diff --git "a/epics.txt" "b/epics.txt" new file mode 100644--- /dev/null +++ "b/epics.txt" @@ -0,0 +1,23429 @@ + +    + नारायणं नमस्कृत्य नरं चैव नरॊत्तमम +       देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत +    + लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादशवार्षिके सत्रे +    + समासीनान अभ्यगच्छद बरह्मर्षीन संशितव्रतान +       विनयावनतॊ भूत्वा कदा चित सूतनन्दनः +    + तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः +       चित्राः शरॊतुं कथास तत्र परिवव्रुस तपस्विनः +    + अभिवाद्य मुनींस तांस तु सर्वान एव कृताञ्जलिः +       अपृच्छत स तपॊवृद्धिं सद्भिश चैवाभिनन्दितः +    + अथ तेषूपविष्टेषु सर्वेष्व एव तपस्विषु +       निर्दिष्टम आसनं भेजे विनयाल लॊमहर्षणिः +    + सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च +       अथापृच्छद ऋषिस तत्र कश चित परस्तावयन कथाः +    + कृत आगम्यते सौते कव चायं विहृतस तवया +       कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम +    + [सूत] +       जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः +       समीपे पार्थिवेन्द्रस्य सम्यक पारिक्षितस्य च +    + कृष्णद्वैपायन परॊक्ताः सुपुण्या विविधाः कथाः +       कथिताश चापि विधिवद या वैशम्पायनेन वै +    + शरुत्वाहं ता विचित्रार्था महाभारत संश्रिताः +      बहूनि संपरिक्रम्य तीर्थान्य आयतनानि च +   + समन्तपञ्चकं नाम पुण्यं दविजनिषेवितम +      गतवान अस्मि तं देशं युद्धं यत्राभवत पुरा +      पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम +   + दिदृक्षुर आगतस तस्मात समीपं भवताम इह +      आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः +   + अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः +      कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः +      भवन्त आसते सवस्था बरवीमि किम अहं दविजाः +   + पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः +      इतिवृत्तं नरेन्द्राणाम ऋषीणां च महात्मनाम +   + [रसयह] +      दवैपायनेन यत परॊक्तं पुराणं परमर्षिणा +      सुरैर बरह्मर्षिभिश चैव शरुत्वा यद अभिपूजितम +   + तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः +      सूक्ष्मार्थ नयाययुक्तस्य वेदार्थैर भूषितस्य च +   + भारतस्येतिहासस्य पुण्यां गरन्थार्थ संयुताम +      संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम +   + जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान +      यथावत स ऋषिस तुष्ट्या सत्रे दवैपायनाज्ञया +   + वेदैश चतुर्भिः समितां वयासस्याद्भुत कर्मणः +      संहितां शरॊतुम इच्छामॊ धर���म्यां पापभयापहाम +   + [सूत] +      आद्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम +      ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम +   + असच च सच चैव च यद विश्वं सद असतः परम +      परावराणां सरष्टारं पुराणं परम अव्ययम +   + मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम +      नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम +   + महर्षेः पूजितस्येह सर्वलॊके महात्मनः +      परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः +   + आचख्युः कवयः के चित संप्रत्याचक्षते परे +      आख्यास्यन्ति तथैवान्ये इतिहासम इमं भुवि +   + इदं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम +      विस्तरैश च समासैश च धार्यते यद दविजातिभिः +   + अलंकृतं शुभैः शब्दैः समयैर दिव्यमानुषैः +      छन्दॊ वृत्तैश च विविधैर अन्वितं विदुषां परियम +   + निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते +      बृहद अण्डम अभूद एकं परजानां बीजम अक्षयम +   + युगस्यादौ निमित्तं तन महद दिव्यं परचक्षते +      यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम +   + अद्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम +      अव्यक्तं कारणं सूक्ष्मं यत तत सदसद आत्मकम +   + यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः +      बरह्मा सुरगुरुः सथाणुर मनुः कः परमेष्ठ्य अथ +   + पराचेतसस तथा दक्षॊ दष्क पुत्राश च सप्त ये +      ततः परजानां पतयः पराभवन्न एकविंशतिः +   + पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विदुः +      विश्वे देवास तथादित्या वसवॊ ऽथाश्विनाव अपि +   + यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तथा +      ततः परसूता विद्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः +   + राजर्षयश च बहवः सर्वैः समुदिता गुणैः +      आपॊ दयौः पृथिवी वायुर अन्तरिक्षं दिशस तथा +   + संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात +      यच चान्यद अपि तत सर्वं संभूतं लॊकसाक्षिकम +   + यद इदं दृश्यते किं चिद भूतं सथावरजङ्गमम +      पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये +   + यथर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये +      दृश्यन्ते तानि तान्य एव तथा भावा युगादिषु +   + एवम एतद अनाद्य अन्तं भूतसंहार कारकम +      अनादि निधनं लॊके चक्रं संपरिवर्तते +   + तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च +      तरयस तरिंशच च देवानां सृष्टिः संक्षेप लक्षणा +   + दिवः पुत्रॊ बृहद भानुश चक्षुर आत्मा विभावसुः +      सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः +   + पुत्रा ���िवस्वतः सर्वे मह्यस तेषां तथावरः +      देव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः +   + सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः +      दश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान +   + दश पुत्रसहस्राणि दश जयॊतेर महात्मनः +      ततॊ दशगुणाश चान्ये शतज्यॊतेर इहात्मजाः +   + भूयस ततॊ दशगुणाः सहस्रज्यॊतिषः सुताः +      तेभ्यॊ ऽयं कुरुवंशश च यदूनां भरतस्य च +   + ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः +      संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः +   + भूतस्थानानि सर्वाणि रहस्यं विविधं च यत +      वेद यॊगं सविज्ञानं धर्मॊ ऽरथः काम एव च +   + धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च +      लॊकयात्रा विधानं च संभूतं दृष्टवान ऋषिः +   + इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च +      इह सर्वम अनुक्रान्तम उक्तं गरन्थस्य लक्षणम +   + विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत +      इष्टं हि विदुषां लॊके समास वयास धारणम +   + मन्वादि भारतं के चिद आस्तीकादि तथापरे +      तथॊपरिचराद्य अन्ये विप्राः सम्यग अधीयते +   + विविधं संहिता जञानं दीपयन्ति मनीषिणः +      वयाख्यातुं कुशलाः के चिद गरन्थं धारयितुं परे +   + तपसा बरह्मचर्येण वयस्य वेदं सनातनम +      इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः +   + पराशरात्मजॊ विद्वान बरह्मर्षिः संशितव्रतः +      मातुर नियॊगाद धर्मात्मा गाङ्गेयस्य च धीमतः +   + कषेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा +      तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान +   + उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम एव च +      जगाम तपसे धीमान पुनर एवाश्रमं परति +   + तेषु जातेषु वृद्धेषु गतेषु परमां गतिम +      अब्रवीद भारतं लॊके मानुषे ऽसमिन महान ऋषिः +   + जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः +      शशास शिष्यम आसीनं वैशम्पायनम अन्तिके +   + स सदस्यैः सहासीनः शरावयाम आस भारतम +      कर्मान्तरेषु यज्ञस्य चॊद्यमानः पुनः पुनः +   + विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम +      कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग दवैपायनॊ ऽबरवीत +   + वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम +      दुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः +   + चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम +      उपाख्यानैर विना तावद भारतं परॊच्यते बुधैः +   + ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः +      अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम +   + इदं दवैपायनः पूर्वं पुत्रम अध्यापयच छुकम +      ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परददौ परभुः +   + नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन +      गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः +   + दुर्यॊधनॊ मन्युमयॊ महाद्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः +      दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी +   + युधिष्ठिरॊ धर्ममयॊ महाद्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः +      माद्री सुतौ पुष्पफले समृद्धे; मूलं कृष्णॊ बरह्म च बराह्मणाश च +   + पाण्डुर जित्वा बहून देशान युधा विक्रमणेन च +      अरण्ये मृगया शीलॊ नयवसत सजनस तदा +   + मृगव्यवाय निधने कृच्छ्रां पराप स आपदम +      जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः +   + मात्रॊर अभ्युपपत्तिश च धर्मॊपनिषदं परति +      धर्मस्य वायॊः शक्रस्य देवयॊश च तथाश्विनॊः +   + तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः +      मेध्यारण्येषु पुण्येषु महताम आश्रमेषु च +   + ऋषिभिश च तदानीता धार्तराष्ट्रान परति सवयम +      शिशवश चाभिरूपाश च जटिला बरह्मचारिणः +   + पुत्राश च भरातरश चेमे शिष्याश च सुहृदश च वः +      पाण्डवा एत इत्य उक्त्वा मुनयॊ ऽनतर्हितास ततः +   + तांस तैर निवेदितान दृष्ट्वा पाण्डवान कौरवास तदा +      शिष्टाश च वर्णाः पौरा ये ते हर्षाच चुक्रुशुर भृशम +   + आहुः के चिन न तस्यैते तस्यैत इति चापरे +      यदा चिरमृतः पाण्डुः कथं तस्येति चापरे +   + सवागतं सर्वथा दिष्ट्या पाण्डॊः पश्याम संततिम +      उच्यतां सवागतम इति वाचॊ ऽशरूयन्त सर्वशः +   + तस्मिन्न उपरते शब्दे दिशः सर्वा विनादयन +      अन्तर्हितानां भूतानां निस्वनस तुमुलॊ ऽभवत +   + पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः +      आसन परवेशे पार्थानां तद अद्भुतम इवाभवत +   + तत परीत्या चैव सर्वेषां पौराणां हर्षसंभवः +      शब्द आसीन महांस तत्र दिवस्पृक कीर्तिवर्धनः +   + ते ऽपय अधीत्याखिलान वेदाञ शास्त्राणि विविधानि च +      नयवसन पाण्डवास तत्र पूजिता अकुतॊभयाः +   + युधिष्ठिरस्य शौचेन परीताः परकृतयॊ ऽभवन +      धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च +   + गुरुशुश्रूषया कुन्त्या यमयॊर विनयेन च +      तुतॊष लॊकः सकलस तेषां शौर्यगुणेन च +   + समवाये ततॊ राज्ञां कन्यां भर्तृस्वयंवराम +      पराप्तवान अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम +   + ततः परभृति लॊके ऽसमिन पूज्यः सर्वधनुष्मताम +      आदित्य इव दुष्प्रेक्ष्यः समरेष्व अपि चाभवत +   + स सर्वान पार्थिवाञ जित्वा सर्वांश च महतॊ गणान +      आजहारार्जुनॊ राज्ञे राजसूयं महाक्रतुम +   + अन्नवान दक्षिणावांश च सर्वैः समुदितॊ गुणैः +      युधिष्ठिरेण संप्राप्तॊ राजसूयॊ महाक्रतुः +   + सुनयाद वासुदेवस्य भीमार्जुनबलेन च +      घातयित्वा जरासंधं चैद्यं च बलगर्वितम +   + दुर्यॊधनम उपागच्छन्न अर्हणानि ततस ततः +      मणिकाञ्चनरत्नानि गॊहस्त्यश्वधनानि च +   + समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा शरियम +      ईर्ष्या समुत्थः सुमहांस तस्य मन्युर अजायत +   + विमानप्रतिमां चापि मयेन सुकृतां सभाम +      पाण्डवानाम उपहृतां स दृष्ट्वा पर्यतप्यत +   + यत्रावहसितश चासीत परस्कन्दन्न इव संभ्रमात +      परत्यक्षं वासुदेवस्य भीमेनानभिजातवत +   + स भॊगान विविधान भुञ्जन रत्नानि विविधानि च +      कथितॊ धृतराष्ट्रस्य विवर्णॊ हरिणः कृशः +   + अन्वजानाद अतॊ दयूतं धृतराष्ट्रः सुतप्रियः +      तच छरुत्वा वासुदेवस्य कॊपः समभवन महान +   + नातिप्रीति मनाश चासीद विवादांश चान्वमॊदत +      दयूतादीन अनयान घॊरान परवृद्धांश चाप्य उपैक्षत +   + निरस्य विदुरं दरॊणं भीष्मं शारद्वतं कृपम +      विग्रहे तुमुले तस्मिन्न अहन कषत्रं परस्परम +   + जयत्सु पाण्डुपुत्रेषु शरुत्वा सुमहद अप्रियम +      दुर्यॊधन मतं जञात्वा कर्णस्य शकुनेस तथा +      धृतराष्ट्रश चिरं धयात्वा संजयं वाक्यम अब्रवीत +   + शृणु संजय मे सर्वं न मे ऽसूयितुम अर्हसि +      शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः +   + न विग्रहे मम मतिर न च परीये कुरु कषये +      न मे विशेषः पुत्रेषु सवेषु पाण्डुसुतेषु च +   + वृद्धं माम अभ्यसूयन्ति पुत्रा मन्युपरायणाः +      अहं तव अचक्षुः कार्पण्यात पुत्र परीत्या सहामि तत +      मुह्यन्तं चानुमुह्यामि दुर्यॊधनम अचेतनम +   + राजसूये शरियं दृष्ट्वा पाण्डवस्य महौजसः +      तच चावहसनं पराप्य सभारॊहण दर्शने +   + अमर्षितः सवयं जेतुम अशक्तः पाण्डवान रणे +     निरुत्साहश च संप्राप्तुं शरियम अक्षत्रियॊ यथा +     गान्धारराजसहितश