि महान राजा कृतवैरश च नः पुरा      तस्य संग्रहणं राजन सवपक्षस्य विवर्धनम   बलवन्तश च दाशार्हा बहवश च विशां पते      यतः कृष्णस ततस ते सयुर यतः कृष्णस ततॊ जयः   यच च साम्नैव शक्येत कार्यं साधयितुं नृप      कॊ दैवशप्तस तत कार्तुं विग्रहेण समाचरेत   शरुत्वा च जीवतः पार्थान पौरजानपदॊ जनः      बलवद दर्शने गृध्नुस तेषां राजन कुरु परियम   दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः      अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः   उक्तम एतन मया राजन पुरा गुणवतस तव      दुर्यॊधनापराधेन परजेयं विनशिष्यति    [धृ]       भीष्मः शांतनवॊ विद्वान दरॊणश च भगवान ऋषिः       हितं परमकं वाक्यं तवं च सत्यं बरवीषि माम    यथैव पाण्डॊस ते वीराः कुन्तीपुत्रा महारथाः       तथैव धर्मतः सर्वे मम पुत्रा न संशयः    यथैव मम पुत्राणाम इदं राज्यं विधीयते       तथैव पाण्डुपुत्राणाम इदं राज्यं न संशयः    कषत्तर आनय गच्छैतान सह मात्रा सुसत्कृतान       तया च देवरूपिण्या कृष्णया सह भारत    दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा       दिष्ट्या दरुपद कन्यां च लब्धवन्तॊ महारथाः    दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरॊचनः       दिष्ट्या मम परं दुःखम अपनीतं महाद्युते    [वै]       ततॊ जगाम विदुरॊ धृतराष्ट्रस्य शासनात       सकाशं यज्ञसेनस्य पाण्डवानां च भारत    तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः       दरुपदं नयायतॊ राजन संयुक्तम उपतस्थिवान    स चापि परतिजग्राह धर्मेण विदुरं ततः       चक्रतुश च यथान्यायं कुशलप्रश्न संविदम    ददर्श पाण्डवांस तत्र वासुदेवं च भारत      सनेहात परिष्वज्य स तान पप्रच्छानामयं ततः   तैश चाप्य अमितबुद्धिः स पूजितॊ ऽथ यथाक्रमम      वचनाद धृतराष्ट्रस्य सनेहयुक्तं पुनः पुनः   पप्रच्छानामयं राजंस ततस तान पाण्डुनन्दनान      परददौ चापि रत्नानि विविधानि वसूनि च   पाण्डवानां च कुन्त्याश च दरौपद्याश च विशां पते      दरुपदस्य च पुत्राणां यथादत्तानि कौरवैः   परॊवाच चामितमतिः परश्रितं विनयान्वितः      दरुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च   राजञ शृणु सहामात्यः सपुत्रश च वचॊ मम      धृतराष्ट्रः सपुत्रस तवां सहामात्यः सबान्धवः   अब्रवीत कुशलं राजन परीयमाणः पुनः पुनः      परीतिमांस ते दृढं चापि संबन्धेन नराधिप   तथा भीष्मः शांतनवः कौरवैः सह सर्वशः      कुशलं तवां महाप्राज्ञः सर्वतः परिपृच्छति   भारद्वाजॊ महेष्वासॊ दरॊणः परियसखस तव      समाश्लेषम उपेत्य तवां कुशलं परिपृच्छति   धृतराष्ट्रश च पाञ्चाल्य तवया संबन्धम ईयिवान      कृतार्थं मन्यत आत्मानं तथा सर्वे ऽपि कौरवाः   न तथा राज्यसंप्राप्तिस तेषां परीतिकरी मता      यथा संबन्धकं पराप्य यज्ञसेन तवया सह   एतद विदित्वा तु भवान परस्थापयतु पाण्डवान      दरष्टुं हि पाण्डुदायादांस तवरन्ते कुरवॊ भृशम   विप्रॊषिता दीर्घकालम इमे चापि नरर्षभाः      उत्सुका नगरं दरष्टुं भविष्यन्ति पृथा तथा   कृष्णाम अपि च पाञ्चालीं सर्वाः कुरु वरस्त्रियः      दरष्टुकामाः परतीक्षन्ते पुरं च विषयं च नः   स भवान पाण्डुपुत्राणाम आज्ञापयतु माचिरम      गमनं सहदाराणाम एतद आगमनं मम   विसृष्टेषु तवया राजन पाण्डवेषु महात्मसु      ततॊ ऽहं परेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान      आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया    [दरुपद]       एवम एतन महाप्राज्ञ यथात्थ विदुराद्य माम       ममापि परमॊ हर्षः संबन्धे ऽसमिन कृते विभॊ    गमनं चापि युक्तं सयाद गृहम एषां महात्मनाम       न तु तावन मया युक्तम एतद वक्तुं सवयं गिरा    यदा तु मन्यते वीरः कुन्तीपुत्रॊ युधिष्ठिरः       भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ    राम कृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः       एतौ हि पुरुषव्याघाव एषां परियहिते रतौ    [य]       परवन्तॊ वयं राजंस तवयि सर्वे सहानुगाः       यथा वक्ष्यसि नः परीत्या करिष्यामस तथा वयम    [वै]       ततॊ ऽबरवीद वासुदेवॊ गमनं मम रॊचते       यथा वा मन्यते राजा दरुपदः सर्वधर्मवित    [दरुपद]       यथैव मन्यते वीरॊ दाशार्हः पुरुषॊत्तमः       पराप्तकालं महाबाहुः सा बुद्धिर निश्चिता मम    यथैव हि महाभागाः कौन्तेया मम सांप्रतम       तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः    न तद धयायति कौन्तेयॊ धर्मपुत्रॊ युधिष्ठिरः       यद एषां पुरुषव्याघ्रः शरेयॊ धयायति केशवः    [वै]      ततस ते समनुज्ञाता दरुपदेन महात्मना      पाण्डवाश चैव कृष्णश च विदुरश च महामतिः   आदाय दरौपदीं कृष्णां कुन्तीं चैव यशस्विनीम      सविहारं सुखं जग्मुर नगरं नागसाह्वयम   शरुत्वा चॊपस्थितान वीरान धृतराष्ट्रॊ ऽपि कौरवः      परतिग्रहाय पाण्डूनां परेषयाम आस कौरवान   विकर्णं च महेष्वासं चित्रसेनं च भारत      दरॊणं च परमेष्वासं गौतमं कृपम एव च   तैस ते परिवृता वीराः शॊभमाना महारथाः      नगरं हास्तिनपुरं शनैः परविविशुस तदा   कौतूहलेन नगरं दीर्यमाणम इवाभवत      यत्र ते पुरुषव्याघ्राः शॊकदुःखविनाशनाः   तत उच्चावचा वाचः परियाः परियचिकीर्षुभिः      उदीरिता अशृण्वंस ते पाण्डवा हृदयंगमाः   अयं स पुरुषव्याघ्रः पुनर आयाति धर्मवित      यॊ नः सवान इव दायादान धर्मेण परिरक्षति   अद्य पाण्डुर महाराजॊ वनाद इव वनप्रियः      आगतः परियम अस्माकं चिकीर्षुर नात्र संशयः   किं नु नाद्य कृतं तावत सर्वेषां नः परं परियम      यन नः कुन्तीसुता वीरा भर्तारः पुनरागताः   यदि दत्तं यदि हुतं विद्यते यदि नस तपः      तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम   ततस ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः      अन्येषां च तद अर्हाणां चक्रुः पादाभिवन्दनम   कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते      समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात   विश्रान्तास ते महात्मानः कं चित कालं महाबलाः      आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च   [धृ]      भरातृभिः सह कौन्तेय निबॊधेदं वचॊ मम      पुनर वॊ विग्रहॊ मा भूत खाण्डव परस्थम आविश   न च वॊ वसतस तत्र कश चिच छक्तः परबाधितुम      संरक्ष्यमाणान पार्थेन तरिदशान इव वज्रिणा      अर्धं राज्यस्य संप्राप्य खाण्डव परस्थम आविश   [वै]      परतिगृह्य तु तद वाक्यं नृपं सर्वे परणम्य च      परतस्थिरे ततॊ घॊरं वनं तन मनुजर्षभाः      अर्धं राज्यस्य संप्राप्य खाण्डव परस्थम आविशन   ततस ते पाण्डवास तत्र गत्वा कृष्ण पुरॊगमाः      मण्डयां चक्रिरे तद वै पुरं सवर्गवद अच्युताः   ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः      नगरं मापयाम आसुर दवैपायन पुरॊगमाः   सागरप्रतिरूपाभिः परिखाभिर अलंकृतम      पराकरेण च संपन्नं दिवम आवृत्य तिष्ठता   पाण्डुराभ्रप्रकाशेन हिमराशि निभेन च      शुशुभे तत पुरश्रेष्ठं नागैर भॊगवती यथा   दविपक्षगरुड परख्यैर दवारैर घॊरप्रदर्शनैः      गुप्तम अभ्रचय परख्यैर गॊपुरैर मन्दरॊपमैः   विविधैर अतिनिर्विद्धैः शस्त्रॊपेतैः सुसंवृतैः      शक्तिभिश चावृतं तद धि दविजिह्वैर इव पन्नगैः      तल्पैश चाभ्यासिकैर युक्तं शुशुभे यॊधरक्षितम   तीक्ष्णाङ्कुश शतघ्नीभिर यन्त्रजालैश च शॊभितम      आयसैश च महाचक्रैः शुशुभे तत पुरॊत्तमम   सुविभक्तमहारथ्यं देवता बाध वर्जितम      विरॊचमानं विविधैः पाण्डुरैर भवनॊत्तमैः   तन्त्रिविष्टप संकाशम इन्द्रप्रस्थं वयरॊचत      मेघविन्दम इवाकाशे वृद्धं विद्युत समावृतम   तत्र रम्ये शुभे देशे कौरवस्य निवेशनम      शुशुभे धनसंपूर्णं धनाध्यक्षक्षयॊपमम   तत्रागच्छन दविजा राजन सर्ववेदविदां वराः      निवासं रॊचयन्ति सम सर्वभाषाविदस तथा   वणिजश चाभ्ययुस तत्र देशे दिग्भ्यॊ धनार्थिनः      सर्वशिल्पविदश चैव वासायाभ्यागमंस तदा   उद्यानानि च रम्याणि नगरस्य समन्ततः      आम्रैर आम्रातकैर नीपैर अशॊकैश चम्पकैस तथा   पुंनागैर नागपुष्पैश च लकुचैः पनसैस तथा      शालतालकदम्बैश च बकुलैश च सकेतकैः   मनॊहरैः पुष्पितैश च फलभारावनामितैः      पराचीनामलकैर लॊध्रैर अङ्कॊलैश च सुपुष्पितैः   जम्बूभिः पाटलाभिश च कुब्जकैर अतिमुक्तकैः      करवीरैः पारिजातैर अन्यैश च विविधैर दरुमैः   नित्यपुष्पफलॊपेतैर नानाद्विज गणायुतम      मत्तबर्हिण संघुष्टं कॊकिलैश च सदा मदैः   गृहैर आदर्शविमलैर विविधैश च लतागृहैः      मनॊहरैश चित्रगृहैस तथा जगति पर्वतैः      वापीभिर विविधाभिश च पूर्णाभिः परमाम्भसा   सरॊभिर अतिरम्यैश च पद्मॊत्पलसुगन्धिभिः      हंसकारण्डव युतैश चक्रवाकॊपशॊभितैः   रम्याश च विविधास तत्र पुष्करिण्यॊ वनावृताः      तडागानि च रम्याणि बृहन्ति च महान्ति च   तेषां पुण्यजनॊपेतं राष्ट्रम आवसतां महत      पाण्डवानां महाराज शश्वत परीतिर अवर्धत   तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते      पाण्डवाः समपद्यन्त खाण्डव परस्थवासिनः   पञ्चभिस तैर महेष्वासैर इन्द्रकल्पैः समन्वितम      शुशुभे तत पुरश्रेष्ठं नागैर भॊगवती यथा   तान निवेश्य ततॊ वीरॊ रामेण सह केशवः      ययौ दवारवतीं राजन पाण्डवानुमते तदा    [ज]       एवं संप्राप्य राज्यं तद इन्द्रप्रस्थे तपॊधन       अत ऊर्ध्वं महात्मानः किम अकुर्वन्त पाण्डवाः    सर्व एव महात्मानः पूर्वे मम पितामहाः       दरौपदी धर्मपत्नी च कथं तान अन्ववर्तत    कथं वा पञ्च कृष्णायाम एकस्यां ते नराधिपाः       वर्तमाना महाभागा नाभिद्यन्त परस्परम    शरॊतुम इच्छाम्य अहं सर्वं विस्तरेण तपॊधन       तेषां चेष्टितम अन्यॊन्यं युक्तानां कृष्णया तया    [वै]       धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः       रेमिरे पुरुषव्याघ्राः पराप्तराज्याः परंतपाः    पराप्य राज्यं महातेजाः सत्यसंधॊ युधिष्ठिरः       पालयाम आस धर्मेण पृथिवीं भरातृभिः सह    जितारयॊ महाप्राज्ञाः सत्यधर्मपरायणाः       मुदं परमिकां पराप्तास तत्रॊषुः पाण्डुनन्दनाः    कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः       आसां चक्रुर महार्हेषु पार्थिवेष्व आसनेषु च    अथ तेषूपविष्टेषु सर्वेष्व एव महात्मसु       नारदस तव अथ देवर्षिर आजगाम यदृच्छया       आसनं रुचिरं तस्मै परददौ सवं युधिष्ठिरः    देवर्षेर उपविष्टस्य सवयम अर्घ्यं यथाविधि      परादाद युधिष्ठिरॊ धीमान राज्यं चास्मै नयवेदयत   परतिगृह्य तु तां पूजाम ऋषिः परीतमनाभवत      आशीर्भिर वर्धयित्वा तु तम उवाचास्यताम इति   निषसादाभ्यनुज्ञातस ततॊ राजा युधिष्ठिरः      परेषयाम आस कृष्णायै भगवन्तम उपस्थितम   शरुत्वैव दरौपदी चापि शुचिर भूत्वा समाहिता      जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह   तस्याभिवाद्य चरणौ देवर्षेर धर्मचारिणी      कृताञ्जलिः सुसंवीता सथिताथ दरुपदात्मजा   तस्याश चापि स धर्मात्मा सत्यवाग ऋषिसत्तमः      आशिषॊ विविधाः परॊच्य राजपुत्र्यास तु नारदः      गम्यताम इति हॊवाच भगवांस ताम अनिन्दिताम   गतायाम अथ कृष्णायां युधिष्ठिरपुरॊगमान      विविक्ते पाण्डवान सर्वान उवाच भगवान ऋषिः   पाञ्चाली भवताम एका धर्मपत्नी यशस्विनी      यथा वॊ नात्र भेदः सयात तथा नीतिर विधीयताम   सुन्दॊपसुन्दाव असुरौ भरातरौ सहिताव उभौ      आस्ताम अवध्याव अन्येषां तरिषु लॊकेषु विश्रुतौ   एकराज्याव एकगृहाव एकशय्यासनाशनौ      तिलॊत्तमायास तौ हेतॊर अन्यॊन्यम अभिजघ्नतुः   रक्ष्यतां सौह्रदं तस्माद अन्यॊन्यप्रतिभाविकम      यथा वॊ नात्र भेदः सयात तत कुरुष्व युधिष्ठिर   [य]      सुन्दॊपसुन्दाव असुरौ कस्य पुत्रौ महामुने      उत्पन्नश च कथं भेदः कथं चान्यॊन्यम अघ्नताम   अप्सरा देवकन्या वा कस्य चैषा तिलॊत्तमा      यस्याः कामेन संमत्तौ जघ्नतुस तौ परस्परम   एतत सर्वं यथावृत्तं विस्तरेण तपॊधन      शरॊतुम इच्छामहे विप्र परं कौतूहलं हि नः    [नारद]       शृणु मे विस्तरेणेमम इतिहासं पुरातनम       भरातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर    महासुरस्यान्ववाये हिरण्यकशिपॊः पुरा       निकुम्भॊ नाम दैत्येन्द्रस