छद्म दयूतम अमन्त्रयत + + तत्र यद यद यथा जञातं मया संजय तच छृणु +     शरुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः +     ततॊ जञास्यसि मां सौते ��रज्ञा चक्षुषम इत्य उत + + यदाश्रौषं धनुर आयम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम +     कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय + + यदाश्रौषं दवारकायां सुभद्रां; परसह्यॊढां माधवीम अर्जुनेन +     इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय + + यदाश्रौषं देवराजं परवृष्टं; शरैर दिव्यैर वारितं चार्जुनेन +     अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय + + यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम +     अन्वागतं भरातृभिर अप्रमेयैस; तदा नाशंसे विजयाय संजय + + यदाश्रौषं दरौपदीम अश्रुकण्ठीं; सभां नीतां दुःखिताम एकवस्त्राम +     रजस्वलां नाथवतीम अनाथवत; तदा नाशंसे विजयाय संजय + + यदाश्रौषं विविधास तात चेष्टा; धर्मात्मनां परस्थितानां वनाय +     जयेष्ठप्रीत्या कलिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय + + यदाश्रौषं सनातकानां सहस्रैर; अन्वागतं धर्मराजं वनस्थम +     भिक्षाभुजां बराह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय + + यदाश्रौषम अर्जुनॊ देवदेवं; किरात रूपं तर्यम्बकं तॊष्य युद्धे +     अवाप तत पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं तरिदिवस्थं धनंजयं; शक्रात साक्षाद दिव्यम अस्त्रं यथावत +     अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम अन्यांश च पार्थान +     तस्मिन देशे मानुषाणाम अगम्ये; तदा नाशंसे विजयाय संजय + + यदाश्रौषं घॊषयात्रा गतानां; बन्धं गन्धर्वैर मॊक्षणं चार्जुनेन +     सवेषां सुतानां कर्ण बुद्धौ रतानां; तदा नाशंसे विजयाय संजय + + यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत +     परश्नान उक्तान विब्रुवन्तं च सम्यक; तदा नाशंसे विजयाय संजय + + यदाश्रौषं मामकानां वरिष्ठान; धनंजयेनैक रथेन भग्नान +     विराट राष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय + + यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम उत्तराम अर्जुनाय +     तां चार्जुनः परत्यगृह्णात सुतार्थे; तदा नाशंसे विजयाय संजय + + यदाश्रौषं निर्जितस्याधनस्य; परव्राजितस्य सवजनात परच्युतस्य +     अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय + + यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतॊ नारदस्य +     अहं दरष्टा बरह्मलॊके सदेति; तदा नाशंसे वि��याय संजय + + यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम +     यस्येमां गां विक्रमम एकम आहुस; तदा नाशंसे विजयाय संजय + + यदाश्रौषं कर्णदुर्यॊधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य +     तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं वासुदेवे परयाते; रथस्यैकाम अग्रतस तिष्ठमानाम +     आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय + + यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम +     भारद्वाजं चाशिषॊ ऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं कर्ण उवाच भीष्मं; नाहं यॊत्स्ये युध्यमाने तवयीति +     हित्वा सेनाम अपचक्राम चैव; तदा नाशंसे विजयाय संजय + + यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर गाण्डिवम अप्रमेयम +     तरीण्य उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय + + यदाश्रौषं कश्मलेनाभिपन्ने; रथॊपस्थे सीदमाने ऽरजुने वै +     कृष्णं लॊकान दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय + + यदाश्रौषं भीष्मम अमित्रकर्शनं; निघ्नन्तम आजाव अयुतं रथानाम +     नैषां कश चिद वध्यते दृश्यरूपस; तदा नाशंसे विजयाय संजय + + यदाश्रौषं भीष्मम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम +     शिखण्डिनं पुरतः सथापयित्वा; तदा नाशंसे विजयाय संजय + + यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः +     भीष्मं कृत्वा सॊमकान अल्पशेषांस; तदा नाशंसे विजयाय संजय + + यदाश्रौषं शांतनवे शयाने; पानीयार्थे चॊदितेनार्जुनेन +     भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम अनुलॊमौ जयाय +     नित्यं चास्माञ शवापदा वयाभषन्तस; तदा नाशंसे विजयाय संजय + + यदा दरॊणॊ विविधान अस्त्रमार्गान; विदर्शयन समरे चित्रयॊधी +     न पाण्डवाञ शरेष्ठतमान निहन्ति; तदा नाशंसे विजयाय संजय + + यदाश्रौषं चास्मदीयान महारथान; वयवस्थितान अर्जुनस्यान्तकाय +     संसप्तकान निहतान अर्जुनेन; तदा नाशंसे विजयाय संजय + + यदाश्रौषं वयूहम अभेद्यम अन्यैर; भारद्वाजेनात्त शस्त्रेण गुप्तम +     भित्त्वा सौभद्रं वीरम एकं परविष्टं; तदा नाशंसे विजयाय संजय + + यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः +     महारथाः पार्थम अशक्नुवन्तस; तदा नाशंसे विजयाय संजय + + यदाश्रौषम अभिमन्युं नि��त्य; हर्षान मूढान करॊशतॊ धार्तराष्ट्रान +     करॊधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय + + यदाश्रौषं सैन्धवार्थे परतिज्ञां; परतिज्ञातां तद वधायार्जुनेन +     सत्यां निस्तीर्णां शत्रुमध्ये च; तेन तदा नाशंसे विजयाय संजय + + यदाश्रौषं शरान्तहये धनंजये; मुक्त्वा हयान पाययित्वॊपवृत्तान +     पुनर युक्त्वा वासुदेवं परयातं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं वाहनेष्व आश्वसत्सु; रथॊपस्थे तिष्ठता गाण्डिवेन +     सर्वान यॊधान वारितान अर्जुनेन; तदा नाशंसे विजयाय संजय + + यदाश्रौषं नागबलैर दुरुत्सहं; दरॊणानीकं युयुधानं परमथ्य +     यातं वार्ष्णेयं यत्र तौ कृष्ण पार्थौ; तदा नाशंसे विजयाय संजय + + यदाश्रौषं कर्णम आसाद्य मुक्तं; वधाद भीमं कुत्सयित्वा वचॊभिः +     धनुष्कॊट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय + + यदा दरॊणः कृतवर्मा कृपश च; कर्णॊ दरौणिर मद्रराजश च शूरः +     अमर्षयन सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं वयंसितां माधवेन +     घटॊत्कचे राक्षसे घॊररूपे; तदा नाशंसे विजयाय संजय + + यदाश्रौषं कर्ण घटॊत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम +     यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय + + यदाश्रौषं दरॊणम आचार्यम एकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम +     रथॊपस्थे परायगतं विशस्तं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं दरौणिना दवैरथस्थं; माद्रीपुत्रं नकुलं लॊकमध्ये +     समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय + + यदा दरॊणे निहते दरॊणपुत्रॊ; नारायणं दिव्यम अस्त्रं विकुर्वन +     नैषाम अन्तं गतवान पाण्डवानां; तदा नाशंसे विजयाय संजय + + यदाश्रौषं कर्णम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम +     तस्मिन भरातॄणां विग्रहे देव गुह्ये; तदा नाशंसे विजयाय संजय + + यदाश्रौषं दरॊणपुत्रं कृपं च; दुःशासनं कृतवर्माणम उग्रम +     युधिष्ठिरं शून्यम अधर्षयन्तं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत +     सदा संग्रामे सपर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन +     हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं शरान्तम एकं शयानं; हरदं गत्वा सतम्भयित्वा तद अम्भ��� +     दुर्यॊधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं पाण्डवांस तिष्ठमानान; गङ्गा हरदे वासुदेवेन सार्धम +     अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय + + यदाश्रौषं विविधांस तात मार्गान; गदायुद्धे मण्डलं संचरन्तम +     मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय + + यदाश्रौषं दरॊणपुत्रादिभिस तैर; हतान पाञ्चालान दरौपदेयांश च सुप्तान +     कृतं बीभत्समय शस्यं च कर्म; तदा नाशंसे विजयाय संजय + + यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं परयुक्तम +     करुद्धेनैषीकम अवधीद येन गर्भं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं बरह्मशिरॊ ऽरजुनेन मुक्तं; सवस्तीत्य अस्त्रम अस्त्रेण शान्तम +     अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय + + यदाश्रौषं दरॊणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे +     दवैपायनः केशवॊ दरॊणपुत्रं; परस्परेणाभिशापैः शशाप + + शॊच्या गान्धारी पुत्रपौत्रैर विहीना; तथा वध्वः पितृभिर भरातृभिश च +     कृतं कार्यं दुष्करं पाण्डवेयैः; पराप्तं राज्यम असपत्नं पुनस तैः + + कष्टं युद्धे दश शेषाः शरुता मे; तरयॊ ऽसमाकं पाण्डवानां च सप्त +     दव्यूना विंशतिर आहताक्षौहिणीनां; तस्मिन संग्रामे विग्रहे कषत्रियाणाम + + तमसा तव अभ्यवस्तीर्णॊ मॊह आविशतीव माम +     संज्ञां नॊपलभे सूत मनॊ विह्वलतीव मे + + इत्य उक्त्वा धृतराष्ट्रॊ ऽथ विलप्य बहुदुःखितः +     मूर्च्छितः पुनर आश्वस्तः संजयं वाक्यम अब्रवीत + + संजयैवं गते पराणांस तयक्तुम इच्छामि माचिरम +     सतॊकं हय अपि न पश्यामि फलं जीवितधारणे + + तं तथा वादिनं दीनं विलपन्तं महीपतिम +     गावल्गणिर इदं धीमान महार्थं वाक्यम अब्रवीत + + शरुतवान असि वै राज्ञॊ महॊत्साहान महाबलान +     दवैपायनस्य वदतॊ नारदस्य च धीमतः + + महत्सु राजवंशेषु गुणैः समुदितेषु च +     जातान दिव्यास्त्रविदुषः शक्र परतिमतेजसः + + धर्मेण पृथिवीं जित्वा यज्ञैर इष्ट्वाप्त दक्षिणैः +     अस्मिँल लॊके यशः पराप्य ततः कालवशं गताः + + वैन्यं महारथं वीरं सृञ्जयं जयतां वरम +     सुहॊत्रं रन्ति देवं च कक्षीवन्तं तथौशिजम + + बाह्लीकं दमनं शैब्यं शर्यातिम अजितं जितम +     विश्वामित्रम अमित्रघ्नम अम्बरीषं महाबलम + + मरुत्तं मनुम इक्ष्वाकुं गयं भरतम एव च +     रामं दाशरथिं चैव शशबिन्दुं भगीरथम + + ययातिं शुभकर्माणं देवैर यॊ याजितः सवयम +     चैत्ययूपाङ्किता भूमिर यस्येयं सवनाकरा + + इति राज्ञां चतुर्विंशन नारदेन सुरर्षिणा +     पुत्रशॊकाभितप्ताय पुरा शैब्याय कीर्तिताः + + तेभ्यश चान्ये गताः पूर्वं राजानॊ बलवत्तराः +     महारथा महात्मानः सर्वैः समुदिता गुणैः + + पूरुः कुरुर यदुः शूरॊ विष्वग अश्वॊ महाधृतिः +     अनेना युवनाश्वश च ककुत्स्थॊ विक्रमी रघुः + + विजिती वीति हॊत्रश च भवः शवेतॊ बृहद गुरुः +     उशीनरः शतरथः कङ्कॊ दुलिदुहॊ दरुमः + + दम्भॊद्भवः परॊ वेनः सगरः संकृतिर निमिः +     अजेयः परशुः पुण्ड्रः शम्भुर देवावृधॊ ऽनघः + + देवाह्वयः सुप्रतिमः सुप्रतीकॊ बृहद्रथः +     महॊत्साहॊ विनीतात्मा सुक्रतुर नैषधॊ नलः + + सत्यव्रतः शान्तभयः सुमित्रः सुबलः परभुः +     जानु जङ्घॊ ऽनरण्यॊ ऽरकः परिय भृत्यः शुभव्रतः + + बलबन्धुर निरामर्दः केतुशृङ्गॊ बृहद्बलः +     धृष्टकेतुर बृहत केतुर दीप्तकेतुर निरामयः + + अविक्षित परबलॊ धूर्तः कृतबन्धुर दृढेषुधिः +     महापुराणः संभाव्यः परत्यङ्गः परहा शरुतिः + + एते चान्ये च बहवः शतशॊ ऽथ सहस्रशः +     शरूयन्ते ऽयुतशश चान्ये संख्याताश चापि पद्मशः + + हित्वा सुविपुलान भॊगान बुद्धिमन्तॊ महाबलाः +     राजानॊ निधनं पराप्तास तव पुत्रैर महत्तमाः + + येषां दिव्यानि कर्माणि विक्रमस तयाग एव च +     माहात्म्यम अपि चास्तिक्यं सत्यता शौचम आर्जवम + + विद्वद्भिः कथ्यते लॊके पुराणैः कवि सत्तमैः +     सर्वर्द्धि गुणसंपन्नास ते चापि निधनं गताः + + तव पुत्रा दुरात्मानः परतप्ताश चैव मन्युना +     लुब्धा दुर्वृत्त भूयिष्ठा न ताञ शॊचितुम अर्हसि + + शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः +     येषां शास्त्रानुगा बुद्धिर न ते मुह्यन्ति भारत + + निग्रहानुग्रहौ चापि विदितौ ते नराधिप +     नात्यन्तम एवानुवृत्तिः शरूयते पुत्र रक्षणे + + भवितव्यं तथा तच च नातः शॊचितुम अर्हसि +     दैवं परज्ञा विशेषेण कॊ निवर्तितुम अर्हति + + विधातृविहितं मार्गं न कश चिद अतिवर्तते +     कालमूलम इदं सर्वं भावाभावौ सुखासुखे + + कालः पचति भूतानि कालः संहरति परजाः +     निर्दहन्तं परजाः कालं कालः शमयते पुनः + + कालॊ विकुरुते भावान सर्वाँल लॊके शुभाशुभान +     कालः संक्षिपते सर्वाः परजा विसृजते पुनः +     कालः सर्वेषु भूतेषु चरत्य अविधृतः समः + + अतीतानागता भावा ये च वर्तन���ति सांप्रतम +     तान कालनिर्मितान बुद्ध्वा न संज्ञां हातुम अर्हसि + + [स] +     अत्रॊपनिषदं पुण्यां कृष्णद्वैपायनॊ ऽबरवीत +     भारताध्ययनात पुण्याद अपि पादम अधीयतः +     शरद्दधानस्य पूयन्ते सर्वपापान्य अशेषतः + + देवर्षयॊ हय अत्र पुण्या बरह्म राजर्षयस तथा +     कीर्त्यन्ते शुभकर्माणस तथा यक्षमहॊरगाः + + भगवान वासुदेवश च कीर्त्यते ऽतर सनातनः +     स हि सत्यम ऋतं चैव पवित्रं पुण्यम एव च + + शाश्वतं बरह्म परमं धरुवं जयॊतिः सनातनम +     यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः + + असत सत सद असच चैव यस्माद देवात परवर्तते +     संततिश च परवृत्तिश च जन्ममृत्युः पुनर्भवः + + अध्यात्मं शरूयते यच च पञ्च भूतगुणात्मकम +     अव्यक्तादि परं यच च स एव परिगीयते + + यत तद यति वरा युक्ता धयानयॊगबलान्विताः +     परतिबिम्बम इवादर्शे पश्यन्त्य आत्मन्य अवस्थितम + + शरद्दधानः सदॊद्युक्तः सत्यधर्मपरायणः +     आसेवन्न इमम अध्यायं नरः