तेजस्वी बलवान अभूत    तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ       सहान्यॊन्येन भुञ्जाते विनान्यॊन्यं न गच्छतः    अन्यॊन्यस्य परियकराव अन्यॊन्यस्य परियंवदौ       एकशीलसमाचारौ दविधैवैकं यथा कृतौ    तौ विवृद्धौ महावीर्यौ कार्येष्व अप्य एकनिश्चयौ       तरैलॊक्यविजयार्थाय समास्थायैक निश्चयम    कृत्वा दीक्षां गतौ विन्ध्यं तत्रॊग्रं तेपतुस तपः       तौ तु दीर्घेण कालेन तपॊ युक्तौ बभूवतुः    कषुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ       मलॊपचित सर्वाङ्गौ वायुभक्षौ बभूवतुः    आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ       ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ    तयॊस तपः परभावेण दीर्घकालं परतापितः       धूमं परमुमुचे विन्ध्यस तद अद्भुतम इवाभवत    ततॊ देवाभवन भीता उग्रं दृष्ट्वा तयॊस तपः      तपॊ विघातार्थम अथॊ देवा विघ्नानि चक्रिरे   रत्नैः परलॊभयाम आसुः सत्रीभिश चॊभौ पुनः पुनः      न च तौ चक्रतुर भङ्गं वरतस्य सुमहाव्रतौ   अथ मायां पुनर देवास तयॊश चक्रुर महात्मनॊः      भगिन्यॊ मातरॊ भार्यास तयॊः परिजनस तथा   परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा      सरस्ताभरण केशान्ता एकान्तभ्रष्टवाससः   अभिधाव्य ततः सर्वास तौ तराहीति विचुक्रुशुः      न च तौ चक्रतुर भङ्गं वरतस्य सुमहाव्रतौ   यदा कषॊभं नॊपयाति नार्तिम अन्यतरस तयॊः      ततः सत्रियस ता भूतं च सर्वम अन्तरधीयत   ततः पिता महः साक्षाद अभिगम्य महासुरौ      वरेण छन्दयाम आस सर्वलॊकपितामहः   ततः सुन्दॊपसुन्दौ तौ भरातरौ दृढविक्रमौ      दृष्ट्वा पितामहं देवं तस्थतुः पराञ्जलीतदा   ऊचतुश च परभुं देवं ततस तौ सहितौ तदा      आवयॊस तपसानेन यदि परीतः पितामहः   मायाविदाव अस्त्रविदौ बलिनौ कामरूपिणौ      उभाव अप्य अमरौ सयावः परसन्नॊ यदि नॊ परभुः   [पितामह]      ऋते ऽमरत्वम अन्यद वां सर्वम उक्तं भविष्यति      अन्यद वृणीतां मृत्यॊश च विधानम अमरैः समम   करिष्यावेदम इति यन महद अभ्युत्थितं तपः      युवयॊर हेतुनानेन नामरत्वं विधीयते   तरैलॊक्यविजयार्थाय भवद्भ्याम आस्थितं तपः      हेतुनानेन दैत्येन्द्रौ न वां कामं करॊम्य अहम   [सुन्दौपसुन्दाव]      तरिषु लॊकेषु यद भूतं किं चित सथावरजङ्गमम      सर्वस्मान नौ भयं न सयाद ऋते ऽनयॊन्यं पितामह   [पितामह]      यत परार्थितं यथॊक्तं च कामम एतद ददानि वाम      मृत्यॊर विधानम एतच च यथावद वां भविष्यति   [नारद]      ततः पितामहॊ दात्त्वा वरम एतत तदा तयॊः      निवर्त्य तपसस तौ च बरह्मलॊकं जगाम ह   लब्ध्वा वराणि सर्वाणि दैत्येन्द्राव अपि ताव उभौ      अवध्यौ सर्वलॊकस्य सवम एव भवनं गतौ   तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ      सर्वः सुहृज्जनस ताभ्यां परमॊदम उपजग्मिवान   ततस तौ तु जटा हित्वा मौलिनौ संबभूवतुः      महार्हाभरणॊपेतौ विरजॊऽमबरधारिणौ   अकालकौमुदीं चैव चक्रतुः सार्वकामिकी      दैत्येन्द्रौ परमप्रीतौ तयॊश चैव सुहृज्जनः   भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयताम इति      पीयतां दीयतां चेति वाच आसन गृहे गृहे   तत्र तत्र महापानैर उत्कृष्टतलनादितैः      हृष्टं परमुदितं सर्वं दैत्यानाम अभवत पुरम   तैस तैर विहारैर बहुभिर दैत्यानां कामरूपिणाम      समाः संक्रीडतां तेषाम अहर एकम इवाभवत    [नारद]       उत्सवे वृत्तमात्रे तु तरैलॊक्याकाङ्क्षिणाव उभौ       मन्त्रयित्वा ततः सेनां ताव आज्ञापयतां तदा    सुहृद्भिर अभ्यनुज्ञातौ दैत्य वृद्धैश च मन्त्रिभिः       कृत्वा परास्थानिकं रात्रौ मघासु ययतुस तदा    गदा पट्टिशधारिण्या शूलमुद्गर हस्तया       परस्थितौ सहधर्मिण्या महत्या दैत्य सेनया    मङ्गलैः सतुतिभिश चापि विजयप्रतिसंहितैः       चारणैः सतूयमानौ तु जग्मतुः परया मुदा    ताव अन्तरिक्षम उत्पत्य दैत्यौ कामगमाव उभौ       देवानाम एव भवनं जग्मतुर युद्धदुर्मदौ    तयॊर आगमनं जञात्वा वरदानं च तत परभॊः       हित्वा तरिविष्टपं जग्मुर बरह्मलॊकं ततः सुराः    तान इन्द्रलॊकं निर्जित्य यक्षरक्षॊगणांस तथा       खेचराण्य अपि भूतानि जिग्यतुस तीव्रविक्रमौ    अन्तर भूमिगतान नागाञ जित्वा तौ च महासुरौ       समुद्रवासिनः सर्वान मलेच्छ जातीन विजिग्यतुः    ततः सर्वां महीं जेतुम आरब्धाव उग्रशासनौ       सैनिकांश च समाहूय सुतीक्ष्णां वाचम ऊचतुः    राजर्षयॊ महायज्ञैर हव्यकव्यैर दविजातयः      तेजॊबलं च देवानां वर्धयन्ति शरियं तथा   तेषाम एवं परवृद्धानां सर्वेषाम असुरद्विषाम      संभूय सर्वैर अस्माभिः कार्यः सर्वात्मना वधः   एवं सर्वान समादिश्य पूर्वतीरे महॊदधेः      करूरां मतिं समास्थाय जग्मतुः सर्वतॊ मुखम   यज्ञैर यजन्ते ये के चिद याजनन्ति च ये दविजाः      तान सर्वान परसभं दृष्ट्वा बलिनौ जघ्नतुस तदा   आश्रमेष्व अग्निहॊत्राणि ऋषीणां भावितात्मनाम      गृहीत्वा परक्षिपन्त्य अप्सु विश्रब्धाः सैनिकास तयॊः   तपॊधनैश च ये शापाः करुद्धैर उक्ता महात्मभिः      नाक्रामन्ति तयॊस ते ऽपि वरदानेन जृम्भतॊः   नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्व इव      नियमांस तदा परित्यज्य वयद्रवन्त दविजातयः   पृथिव्यां ये तपःसिद्धा दान्ताः शम परायणाः      तयॊर भयाद दुद्रुवुस ते वैनतेयाद इवॊरगाः   मथितैर आश्रमैर भग्नैर विकीर्णकलशस्रुवैः      शून्यम आसीज जगत सर्वं कालेनेव हतं यथा   राजर्षिभिर अदृश्यद्भिर ऋषिभिश च महासुरौ      उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ   परभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ      संलीनान अपि दुर्गेषु निन्यतुर यमसादनम   सिंहौ भूत्वा पुनर वयाघ्रौ पुनश चान्तर हिताव उभौ      तैस तैर उपायैस तौ करूदाव ऋषीन दृष्ट्वा निजघ्नतुः   निवृत्तयज्ञस्वाध्याया परणष्टनृपतिद्विजा      उत्सन्नॊत्सव यज्ञा च बभूव वसुधा तदा   हाहाभूता भयार्ता च निवृत्तविपणापणा      निवृत्तदेवकार्या च पुण्यॊद्वाह विवर्जिता   निवृत्तकृषिगॊरक्षा विध्वस्तनगराश्रमा      अस्थि कङ्काल संकीर्णा भूर बभूवॊग्र दर्शना   निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम      जगत परतिभयाकारं दुष्प्रेक्ष्यम अभवत तदा   चन्द्रादित्यौ गरहास तारा नक्षत्राणि दिवौकसः      जग्मुर विषादं तत कर्म दृष्ट्वा सुन्दॊपसुन्दयॊः   एवं सर्वा दिशॊ दैत्यौ जित्वा करूरेण कर्मणा      निःसपत्नौ कुरुक्षेत्रे निवेशम अभिचक्रमुः    [नारद]       ततॊ देवर्षयः सर्वे सिद्धाश च परमर्षयः       जग्मुस तदा पराम आर्तिं दृष्ट्वा कत कदनं महत    ते ऽभिजग्मुर जितक्रॊधा जितात्मानॊ जितेन्द्रियाः       पितामहस्य भवनं जगतः कृपया तदा    ततॊ ददृशुर आसीनं सह देवैः पितामहम       सिद्धैर बरह्मर्षिभिश चैव समन्तात परिवारितम    तत्र देवॊ महादेवस तत्राग्निर वायुना सह       चन्द्रादित्यौ च धर्मश च परमेष्ठी तथा बुधः    वैखानसा वालखिल्या वानप्रस्था मरीचिपाः       अजाश चैवाविमूढाश च तेजॊ गर्भास तपस्विनः       ऋषयः सर्व एवैते पितामहम उपासते    ततॊ ऽभिगम्य सहिताः सर्व एव महर्षयः       सुन्दॊपसुन्दयॊः कर्म सर्वम एव शशंसिरे    यथा कृतं यथा चैव कृतं येन करमेण च       नयवेदयंस ततः सर्वम अखिलेन पितामहे    ततॊ देवगणाः सर्वे ते चैव परमर्षयः       तम एवार्थं पुरस्कृत्य पितामहम अचॊदयन    ततः पितामहः शरुत्वा सर्वेषां तद वचस तदा       मुहूर्तम इव संचिन्त्य कर्तव्यस्य विनिश्चयम    तयॊर वधं समुद्दिश्य विश्वकर्माणम आह्वयत      दृष्ट्वा च विश्वकर्माणं वयादिदेश पितामहः      सृज्यतां पराथनीयेह परमदेति महातपाः   पितामहं नमस्कृत्य तद वाक्यम अभिनन्द्य च      निर्ममे यॊषितं दिव्यां चिन्तयित्वा परयत्नतः   तरिषु लॊकेषु यत किं चिद भूतं सथावरजङ्गमम      समानयद दर्शनीयं तत तद यत्नात ततस ततः   कॊटिशश चापि रत्नानि तस्या गात्रे नयवेशयत      तां रत्नसंघात मयीम असृजद देवरूपिणीम   सा परयत्नेन महता निर्मिता विश्वकर्मणा      तरिषु लॊकेषु नारीणां रूपेणाप्रतिमाभवत   न तस्याः सूक्ष्मम अप्य अस्ति यद गात्रे रूपसंपदा      न युक्तं यत्र वा दृष्टिर न सज्जति निरीक्षताम   सा विग्रहवतीव शरीः कान्त रूपा वपुष्मती      जहार सर्वभूतानां चक्षूंषि च मनांसि च   तिलं तिलं समानीय रत्नानां यद विनिर्मिता      तिलॊत्तमेत्य अतस तस्या नाम चक्रे पितामहः   [पितामह]      गच्छ सुन्दॊपसुन्दाभ्याम असुराभ्यां तिलॊत्तमे      परार्थनीयेन रूपेण कुरु भद्रे परलॊभनम   तवत्कृते दर्शनाद एव रूपसंपत कृतेन वै      विरॊधः सयाद यथा ताभ्याम अन्यॊन्येन तथा कुरु   [नारद]      सा तथेति परतिज्ञाय नमस्कृत्य पितामहम      चकार मण्डलं तत्र विबुधानां परदक्षिणम   पराङ्मुखॊ भगवान आस्ते दक्षिणेन महेश्वरः   देवाश चैवॊत्तरेणासन सर्वतस तव ऋषयॊ ऽभवन      कुर्वन्त्या तु तया तत्र मण्डलं तत परदक्षिणम      इन्द्रः सथाणुश च भगवान धैर्येण परत्यवस्थितौ   दरष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस तदा      अन्यद अञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम   पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम      गतायाश चॊत्तरं पार्श्वम उत्तरं निःसृतं मुखम   महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतॊ ऽगरतः      रक्तान्तानां विशालानां सहस्रं सर्वतॊ ऽभवत   एवं चतुर्मुखः सथाणुर महादेवॊ ऽभवत पुरा      तथा सहस्रनेत्रश च बभूव बलसूदनः   तथा देव निकायानाम ऋषीणां चैव सर्वशः      मुखान्य अभिप्रवर्तन्ते येन याति तिलॊत्तमा   तस्या गात्रे निपतिता तेषां दृष्टिर महात्मनाम      सर्वेषाम एव भूयिष्ठम ऋते देवं पितामहम   गच्छन्त्यास तु तदा देवाः सर्वे च परमर्षयः      कृतम इत्य एव तत कार्यं मेनिरे रूपसंपदा   तिलॊत्तमायां तु तदा गतायां लॊकभावनः      सर्वान विसर्जयाम आस देवान ऋषिगणांश च तान    [नारद]       जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ       कृत्वा तरैलॊक्यम अव्यग्रं कृतकृत्यौ बभूवतुः    देवगन्धर्वयक्षाणां नागपार्थिव रक्षसाम       आदाय सर्वरत्नानि परां तुष्टिम उपागतौ    यदा न परतिषेद्धारस तयॊः सन्तीह के चन       निरुद्यॊगौ तदा भूत्वा विजह्राते ऽमराव इव    सत्रीभिर माल्यैश च गन्धैश च भक्षैर भॊज्यैश च पुष्कलैः       पानैश च विविधैर हृद्यैः परां परीतिम अवापतुः    अन्तःपुरे वनॊद्याने पर्वतॊपवनेषु च       यथेप्सितेषु देशेषु विजह्राते ऽमराव इव    ततः कदा चिद विन्ध्यस्य पृष्ठे समशिलातले       पुष्पिताग्रेषु शालेषु विहारम अभिजग्मतुः    दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ       वरासनेषु संहृष्टौ सह सत्रीभिर निषेदतुः    ततॊ वादित्रनृत्ताभ्याम उपातिष्ठन्त तौ सत्रियः       गीतैश च सतुतिसंयुक्तैः परीत्यर्थम उपजग्मिरे    ततस तिलॊत्तमा तत्र वने पुष्पाणि चिन्वती       वेषम आक्षिप्तम आधाय रक्तेनैकेन वाससा    नदीतीरेषु जातान सा कर्णिकारान विचिन्वती      शनैर जगाम तं देशं यत्रास्तां तौ महासुरौ   तौ तु पीत्वा वरं पानं मदरक्तान्त लॊचनौ      दृष्ट्वैव तां वरारॊहां वयथितौ संबहूवतुः   ताव उत्पत्यासनं हित्वा जग्मतुर यत्र सा सथिता      उभौ च कामसंमत्ताव उभौ परार्थयतश च ताम   दक्षिणे तां करे सुभ्रूं सुन्दॊ जग्राह पाणिना      उपसुन्दॊ ऽपि जग्राह वामे पाणौ तिलॊत्तमाम   वरप्रदान मत्तौ ताव औरसेन बलेन च      धनरत्नमदाभ्यां च सुरा पानमदेन च   सर्वैर एतैर मदैर मत्ताव अन्यॊन्यं भरुकुटी कृतौ      मदकामसमाविष्टौ परस्परम अथॊचतुः   मम भार्या तव गुरुर इति सुन्दॊ ऽभयभाषत      मम भार्या तव वधूर उपसुन्दॊ ऽभयभाषत   नैषा तव ममैषेति तत्र तौ मन्युर आविशत      तस्या हेतॊर गदे भीमे ताव उभाव अप्य अगृह्णताम   तौ परगृह्य गदे भीमे तस्याः कामेन मॊहितौ      अहं पूर्वम अहं पूर्वम इत्य अन्यॊन्यं निजघ्नतुः   तौ गदाभिहतौ भीमौ पेततुर धरणीतले      रुधिरेणावलिप्ताङ्गौ दवाव इवार्कौ नभश चयुतौ   ततस ता विद्रुता नार्यः स च दैत्य गणस तदा      पातालम अगमत सर्वॊ विषादभयकम्पितः   ततः पितामहस तत्र सह देवैर महर्षिभिः      आजगाम विशुद्धात्मा पूजयिष्यंस तिलॊत्तमाम   वरेण छन्दिता सा