पापात परमुच्यते + + अनुक्रमणिम अध्यायं भारतस्येमम आदितः +     आस्तिकः सततं शृण्वन न कृच्छ्रेष्व अवसीदति + + उभे संध्ये जपन किं चित सद्यॊ मुच्येत किल्बिषात +     अनुक्रमण्या यावत सयाद अह्ना रात्र्या च संचितम + + भारतस्य वपुर हय एतत सत्यं चामृतम एव च +     नव नीतं यथा दध्नॊ दविपदां बराह्मणॊ यथा + + हरदानाम उदधिः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम +     यथैतानि वरिष्ठानि तथा भरतम उच्यते + + यश चैनं शरावयेच छराद्धे बराह्मणान पादम अन्ततः +     अक्षय्यम अन्नपानं तत पितॄंस तस्यॊपतिष्ठति + + इतिहास पुराणाभ्यां वेदं समुपबृंहयेत +     बिभेत्य अल्पश्रुताद वेदॊ माम अयं परतरिष्यति + + कार्ष्णं वेदम इमं विद्वाञ शरावयित्वार्थम अश्नुते +     भरूण हत्या कृतं चापि पापं जह्यान न संशयः + + य इमं शुचिर अध्यायं पठेत पर्वणि पर्वणि +     अधीतं भारतं तेन कृत्स्नं सयाद इति मे मतिः + + यश चेमं शृणुयान नित्यम आर्षं शरद्धासमन्वितः +     स दीर्घम आयुः कीर्तिं च सवर्गतिं चाप्नुयान नरः + + चत्वार एकतॊ वेदा भारतं चैकम एकतः +     समागतैः सुरर्षिभिस तुलाम आरॊपितं पुरा +     महत्त्वे च गुरुत्वे च धरियमाणं ततॊ ऽधिकम + + महत्त्वाद भारवत्त्वाच च महाभारतम उच्यते +     निरुक्तम अस्य यॊ वेद सर्वपापैः परमुच्यते + + तपॊ न कल्कॊ ऽधययनं न कल्कः; सवाभाविकॊ वेद विधिर न कल्कः +     परसह्य वित्ताहरणं न कल्कस; तान्य एव भाव���पहतानि कल्कः + + +    + [रसयग] +       समन्तपञ्चकम इति यद उक्तं सूतनन्दन +       एतत सर्वं यथान्यायं शरॊतुम इच्छामहे वयम +    + [स] +       शुश्रूषा यदि वॊ विप्रा बरुवतश च कथाः शुभाः +       समन्तपञ्चकाख्यं च शरॊतुम अर्हथ सत्तमाः +    + तरेता दवापरयॊः संधौ रामः शस्त्रभृतां वरः +       असकृत पार्थिवं कषत्रं जघानामर्ष चॊदितः +    + स सर्वं कषत्रम उत्साद्य सववीर्येणानल दयुतिः +       समन्तपञ्चके पञ्च चकार रुधिरह्रदान +    + स तेषु रुधिराम्भःसु हरदेषु करॊधमूर्च्छितः +       पितॄन संतर्पयाम आस रुधिरेणेति नः शरुतम +    + अथर्चीकादयॊ ऽभयेत्य पितरॊ बराह्मणर्षभम +       तं कषमस्वेति सिषिधुस ततः स विरराम ह +    + तेषां समीपे यॊ देशॊ हरदानां रुधिराम्भसाम +       समन्तपञ्चकम इति पुण्यं तत्परिकीर्तितम +    + येन लिङ्गेन यॊ देशॊ युक्तः समुपलक्ष्यते +       तेनैव नाम्ना तं देशं वाच्यम आहुर मनीषिणः +    + अन्तरे चैव संप्राप्ते कलिद्वापरयॊर अभूत +       समन्तपञ्चके युद्धं कुरुपाण्डवसेनयॊः +    + तस्मिन परमधर्मिष्ठे देशे भूदॊषवर्जिते +      अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया +   + एवं नामाभिनिर्वृत्तं तस्य देशस्य वै दविजाः +      पुण्यश च रमणीयश च स देशॊ वः परकीर्तितः +   + तद एतत कथितं सर्वं मया वॊ मुनिसत्तमाः +      यथा देशः स विख्यातस तरिषु लॊकेषु विश्रुतः +   + [रसयग] +      अक्षौहिण्य इति परॊक्तं यत तवया सूतनन्दन +      एतद इच्छामहे शरॊतुं सर्वम एव यथातथम +   + अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम +      यथावच चैव नॊ बरूहि सर्वं हि विदितं तव +   + [स] +      एकॊ रथॊ जगश चैकॊ नराः पञ्च पदातयः +      तरयश च तुरगास तज्ज्ञैः पत्तिर इत्य अभिधीयते +   + पत्तिं तु तरिगुणाम एताम आहुः सेनामुखं बुधाः +      तरीणि सेनामुखान्य एकॊ गुल्म इत्य अभिधीयते +   + तरयॊ गुल्मा गणॊ नाम वाहिनी तु गणास तरयः +      समृतास तिस्रस तु वाहिन्यः पृतनेति विचक्षणैः +   + चमूस तु पृतनास तिस्रस तिस्रश चम्वस तव अनीकिनी +      अनीकिनीं दशगुणां पराहुर अक्षौहिणीं बुधाः +   + अक्षौहिण्याः परसंख्यानं रथानां दविजसत्तमाः +      संख्या गणित तत्त्वज्ञैः सहस्राण्य एकविंशतिः +   + शतान्य उपरि चैवाष्टौ तथा भूयश च सप्ततिः +      गजानां तु परीमाणम एतद एवात्र निर्दिशेत +   + जञेयं शतसहस्रं तु सहस्राणि तथा नव +      नराणाम अपि पञ्चाशच छतानि तरीणि चानघाः +   + पञ्च ष���्टिसहस्राणि तथाश्वानां शतानि च +      दशॊत्तराणि षट पराहुर यथावद इह संख्यया +   + एताम अक्षौहिणीं पराहुः संख्या तत्त्वविदॊ जनाः +      यां वः कथितवान अस्मि विस्तरेण दविजॊत्तमाः +   + एतया संख्यया हय आसन कुरुपाण्डवसेनयॊः +      अक्षौहिण्यॊ दविजश्रेष्ठाः पिण्डेनाष्टादशैव ताः +   + समेतास तत्र वै देशे तत्रैव निधनं गताः +      कौरवान कारणं कृत्वा कालेनाद्भुत कर्मणा +   + अहानि युयुधे भीष्मॊ दशैव परमास्त्रवित +      अहानि पञ्च दरॊणस तु ररक्ष कुरु वाहिनीम +   + अहनी युयुधे दवे तु कर्णः परबलार्दनः +      शल्यॊ ऽरधदिवसं तव आसीद गदायुद्धम अतः परम +   + तस्यैव तु दिनस्यान्ते हार्दिक्य दरौणिगौतमाः +      परसुप्तं निशि विश्वस्तं जघ्नुर यौधिष्ठिरं बलम +   + यत तु शौनक सत्रे तु भारताख्यान विस्तरम +      आख्यास्ये तत्र पौलॊमम आख्यानं चादितः परम +   + विचित्रार्थपदाख्यानम अनेकसमयान्वितम +      अभिपन्नं नरैः पराज्ञैर वैराग्यम इव मॊक्षिभिः +   + आत्मेव वेदितव्येषु परियेष्व इव च जीवितम +      इतिहासः परधानार्थः शरेष्ठः सर्वागमेष्व अयम +   + इतिहासॊत्तमे हय अस्मिन्न अर्पिता बुद्धिर उत्तमा +      खरव्यञ्जनयॊः कृत्स्ना लॊकवेदाश्रयेव वाक +   + अस्य परज्ञाभिपन्नस्य विचित्रपदपर्वणः +      भारतस्येतिहासस्य शरूयतां पर्व संग्रहः +   + पर्वानुक्रमणी पूर्वं दवितीयं पर्व संग्रहः +      पौष्यं पौलॊमम आस्तीकम आदिवंशावतारणम +   + ततः संभव पर्वॊक्तम अद्भुतं देवनिर्मितम +      दाहॊ जतु गृहस्यात्र हैडिम्बं पर्व चॊच्यते +   + ततॊ बकवधः पर्व पर्व चैत्ररथं ततः +      ततः सवयंवरं देव्याः पाञ्चाल्याः पर्व चॊच्यते +   + कषत्रधर्मेण निर्मित्य ततॊ वैवाहिकं समृतम +      विदुरागमनं पर्व राज्यलम्भस तथैव च +   + अर्जुनस्य वनेवासः सुभद्राहरणं ततः +      सुभद्राहरणाद ऊर्ध्वं जञेयं हरणहारिकम +   + ततः खाण्डव दाहाख्यं तत्रैव मय दर्शनम +      सभा पर्व ततः परॊक्तं मन्त्रपर्व ततः परम +   + जरासंध वधः पर्व पर्व दिग विजयस तथा +      पर्व दिग विजयाद ऊर्ध्वं राजसूयिकम उच्यते +   + ततश चार्घाभिहरणं शिशुपाल वधस ततः +      दयूतपर्व ततः परॊक्तम अनुद्यूतम अतः परम +   + तत आरण्यकं पर्व किर्मीरवध एव च +      ईश्वरार्जुनयॊर युद्धं पर्व कैरात संज्ञितम +   + इन्द्रलॊकाभिगमनं पर्व जञेयम अतः परम +      तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः +   + जटासुरवधः पर्व यक्षयुद्धम अतः परम +      तथैवाजगरं पर्व विज्ञेयं तदनन्तरम +   + मार्कण्डेय समस्या च पर्वॊक्तं तदनन्तरम +      संवादश च ततः पर्व दरौपदी सत्यभामयॊः +   + घॊषयात्रा ततः