तु बरह्मणा परीतिम एव ह      वरयाम आस तत्रैनां परीतः पराह पितामहः   आदित्यचरिताँल लॊकान विचरिष्यसि भामिनि      तेजसा च सुदृष्टां तवां न करिष्यति कश चन   एवं तस्यै वरं दत्त्वा सर्वलॊकपितामहः      इन्द्रे तरैलॊक्यम आधाय बरह्मलॊकं गतः परभुः   एवं तौ सहितौ भूत्वा सर्वार्थेष्व एकनिश्चयौ      तिलॊत्तमार्थे संक्रुद्धाव अन्यॊन्यम अभिजघ्नतुः   तस्माद बरवीमि वः सनेहात सर्वान भरतसत्तमान      यथा वॊ नात्र भेदः सयात सर्वेषां दरौपदी कृते      तथा कुरुत भद्रं वॊ मम चेत परियम इच्छथ   [वै]      एवम उक्ता महात्मानॊ नारदेन महर्षिणा      समयं चक्रिरे राजंस ते ऽनयॊन्येन समागताः      समक्षं तस्य देवर्षेर नारदस्यामितौजसः   दरौपद्या नः सहासीनम अन्यॊ ऽनयं यॊ ऽभिदर्शयेत      स नॊ दवादश वर्षाणि बरह्म चारी वने वसेत   कृते तु समये तस्मिन पाण्डवैर धर्मचारिभिः      नारदॊ ऽपय अगमत परीत इष्टं देशं महामुनिः   एवं तैः समयः पूर्वं कृतॊ नरद चॊदितैः      न चाभिद्यन्त ते सार्वे तदान्यॊन्येन भारत    [वै]       एवं ते समयं कृत्वा नयवसंस तत्र पाण्डवाः       वशे शस्त्रप्रतापेन कुर्वन्तॊ ऽनयान महीक्षितः    तेषां मनुजसिंहानां पञ्चानाम अमितौजसाम       बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी    ते तया तैश च सा वीरैः पतिभिः सह पञ्चभिः       बभूव परमप्रीता नागैर इव सरस्वती    वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु       वयवर्धन कुरवः सर्वे हीनदॊषाः सुखान्विताः    अथ दीर्घेण कालेन बराह्मणस्य विशां पते       कस्यच चित तस्कराः केच चिज जह्रुर गा नृपसत्तम    हरियमाणे धने तस्मिन बराह्मणः करॊधमूर्च्छितः       आगम्य खाण्डव परस्थम उदक्रॊशत पाण्डवान    हरियते गॊधनं कषुद्रैर नृशंसैर अकृतात्मभिः       परसह्य वॊ ऽसमाद विषयाद अभिधावत पाण्डवाः    बराह्मणस्य परमत्तस्य हविर धवाङ्क्षैर विलुप्यते       शार्दूलस्य गुहां शून्यां नीचः करॊष्टाभिमर्शति    बराह्मण सवे हृते चॊरैर धर्मार्थे च विलॊपिते       रॊरूयमाणे च मयि करियताम अस्त्रधारणम    रॊरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः      तानि वाक्यानि शुश्राव कुन्तीपुत्रॊ धनंजयः   शरुत्वा चैव महाबाहुर मा भैर इत्य आह तं दविजम      आयुधानि च यत्रासन पाण्डवानां महात्मनाम      कृष्णया सह तत्रासीद धर्मराजॊ युधिष्ठिरः   स परवेशाय चाशक्तॊ गमनाय च पाण्डवः      तस्य चार्तस्य तैर वाक्यैश चॊद्यमानः पुनः पुनः      आक्रन्दे तत्र कौन्तेयश चिन्तयाम आस दुःखितः   हरियमाणे धने तस्मिन बराह्मणस्य तपस्विनः      अश्रुप्रमार्जनं तस्य कर्तव्यम इति निश्चितः   उपप्रेक्षणजॊ ऽधर्मः सुमहान सयान महीपतेः      यद्य अस्य रुदतॊ दवारि न करॊम्य अद्य रक्षणम   अनास्तिक्यं च सर्वेषाम अस्माकम अपि रक्षणे      परतितिष्ठेत लॊके ऽसमिन्न अधर्मश चैव नॊ भवेत   अनापृच्छ्य च राजानं गते मयि न संशयः      अजातशत्रॊर नृपतेर मम चैवाप्रियं भवेत   अनुप्रवेशे राज्ञस तु वनवासॊ भवेन मम      अधर्मॊ वा महान अस्तु वने वा मरणं मम      शरीरस्यापि नाशेन धर्म एव विशिष्यते   एवं विनिश्चित्य ततः कुन्तीपुत्रॊ धनंजयः      अनुप्रविश्य राजानम आपृच्छ्य च विशां पते   धनुर आदाय संहृष्टॊ बराह्मणं परत्यभाषत      बराह्मणागम्यतां शीघ्रं यावत परधनैषिणः   न दूरे ते गताः कषुद्रास तावद गच्छामहे सह      यावद आवर्तयाम्य अद्य चॊरहस्ताद धनं तव   सॊ ऽनुसृत्य महाबाहुर धन्वी वर्मी रथी धवजी      शरैर विध्वंसितांश चॊरान अवजित्य च तद धनम   बराह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः      आजगाम पुरं वीरः सव्यसाची परंतपः   सॊ ऽभिवाद्य गुरून सर्वांस तैश चापि परतिनन्दितः      धर्मराजम उवाचेदं वरतम आदिश्यतां मम   समयः समतिक्रान्तॊ भवत संदर्शनान मया      वनवासं गमिष्यामि समयॊ हय एष नः कृतः   इत्य उक्तॊ धर्मराजस तु सहसा वाक्यम अप्रियम      कथम इत्य अब्रवीद वाचा शॊकार्तः सज्जमानया      युधिष्ठिरॊ गुडा केशं भराता भरातरम अच्युतम   परमाणम अस्मि यदि ते मत्तः शृणु वचॊ ऽनघ      अनुप्रवेशे यद वीर कृतवांस तवं ममाप्रियम      सर्वं तद अनुजानामि वयलीकं न च मे हृदि   गुरॊर अनुप्रवेशॊ हि नॊपघातॊ यवीयसः      यवीयसॊ ऽनुप्रवेशॊ जयेष्ठस्य विधिलॊपकः   निवर्तस्व महाबाहॊ कुरुष्व वचनं मम      न हि ते धर्मलॊपॊ ऽसति न च मे धर्षणा कृता   [आर्ज]      न वयाजेन चरेद धर्मम इति मे भवतः शरुतम      न सत्याद विचलिष्यामि सत्येनायुधम आलभे   [वै]      सॊ ऽभयनुज्ञाप्य राजानं बरह्मचर्याय दीक्षितः      वने दवादश वर्षाणि वासायॊपजगाम ह    [वै]       तं परयान्तं महाबाहुं कौरवाणां यशः करम       अनुजग्मुर महात्मानॊ बराह्मणा वेदपारगाः    वेदवेदाङ्गविद्वांसस तथैवाध्यात्म चिन्तकाः       चौक्षाश च भगवद भक्ताः सूताः पौराणिकाश च ये    कथकाश चापरे राजञ शरमणाश च वनौकसः       दिव्याख्यानानि ये चापि पठन्ति मधुरं दविजाः    एतैश चान्यैश च बहुभिः सहायैः पाण्डुनन्दनः       वृतः शलक्ष्णकथैः परायान मरुद्भिर इव वासवः    रमणीयानि चित्राणि वनानि च सरांसि च       सरितः सागरांश चैव देशान अपि च भारत    पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ       स गङ्गा दवारम आसाद्य निवेशम अकरॊत परभुः    तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय       कृतवान यद विशुद्धात्मा पाण्डूनां परवरॊ रथी    निविष्टे तत्र कौन्तेये बराह्मणेषु च भारत       अग्निहॊत्राणि विप्रास ते परादुश्चक्रुर अनेकशः    तेषु परबॊध्यमानेषु जवलितेषु हुतेषु च       कृतपुष्पॊपहारेषु तीरान्तर गतेषु च    कृताभिषेकैर विद्वद्भिर नियतैः सत्पथि सथितैः      शुशुभे ऽतीव तद राजन गङ्गा दवारं महात्मभिः   तथा पर्याकुले तस्मिन निवेशे पाण्डुनन्दनः      अभिषेकाय कौन्तेयॊ गङ्गाम अवततार ह   तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान      उत्तितीर्षुर जलाद राजन्न अग्निकार्यचिकीर्षया   अपकृष्टॊ महाबाहुर नागराजस्य कन्यया      अन्तर्जले महाराज उलूप्या कामयानया   ददर्श पाण्डवस तत्र पावकं सुसमाहितम      कौरव्यस्याथ नागस्य भवने परमार्चिते   तत्राग्निकार्यं कृतवान कुन्तीपुत्रॊ धनंजयः      अशङ्कमानेन हुतस तेनातुष्यद धुताशनः   अग्निकार्यं स कृत्वा तु नागराजसुतां तदा      परहसन्न इव कौन्तेय इदं वचनम अब्रवीत   किम इदं साहसं भीरु कृतवत्य असि भामिनि      कश चायं सुभगॊ देशः का च तवं कस्य चात्मजा   [ऊलूपी]      ऐरावत कुले जातः कौरव्यॊ नाम पन्नगः      तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी   साहं तवाम अभिषेकार्थम अवतीर्णं समुद्रगाम      दृष्टवत्य एव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता   तां माम अनङ्ग मथितां तवत्कृते कुरुनन्दन      अनन्यां नन्दयस्वाद्य परदानेनात्मनॊ रहः   [आर्ज]      बरह्मचर्यम इदं भद्रे मम दवादश वार्षिकम      धर्मराजेन चादिष्टं नाहम अस्मि सवयं वशः   तव चापि परियं कर्तुम इच्छामि जलचारिणि      अनृतं नॊक्तपूर्वं च मया किं चन कर्हि चित   कथं च नानृतं तत सयात तव चापि परियं भवेत      न च पीड्येत मे धर्मस तथा कुर्यां भुजंगमे   [ऊलूपी]      जानाम्य अहं पाण्डवेय यथा चरसि मेदिनीम      यथा च ते बरह्मचर्यम इदम आदिष्टवान गुरुः   परस्परं वर्तमानान दरुपदस्यात्मजां परति      यॊ नॊ ऽनुप्रविशेन मॊहात स नॊ दवादश वार्षिकम      वनेचरेद बरह्मचर्यम इति वः समयः कृतः   तद इदं दरौपदीहेतॊर अन्यॊन्यस्य परवासनम      कृतं वस तत्र धर्मार्थम अत्र धर्मॊ न दुष्यति   परित्राणं च कर्तव्यम आर्तानां पृथुलॊचन      कृत्वा मम परित्राणं तव धर्मॊ न लुप्यते   यदि वाप्य अस्य धर्मस्य सूक्ष्मॊ ऽपि सयाद वयतिक्रमः      स च ते धर्म एव सयाद दात्त्वा पराणान ममार्जुन   भक्तां भजस्य मां पार्थ सताम एतन मतं परभॊ      न करिष्यसि चेद एवं मृतां माम उपधारय   पराणदानान महाबाहॊ चर धर्मम अनुत्तमम      शरणं च परपन्नास्मि तवाम अद्य पुरुषॊत्तम   दीनान अनाथान कौन्तेय परिरक्षसि नित्यशः      साहं शरणम अभ्येमि रॊरवीमि च दुःखिता   याचे तवाम अभिकामाहं तस्मात कुरु मम परियम      स तवम आत्मप्रदानेन सकामां कर्तुम अर्हसि   [वै]      एवम उक्तस तु कौन्तेयः पन्नगेश्वर कन्यया      कृतवांस तत तथा सर्वं धर्मम उद्दिश्य कारणम   स नागभवने रात्रिं ताम उषित्वा परतापवान      उदिते ऽभयुत्थितः सूर्ये कौरव्यस्य निवेशनात    [वै]       कथयित्वा तु तत सर्वं बराह्मणेभ्यः स भारत       परययौ हिमवत्पार्श्वं ततॊ वज्रधरात्मजः    अगस्त्यवटम आसाद्य वसिष्ठस्य च पर्वतम       भृगुतुङ्गे च कौन्तेयः कृतवाञ शौचम आत्मनः    परददौ गॊसहस्राणि तीर्थेष्व आयतनेषु च       निवेशांश च दविजातिभ्यः सॊ ऽददत कुरुसत्तमः    हिरण्यबिन्दॊस तीर्थे च सनात्वा पुरुषसत्तमः       दृष्टवान पर्वतश्रेष्ठं पुण्यान्य आयतनानि च    अवतीर्य नरश्रेष्ठॊ बराह्मणैः सह भारत       पराचीं दिशम अभिप्रेप्सुर जगाम भरतर्षभः    आनुपूर्व्येण तीर्थानि दृष्टवान कुरुसत्तमः       नदीं चॊत्पलिनीं रम्याम अरण्यं नैमिषं परति    नन्दाम अपरनन्दां च कौशिकीं च यशस्विनीम       महानदीं गयां चैव गङ्गाम अपि च भारत    एवं सर्वाणि तीर्थानि पश्यमानस तथाश्रमान       आत्मनः पावनं कुर्वन बराह्मणेभ्यॊ ददौ वसु    अङ्गवङ्ग कलिङ्गेषु यानि पुण्यानि कानि चित       जगाम तानि सर्वाणि तीर्थान्य आयतनानि च       दृष्ट्वा च विधिवत तानि धनं चापि ददौ ततः    कलिङ्ग राष्ट्रद्वारेषु बराह्मणाः पाण्डवानुगाः      अभ्यनुज्ञाय कौन्तेयम उपावर्तन्त भारत   स तु तैर अभ्यनुज्ञातः कुन्तीपुत्रॊ धनंजयः      सहायैर अल्पकैः शूरः परययौ येन सागरम   स कलिङ्गान अतिक्रम्य देशान आयतनानि च      धर्म्याणि रमणीयानि परेक्षमाणॊ ययौ परभुः   महेन्द्र पर्वतं दृष्ट्वा तापसैर उपशॊभितम      समुद्रतीरेण शनैर मणलूरं जगाम ह   तत्र सर्वाणि तीर्थानि पुण्यान्य आयतनानि च      अभिगम्य महाबाहुर अभ्यगच्छन महीपतिम      मणलूरेश्वरं राजन धर्मज्ञं चित्रवाहनम   तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना      तां ददर्श पुरे तस्मिन विचरन्तीं यदृच्छया   दृष्ट्वा च तां वरारॊहां चकमे चैत्रवाहिनीम      अभिगम्य च राजानं जञापयत सवं परयॊजनम      तम उवाचाथ राजा स सान्त्वपूर्वम इदं वचः   राजा परभंकरॊ नाम कुले अस्मिन बभूव ह      अपुत्रः परसवेनार्थी तपस तेपे स उत्तमम   उग्रेण तपसा तेन परणिपातेन शंकरः      ईश्वरस तॊषितस तेन महादेव उमापतिः   स तस्मै भगवान परादाद एकैकं परसवं कुले      एकैकः परसवस तस्माद भवत्य अस्मिन कुले सदा   तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे      कन्या तु मम जातेयं कुलस्यॊत्पादनी धरुवम   पुत्रॊ ममेयम इति मे भावना पुरुषॊत्तम      पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ   एतच छुल्कं भवत्व अस्याः कुलकृज जायताम इह      एतेन समयेनेमां परतिगृह्णीष्व पाण्डव   स तथेति परतिज्ञाय कन्यां तां परतिगृह्य च      उवास नगरे तस्मिन कौन्तेयस तरिहिमाः समाः    [वै]       ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः       अभ्यगच्छत सुपुण्यानि शॊभितानि तपस्विभिः    वर्जयन्ति सम तीर्थानि पञ्च तत्र तु तापसाः       आचीर्णानि तु यान्य आसन पुरस्तात तु तपस्विभिः    अगस्त्यतीर्थं सौभद्रं पौलॊमं च सुपावनम       कारंधमं परसन्नं च हयमेध फलं च यत       भारद्वाजस्य तीर्थं च पापप्रशमनं महत    विविक्तान्य उपलक्ष्याथ तानि तीर्थानि पाण्डवः       दृष्ट्वा च वर्ज्यमानानि मुनिभिर धर्मबुद्धिभिः    तपस्विनस ततॊ ऽपृच्छत पराज्ञलिः कुरुनन्दनः       तीर्थानीमानि वर्ज्यन्ते किमर्थं बरह्मवादिभिः    [तापसाह]       गराहाः पञ्च वसन्त्य एषु हरन्ति च तपॊधनान       अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन    [वै]       तेषां शरुत्वा महाबाहुर वार्यमाणस तपॊधनैः       जगाम तानि तीर्थानि दरष्टुं पुरुषसत्तमः    ततः सौभद्रम आसाद्य महर्षेस तीर्थम उत्तमम       विगाह्य तरसा शूरः सनानं चक्रे परंतपः    अथ तं पुरुषव्याघ्रम अन्तर्जलचरॊ महान       निजग्राह जले गराहः कुन्तीपुत्रं धनंजयम    स तम आदाय कौन्तेयॊ विस्फुरन्तं जले चरम      उदतिष्ठन महाबाहुर बलेन बलिनां वरः   उत्कृष्ट एव तु गराहः सॊ ऽरजुनेन यशस्विना      बभूव नारी कल्याणी सर्वाभरणभूषिता      दीप्यमाना शरिया राजन दिव्यरूपा मनॊरमा   तद अद्भुतं महद दृष्ट्वा कुन्तीपुत्रॊ धनंजयः      तां सत्रियं परमप्रीत इदं वचनम अब्रवीत   का वै तवम असि कल्याणि कुतॊ वासि जले चरी      किमर्थं च महत पापम इदं कृतवती पुरा   [नारी]      अप्सरास्मि महाबाहॊ देवारण्य विचारिणी      इष्टा धनपतेर नित्यं वर्गा नाम महाबल   मम सख्यश चतस्रॊ ऽनयाः सर्वाः कामगमाः शुभाः      ताभिः सार्धं परयातास्मि लॊकपाल निवेशनम   ततः पश्यामहे सर्वा बराह्मणं संशितव्रतम      रूपवन्तम अधीयानम एकम एकान्तचारिणम   तस्य वै तपसा राजंस तद वनं तेजसावृतम      आदित्य इव तं देशं कृत्स्नं स वयवभासयत   तस्य दृष्ट्वा तपस तादृग्रूपं चाद्भुतदर्शनम      अवतीर्णाः सम तं देशं तपॊविघ्नचिकीर्षया   अहं च सौरभेयी च समीची बुद्बुदा लता      यौगपद्येन तं विप्रम अभ्यगच्छाम भारत   गायन्त्यॊ वै हसन्त्यश च लॊभयन्त्यश च तं दविजम      स च नास्मासु कृतवान मनॊ वीर कथं चन      नाकम्पत महातेजाः सथितस तपसि निर्मले   सॊ ऽशपत कुपितॊ ऽसमांस तु बराह्मणः कषत्रियर्षभ      गराहभूता जले यूयं चरिष्यध्वं शतं समाः    [वर्ग]       ततॊ वयं परव्यथिताः सर्वा भरतसत्तम       आयाम शरणं विप्रं तं तपॊधनम अच्युतम    रूपेण वयसा चैव कन्दर्पेण च दर्पिताः       अयुक्तं कृतवत्यः सम कषन्तुम अर्हसि नॊ दविज    एष एव वधॊ ऽसमाकं सुपर्याप्तस तपॊधन       यद वयं संशितात्मानं परलॊब्धुं तवाम इहागताः    अवध्यास तु सत्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः       तस्माद धर्मेण धर्मज्ञ नास्मान हिंसितुम अर्हसि    सर्वभूतेषु धर्मज्ञ मैत्रॊ बराह्मण उच्यते       सत्यॊ भवतु कल्याण एष वादॊ मनीषिणाम    शरणं च परपन्नानां शिष्टाः कुर्वन्ति पालनम       शरणं तवां परपन्नाः सम तस्मात तवं कषन्तुम अर्हसि    [वै]       एवम उक्तस तु धर्मात्मा बराह्मणः शुभकर्मकृत       परसादं कृतवान वीर रविसॊमसमप्रभः    [बराह्मण]       शतं सहस्रं विश्वं च सर्वम अक्षय वाचकम       परिमाणं शतं तव एतन नैतद अक्षय वाचकम    यदा च वॊ गराहभूता गृह्णन्तीः पुरुषाञ जले       उत्कर्षति जलात कश चित सथलं पुरुषसत्तमः    तदा यूयं पुनः सर्वाः सवरूपं परतिपत्स्यथ      अनृतं नॊक्तपूर्वं मे हसतापि कदा चन   तानि सर्वाणि तीर्थानि इतः परभृति चैव ह      नारी तीर्थानि नाम्नेह खयातिं यास्यन्ति सर्वशः      पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम   [वर्ग]      ततॊ ऽभिवाद्य तं विप्रं कृत्वा चैव परदक्षिणम      अचिन्तयामॊपसृत्य तस्माद देशात सुदुःखिताः   कव नु नाम वयं सर्वाः कालेनाल्पेन तं नरम      समागच्छेम यॊ नस तद रूपम आपादयेत पुनः   ता वयं चिन्तयित्वैवं मुहूर्ताद इव भारत      दृष्टवत्यॊ महाभागं देवर्षिम उत नारदम   सर्वा हृष्टाः सम तं दृष्ट्वा देवर्षिम अमितद्युतिम      अभिवाद्य च तं पार्थ सथिताः सम वयथिताननाः   स नॊ ऽपृच्छद दुःखमूलम उक्तवत्यॊ वयं च तत      शरुत्वा तच च यथावृत्तम इदं वचनम अब्रवीत   दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै      पुण्यानि रमणीयानि तानि गच्छत माचिरम   तत्राशु पुरुषव्याघ्रः पाण्डवॊ वॊ धनंजयः      मॊक्षयिष्यति शुद्धात्मा दुःखाद अस्मान न संशयः   तस्य सर्वा वयं वीर शरुत्वा वाक्यम इहागताः      तद इदं सत्यम एवाद्य मॊक्षिताहं तवयानघ   एतास तु मम वै सख्यश चतस्रॊ ऽनया जले सथिताः      कुरु कर्म शुभं वीर एताः सर्वा विमॊक्षय   [वै]      ततस ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते      तस्माच छापाद अदीनात्मा मॊक्षयाम आस वीर्यवान   उत्थाय च जलात तस्मात परतिलभ्य वपुः सवकम      तास तदाप्सरसॊ राजन्न अदृश्यन्त यथा पुरा   तीर्थानि शॊधयित्वा तु तथानुज्ञाय ताः परभुः      चित्राङ्गदां पुनर दरष्टुं मणलूर पुरं ययौ   तस्याम अजनयत पुत्रं राजानं बभ्रु वाहनम      तं दृष्ट्वा पाण्डवॊ राजन गॊकर्णम अभितॊ ऽगमत    [वै]       सॊ ऽपरान्तेषु तीर्थानि पुण्यान्य आयतनानि च       सर्वाण्य एवानुपूर्व्येण जगामामित विक्रमः    समुद्रे पश्चिमे यानि तीर्थान्य आयतनानि च       तानि सर्वाणि गत्वा स परभासम उपजग्मिवान    परभास देशं संप्राप्तं बीभत्सुम अपराजितम       तीर्थान्य अनुचरन्तं च शुश्राव मधुसूदनः    ततॊ ऽभयगच्छत कौन्तेयम अज्ञातॊ नाम माधवः       ददृशाते तदान्यॊन्यं परभासे कृष्ण पाण्डवौ    ताव अन्यॊन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने       आस्तां परियसखायौ तौ नरनारायणाव ऋषी    ततॊ ऽरजुनं वासुदेवस तां चर्यां पर्यपृच्छत       किमर्थं पाण्डवेमानि तीर्थान्य अनुचरस्य उत    ततॊ ऽरजुनॊ यथावृत्तं सर्वम आख्यातवांस तदा       शरुत्वॊवाच च वार्षेण्य एवम एतद इति परभुः    तौ विहृत्य यथाकामं परभासे कृष्ण पाण्डवौ       महीधरं रैवतकं वासायैवाभिजग्मतुः    पूर्वम एव तु कृष्णस्य वचनात तं महीधरम       पुरुषाः समलंचक्रुर उपजह्रुश च भॊजनम    परतिगृह्यार्जुनः सर्वम उपभुज्य च पाण्डवः      सहैव वासुदेवेन दृष्टवान नटनर्तकान   अभ्यनुज्ञाप्य तान सर्वान अर्चयित्वा च पाण्डवः      सत्कृतं शयनं दिव्यम अभ्यगच्छन महाद्युतिः   तीर्थानां दर्शनं चैव पर्वतानां च भारत      आपगानां वनानां च कथयाम आस सात्वते   स कथाः कथयन्न एव निद्रया जनमेजय      कौन्तेयॊ ऽपहृतस तस्मिञ शयने सवर्गसंमिते   मधुरेण स गीतेन वीणा शब्देन चानघ      परबॊध्यमानॊ बुबुधे सतुतिभिर मङ्गलैस तथा   स कृत्वावश्य कार्याणि वार्ष्णेयेनाभिनन्दितः      रथेन काञ्चनाङ्गेन दवारकाम अभिजग्मिवान   अलंकृता दवारका तु बभूव जनमेजय      कुन्तीसुतस्य पूजार्थम अपि निष्कुटकेष्व अपि   दिदृक्षवश च कौन्तेयं दवारकावासिनॊ जनाः      नरेन्द्रमार्गम आजग्मुस तूर्णं शतसहस्रशः   अवलॊकेषु नारीणां सहस्राणि शतानि च      भॊजवृष्ण्यन्धकानां च समवायॊ महान अभूत   स तथा सत्कृतः सर्वैर भॊजवृष्ण्यन्धकात्मजैः      अभिवाद्याभिवाद्यांश च सूर्यैश च परतिनन्दितः   कुमारैः सर्वशॊ वीरः सत्करेणाभिवादितः      समानवयसः सर्वान आश्लिष्य स पुनः पुनः   कृष्णस्य भवने रम्ये रत्नभॊज्य समावृते      उवास सह कृष्णेन बहुलास तत्र शर्वरीः    [वै]       ततः कतिपयाहस्य तस्मिन रैवतके गिरौ       वृष्ण्यन्धकानाम अभवत सुमहान उत्सवॊ नृप    तत्र दानं ददुर वीरा बराह्मणानां सहस्रशः       भॊजवृष्ण्यन्धकाश चैव महे तस्य गिरेस तदा    परसादै रत्नचित्रैश च गिरेस तस्य समन्ततः       स देशः शॊभितॊ राजन दीपवृक्षैश च सर्वशः    वादित्राणि च तत्र सम वादकाः समवादयन       ननृतुर नर्तकाश चैव जगुर गानानि गायनाः    अलंकृताः कुमाराश च वृष्णीनां सुमहौजसः       यानैर हाटकचित्राङ्गैश चञ्चूर्यन्ते सम सर्वशः    पौराश च पादचारेण यानैर उच्चावचैस तथा       सदाराः सानुयात्राश च शतशॊ ऽथ सहस्रशः    ततॊ हलधरः कषीबॊ रेवती सहितः परभुः       अनुगम्यमानॊ गन्धर्वैर अचरत तत्र भारत    तथैव राजा वृष्णीनाम उग्रसेनः परतापवान       उपगीयमानॊ गन्धर्वैः सत्रीसहस्रसहायवान    रौक्मिणेयश च साम्बश च कषीबौ समरदुर्मदौ       दिव्यमाल्याम्बरधरौ विजह्राते ऽमराव इव    अक्रूरः सारणश चैव गदॊ भानुर विडूरथः      निशठश चारु देष्णश च पृथुर विपृथुर एव च   सत्यकः सात्यकिश चैव भङ्गकारसहाचरौ      हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः   एते परिवृताः सत्रीभिर गन्धर्वैश च पृथक पृथक      तम उत्सवं रैवतके शॊभयां चक्रिरे तदा   तदा कॊलाहले तस्मिन वर्तमाने महाशुभे      वासुदेवश च पार्थश च सहितौ परिजग्मतुः   तत्र चङ्क्रम्यमाणौ तौ वासुदेव सुतां शुभाम      अलंकृतां सखीमध्ये भद्रां ददृशतुस तदा   दृष्ट्वैव ताम अर्जुनस्य कन्दर्पः समजायत      तं तथैकाग्र मनसं कृष्णः पार्थम अलक्षयत   अथाब्रवीत पुष्कराक्षः परहसन्न इव भारत      वनेचरस्य किम इदं कामेनालॊड्यते मनः   ममैषा भगिनी पार्थ सारणस्य सहॊदरा      यदि ते वर्तते बुद्धिर वक्ष्यामि पितरं सवयम   [आर्ज]      दुहिता वसुदेवस्य वसुदेवस्य च सवसा      रूपेण चैव संपन्ना कम इवैषा न मॊहयेत   कृतम एव तु कल्याणं सर्वं मम भवेद धरुवम      यदि सयान मम वार्ष्णेयी महिषीयं सवसा तव   पराप्तौ तु क उपायः सयात तद बरवीहि जनार्दन      आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत   [वासु]      सवयंवरः कषत्रियाणां विवाहः पुरुषर्षभ      स च संशयितः पार्थ सवभावस्यानिमित्ततः   परसह्य हरणं चापि कषत्रियाणां परशस्यते      विवाह हेतॊः शूराणाम इति धर्मविदॊ विदुः   स तवम अर्जुन कल्याणीं परसह्य भगिनीं मम      हर सवयंवरे हय अस्याः कॊ वै वेद चिकीर्षितम   [वै]      ततॊ ऽरजुनश च कृष्णश च विनिश्चित्येतिकृत्यताम      शीघ्रगान पुरुषान राज्ञ परेषयाम आसतुस तदा   धर्मराजाय तत सर्वम इन्द्रप्रस्थगताय वै      शरुत्वैव च महाबाहुर अनुजज्ञे स पाण्डवः    [वै]       ततः संवादिते तस्मिन्न अनुज्ञातॊ धनंजयः       गतां रैवतके कन्यां विदित्वा जनमेजय       वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम    कृष्णस्य मतम आज्ञाय परययौ भरतर्षभः    रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि       सैन्यसुग्रीव युक्तेन किङ्किणीजालमालिना    सर्वशस्त्रॊपपन्नेन जीमूतरवनादिना       जवलिताग्निप्रकाशेन दविषतां हर्षघातिना    संनद्धः कवची खड्गी बद्धगॊधाङ्गुलित्रवान       मृगया वयपदेशेन यौगपद्येन भारत    सुभद्रा तव अथ शैलेन्द्रम अभ्यर्च्य सह रैवतम       दैवतानि च सर्वाणि बराह्मणान सवस्ति वाच्य च    परदक्षिणं गिरिं कृत्वा परययौ दवारकां परति       ताम अभिद्रुत्य कौन्तेयः परसह्यारॊपयद रथम    ततः स पुरुषव्याघ्रस ताम आदाय शुचिस्मिताम       रथेनाकाशगेनैव परययौ सवपुरं परति    हरियमाणां तु तां दृष्ट्वा सुभद्रां सैनिकॊ जनः       विक्रॊशन पराद्रवत सर्वॊ दवारकाम अभितः पुरीम    ते समासाद्य सहिताः सुधर्माम अभितः सभाम      सभा पालस्य तत सर्वम आचख्युः पार्थ विक्रमम   तेषां शरुत्वा सभा पालॊ भेरीं साम्नाहिकीं ततः      समाजघ्ने महाघॊषां जाम्बूनदपरिष्कृताम   कषुब्धास तेनाथ शब्देन भॊजवृष्ण्यन्धकास तदा      अन्नपानम अपास्याथ समापेतुः सभां ततः   ततॊ जाम्बूनदाङ्गानि सपर्ध्यास्तरणवन्ति च      मणिविद्रुम चित्राणि जवलिताग्निप्रभाणि च   भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः      सिंहासनानि शतशॊ धिष्ण्यानीव हुताशनाः   तेषां समुपविष्टानां देवानाम इव संनये      आचख्यौ चेष्टितं जिष्णॊः सभा पालः सहानुगः   तच छरुत्वा वृष्णिवीरास ते मदरक्तान्त लॊचनाः      अमृष्यमाणाः पार्थस्य समुत्पेतुर अहं कृताः   यॊजयध्वं रथान आशु परासान आहरतेति च      धनूंषि च महार्हाणि कवचानि बृहन्ति च   सूतान उच्चुक्रुशुः केच चिद रथान यॊजयतेति च      सवयं च तुरगान के चिन निन्युर हेमविभूषितान   रथेष्व आनीयमानेषु कवचेषु धवजेषु च      अभिक्रन्दे नृवीराणां तदासीत संकुलं महत   वनमाली ततः कषीबः कैलासशिखरॊपमः      नीलवासा मदॊत्सिक्त इदं वचनम अब्रवीत   किम इदं कुरुथाप्रज्ञास तूष्णींभूते जनार्दने      अस्य भावम अविज्ञाय संक्रुद्धा मॊघगर्जिताः   एष तावद अभिप्रायम आख्यातु सवं महामतिः      यद अस्य रुचितं कर्तुं तत कुरुध्वम अतन्द्रिताः   ततस ते तद वचः शरुत्वा गराह्य रूपं हलायुधात      तूष्णींभूतास ततः सर्वे साधु साध्व इति चाब्रुवन   समं वचॊ निशम्येति बलदेवस्य धीमतः      पुनर एव सभामध्ये सर्वे तु समुपाविशन   ततॊ ऽबरवीत कामपालॊ वासुदेवं परंतपम      किम अवाग उपविष्टॊ ऽसि परेक्षमाणॊ जनार्दन   सत्कृतस तवत्कृते पार्तः सर्वैर अस्माभिर अच्युत      न च सॊ ऽरहति तां पूजां दुर्बुद्धिः कुलपांसनः   कॊ हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुम अर्हति      मन्यमानः कुले जातम आत्मानं पुरुषः कव चित   ईप्समानश च संबन्धं कृप पूर्वं च मानयन      कॊ हि नाम भवेनार्थी साहसेन समाचरेत   सॊ ऽवमन्य च नामास्मान अनादृत्य च केशवम      परसह्य हृतवान अद्य