पर्व मृगस्वप्नभयं ततः +      वरीहि दरौणिकम आख्यानं ततॊ ऽनन्तरम उच्यते +   + दरौपदी हरणं पर्व सैन्धवेन वनात ततः +      कुण्डलाहरणं पर्व ततः परम इहॊच्यते +   + आरणेयं ततः पर्व वैराटं तदनन्तरम +      कीचकानां वधः पर्व पर्व गॊग्रहणं ततः +   + अभिमन्युना च वैराट्याः पर्व वैवाहिकं समृतम +      उद्यॊगपर्व विज्ञेयम अत ऊर्ध्वं महाद्भुतम +   + ततः संजय यानाख्यं पर्व जञेयम अतः परम +      परजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया +   + पर्व सानत्सुजातं च गुह्यम अध्यात्मदर्शनम +      यानसंधिस ततः पर्व भगवद यानम एव च +   + जञेयं विवाद पर्वात्र कर्णस्यापि महात्मनः +      निर्याणं पर्व च ततः कुरुपाण्डवसेनयॊः +   + रथातिरथ संख्या च पर्वॊक्तं तदनन्तरम +      उलूक दूतागमनं पर्वामर्ष विवर्धनम +   + अम्बॊपाख्यानम अपि च पर्व जञेयम अतः परम +      भीष्माभिषेचनं पर्व जञेयम अद्भुतकारणम +   + जम्बू खण्ड विनिर्माणं पर्वॊक्तं तदनन्तरम +      भूमिपर्व ततॊ जञेयं दवीपविस्तर कीर्तनम +   + पर्वॊक्तं भगवद गीता पर्व भीस्म वधस ततः +      दरॊणाभिषेकः पर्वॊक्तं संशप्तक वधस ततः +   + अभिमन्युवधः पर्व परतिज्ञा पर्व चॊच्यते +      जयद्रथवधः पर्व घटॊत्कच वधस ततः +   + ततॊ दरॊण वधः पर्व विज्ञेयं लॊमहर्षणम +      मॊक्षॊ नारायणास्त्रस्य पर्वानन्तरम उच्यते +   + कर्ण पर्व ततॊ जञेयं शल्य पर्व ततः परम +      हरद परवेशनं पर्व गदायुद्धम अतः परम +   + सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम +      अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकम उच्यते +   + ऐषीकं पर्व निर्दिष्टम अत ऊर्ध्वं सुदारुणम +      जलप्रदानिकं पर्व सत्री पर्व च ततः परम +   + शराद्धपर्व ततॊ जञेयं कुरूणाम और्ध्वदेहिकम +      आभिषेचनिकं पर्व धर्मराजस्य धीमतः +   + चार्वाक निग्रहः पर्व रक्षसॊ बरह्मरूपिणः +      परविभागॊ गृहाणां च पर्वॊक्तं तदनन्तरम +   + शान्ति पर्व ततॊ यत्र राजधर्मानुकीर्तनम +      आपद धर्मश च पर्वॊक्तं मॊक्षधर्मस ततः परम +   + ततः पर्व परिज्ञेयम आनुशासनिकं परम +      सवर्गारॊहणिकं पर्व ततॊ भीष्मस्य धीमतः +   + तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम +      अनुगीता ततः पर्व जञेयम अध्यात्मवाचकम + �� + पर्व चाश्रमवासाख्यं पुत्रदर्शनम एव च +      नारदागमनं पर्व ततः परम इहॊच्यते +   + मौसलं पर्व च ततॊ घॊरं समनुवर्ण्यते +      महाप्रस्थानिकं पर्व सवर्गारॊहणिकं ततः +   + हरि वंशस ततः पर्व पुराणं खिल संज्ञितम +      भविष्यत पर्व चाप्य उक्तं खिलेष्व एवाद्भुतं महत +   + एतत पर्व शतं पूर्णं वयासेनॊक्तं महात्मना +      यथावत सूतपुत्रेण लॊमहर्षणिना पुनः +   + कथितं नैमिषारण्ये पर्वाण्य अष्टादशैव तु +      समासॊ भारतस्यायं तत्रॊक्तः पर्व संग्रहः +   + पौष्ये पर्वणि माहात्म्यम उत्तङ्कस्यॊपवर्णितम +      पौलॊमे भृगुवंशस्य विस्तारः परिकीर्तितः +   + आस्तीके सर्वनागानां गरुडस्य च संभवः +      कषीरॊदमथनं चैव जन्मॊच्छैः शरवसस तथा +   + यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च +      कथेयम अभिनिर्वृत्ता भारतानां महात्मनाम +   + विविधाः संभवा राज्ञाम उक्ताः संभव पर्वणि +      अन्येषां चैव विप्राणाम ऋषेर दवैपायनस्य च +   + अंशावतरणं चात्र देवानां परिकीर्तितम +      दैत्यानां दानवानां च यक्षाणां च महौजसाम +   + नागानाम अथ सर्पाणां गन्धर्वाणां पतत्रिणाम +      अन्येषां चैव भूतानां विविधानां समुद्भवः +   + वसूनां पुनर उत्पत्तिर भागीरथ्यां महात्मनाम +      शंतनॊर वेश्मनि पुनस तेषां चारॊहणं दिवि +   + तेजॊ ऽंशानां च संघाताद भीष्मस्याप्य अत्र संभवः +      राज्यान निवर्तनं चैव बरह्मचर्य वरते सथितिः +   + परतिज्ञा पालनं चैव रक्षा चित्राङ्गदस्य च +      हते चित्राङ्गदे चैव रक्षा भरातुर यवीयसः +   + विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम +      धर्मस्य नृषु संभूतिर अणी माण्डव्य शापजा +   + कृष्णद्वैपायनाच चैव परसूतिर वरदानजा +      धृतराष्ट्रस्य पाण्डॊश च पाण्डवानां च संभवः +   + वारणावत यात्रा च मन्त्रॊ दुर्यॊधनस्य च +      विदुरस्य च वाक्येन सुरुङ्गॊपक्रम करिया +   + पाण्डवानां वने घॊरे हिडिम्बायाश च दर्शनम +      घटॊत्कचस्य चॊत्पत्तिर अत्रैव परिकीर्तिता +   + अज्ञातचर्या पाण्डूनां वासॊ बराह्मण वेश्मनि +      बकस्य निधनं चैव नागराणां च विस्मयः +   + अङ्गारपर्णं निर्जित्य गङ्गाकूले ऽरजुनस तदा +      भरातृभिः सहितः सर्वैः पाञ्चालान अभितॊ ययौ +   + तापत्यम अथ वासिष्ठम और्वं चाख्यानम उत्तमम +      पञ्चेन्द्राणाम उपाख्यानम अत्रैवाद्भुतम उच्यते +   + पञ्चानाम एकपत्नीत्वे विमर्शॊ दरुपदस्य च +      द��ौपद्या देव विहितॊ विवाहश चाप्य अमानुषः +   + विदुरस्य च संप्राप्तिर दर्शनं केशवस्य च +      खाण्डव परस्थवासश च तथा राज्यार्ध शासनम +   + नारदस्याज्ञया चैव दरौपद्याः समयक्रिया +      सुन्दॊपसुन्दयॊस तत्र उपाख्यानं परकीर्तितम +   + पार्थस्य वनवासश च उलूप्या पथि संगमः +      पुण्यतीर्थानुसंयानं बभ्रु वाहन जन्म च +   + दवारकायां सुभद्रा च कामयानेन कामिनी +      वासुदेवस्यानुमते पराप्ता चैव किरीटिना +   + हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने +      संप्राप्तिश चक्रधनुषॊः खाण्डवस्य च दाहनम +   + अभिमन्यॊः सुभद्रायां जन्म चॊत्तमतेजसः +      मयस्य मॊक्षॊ जवलनाद भुजंगस्य च मॊक्षणम +      महर्षेर मन्दपालस्य शार्ङ्ग्यं तनयसंभवः +   + इत्य एतद आधि पर्वॊक्तं परथमं बहुविस्तरम +      अध्यायानां शते दवे तु संखाते परमर्षिणा +      अष्टादशैव चाध्याया वयासेनॊत्तम तेजसा +   + सप्त शलॊकसहस्राणि तथा नव शतानि च +      शलॊकाश च चतुराशीतिर दृष्टॊ गरन्थॊ महात्मना +   + दवितीयं तु सभा पर्व बहु वृत्तान्तम उच्यते +      सभा करिया पाण्डवानां किंकराणां च दर्शनम +   + लॊकपाल सभाख्यानं नारदाद देव दर्शनात +      राजसूयस्य चारम्भॊ जरासंध वधस तथा +   + गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मॊक्षणम +      राजसूये ऽरघ संवादे शिशुपाल वधस तथा +   + यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च +     दुर्यॊधनस्यावहासॊ भीमेन च सभा तले + + यत्रास्य मन्युर उद्भूतॊ येन दयूतम अकारयत +     यत्र धर्मसुतं दयूते शकुनिः कितवॊ ऽजयत + + यत्र दयूतार्णवे मग्नान दरौपदी नौर इवार्णवात +     तारयाम आस तांस तीर्णाञ जञात्वा दुर्यॊधनॊ नृपः +     पुनर एव ततॊ दयूते समाह्वयत पाण्डवान + + एतत सर्वं सभा पर्व समाख्यातं महात्मना +     अध्यायाः