सुभद्रां मृत्युम आत्मनः   कथं हि शिरसॊ मध्ये पदं तेन कृतं मम      मर्षयिष्यामि गॊविन्द पादस्पर्शम इवॊरगः   अद्य निष्कौरवाम एकः करिष्यामि वसुंधराम      न हि मे मर्षणीयॊ ऽयम अर्जुनस्य वयतिक्रमः   तं तथा गर्जमानं तु मेघदुन्दुभि निःस्वनम      अन्वपद्यन्त ते सर्वे भॊजवृष्ण्यन्धकास तदा    [वै]       उक्तवन्तॊ यदा वाक्यम असकृत सर्ववृष्णयः       ततॊ ऽबरवीद वासुदेवॊ वाक्यं धर्मार्थसंहितम    नावमानं कुलस्यास्य गुडा केशः परयुक्तवान       संमानॊ ऽभयधिकस तेन परयुक्तॊ ऽयम असंशयम    अर्थलुब्धान न वः पार्थॊ मन्यते सात्वतान सदा       सवयंवरम अनाधृष्यं मन्यते चापि पाण्डवः    परदानम अपि कन्यायाः पशुवत कॊ ऽनुमंस्यते       विक्रमं चाप्य अपत्यस्य कः कुर्यात पुरुषॊ भुवि    एतान दॊषांश च कौन्तेयॊ दृष्टवान इति मे मतिः       अतः परसह्य हृतवान कन्यां धर्मेण पाण्डवः    उचितश चैव संबन्धः सुभद्रा च यशस्विनी       एष चापीदृशः पार्थः परसह्य हृतवान इति    भरतस्यान्वये जातं शंतनॊश च महात्मनः       कुन्तिभॊजात्मजा पुत्रं कॊ बुभूषेत नार्जुनम    न च पश्यामि यः पार्थं विक्रमेण पराजयेत       अपि सर्वेषु लॊकेषु सैन्द्र रुद्रेषु मारिष    स च नाम रथस तादृङ मदीयास ते च वाजिनः       यॊद्धा पार्थश च शीघ्रास्त्राः कॊ नु तेन समॊ भवेत    तम अनुद्रुत्य सान्त्वेन परमेण धनंजयम      निवर्तयध्वं संहृष्टा ममैषा परमा मतिः   यदि निर्जित्य वः पार्थॊ बलाद गच्छेत सवकं पुरम      परणश्येद वॊ यशः सद्यॊ न तु सान्त्वे पराजयः   तच छरुत्वा वासुदेवस्य तथा चक्रुर जनाधिप      निवृत्तश चार्जुनस तत्र विवाहं कृतवांस ततः   उषित्वा तत्र कौन्तेयः संवत्सरपराः कषपाः      पुष्करेषु ततः शिष्टं कालं वर्तितवान परभुः      पूर्णे तु दवादशे वर्षे खाण्डव परस्थम आविशत   अभिगम्य स राजानं विनयेन समाहितः      अभ्यर्च्य बराह्मणान पार्थॊ दरौपदीम अभिजग्मिवान   तं दरौपदी परत्युवाच परणयात कुरुनन्दनम      तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा      सुबद्धस्यापि भारस्य पूर्वबन्धः शलथायते   तथा बहुविधं कृष्णां विलपन्तीं धनंजयः      सान्त्वयाम आस भूयश च कषमयाम आस चासकृत   सुभद्रां तवरमाणश च रक्तकौशेय वाससम      पार्थः परस्थापयाम आस कृत्वा गॊपालिका वपुः   साधिकं तेन रूपेण शॊभमाना यशस्विनी      भवनं शरेष्ठम आसाद्य वीर पत्नी वराङ्गना      ववन्दे पृथु ताम्राक्षी पृथां भद्रा यशस्विनी   ततॊ ऽभिगम्य तवरिता पूर्णेन्दुसदृशानना      ववन्दे दरौपदीं भद्रा परेष्याहम इति चाब्रवीत   परत्युत्थाय च तां कृष्णा सवसारं माधवस्य ताम      सस्वजे चावदत परीता निःसपत्नॊ ऽसतु ते पतिः      तथैव मुदिता भद्रा ताम उवाचैवम अस्त्व इति   ततस ते हृष्टमनसः पाण्डवेया महारथाः      कुन्ती च परमप्रीता बभूव जनमेजय   शरुत्वा तु पुण्डरीकाक्षः संप्राप्तं सवपुरॊत्तमम      अर्जुनं पाण्डवश्रेष्ठम इन्द्रप्रस्थगतं तदा   आजगाम विशुद्धात्मा सह रामेण केशवः      वृष्ण्यन्धकमहामात्रैः सह वीरैर महारथैः   भरातृभिश च कुमारैश च यॊधैश च शतशॊ वृतः      सैन्येन महता शौरिर अभिगुप्तः परंतपः   तत्र दानपतिर धीमान आजगाम महायशाः      अक्रूरॊ वृष्णिवीराणां सेनापतिर अरिंदमः   अनाधृष्टिर महातेजा उद्धवश च महायशाः      साक्षाद बृहस्पतेः शिष्यॊ महाबुद्धिर महायशाः   सत्यकः सात्यकिश चैव कृतवर्मा च सात्वतः      परद्युम्नश चैव साम्बश च निशठः शङ्कुर एव च   चारुदेष्णश च विक्रान्तॊ झिल्ली विपृथुर एव च      सारणश च महाबाहुर गदश च विदुषां वरः   एते चान्ये च बहवॊ वृष्णिभॊजान्धकास तथा      आजग्मुः खाण्डव परस्थम आदाय हरणं बहु   ततॊ युधिष्ठिरॊ राजा शरुत्वा माधवम आगतम      परतिग्रहार्थं कृष्णस्य यमौ परास्थापयत तदा   ताभ्यां परतिगृहीतं तद वृष्णिचक्रं समृद्धिमत      विवेश खाण्डव परस्थं पताकाध्वजशॊभितम   सिक्तसंमृष्टपन्थानं पुष्पप्रकर शॊभितम      चन्दनस्य रसैः शीतैः पुण्यगन्धैर निषेवितम   दह्यतागुरुणा चैव देशे देशे सुगन्धिना      सुसंमृष्ट जनाकीर्णं वणिग्भिर उपशॊभितम   परतिपेदे महाबाहुः सह रामेण केशवः      वृष्ण्यन्धकमहाभॊजैः संवृतः पुरुषॊत्तमः   संपूज्यमानः पौरैश च बराह्मणैश च सहस्रशः      विवेश भवनं राज्ञः पुरंदर गृहॊपमम   युधिष्ठिरस तु रामेण समागच्छद यथाविधि      मूर्ध्नि केशवम आघ्राय पर्यष्वजत बाहुना   तं परीयमाणं कृष्णस तु विनयेनाभ्यपूजयत      भीमं च पुरुषव्याघ्रं विधिवत परत्यपूजयत   तांश च वृष्ण्यन्धकश्रेष्ठान धर्मराजॊ युधिष्ठिरः      परतिजग्राह सत्कारैर यथाविधि यथॊपगम   गुरुवत पूजयाम आस कांश चित कांश चिद वयस्यवत      कांश चिद अभ्यवदत परेम्णा कैश चिद अप्य अभिवादितः   ततॊ ददौ वासुदेवॊ जन्यार्थे धनम उत्तमम      हरणं वै सुभद्राया जञातिदेयं महायशाः   रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम      चतुर्युजाम उपेतानां सूतैः कुशलसंमतैः      सहस्रं परददौ कृष्णॊ गवाम अयुतम एव च   शरीमान माथुरदेश्यानां दॊग्ध्रीणां पुण्यवर्चसाम      वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम      ददौ जनार्दनः परीत्या सहस्रं हेमभूषणम   तथैवाश्वतरीणां च दान्तानां वातरंहसाम      शतान्य अञ्जन केशीनां शवेतानां पञ्च पञ्च च   सनपनॊत्सादने चैव सुयुक्तं वयसान्वितम      सत्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम   सुवर्णशतकण्ठीनाम अरॊगाणां सुवाससाम      परिचर्यासु दक्षाणां परददौ पुष्करेक्षणः   कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः      मनुष्यभारान दाशार्हॊ ददौ दश जनार्दनः   गजानां तु परभिन्नानां तरिधा परस्रवतां मदम      गिरिकूट निकाशानां समरेष्व अनिवर्तिनाम   कॢप्तानां पटु घण्टानां वराणां हेममालिनाम      हस्त्यारॊहैर उपेतानां सहस्रं साहस परियः   रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली      परीयमाणॊ हलधरः संबन्ध परीतिम आवहन   स महाधनरत्नौघॊ वस्त्रकम्बल फेनवान      महागजमहाग्राहः पताका शैवलाकुलः   पाण्डुसागरम आविद्धः परविवेश महानदः      पूर्णम आपूरयंस तेषां दविषच छॊकावहॊ ऽभवत   परतिजग्राह तत सर्वं धर्मराजॊ युधिष्ठिरः      पूजयाम आस तांश चैव वृष्ण्यन्धकमहारथान   ते समेता महात्मानः कुरु वृष्ण्यन्धकॊत्तमाः      विजह्रुर अमरावासे नराः सुकृतिनॊ यथा   तत्र तत्र महापानैर उत्कृष्टतलनादितैः      यथायॊगं यथा परीतिविजह्रुः कुरु वृष्णयः   एवम उत्तमवीर्यास ते विहृत्य दिवसान बहून      पूजिताः कुरुभिर जग्मुः पुनर दवारवतीं पुरीम   रामं पुरस्कृत्य ययुर वृष्ण्यन्धकमहारथाः      रत्नान्य आदाय शुभ्राणि दत्तानि कुरुसत्तमैः   वासुदेवस तु पार्थेन तत्रैव सह भारत      उवास नगरे रम्ये शक्र परस्थे महामनाः      वयचरद यमुना कूले पार्थेन सह भारत   ततः सुभद्रा सौभद्रं केशवस्य परिया सवसा      जयन्तम इव पौलॊमी दयुतिमन्तम अजीजनत   दीर्घबाहुं महासत्त्वम ऋषभाक्षम अरिंदमम      सुभद्रा सुषुवे वीरम अभिमन्युं नरर्षभम   अभीश च मन्युमांश चैव ततस तम अरिमर्दनम      अभिमन्युम इति पराहुर आर्जुनिं पुरुषर्षभम   स सात्वत्याम अतिरथः संबभूव धनंजयात      मखे निर्मथ्यमानाद वा शमी गर्भाद धुताशनः   यस्मिञ जाते महाबाहुः कुन्तीपुत्रॊ युधिष्ठिरः      अयुतं गा दविजातिभ्यः परादान निष्कांश च तावतः   दयितॊ वासुदेवस्य बाल्यात परभृति चाभवत      पितॄणां चैव सर्वेषां परजानाम इव चन्द्रमाः   जन्मप्रभृति कृष्णश च चक्रे तस्य करियाः शुभाः      स चापि ववृधे बालः शुक्लपक्षे यथा शशी   चतुष्पादं दशविधं धनुर्वेदम अरिंदमः      अर्जुनाद वेद वेदज्ञात सकलं दिव्यमानुषम   विज्ञानेष्व अपि चास्त्राणां सौष्ठवे च महाबलः      करियास्व अपि च सर्वासु विशेषान अभ्यशिक्षयत   आगमे च परयॊगे च चक्रे तुल्यम इवात्मनः      तुतॊष पुत्रं सौभद्रं परेक्षमाणॊ धनंजयः   सर्वसंहननॊपेतं सर्वलक्षणलक्षितम      दुर्धर्षम ऋषभस्कन्धं वयात्ताननम इवॊरगम   सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम      मेघदुन्दुभि निर्घॊषं पूर्णचन्द्रनिभाननम   कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ      ददर्श पुत्रं बीभत्सुर मघवान इव तं यथा   पाञ्चाल्य अपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा      लेभे पञ्च सुतान वीराञ शुभान पञ्चाचलान इव   युधिष्ठिरात परतिविन्ध्यं सुत सॊमं वृकॊदरात      अर्जुनाच छरुत कर्माणं शतानीकं च नाकुलिम   सहदेवाच छरुत सेनम एतान पञ्च महारथान      पाञ्चाली सुषुवे वीरान आदित्यान अदितिर यथा   शास्त्रतः परतिविन्ध्यं तम ऊचुर विप्रा युधिष्ठिरम      परप्रहरण जञाने परतिविन्ध्यॊ भवत्व अयम   सुते सॊमसहस्रे तु सॊमार्क समतेजसम      सुत सॊमं महेष्वासं सुषुवे भीमसेनतः   शरुतं कर्म महत कृत्वा निवृत्तेन किरीटिना      जातः पुत्रस तवेत्य एवं शरुतकर्मा ततॊ ऽभवत   शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः      चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम   ततस तव अजीजनत कृष्णा नक्षत्रे वह्नि दैवते      सहदेवात सुतं तस्माच छरुत सेनेति तं विदुः   एकवर्षान्तरास तव एव दरौपदेया यशस्विनः      अन्वजायन्त राजेन्द्र परस्परहिते रताः   जातकर्माण्य आनुपूर्व्याच चूडॊपनयनानि च      चकार विधिवद धौम्यस तेषां भरतसत्तम   कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः      जगृहुः सर्वम इष्वस्त्रम अर्जुनाद दिव्यमानुषम   देवगर्भॊपमैः पुत्रैर वयूढॊरस्कैर महाबलैः      अन्विता राजशार्दूल पाण्डवा मुदम आप्नुवन    [वै]       इन्द्रप्रस्थे वसन्तस ते जघ्नुर अन्यान नराधिपान       शासनाद धृतराष्ट्रस्य राज्ञः शांतनवस्य च    आश्रित्य धर्मराजानं सर्वलॊकॊ ऽवसत सुखम       पुण्यलक्षणकर्माणं सवदेहम इव देहिनः    स समं धर्मकामार्थान सिषेवे भरतर्षभः       तरीन इवात्मसमान बन्धून बन्धुमान इव मानयन    तेषां समभिभक्तानां कषितौ देहवताम इव       बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः    अध्येतारं परं वेदाः परयॊक्तारं महाध्वराः       रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम    अधिष्ठानवती लक्ष्मीः परायणवती मतिः       बन्धुमान अखिलॊ धर्मस तेनासीत पृथिवीक्षिता    भरातृभिः सहितॊ राजा चतुर्भिर अधिकं बभौ       परयुज्यमानैर विततॊ वेदैर इव महाध्वरः    तं तु धौम्यादयॊ विप्राः परिवार्यॊपतस्थिरे       बृहस्पतिसमा मुख्याः परजापतिम इवामराः    धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले       परजानां रेमिरे तुल्यं नेत्राणि हृदयानि च    न तु केवलदैवेन परजा भावेन रेमिरे      यद बभूव मनःकान्तं कर्मणा स चकार तत   न हय अयुक्तं न चासत्यं नानृतं न च विप्रियम      भाषितं चारु भाषस्य जज्ञे पार्थस्य धीमतः   स हि सर्वस्य लॊकस्य हितम आत्मन एव च      चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः   तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः      अवसन पृथिवीपालांस तरासयन्तः सवतेजसा   ततः कतिपयाहस्य बीभत्सुः कृष्णम अब्रवीत      उष्णानि कृष्ण वर्तन्ते गच्छामॊ यमुनां परति   सुहृज्जनवृतास तत्र विहृत्य मधुसूदन      सायाह्ने पुनर एष्यामॊ रॊचतां ते जनार्दन   [वासु]      कुन्ती मातर ममाप्य एतद रॊचते यद वयं जले      सुहृज्जनवृताः पार्थ विहरेम यथासुखम   [वै]      आमन्त्र्य धर्मराजानम अनुज्ञाप्य च भारत      जग्मतुः पार्थ गॊविन्दौ सुहृज्जनवृतौ ततः   विहारदेशं संप्राप्य नानाद्रुमवद उत्तमम      गृहैर उच्चावचैर युक्तं पुरंदर गृहॊपमम   भक्ष्यैर भॊज्यैश च पेयैश च रसवद्भिर महाधनैः      माल्यैश च विविधैर युक्तं युक्तं वार्ष्णेय पार्थयॊः   आविवेशतुर आपूर्णं रत्नैर उच्चावचैः शुभैः      यथॊपजॊषं सर्वश च जनश चिक्रीड भारत   वने काश चिज जले काश चित काश चिद वेश्मसु चाङ्गनाः      यथा देशं यथा परीतिचिक्रीडुः कृष्ण पार्थयॊः   दरौपदी च सुभद्रा च वासांस्य आभरणानि च      परयच्छेतां महार्हाणि सत्रीणां ते सम मदॊत्कटे   काश चित परहृष्टा ननृतुश चुक्रुशुश च तथापराः      जहसुश चापरा नार्यः पपुश चान्या वरासवम   रुरुदुश चापरास तत्र परजघ्नुश च परस्परम      मन्त्रयाम