सप्ततिर जञेयास तथा दवौ चात्र संख्यया + + शलॊकानां दवे सहस्रे तु पञ्च शलॊकशतानि च +     शलॊकाश चैकादश जञेयाः पर्वण्य अस्मिन परकीर्तिताः + + अतः परं तृतीयं तु जञेयम आरण्यकं महत +     पौरानुगमनं चैव धर्मपुत्रस्य धीमतः + + वृष्णीनाम आगमॊ यत्र पाञ्चालानां च सर्वशः +     यत्र सौभवधाख्यानं किर्मीरवध एव च +     अस्त्रहेतॊर विवासश च पार्थस्यामित तेजसः + + महादेवेन युद्धं च किरात वपुषा सह +     दर्शनं लॊकपालानां सवर्गारॊहणम एव च + + दर्शनं बृहदश्वस्य महर्षेर भावितात्मनः +     युधिष्ठिरस्य चार्तस्य वयसने परिदेवनम + + नलॊपाख्यानम अत्रैव धर्मिष्ठं करुणॊदयम +     दमयन्त्याः सथितिर यत्र नलस्य वयसनागमे + + वनवास गतानां च पाण्डवानां महात्मनाम +     सवर्गे परवृत्तिर आख्याता लॊमशेनार्जुनस्य वै + + तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम +     जटासुरस्य तत्रैव वधः समुपवर्ण्यते + + नियुक्तॊ भीमसेनश च दरौपद्या गन्धमादने +     यत्र मन्दारपुष्पार्थं नलिनीं ताम अधर्षयत + + यत्रास्य सुमहद युद्धम अभवत सह राक्षसैः +     यक्षैश चापि महावीर्यैर मणिमत परमुखैस तथा + + आगस्त्यम अपि चाख्यानं यत्र वातापि भक्षणम +     लॊपामुद्राभिगमनम अपत्यार्थम ऋषेर अपि + + ततः शयेनकपॊतीयम उपाख्यानम अनन्तरम +     इन्द्रॊ ऽगनिर यत्र धर्मश च अजिज्ञासञ शिबिं नृपम + + ऋश्य शृङ्गस्य चरितं कौमार बरह्मचारिणः +     जामदग्न्यस्य रामस्य चरितं भूरि तेजसः + + कार्तवीर्य वधॊ यत्र हैहयानां च वर्ण्यते +     सौकन्यम अपि चाख्यानं चयवनॊ यत्र भार्गवः + + शर्याति यज्ञे नासत्यौ कृतवान सॊमपीथिनौ +     ताभ्यां च यत्र स मुनिर यौवनं परतिपादितः + + जन्तूपाख्यानम अत्रैव यत्र पुत्रेण सॊमकः +     पुत्रार्थम अयजद राजा लेभे पुत्रशतं च सः + + अष्टावक्रीयम अत्रैव विवादे यत्र बन्दिनम +     विजित्य सागरं पराप्तं पितरं लब्धवान ऋषिः + + अवाप्य दिव्यान्य अस्त्राणि गुर्वर्थे सव्यसाचिना +     निवातकवचैर युद्धं हिरण्यपुरवासिभिः + + समागमश च पार्थस्य भरातृभिर गन्धमादने +     घॊषयात्रा च गन्धर्वैर यत्र युद्धं किरीटिनः + + पुनरागमनं चैव तेषां दवैतवनं सरः +     जयद्रथेनापहारॊ दरौपद्याश चाश्रमान्तरात + + यत्रैनम अन्वयाद भीमॊ वायुवेगसमॊ जवे +     मार्कण्डेय समस्यायाम उपाख्यानानि भागशः + + संदर्शनं च कृष्णस्य संवादश चैव सत्यया +     वरीहि दरौणिकम आख्यानम ऐन्द्रद्युम्नं तथैव च + + सावित्र्य औद्दालकीयं च वैन्यॊपाख्यानम एव च +     रामायणम उपाख्यानम अत्रैव बहुविस्तरम + + कर्णस्य परिमॊषॊ ऽतर कुण्डलाभ्यां पुरंदरात +     आरणेयम उपाख्यानं यत्र धर्मॊ ऽनवशात सुतम +     जग्मुर लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम + + एतद आरण्यकं पर्व तृतीयं परिकीर्तितम +     अत्राध्याय शते दवे तु संख्याते परमर्षिणा +     एकॊन सप्ततिश चैव तथाध्यायाः परकीर्तिताः + + एकादश सहस्राणि शलॊकानां षट्शतानि च +     चतुःषष्टिस तथा शलॊकाः पर्वैतत परिकीर्तितम + + अतः परं नि���ॊधेदं वैराटं पर्व विस्तरम +     विराटनगरं गत्वा शमशाने विपुलां शमीम +     दृष्ट्वा संनिदधुस तत्र पाण्डवा आयुधान्य उत + + यत्र परविश्य नगरं छद्मभिर नयवसन्त ते +     दुरात्मनॊ वधॊ यत्र कीचकस्य वृकॊदरात + + गॊग्रहे यत्र पार्थेन निर्जिताः कुरवॊ युधि +     गॊधनं च विराटस्य मॊक्षितं यत्र पाण्डवैः + + विराटेनॊत्तरा दत्ता सनुषा यत्र किरीटिनः +     अभिमन्युं समुद्दिश्य सौभद्रम अरिघातिनम + + चतुर्थम एतद विपुलं वैराटं पर्व वर्णितम +     अत्रापि परिसंख्यातम अध्यायानां महात्मना + + सप्तषष्टिरथॊ पूर्णा शलॊकाग्रम अपि मे शृणु +     शलॊकानां दवे सहस्रे तु शलॊकाः पञ्चाशद एव तु +     पर्वण्य अस्मिन समाख्याताः संख्यया परमर्षिणा + + उद्यॊगपर्व विज्ञेयं पञ्चमं शृण्वतः परम +     उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया +     दुर्यॊधनॊ ऽरजुनश चैव वासुदेवम उपस्थितौ + + साहाय्यम अस्मिन समरे भवान नौ कर्तुम अर्हति +     इत्य उक्ते वचने कृष्णॊ यत्रॊवाच महामतिः + + अयुध्यमानम आत्मानं मन्त्रिणं पुरुषर्षभौ +     अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्य अहम + + वव्रे दुर्यॊधनः सैन्यं मन्दात्मा यत्र दुर्मतिः +     अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः + + संजयं परेषयाम आस शमार्थं पाण्डवान परति +     यत्र दूतं महाराजॊ धृतराष्ट्रः परतापवान + + शरुत्वा च पाण्डवान यत्र वासुदेव पुरॊगमान +     परजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया + + विदुरॊ यत्र वाक्यानि विचित्राणि हितानि च +     शरावयाम आस राजानं धृतराष्ट्रं मनीषिणम + + तथा सनत्सुजातेन यत्राध्यात्मम अनुत्तमम +     मनस्तापान्वितॊ राजा शरावितः शॊकलालसः + + परभाते राजसमितौ संजयॊ यत्र चाभिभॊः +     ऐकात्म्यं वासुदेवस्य परॊक्तवान अर्जुनस्य च + + यत्र कृष्णॊ दयापन्नः संधिम इच्छन महायशाः +     सवयम आगाच छमं कर्तुं नगरं नागसाह्वयम + + परत्याख्यानं च कृष्णस्य राज्ञा दुर्यॊधनेन वै +     शमार्थं याचमानस्य पक्षयॊर उभयॊर हितम + + कर्णदुर्यॊधनादीनां दुष्टं विज्ञाय मन्त्रितम +     यॊगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम + + रथम आरॊप्य कृष्णेन यत्र कर्णॊ ऽनुमन्त्रितः +     उपायपूर्वं शौण्डीर्यात परत्याख्यातश च तेन सः + + ततश चाप्य अभिनिर्यात्रा रथाश्वनरदन्तिनाम +     नगराद धास्तिन पुराद बलसंख्यानम एव च + + यत्र राज्ञा उलूकस्य परेषणं पाण्डवान परति +     शवॊ भाविनि महायुद्धे दूत्येन करूर वादिना +     रथातिरथ संख्यानम अम्बॊपाख्यानम एव च + + एतत सुबहु वृत्तान्तं पञ्चमं पर्व भारते +     उद्यॊगपर्व निर्दिष्टं संधिविग्रहसंश्रितम + + अध्यायाः संख्यया तव अत्र षड अशीति शतं समृतम +     शलॊकानां षट सहस्राणि तावन्त्य एव शतानि च + + शलॊकाश च नवतिः परॊक्तास तथैवाष्टौ महात्मना +     वयासेनॊदार मतिना पर्वण्य अस्मिंस तपॊधनाः + + अत ऊर्ध्वं विचित्रार्थं भीष्म पर्व परचक्षते +     जम्बू खण्ड विनिर्माणं यत्रॊक्तं संजयेन ह + + यत्र युद्धम अभूद घॊरं दशाहान्य अतिदारुणम +     यत्र यौधिष्ठिरं सैन्यं विषादम अगमत परम + + कश्मलं यत्र पार्थस्य वासुदेवॊ महामतिः +     मॊहजं नाशयाम आस हेतुभिर मॊक्षदर्शनैः + + शिखण्डिनं पुरस्कृत्य यत्र पार्थॊ महाधनुः +     विनिघ्नन निशितैर बाणै रथाद भीष्मम अपातयत + + षष्ठम एतन महापर्व भारते परिकीर्तितम +     अध्यायानां शतं परॊक्तं सप्त दश तथापरे + + पञ्च शलॊकसहस्राणि संख्ययाष्टौ शतानि च +     शलॊकाश च चतुराशीतिः पर्वण्य अस्मिन परकीर्तिताः +     वयासेन