आसुर अन्याश च रहस्यानि परस्परम   वेणुवीणा मृदङ्गानां मनॊज्ञानां च सर्वशः      शब्देनापूर्यते ह सम तद वनं सुसमृद्धिमत   तस्मिंस तथा वर्तमाने कुरु दाशार्हनन्दनौ      समीपे जग्मतुः कं चिद उद्देशं सुमनॊहरम   तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ      महार्हासनयॊ राजंस ततस तौ संनिषीदतुः   तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च      बहूनि कथयित्वा तौ रेमाते पार्थ माधवौ   तत्रॊपविष्टौ मुदितौ नाकपृष्ठे ऽशविनाव इव      अभ्यगच्छत तदा विप्रॊ वासुदेवधनंजयौ   बृहच छाल परतीकाशः परतप्तकनकप्रभः      हरि पिङ्गॊ हरि शमश्रुः परमाणायामतः समः   तरुणादित्यसंकाशः कृष्ण वासा जटाधरः      पद्मपत्राननः पिङ्गस तेजसा परज्वलन्न इव   उपसृष्टं तु तं कृष्णौ भराजमानं दविजॊत्तमम      अर्जुनॊ वासुदेवश च तूर्णम उत्पत्य तस्थतुः    [वै]       सॊ ऽबरवीद अर्जुनं चैव वासुदेवं च सात्वतम       लॊकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः    बराह्मणॊ बहु भॊक्तास्मि भुञ्जे ऽपरिमितं सदा       भिक्षे वार्ष्णेय पार्थौ वाम एकां तृप्तिं परयच्छताम    एवम उक्तौ तम अब्रूतां ततस तौ कृष्ण पाण्डवौ       केनान्नेन भवांस तृप्येत तस्यान्नस्य यतावहे    एवम उक्तः स भगवान अब्रवीत ताव उभौ ततः       भाषमाणौ तदा वीरौ किम अन्नं करियताम इति    नाहम अन्नं बुभुक्षे वै पावकं मां निबॊधतम       यदन्नम अनुरूपं मे तद युवां संप्रयच्छतम    इदम इन्द्रः सदा दावं खाण्डवं परिरक्षति       तं न शक्नॊम्य अहं दग्धुं रक्ष्यमाणं महात्मना    वसत्य अत्र सखा तस्य तक्षकः पन्नगः सदा       सगणस तत कृते दावं परिरक्षति वज्रभृत    तत्र भूतान्य अनेकानि रक्ष्यन्ते सम परसङ्गतः       तं दिधक्षुर न शक्नॊमि दग्धुं शक्रस्य तेजसा    स मां परज्वलितं दृष्ट्वा मेघाम्भॊभिः परवर्षति       ततॊ दग्धुं न शक्नॊमि दिधक्षुर दावम ईप्सितम    स युवाभ्यां सहायाभ्याम अस्त्रविद्भ्यां समागतः      दहेयं खाण्डवं दावम एतद अन्नं वृतं मया   युवां हय उदकधारास ता भूतानि च समन्ततः      उत्तमास्त्रविदॊ सम्यक सर्वतॊ वारयिष्यथः   एवम उक्ते परत्युवाच बीभत्सुर जातवेददम      दिधक्षुं खाण्डवं दावम अकामस्य शतक्रतॊः   उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च      यैर अहं शक्नुयां यॊद्धुम अपि वज्रधरान बहून   धनुर मे नास्ति भगवन बाहुवीर्येण संमितम      कुर्वतः समरे यत्नं वेगं यद विषहेत मे   शरैश च मे ऽरथॊ बहुभिर अक्षयैः कषिप्रम अस्यतः      न हि वॊढुं रथः शक्तः शरान मम यथेप्सितान   अश्वांश च दिव्यान इच्छेयं पाण्डुरान वातरंहसः      रथं च मेघनिर्घॊषं सूर्यप्रतिम तेजसम   तथा कृष्णस्य वीर्येण नायुधं विद्यते समम      येन नागान पिशामांश च निहन्यान माधवॊ रणे   उपायं कर्मणः सिद्धौ भगवन वक्तुम अर्हसि      निवारयेयं येनेन्द्रं वर्षमाणं महावने   पौरुषेण तु यत कार्यं तत कर्तारौ सवपावक      करणानि समर्थानि भगवन दातुम अर्हसि    [वै]       एवम उक्तस तु भगवान धूमकेतुर हुताशनः       चिन्तयाम आस वरुणं लॊकपालं दिदृक्षया       आदित्यम उदके देवं निवसन्तं जलेश्वरम    स च तच चिन्तितं जञात्वा दर्शयाम आस पावकम       तम अब्रवीद धूमकेतुः परतिपूज्य जलेश्वरम       चतुर्थं लॊकपालानां रक्षितारं महेश्वरम    सॊमेन राज्ञा यद दत्तं धनुश चैवेषुधी च ते       तत परयच्छॊभयं शीघ्रं रथं च कपिलक्षणम    कार्यं हि सुमहत पार्थॊ गाण्डीवेन करिष्यति       चक्रेण वासुदेवश च तन मदर्थे परदीयताम       ददानीत्य एव वरुणः पावकं परत्यभाषत    ततॊ ऽदभुतं महावीर्यं यशः कीर्तिविवर्धनम       सर्वशस्त्रैर अनाधृष्यं सर्वशस्त्रप्रमाथि च       सर्वायुधमहामात्रं परसेना परधर्षणम    एकं शतसहस्रेण संमितं राष्ट्रवर्धनम       चित्रम उच्चावचैर वर्णैः शॊभितं शलक्ष्णम अव्रणम    देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः       परादाद वै धनु रत्नं तद अक्षय्यौ च महेषुधी    रथं च दिव्याश्वयुजं कपिप्रवर केतनम       उपेतं राजतैर अश्वैर गान्धर्वैर हेममालिभिः       पाण्डुराभ्रप्रतीकाशैर मनॊ वायुसमैर जवे    सर्वॊपकरणैर युक्तम अजय्यं देवदानवैः       भानुमन्तं महाघॊषं सर्वभूतमनॊहरम    ससर्ज यत सवतपसा भौवनॊ भुवन परभुः      परजापतिर अनिर्देश्यं यस्य रूपं रवेर इव   यं सम सॊमः समारुह्य दानवान अजयत परभुः      नगमेघप्रतीकाशं जवलन्तम इव च शरिया   आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा      तापनीया सुरुचिरा धवजयष्टिर अनुत्तमा   तस्यां तु वानरॊ दिव्यः सिंहशार्दूललक्षणः      विनर्दन्न इव तत्रस्थः संस्थितॊ मूर्ध्न्य अशॊभत   धवजे भूतानि तत्रासन विविधानि महान्ति च      नादेन रिपुसैन्यानां येषां संज्ञा परणश्यति   स तं नानापताकाभिः शॊभितं रथम उत्तमम      परदक्षिणम उपावृत्य दैवतेभ्यः परणम्य च   संनद्धः कवची खड्गी बद्धगॊधाङ्गुलि तरवान      आरुरॊह रथं पार्थॊ विमानं सुकृती यथा   तच च दिव्यं धनुःश्रेष्ठं बरह्मणा निर्मितं पुरा      गाण्डीवम उपसंगृह्य बभूव मुदितॊ ऽरजुनः   हुताशनं नमस्कृत्य ततस तद अपि वीर्यवान      जग्राह बलम आस्थाय जयया च युयुजे धनुः   मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह      ये ऽशृण्वन कूजितं तत्र तेषां वै वयथितं मनः   लब्ध्वा रथं धनुश चैव तथाक्षय्यौ महेषुधी      बभूव कल्यः कौन्तेयः परहृष्टः साह्यकर्मणि   वज्रनाभं ततश चक्रं ददौ कृष्णाय पावकः      आग्नेयम अस्त्रं दयितं स च कल्यॊ ऽभवत तदा   अब्रवीत पावकैश चैनम एतेन मधुसूदन      अमानुषान अपि रणे विजेष्यसि न संशयः   अनेन तवं मनुष्याणां देवानाम अपि चाहवे      रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा      भविष्यसि न संदेहः परवरारि निबर्हणे   कषिप्तं कषिप्तं रणे चैतत तवया माधव शत्रुषु      हत्वाप्रतिहतं संख्ये पाणिम एष्यति ते पुनः   वरुणश च ददौ तस्मै गदाम अशनिनिःस्वनाम      दैत्यान्त करणीं घॊरां नाम्ना कौमॊदकीं हरेः   ततः पावकम अब्रूतां परहृष्टौ कृष्ण पाण्डवौ      कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ धवजिनाव अपि   कल्यौ सवॊ भगवन यॊद्धुम अपि सर्वैः सुरासुरैः      किं पुनर वज्रिणैकेन पन्नगार्थे युयुत्सुना   [आर्ज]      चक्रम अस्त्रं च वार्ष्णेयॊ विसृजन युधि वीर्यवान      तरिषु लॊकेषु तन नास्ति यन न जीयाज जनार्दनः   गाण्डीवं धनुर आदाय तथाक्षय्यौ महेषुधी      अहम अप्य उत्सहे लॊकान विजेतुं युधि पावक   सर्वतः परिवार्यैनं दावेन महता परभॊ      कामं संप्रज्वलाद्यैव कल्यौ सवः साह्यकर्मणि   [वै]      एवम उक्तः स भगवान दाशार्हेणार्जुनेन च      तैजसं रूपम आस्थाय दावं दग्धुं परचक्रमे   सर्वतः परिवार्याथ सप्तार्चिर जवलनस तदा      ददाह खाण्डवं करुद्धॊ युगान्तम इव दर्शयन   परिगृह्य समाविष्टस तद वनं भरतर्षभ      मेघस्तनित निर्घॊषं सर्वभूतानि निर्दहन   दह्यतस तस्य विबभौ रूपं दावस्य भारत      मेरॊर इव नगेन्द्रस्य काञ्चनस्य महाद्युतेः    [वै]       तौ रथाभ्यां नरव्याघ्रौ दावस्यॊभयतः सथितौ       दिक्षु सर्वासु भूतानां चक्राते कदनं महत    यत्र यत्र हि दृश्यन्ते पराणिनः खाण्डवालयाः       पलायन्तस तत्र तत्र तौ वीरौ पर्यधावताम    छिद्रं हि न परपश्यन्ति रथयॊर आशु विक्रमात       आविद्धाव इव दृश्येते रथिनौ तौ रथॊत्तमौ    खाण्डवे दह्यमाने तु भूतान्य अथ सहस्रशः       उत्पेतुर भैरवान नादान विनदन्तॊ दिशॊ दश    दग्धैक देशा बहवॊ निष्टप्ताश च तथापरे       सफुटिताक्षा विशीर्णाश च विप्लुताश च विचेतसः    समालिङ्ग्य सुतान अन्ये पितॄन मातॄंस तथापरे       तयक्तुं न शेकुः सनेहेन तथैव निधनं गताः    विकृतैर दर्शनैर अन्ये समुपेतुः सहस्रशः       तत्र तत्र विघूर्णन्तः पुनर अग्नौ परपेदिरे    दग्धपक्षाक्षि चरणा विचेष्टन्तॊ महीतले       तत्र तत्र सम दृश्यन्ते विनश्यन्तः शरीरिणः    जलस्थानेषु सर्वेषु कवाथ्यमानेषु भारत       गतसत्त्वाः सम दृश्यन्ते कूर्ममत्स्याः सहस्रशः    शरीरैः संप्रदीप्तैश च देहवन्त इवाग्नयः      अदृश्यन्त वने तस्मिन पराणिनः पराणसंक्षये   तांस तथॊत्पततः पार्थः शरैः संछिद्य खण्डशः      दीप्यमाने ततः परास्यत परहसन कृष्णवर्त्मनि   ते शराचित सर्वाङ्गा विनदन्तॊ महारवान      ऊर्ध्वम उत्पत्य वेगेन निपेतुः पावके पुनः   शरैर अभ्याहतानां च दह्यतां च वनौकसाम      विरावः शरूयते ह सम समुद्रस्येव मथ्यतः   वह्नेश चापि परहृष्टस्य खम उत्पेतुर महार्चिषः      जनयाम आसुर उद्वेगं सुमहान्तं दिवौकसाम   ततॊ जग्मुर महात्मानः सर्व एव दिवौकसः      शरणं देवराजानं सहस्राक्षं पुरंदरम   [देवाह]      किं नव इमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना      कच चिन न संक्षयः पराप्तॊ लॊकानाम अमरेश्वर   [वै]      तच छरुत्वा वृत्रहा तेभ्यः सवयम एवान्ववेक्ष्य च      खाण्डवस्य विमॊक्षार्थं परययौ हरिवाहनः   महता मेघजालेन नानारूपेण वज्रभृत      आकाशं समवस्तीर्य परववर्ष सुरेश्वरः   ततॊ ऽकषमात्रा विसृजन धाराः शतसहस्रशः      अभ्यवर्षत सहस्राक्षः पावकं खाण्डवं परति   असंप्राप्तास तु ता धारास तेजसा जातवेदसः      ख एव समशुष्यन्त न काश चित पावकं गताः   ततॊ नमुचिहा करुद्धॊ भृशम अर्चिष्मतस तदा      पुनर एवाभ्यवर्षत तम अम्भः परविसृजन बहु   अर्चिर धाराभिसंबद्धं धूमविद्युत समाकुलम      बभूव तद वनं घॊरं सतनयित्नुसघॊषवत    [वै]       तस्याभिवर्षतॊ वारि पाण्डवः परत्यवारयत       शरवर्षेण बीभत्सुर उत्तमास्त्राणि दर्शयन    शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः       छादयाम आस तद वर्षम अपकृष्य ततॊ वनात    न च सम किं चिच छक्नॊति भूतं निश्चरितं ततः       संछाद्यमाने खगमैर अस्यता सव्यसाचिना    तक्षकस तु न तत्रासीत सर्पराजॊ महाबलः       दह्यमाने वने तस्मिन कुरुक्षेत्रे ऽभवत तदा    अश्वसेनस तु तत्रासीत तक्षकस्य सुतॊ बली       स यत्नम अकरॊत तीव्रं मॊक्षार्थं हव्यवाहनात    न शशाक विनिर्गन्तुं कौन्तेय शरपीडितः       मॊक्षयाम आस तं माता निगीर्य भुजगात्मजा    तस्य पूर्वं शिरॊ गरस्तं पुच्छम अस्य निगीर्यते       ऊर्ध्वम आचक्रमे सा तु पन्नगी पुत्रगृद्धिनी    तस्यास तीक्ष्णेन भल्लेन पृथु धारेण पाण्डवः       शिरश चिच्छेद गच्छन्त्यास ताम अपश्यत सुरेश्वरः    तं मुमॊचयिषुर वज्री वातवर्षेण पाण्डवम       मॊहयाम आस तत कालम अश्वसेनस तवम उच्यते    तां च मायां तदा दृष्ट्वा घॊरां नागेन वञ्चितः      दविधा तरिधा च चिच्छेद खगतान एव भारत   शशाप तं च संक्रुद्धॊ बीभत्सुर जिह्मगामिनम      पावकॊ वासुदेवश च अप्रतिष्ठॊ भवेद इति   ततॊ जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः      यॊधयाम आस संक्रुद्धॊ वञ्चनां ताम अनुस्मरन   देवराड अपि तं दृष्ट्वा संरब्धम इव फल्गुनम      सवम अस्त्रम असृजद दीप्तं यत ततानाखिलं नभः   ततॊ वायुर महाघॊषः कषॊभयन सर्वसागरान      वियत्स्थॊ ऽजनयन मेघाञ जलधारा मुच आकुलान   तद विघातार्थम असृजद अर्जुनॊ ऽपय अस्त्रम उत्तमम      वायव्यम एवाभिमन्त्र्य परतिपत्तिविशारदः   तेनेन्द्राशनि मेघानां वीर्यौजस तद्विनाशितम      जलधाराश च ताः शेषं जग्मुर नेशुश च विद्युतः   कषणेन चाभवद वयॊम संप्रशान्त रजस तमः      सुखशीतानिल गुणं परकृतिस्थार्क मण्डलम   निष्प्रतीकार हृष्टश च हुतभुग विविधाकृतिः      परजज्वालातुलार्चिष्मान सवनादैः पूरयञ जगत   कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावम अहं कृताः      समुत्पेतुर अथाकाशं सुपर्णाद्याः पतत्रिणः   गरुडा वज्रसदृशैः पक्षतुण्ड नखैस तथा      परहर्तुकामाः संपेतुर आकाशात कृष्ण पाण्डवौ   तथैवॊरग संघाताः पाण्डवस्य समीपतः      उत्सृजन्तॊ विषं घॊरं निश्चेरुर जवलिताननाः   तांश चकर्त शरैः पार्थः सरॊषान दृश्यखे चरान      विवशाश चापतन दीप्तं देहाभावाय पावकम   ततः सुराः सगन्धर्वा यक्षराक्षस पन्नगाः      उत्पेतुर नादम अतुलम उत्सृजन्तॊ रणार्थिणः   अयः कणप चक्राश्म भुशुण्ड्य उद्यतबाहवः      कृष्ण पार्थौ जिघांसन्तः करॊधसंमूर्च्छितौजसः   तेषाम अभिव्याहरतां शस्त्रवर्षणं च मुञ्चताम      परममाथॊत्तमाङ्गानि बीभत्सुर निशितैः शरैः   कृष्णश च सुमहातेजाश चक्रेणारि निहा तदा      दैत्यदानव संघानां चकार कदनं महत   अथापरे शरैर विद्धाश चक्रवेगेरितास तदा      वेलाम इव समासाद्य वयातिष्ठन्त महौजसः   ततः शक्रॊ ऽभिसंक्रुद्धस तरिदशानां महेश्वरः      पाण्डुरं गजम आस्थाय ताव उभौ समभिद्रवत   अशनिं गृह्य तरसा वज्रम अस्त्रम अवासृजत      हताव एताव इति पराह सुरान असुरसूदनः   ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम      जगृहुः सर्वशस्त्राणि सवानि सवानि सुरास तदा   कालदण्डं यमॊ राजा शिबिकां च धनेश्वरः      पाशं च वरुणस तत्र विचक्रं च तथा शिवः   ओषधीर दीप्यमानाश च जगृहाते ऽशविनाव अपि      जगृहे च धनुर धाता मुसलं च जयस तथा   पर्वतं चापि जग्राह करुद्धस तवष्टा महाबलः      अंशस तु शक्तिं जग्राह मृत्युर देवः परश्वधम   परगृह्य परिघं घॊरं विचचारार्यमा अपि      मित्रश च कषुर पर्यन्तं चक्रं गृह्य वयतिष्ठत   पूषा भगश च संक्रुद्धः सविता च विशां पते      आत्तकार्मुकनिस्त्रिंशाः कृष्ण पार्थाव अभिद्रुताः   रुद्राश च वसवश चैव मरुतश च महाबलाः      विश्वे देवास तथा साध्या दीप्यमानाः सवतेजसा   एते चान्ये च बहवॊ देवास तौ पुरुषॊत्तमौ      कृष्ण पार्थौ जिघांसन्तः परतीयुर विविधायुधाः   तत्राद्भुतान्य अदृश्यन्त निमित्तानि महाहवे      युगान्तसमरूपाणि भूतॊत्सादाय भारत   तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ      अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ   आगतांश चैव तान दृष्ट्वा देवान एकैकशस ततः      नयवारयेतां संक्रुद्धौ बाणैर वर्जॊपमैस तदा   असकृद भग्नसंकल्पाः सुराश च बहुशः कृताः      भयाद रणं परित्यज्य शक्रम एवाभिशिश्रियुः   दृष्ट्वा निवारितान देवान माधवेनार्जुनेन च      आश्चर्यम अगमस तत्र मुनयॊ दिवि विष्ठिताः   शक्रश चापि तयॊर वीर्यम उपलभ्यासकृद रणे      बभूव परमप्रीतॊ भूयश चैताव अयॊधयत   ततॊ ऽशमवर्षं सुमहद वयसृजत पाकशासनः      भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः      तच छरैर अर्जुनॊ वर्षं परतिजघ्ने ऽतयमर्षणः   विफलं करियमाणं तत संप्रेक्ष्य च शतक्रतुः      भूयः संवर्धयाम आस तद वर्षं देवराड अथ   सॊ ऽशमवर्षं महावेगैर इषुभिः पाकशासनिः      विलयं गमयाम आस हर्षयन पितरं तदा   समुत्पाट्य तु पाणिभ्यां मन्दराच छिखरं महत      सद्रुमं वयसृजच छक्रॊ जिघांसुः पाण्डुनन्दनम   ततॊ ऽरजुनॊ वेगवद्भिर जवलिताग्रैर अजिह्मगैः      बाणैर विध्वंसयाम आस गिरेः शृङ्गं सहस्रधा   गिरेर विशीर्यमाणस्य तस्य रूपं तदा बभौ      सार्कचन्द्र गरहस्येव नभसः परविशीर्यतः   तेनावाक पतता दावे शैलेन महता भृशम      भूय एव हतास तत्र पराणिनः खाण्डवालयाः    [वै]       तथा शैलनिपातेन भीषिताः खाण्डवालयाः       दानवा राक्षसा नागास तरक्ष्वृक्षवनौकसः       दविपाः परभिन्नाः शार्दूलाः सिंहाः केसरिणस तथा    मृगाश च महिषाश चैव शतशः पक्षिणस तथा       समुद्विग्ना विससृपुस तथान्या भूतजातयः    तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ       उत्पातनाद अशब्देन संत्रासित इवाभवन    सवतेजॊ भास्वरं चक्रम उत्ससर्ज जनार्दनः       तेन ता जातयः कषुद्राः सदानव निशाचराः       निकृत्ताः शतशः सर्वा निपेतुर अनलं कषणात    अदृश्यन राक्षसास तत्र कृष्ण चक्रविदारिताः       वसा रुधिरसंपृक्ताः संध्यायाम इव तॊयदाः    पिशाचान पक्षिणॊ नागान पशूंश चापि सहस्रशः       निघ्नंश चरति वार्ष्णेयः कालवत तत्र भारत    कषिप्तं कषिप्तं हि तच चक्रं कृष्णस्यामित्र घातिनः       हत्वानेकानि सत्त्वानि पाणिम एति पुनः पुनः    तथा तु निघ्नतस तस्य सर्वसत्त्वानि भारत       बभूव रूपम अत्युग्रं सर्वभूतात्मनस तदा    समेतानां च देवानां दानवानां च सर्वशः       विजेता नाभवत कश चित कृष्ण पाण्डवयॊर मृधे    तयॊर बलात परित्रातुं तं दावं तु यदा सुराः      नाशक्नुवञ शमयितुं तदाभूवन पराङ्मुखाः   शतक्रतुश च संप्रेक्ष्य विमुखान देवता गणान      बभूवावस्थितः परीतः परशंसन कृष्ण पाण्डवौ   निवृत्तेषु तु देवेषु वाग उवाचाशरीरिणी      शतक्रतुम अभिप्रेक्ष्य महागम्भीर निःस्वना   न ते सखा संनिहितस तक्षकः पन्नगॊत्तमः      दाहकाले खाण्डवस्य कुरुक्षेत्रं गतॊ हय असौ   न च शक्यॊ तवया जेतुं युद्धे ऽसमिन समवस्थितौ      वासुदेवार्जुनौ शक्र निबॊधेदं वचॊ मम   नरनारायणौ देवौ ताव एतौ विश्रुतौ दिवि      भवान अप्य अभिजानाति यद वीर्यौ यत पराक्रमौ   नैतौ शक्यौ दुराधर्षौ विजेतुम अजितौ युधि      अपि सर्वेषु लॊकेषु पुराणाव ऋषिसत्तमौ   पूजनीयतमाव एताव अपि सर्वैः सुरासुरैः      सयक्षरक्षॊगन्धर्वनरकिंनर पन्नगैः   तस्माद इतः सुरैः सार्धं गन्तुम अर्हसि वासव      दिष्टं चाप्य अनुपश्यैतत खाण्डवस्य विनाशनम   इति वाचम अभिश्रुत्य तथ्यम इत्य अमरेश्वरः      कॊपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा   तं परस्थितं महात्मानं समवेक्ष्य दिवौकसः      तवरिताः सहिता राजन्न अनुजग्मुः शतक्रतुम   देवराजं तदा यान्तं सह देवैर उदीक्ष्य तु      वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः   देवराजे गते राजन परहृष्टौ कृष्ण पाण्डवौ      निर्विशङ्कं पुनर दावं दाहयाम आसतुस तदा   स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान      वयधमच छरसंपातैः पराणिनः खाण्डवालयान   न च सम किं चिच छक्नॊति भूतं निश्चरितं ततः      संछिद्यमानम इषुभिर अस्यता सव्यसाचिना   नाशकंस तत्र भूतानि महान्त्य अपि रणे ऽरजुनम      निरीक्षितुम अमॊघेषुं करिष्यन्ति कुतॊ रणम   शतेनैकं च विव्याध शतं चैकेन पत्त्रिणा      वयसवस ते ऽपतन्न अग्नौ साक्षात कालहता इव   न चालभन्त ते शर्म रॊधःसु विषमेषु च      पितृदेव निवासेषु संतापश चाप्य अजायत   भूतसंघ सहस्राश च दीनाश चक्रुर महास्वनम      रुरुवुर वारणाश चैव तथैव मृगपक्षिणः      तेन शब्देन वित्रेसुर गङ्गॊदधि चरा झषाः   न हय अर्जुनं महाबाहुं नापि कृष्णं महाबलम      निरीक्षितुं वै शक्नॊति कश चिद यॊद्धुं कुतः पुनः   एकायनगता ये ऽपि निष्पतन्त्य अत्र के चन      राक्षसान दानवान नागाञ जघ्ने चक्रेण तान हरिः   ते विभिन्नशिरॊ देहाश चक्रवेगाद गतासवः      पेतुर आस्ये महाकाया दीप्तस्य वसुरेतसः   स मांसरुधिरौघैश च मेदौघैश च समीरितः      उपर्य आकाशगॊ वह्निर विधूमः समदृश्यत   दीप्ताक्षॊ दीप्तजिह्वश च दीप्तव्यात्त महाननः      दीप्तॊर्ध्व केशः पिङ्गाक्षः पिबन पराणभृतां वसाम   तां स कृष्णार्जुन कृतां सुधां पराप्य हुताशनः      बभूव मुदितस तृप्तः परां निर्वृतिम आगतः   अथासुरं मयं नाम तक्षकस्य निवेशनात      विप्रद्रवन्तं सहसा ददर्श मधुसूदनः   तम अग्निः परार्थयाम आस दिधक्षुर वातसारथिः      देहवान वै जटी भूत्वा नदंश च जलदॊ यथा      जिघांसुर वासुदेवश च चक्रम उद्यम्य विष्ठितः   सचक्रम उद्यतं दृष्ट्वा दिधक्षुं च हुताशनम      अभिधावार्जुनेत्य एवं मयश चुक्रॊश भारत   तस्य भीतस्वनं शरुत्वा मा भैर इति धनंजयः      परत्युवाच मयं पार्थॊ जीवयन्न इव भारत   तं पार्थेनाभये दत्ते नमुचेर भरातरं मयम      न हन्तुम ऐच्छद दाशार्हः पावकॊ न ददाह च   तस्मिन वने दह्यमाने षड अग्निर न ददाह च      अश्वसेनं मयं चापि चतुरः शार्ङ्गकान इति    [ज]       किमर्थं शार्ङ्गकान अग्निर न ददाह तथागते       तस्मिन वने दह्यमाने बरह्मन्न एतद वदाशु मे    अदाहे हय अश्वसेनस्य दानवस्य मयस्य च       कारणं कीर्तितं बरह्मञ शार्ङ्गकानां न कीर्तितम    तद एतद अद्भुतं बरह्मञ शार्ङ्गानाम अविनाशनम       कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः    [वै]       यदर्थं शार्ङ्गकान अग्निर न ददाह तथागते       तत ते सर्वं यथावृत्तं कथयिष्यामि भारत    धर्मज्ञानां मुख्यतमस तपस्वी संशितव्रतः       आसीन महर्षिः शरुतवान मन्दपाल इति शरुतः    स मार्गम आस्थितॊ राजन्न ऋषीणाम ऊर्ध्वरेतसाम       सवाध्यायवान धर्मरतस तपस्वी विजितेन्द्रियः    स गत्वा तपसः पारं देहम उत्सृज्य भारत       जगाम पितृलॊकाय न लेभे तत्र तत फलम    स लॊकान अफलान दृष्ट्वा तपसा निर्जितान अपि       पप्रच्छ धर्मराजस्य समीपस्थान दिवौकसः    किमर्थम आवृता लॊका ममैते तपसार्जिताः       किं मया न कृतं तत्र यस्येदं कर्मणः फलम    तत्राहं तत करिष्यामि यदर्थम इदम आवृतम      फलम एतस्य तपसः कथयध्वं दिवौकसः   [देवाह]      ऋणिनॊ मानवा बरह्मञ जायन्ते येन तच छृणु      करियाभिर बरह्मचर्येण परजया च न संशयः   तद अपाक्रियते सर्वं यज्ञेन तपसा सुतैः      तपस्वी यज्ञकृच चासि न तु ते विद्यते परजा   त इमे परसवस्यार्थे तव लॊकाः समावृताः      परजायस्व ततॊ लॊकान उपभॊक्तासि शाश्वतान   पुन नाम्नॊ नरकात पुत्रस तरातीति पितरं मुने      तस्माद अपत्यसंताने यतस्व दविजसत्तम   [वै]      तच छरुत्वा मन्दपालस तु तेषां वाक्यं दिवौकसाम      कव नु शीघ्रम अपत्यं सयाद बहुलं चेत्य अचिन्तयत   स चिन्तयन्न अभ्यगच्छद बहुल परसवान खगान      शार्ङ्गिकां शार्ङ्गकॊ भूत्वा जरितां समुपेयिवान   तस्यां पुत्रान अजनयच चतुरॊ बरह्मवादिनः      तान अपास्य स तत्रैव जगाम लपितां परति      बालान सुतान अण्ड गतान मात्रा सह मुनिर वने   तस्मिन गते महाभागे लपितां परति भारत      अपत्यस्नेहसंविग्ना जरिता बह्व अचिन्तयत   तेन तयक्तान असंत्याज्यान ऋषीन अण्ड गतान वने      नाजहत पुत्रकान आर्ता जरिता खाण्डवे नृप      बभार चैतान संजातान सववृत्त्या सनेहविक्लवा   ततॊ ऽगनिं खाण्डवं दग्धुम आयान्तं दृष्टवान ऋषिः      मन्दपालश चरंस तस्मिन वने लपितया सह   तं संकल्पं विदित्वास्य जञात्वा पुत्रांश च बालकान      सॊ ऽभितुष्टाव विप्रर्षेर बराह्मणॊ जातवेदसम      पुत्रान परिददद भीतॊ लॊकपालं महौजसम   [मन्दपाल]      तवम अग्ने सर्वदेवानां मुखं तवम असि हव्यवाट      तवम अन्तः सर्वभूतानां गूढश चरसि पावक   तवम एकम आहुः कवयस तवाम आहुस तरिविधं पुनः      तवाम अष्टधा कल्पयित्वा यज्ञवाहम अकल्पयन   तवया सृष्टम इदं विश्वं वदन्ति परमर्षयः      तवदृते हि जगत कृत्स्नं सद्यॊ न सयाद धुताशन   तुभ्यं कृत्वा नमॊ विप्राः सवकर्म विजितां गतिम      गच्छन्ति सह पत्नीभिः सुतैर अपि च शाश्वतीम   तवाम अग्ने जलदान आहुः खे विषक्तान सविद्युतः      दहन्ति सर्वभूतानि तवत्तॊ निष्क्रम्य हायनाः   जातवेदस तवैवेयं विश्वसृष्टिर महाद्युते      तवैव कर्म विहितं भूतं सर्वं चराचरम   तवयापॊ विहिताः पूर्वं तवयि सर्वम इदं जगत      तवयि हव्यं च कव्यं च यथावत संप्रतिष्ठितम   अग्ने तवम एव जवलनस तवं धाता तवं बृहस्पतिः      तवम अश्विनौ यमौ मित्रः सॊमस तवम असि चानिलः   [वै]      एवं सतुतस ततस तेन मन्दपालेन पावकः      तुतॊष तस्य नृपते मुनेर अमिततेजसः      उवाच चैनं परीतात्मा किम इष्टं करवाणि ते   तम अब्रवीन मन्दपालः पराञ्जलिर हव्यवाहनम      परदहन खाण्डवं दावं मम पुत्रान विसर्जय   तथेति तत परतिश्रुत्य भगवान हव्यवाहनः      खाण्डवे तेन कालेन परजज्वाल दिधक्षया    [वै]       ततः परज्वलिते शुक्रे शार्ङ्गकास ते सुदुःखिताः       वयथिताः परमॊद्विग्ना नाधिजग्मुः परायणम    निशाम्य पुत्रकान बालान माता तेषां तपस्विनी       जरिता दुःखसंतप्ता विललाप नरेश्वर    अयम अग्निर दहन कक्षम इत आयाति भीषणः       जगत संदीपयन भीमॊ मम दुःखविवर्धनः    इमे च मां कर्षयन्ति शिशवॊ मन्दचेतसः       अबर्हाश चरणैर हीनाः पूर्वेषां नः परायणम       तरासयंश चायम आयाति लेलिहानॊ महीरुहान    अशक्तिमत्त्वाच च सुता न शक्ताः सरणे मम       आदाय च न शक्तास्मि पुत्रान सरितुम अन्यतः    न च तयक्तुम अहं शक्ता हृदयं दूयतीव मे       कं नु जह्याम अहं पुत्रं कम आदाय वरजाम्य अहम    किं नु मे सयात कृतं कृत्वा मन्यध्वं पुत्रकाः कथम       चिन्तयाना विमॊक्षं वॊ नाधिगच्छामि किं चन       छादयित्वा च वॊ गात्रैः करिष्ये मरणं सह    जरितारौ कुलं हीदं जयेष्ठत्वेन परतिष्ठितम       सारिसृक्वः परजायेत पितॄणां कुलवर्धनः    सतम्ब मित्रस तपः कुर्याद दरॊणॊ बरह्मविद उत्तमः       इत्य एवम उक्त्वा परययौ पिता वॊ निर्घृणः पुरा    कम उपादाय शक्येत गन्तुं कस्यापद उत्तमा      किं नु कृत्वा कृतं कार्यं भवेद इति च विह्वला   नापश्यत सवधिया मॊक्षं सवसुतानां तदानलात      एवं बरुवन्तीं शार्ङ्गास ते परत्यूचुर अथ मातरम   सनेहम उत्सृज्य मातस तवं पत यत्र न हव्यवाट      अस्मासु हि विनष्टेषु भवितारः सुतास तव      तवयि मातर विनष्टायां न नः सयात कुलसंततिः   अन्ववैक्ष्यैतद उभयं कषमं सयाद यत कुलस्य नः      तद वै कर्तुं परः कालॊ मातर एष भवेत तव   मा वै कुलविनाशाय सनेहं कार्षीः सुतेषु नः      न हीदं कर्म मॊघं सयाल लॊककामस्य नः पितुः   [जरिता]      इदम आखॊर बिलं भूमौ वृक्षस्यास्य समीपतः      तद आविशध्वं तवरिता वह्नेर अत्र न वॊ भयम   ततॊ ऽहं पांसुना छिद्रम अपिधास्यामि पुत्रकाः      एवं परतिकृतं मन्ये जवलतः कृष्णवर्त्मनः   तत एष्याम्य अतीते ऽगनौ विहर्तुं पांसुसंचयम      रॊचताम एष वॊपायॊ विमॊक्षाय हुताशनात   [षार्न्गकाह]      अबर्हान मांसभूतान नः करव्यादाखुर विनाशयेत      पश्यमाना भयम इदं न शक्ष्यामॊ निषेवितुम   कथम अग्निर न नॊ दह्यात कथम आखुर न भक्षयेत      कथं न सयात पिता मॊघः कथं माता धरियेत नः   बिल आखॊर विनाशः सयाद अग्नेर आकाशचारिणाम      अन्ववेक्ष्यैतद उभयं शरेयान दाहॊ न भक्षणम   गर्हितं मरणं नः सयाद आखुना खादता बिले      शिष्टाद इष्टः परित्यागः शरीरस्य हुताशनात    [जरिता]       अस्माद बिलान निष्पतितं शयेन आखुं जहार तम       कषुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः    [षार्न्गकाह]       न हृतं तं वयं विद्मः शयेनेनाखुं कथं चन       अन्ये ऽपि भवितारॊ ऽतर तेभ्यॊ ऽपि भयम एव नः    संशयॊ हय अग्निर आगच्छेद दृष्टं वायॊर निवर्तनम       मृत्युर नॊ बिलवासिभ्यॊ भवेन मातर असंशयम    निःसंशयात संशयितॊ मृत्युर मातर विशिष्यते       चर खे तवं यथान्यायं पुत्रान वेत्स्यसि शॊभनान    [जरिता]       अहं वै शयेनम आयान्तम अद्राक्षं बिलम अन्तिकात       संचरन्तं समादाय जहाराखुं बिलाद बली    तं पतन्तम अखं शयेनं तवरिता पृष्ठतॊ ऽनवगाम       आशिषॊ ऽसय परयुञ्जाना हरतॊ मूषकं बिलात    यॊ नॊ दवेष्टारम आदाय शयेनराजप्रधावसि       भव तवं दिवम आस्थाय निरमित्रॊ हिरण्मयः    यदा स भक्षितस तेन कषुधितेन पतत्रिणा       तदाहं तम अनुज्ञाप्य परत्युपायां गृहान परति    परविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वॊ भयम       शयेनेन मम पश्यन्त्या हृत आखुर न संशयः    [षार्न्गकाह]      न विद्म वै वयं मातर हृतम आखुम इतः पुरा      अविज्ञाय न शक्ष्यामॊ बिलम आविशतुं वयम   [जरिता]      अहं हि तं परजानामि हृतं शयेनेन मूषकम      अत एव भयं नास्ति करियतां वचनं मम   [षार्न्गकाह]      न तवं मिथ्यॊपचारेण मॊक्षयेथा भयं महत      समाकुलेषु जञानेषु न बुद्धिकृतम एव तत   न चॊपकृतम अस्माभिर न चास्मान वेत्थ ये वयम      पीड्यमाना भरस्य अस्मान का सती के वयं तव   तरुणी दर्शनीयासि समर्था भर्तुर एषणे      अनुगच्छ सवभर्तारं पुत्रान आप्स्यसि शॊभनान   वयम अप्य अग्निम आविश्य लॊकान पराप्स्यामहे शुभान      अथास्मान न दहेद अग्निर आयास तवं पुनर एव नः   [वै]      एवम उक्ता ततः शार्ङ्गी पुत्रान उत्सृज्य खाण्डवे      जगाम तवरिता देशं कषेमम अग्नेर अनाश्रयम   ततस तीक्ष्णार्चिर अभ्यागाज जवलितॊ हव्यवाहनः      यत्र शार्ङ्गा बभूवुस ते मन्दपालस्य पुत्रकाः   ते शार्ङ्गा जवलनं दृष्ट्वा जवलितं सवेन तेजसा      जरितारिस ततॊ वाचं शरावयाम आस पावकम    [जरितारि]       पुरतः कृच्छ्रकालस्य धीमाञ जागर्ति पूरुषः       स कृच्छ्रकालं संप्राप्य वयथां नैवैति कर्हि चित    यस तु कृच्छ्रम असंप्राप्तं विचेता नावबुध्यते       स कृच्छ्रकाले वयथितॊ न परजानाति किं चन    [सारिसृक्व]       धीरस तवम असि मेधावी पराणकृच्छ्रम इदं च नः       शूरः पराज्ञॊ बहूनां हि भवत्य एकॊ न संशयः    [सतम्बमित्र]       जयेष्ठस तराता भवति वै जयेष्ठॊ मुञ्चति कृच्छ्रतः       जयेष्ठश चेन न परजानाति कनीयान किं करिष्यति    [दरॊण]       हिरण्यरेतास तवरितॊ जवलन्न आयाति नः कषयम       सप्त जिह्वॊ ऽनलः कषामॊ लेलिहानॊपसर्पति    [वै]       एवम उक्तॊ भरातृभिस तु जरितारिर बिभावसुम       तुष्टाव पराञ्जलिर भूत्वा यथा तच छृणु पार्थिव    [जरितारि]       आत्मासि वायॊः पवनः शरीरम उत वीरुधाम       यॊनिर आपश च ते शुक्रयॊनिस तवम असि चाम्भसः    ऊर्ध्वं चाधश च गच्छन्ति विसर्पन्ति च पार्श्वतः       अर्चिषस ते महावीर्यरश्मयः सवितुर यथा    [सारिसृक्व]       माता परपन्ना पितरं न विद्मः; पक्षाश च नॊ न परजाताब्ज केतॊ       न नस तराता विद्यते ऽगने तवदन्यस; तस्माद धि नः परिरक्षैक वीर    यद अग्ने ते शिवं रूपं ये च ते सप्त हेतवः      तेन नः परिरक्षाद्य ईडितः शरणैषिणः   तवम एवैकस तपसे जातवेदॊ; नान्यस तप्ता विद्यते गॊषु देव      ऋषीन अस्मान बालकान पालयस्व; परेणास्मान परैहि वै हव्यवाह   [सतम्बमित्र]      सर्वम अग्ने तवम एवैकस तवयि सर्वम इदं जगत      तवं धारयसि भूतानि भुवनं तवं बिभर्षि च   तवम अग्निर हव्यवाहस तवं तवम एव परमं हविः      मनीषिणस तवां यजन्ते बहुधा चैकधैव च   सृष्ट्वा लॊकांस तरीन इमान हव्यवाह; पराप्ते काले पचसि पुनः समिद्धः      सर्वस्यास्य भुवनस्य परसूतिस; तवम एवाग्ने भवसि पुनः परतिष्ठा   तवम अन्नं पराणिनां भुक्तम अन्तर भूतॊ जगत्पते      नित्यं परवृद्धः पचसि तवयि सर्वं परतिष्ठितम   [दरॊण]      सूर्यॊ भूत्वा रश्मिभिर जातवेदॊ; भूमेर अम्भॊ भूमिजातान रसांश च      विश्वान आदाय पुनर उत्सर्ग काले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र   तवत्त एताः पुनः शुक्रवीरुधॊ हरितच छदाः      जायन्ते पुष्करिण्यश च समुद्रश च महॊदधिः   इदं वै सद्म तिग्मांशॊ वरुणस्य परायणम      शिवस तराता भवास्माकं मास्मान अद्य विनाशय   पिङ्गाक्षलॊहितग्रीव कृष्णवर्त्मन हुताशन      परेण परैहि मुञ्चास्मान सागरस्य गृहान इव   [वै]      एवम उक्तॊ जातवेदा दरॊणेनाक्लिष्ट कर्मणा      दरॊणम आह परतीतात्मा मन्दपाल परतिज्ञया   ऋषिर दरॊणस तवम असि वै बरह्मैतद वयाहृतं तवया      ईप्सितं ते करिष्यामि न च ते विद्यते भयम   मन्दपालेन यूयं हि मम पूर्वं निवेदिताः      वर्जयेः पुत्रकान मह्यं दहन दावम इति सम ह   य च तद वचनं तस्य तवया यच चेह भाषितम      उभयं मे गरीयस तद बरूहि किं करवाणि ते      भृशं परीतॊ ऽसमि भद्रं ते बरह्मन सतॊत्रेण ते विभॊ   [दरॊण]      इमे मार्जारकाः शुक्रनित्यम उद्वेजयन्ति नः      एतान कुरुष्व दंष्ट्रासु हव्यवाहसबान्धवान   [वै]      तथा तत कृतवान वह्निर अभ्यनुज्ञाय शार्ङ्गकान      ददाह खाण्डवं चैव समिद्धॊ जनमेजय    [वै]       मन्दपालॊ ऽपि कौरव्य चिन्तयानः सुतांस तदा       उक्तवान अप्य अशीतांशुं नैव स सम न तप्यते    स तप्यमानः पुत्रार्थे लपिताम इदम अब्रवीत       कथं नव अशक्ताः पलवने लपिते मम पुत्रकाः    वर्धमाने हुतवहे वाते शीघ्रं परवायति       असमर्था विमॊक्षाय भविष्यन्ति ममात्मजाः    कथं नव अशक्ता तराणाय माता तेषां तपस्विनी       भविष्यत्य असुखाविष्टा पुत्र तराणम अपश्यती    कथं नु सरणे ऽशक्तान पतने च ममात्मजान       संतप्यमाना अभितॊ वाशमानाभिधावती    जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे       सतम्ब मित्रः कथं दरॊणः कथं सा च तपस्विनी    लालप्यमानं तम ऋषिं मन्दपालं तथा वने       लपिता परत्युवाचेदं सासूयम इव भारत    न ते सुतेष्व अवेक्षास्ति तान ऋषीन उक्तवान असि       तेजस्विनॊ वीर्यवन्तॊ न तेषां जवलनाद भयम    तथाग्नौ ते परीत्ताश च तवया हि मम संनिधौ       परतिश्रुतं तथा चेति जवलनेन महात्मना    लॊकपालॊ ऽनृतां वाचं न तु वक्ता कथं चन      समर्थास ते च वक्तारॊ न ते तेष्व अस्ति मानसम   ताम एव तु ममामित्रीं चिन्तयन परितप्यसे      धरुवं मयि न ते सनेहॊ यथा तस्यां पुराभवत   न हि पक्षवता नयाय्यं निःस्नेहेन सुहृज्जने      पीड्यमान उपद्रष्टुं शक्तेनात्मा कथं चन   गच्छ तवं जरिताम एव यदर्थं परितप्यसे      चरिष्याम्य अहम अप्य एका यथा कापुरुषे तथा   [मन्दपाल]      नाहम एवं चरे लॊके यथा तवम अभिमन्यसे      अपत्यहेतॊर विचरे तच च कृच्छ्रगतं मम   भूतं हित्वा भविष्ये ऽरथे यॊ ऽवलम्बेत मन्दधीः      अवमन्येत तं लॊकॊ यथेच्छसि तथा कुरु   एष हि जवलमानॊ ऽगनिर लेलिहानॊ महीरुहान      दवेष्यं हि हृदि संतापं जनयत्य अशिवं मम   [वै]      तस्माद देशाद अतिक्रान्ते जवलने जरिता ततः      जगाम पुत्रकान एव तवरिता पुत्रगृद्धिनी   सा तान कुशलिनः सर्वान निर्मुक्ताञ जातवेदसः      रॊरूयमाणा कृपणा सुतान दृष्टवती वने   अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः      एकैकशश च तान पुत्रान करॊशमानान्वपद्यत   ततॊ ऽभयगच्छत सहसा मन्दपालॊ ऽपि भारत      अथ ते सर्वम एवैनं नाभ्यनन्दन्त वै सुताः   लालप्यमानम एकैकं जरितां च पुनः पुनः      नॊचुस ते वचनं किं चित तम ऋषिं साध्व असाधु वा   [मन्दपाल]      जयेष्ठः सुतस ते कतमः कतमस तदनन्तरः      मध्यमः कतमः पुत्रः कनिष्ठः कतमश च ते   एवं बरुवन्तं दुःखार्तं किं मां न परतिभाषसे      कृतवान अस्मि हव्याशे नैव शान्तिम इतॊ लभे   [जरिता]      किं ते जयेष्ठे सुते कार्यं किम अनन्तरजेन वा      किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि   यस तवं मां सर्वशॊ हीनाम उत्सृज्यासि गतः पुरा      ताम एव लपितां गच्छ तरुणीं चारुहासिनीम   [मन्दपाल]      न सत्रीणां विद्यते किं चिद अन्यत्र पुरुषान्तरात      सापत्नकम ऋते लॊके भवितव्यं हि तत तथा   सुव्रतापि हि कल्याणी सर्वलॊकपरिश्रुता      अरुन्धती पर्यशङ्कद वसिष्ठम ऋषिसत्तमम   विशुद्धभावम अत्यन्तं सदा परियहिते रतम      सप्तर्षिमध्यगं वीरम अवमेने च तं मुनिम   अपध्यानेन सा तेन धूमारुण समप्रभा      लक्ष्यालक्ष्या नाभिरूपा निमित्तम इव लक्ष्यते   अपत्यहेतॊः संप्राप्तं तथा तवम अपि माम इह      इष्टम एवंगते हित्वा सा तथैव च वर्तसे   नैव भार्येति विश्वासः कार्यः पुंसा कथं चन      न हि कार्यम अनुध्याति भार्या पुत्रवती सती   [वै]      ततस ते सर्व एवैनं पुत्राः सम्यग उपासिरे      स च तान आत्मजान राजन्न आश्वासयितुम आरभत    [मन्दपाल]       युष्माकं परिरक्षार्थं विज्ञप्तॊ जवलनॊ मया       अग्निना च तथेत्य एवं पूर्वम एव परतिश्रुतम    अग्नेर वचनम आज्ञाय मातुर धर्मज्ञतां च वः       युष्माकं च परं वीर्यं नाहं पूर्वम इहागतः    न संतापॊ हि वः कार्यः पुत्रका मरणं परति       ऋषीन वेद हुताशॊ ऽपि बरह्म तद विदितं च वः    [वै]       एवम आश्वास्य पुत्रान स भर्यां चादाय भारत       मन्दपालस ततॊ देशाद अन्यं देशं जगाम ह    मघवान अपि तिग्मांशुः समिद्धं खाण्डवं वनम       ददाह सह कृष्णाभ्यां जनयञ जगतॊ ऽभयम    वसा मेदॊ वहाः कुल्यास तत्र पीत्वा च पावकः       अगच्छत परमां तृप्तिं दर्शयाम आस चार्जुनम    ततॊ ऽनतरिक्षाद भगवान अवतीर्य सुरेश्वरः       मरुद्गणवृतः पार्थं माधवं चाब्रवीद इदम    कृतं युवाभ्यां कर्मेदम अमरैर अपि दुष्करम       वरान वृणीतं तुष्टॊ ऽसमि दुर्लभान अप्य अमानुषान    पार्थस तु वरयाम आस शक्राद अस्त्राणि सर्वशः       गरहीतुं तच च शक्रॊ ऽसय तदा कालं चकार ह    यदा परसन्नॊ भगवान महादेवॊ भविष्यति      तुभ्यं तदा परदास्यामि पाण्डवास्त्राणि सर्वशः   अहम एव च तं कालं वेत्स्यामि कुरुनन्दन      तपसा महता चापि दास्यामि तव तान्य अहम   आग्नेयानि च सर्वाणि वायव्यानि तथैव च      मदीयानि च सर्वाणि गरहीष्यसि धनंजय   वासुदेवॊ ऽपि जग्राह परीतिं पार्थेन शाश्वतीम      ददौ च तस्मै देवेन्द्रस तं वरं परीतिमांस तदा   दत्त्वा ताभ्यां वरं परीतः सह देवैर मरुत्पतिः      हुताशनम अनुज्ञाप्य जगाम तरिदिवं पुनः   पावकश चापि तं दावं दग्ध्वा समृगपक्षिणम      अहानि पञ्च चैकं च विरराम सुतर्पितः   जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च      युक्तः परमया परीत्या ताव उवाच विशां पते   युवाभ्यां पुरुषाग्र्याभ्यां तर्पितॊ ऽसमि यथासुखम      अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम   एवं तौ समनुज्ञातौ पावकेन महात्मना      अर्जुनॊ वासुदेवश च दानवश च मयस तथा   परिक्रम्य ततः सर्वे तरयॊ ऽपि भरतर्षभ      रमणीये नदीकूले सहिताः समुपाविशन