वेदविदुषा संख्याता भीष्म पर्वणि + + दरॊण पर्व ततश चित्रं बहु वृत्तान्तम उच्यते +     यत्र संशप्तकाः पार्थम अपनिन्यू रणाजिरात + + भगदत्तॊ महाराजॊ यत्र शक्रसमॊ युधि +     सुप्रतीकेन नागेन सह शस्तः किरीटिना + + यत्राभिमन्युं बहवॊ जघ्नुर लॊकमहारथाः +     जयद्रथमुखा बालं शूरम अप्राप्तयौवनम + + हते ऽभिमन्यौ करुद्धेन यत्र पार्थेन संयुगे +     अक्षौहिणीः सप्त हत्वा हतॊ राजा जयद्रथः +     संशप्तकावशेषं च कृतं निःशेषम आहवे + + अलम्बुसः शरुतायुश च जलसंधश च वीर्यवान +     सौमदत्तिर विराटश च दरुपदश च महारथः +     घटॊत्कचादयश चान्ये निहता दरॊण पर्वणि + + अश्वत्थामापि चात्रैव दरॊणे युधि निपातिते +     अस्त्रं परादुश्चकारॊग्रं नारायणम अमर्षितः + + सप्तमं भारते पर्व महद एतद उदाहृतम +     अत्र ते पृथिवीपालाः परायशॊ निधनं गताः +     दरॊण पर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः + + अध्यायानां शतं परॊक्तम अध्यायाः सप्ततिस तथा +     अष्टौ शलॊकसहस्राणि तथा नव शतानि च + + शलॊका नव तथैवात्र संख्यातास तत्त्वदर्शिना +     पाराशर्येण मुनिना संचिन्त्य दरॊण पर्वणि + + अतः परं कर्ण पर्व परॊच्यते परमाद्भुतम +     सारथ्ये विनियॊगश च मद्रराजस्य धीमतः +     आख्यातं यत्र पौराणं तरिपुरस्य निपातनम + + परयाणे परुषश चात्र संवादः कर्ण शल्ययॊः +     हंसकाकीयम आख्यानम अत्रैवाक्षेप संहितम + + अन्यॊन्यं परति च करॊधॊ युधिष्ठिर किरीटिनॊः +     दवैरथे यत्र पार्थेन हतः कर्णॊ महारथः + + अष्टमं पर्व निर्दिष्टम एतद भारत चिन्तकैः +     एकॊन सप्ततिः परॊक्ता अध्यायाः कर्ण पर्वणि +     चत्वार्य एव सहस्राणि नव शलॊकशतानि च + + अतः परं विचित्रार्थं शक्य पर्व परकीर्तितम +     हतप्रवीरे सैन्ये तु नेता मद्रेश्वरॊ ऽभवत + + वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः +     विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते + + शल्यस्य निधनं चात्र धर्मराजान महारथात +     गदायुद्धं तु तुमुलम अत्रैव परिकीर्तितम +     सरस्वत्याश च तीर्थानां पुण्यता परिकीर्तिता + + नवमं पर्व निर्दिष्टम एतद अद्भुतम अर्थवत +     एकॊन षष्टिर अध्यायास तत्र संख्या विशारदैः + + संख्याता बहु वृत्तान्ताः शलॊकाग्रं चात्र शस्यते +     तरीणि शलॊकसहस्राणि दवे शते विंशतिस तथा +     मुनिना संप्रणीतानि कौरवाणां यशॊ भृताम + + अतः परं परवक्ष्यामि सौप्तिकं पर्व दारुणम +     भग्नॊरुं यत्र राजानं दुर्यॊधनम अमर्षणम + + वयपयातेषु पार्थेषु तरयस ते ऽभयाययू रथाः +     कृतवर्मा कृपॊ दरौणिः सायाह्ने रुधिरॊक्षिताः + + परतिजज्ञे दृढक्रॊधॊ दरौणिर यत्र महारथः +     अहत्वा सर्वपाञ्चालान धृष्टद्युम्नपुरॊगमान +     पाण्डवांश च सहामात्यान न विमॊक्ष्यामि दंशनम + + परसुप्तान निशि विश्वस्तान यत्र ते पुरुषर्षभाः +     पाञ्चालान सपरीवाराञ जघ्नुर दरौणिपुरॊगमाः + + यत्रामुच्यन्त पार्थास ते पञ्च कृष्ण बलाश्रयात +     सात्यकिश च महेष्वासः शेषाश च निधनं गताः + + दरौपदी पुत्रशॊकार्ता पितृभ्रातृवधार्दिता +     कृतानशन संकल्पा यत्र भर्तॄन उपाविशत + + दरौपदी वचनाद यत्र भीमॊ भीमपराक्रमः +     अन्वधावत संक्रुद्धॊ भरद्वाजं गुरॊः सुतम + + भीमसेन भयाद यत्र दैवेनाभिप्रचॊदितः +     अपाण्डवायेति रुषा दरौणिर अस्त्रम अवासृजत + + मैवम इत्य अब्रवीत कृष्णः शमयंस तस्य तद वचः +     यत्रास्त्रम अस्त्रेण च तच छमयाम आस फाल्गुनः + + दरौणिद्वैपायनादीनां शापाश चान्यॊन्य कारिताः +     तॊयकर्मणि सर्वेषां राज्ञाम उदकदानिके + + गूढॊत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः +     सुतस्यैतद इह परॊक्तं दशमं पर्व सौप्तिकम + + अष्टादशास्मिन्न अध्यायाः पर्वण्य उक्ता म��ात्मना +     शलॊकाग्रम अत्र कथितं शतान्य अष्टौ तथैव च + + शलॊकाश च सप्ततिः परॊक्ता यथावद अभिसंख्यया +     सौप्तिकैषीक संबन्धे पर्वण्य अमितबुद्धिना + + अत ऊर्ध्वम इदं पराहुः सत्री पर्व करुणॊदयम +     विलापॊ वीर पत्नीनां यत्रातिकरुणः समृतः +     करॊधावेशः परसादश च गान्धारी धृतराष्ट्रयॊः + + यत्र तान कषत्रियाञ शूरान दिष्टान्तान अनिवर्तिनः +     पुत्रान भरातॄन पितॄंश चैव ददृशुर निहतान रणे + + यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः +     राज्ञां तानि शरीराणि दाहयाम आस शास्त्रतः + + एतद एकादशं परॊक्तं पर्वातिकरुणं महत +     सप्त विंशतिर अध्यायाः पर्वण्य अस्मिन्न उदाहृताः + + शलॊकाः सप्तशतं चात्र पञ्च सप्ततिर उच्यते +     संखया भारताख्यानं कर्त्रा हय अत्र महात्मना +     परणीतं सज्जन मनॊ वैक्लव्याश्रु परवर्तकम + + अतः परं शान्ति पर्व दवादशं बुद्धिवर्धनम +     यत्र निर्वेदम आपन्नॊ धर्मराजॊ युधिष्ठिरः +     घातयित्वा पितॄन भरातॄन पुत्रान संबन्धिबान्धवान + + शान्ति पर्वणि धर्माश च वयाख्याताः शरतल्पिकाः +     राजभिर वेदितव्या ये सम्यङ नयबुभुत्सुभिः + + आपद धर्माश च तत्रैव कालहेतु परदर्शकाः +     यान बुद्ध्वा पुरुषः सम्यक सर्वज्ञत्वम अवाप्नुयात +     मॊक्षधर्माश च कथिता विचित्रा बहुविस्तराः + + दवादशं पर्व निर्दिष्टम एतत पराज्ञजनप्रियम +     पर्वण्य अत्र परिज्ञेयम अध्यायानां शतत्रयम +     तरिंशच चैव तथाध्याया नव चैव तपॊधनाः + + शलॊकानां तु सहस्राणि कीर्तितानि चतुर्दश +     पञ्च चैव शतान्य आहुः पञ्चविंशतिसंख्यया + + अत ऊर्ध्वं तु विज्ञेयम आनुशासनम उत्तमम +     यत्र परकृतिम आपन्नः शरुत्वा धर्मविनिश्चयम +     भीष्माद भागीरथी पुत्रात कुरुराजॊ युधिष्ठिरः + + वयवहारॊ ऽतर कार्त्स्न्येन धर्मार्थीयॊ निदर्शितः +     विविधानां च दानानां फलयॊगाः पृथग्विधाः + + तथा पात्रविशेषाश च दानानां च परॊ विधिः +     आचार विधियॊगश च सत्यस्य च परा गतिः + + एतत सुबहु वृत्तान्तम उत्तमं चानुशासनम +     भीष्मस्यात्रैव संप्राप्तिः सवर्गस्य परिकीर्तिता + + एतत तरयॊदशं पर्व धर्मनिश्चय कारकम +     अध्यायानां शतं चात्र षट चत्वारिंशद एव च +     शलॊकानां तु सहस्राणि षट सप्तैव शतानि च + + तत आश्वमेधिकं नाम पर्व परॊक्तं चतुर्दशम +     तत संवर्तमरुत्तीयं यत्राख्यानम अनुत्तमम + + सुवर्णकॊशसंप्राप्तिर जन्म चॊक्तं परिक्षितः +     दग्धस्यास्त्राग्निना पूर्वं कृष्णात संजीवनं पुनः + + चर्यायां हयम उत्सृष्टं पाण्डवस्यानुगच्छतः +     तत्र तत्र च युद्धानि राजपुत्रैर अमर्षणैः + + चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः +     संग्रामे बभ्रु वाहेन संशयं चात्र दर्शितः +     अश्वमेधे महायज्ञे नकुलाख्यानम एव च + + इत्य आश्वमेधिकं पर्व परॊक्तम एतन महाद्भुतम +     अत्राध्याय शतं तरिंशत तरयॊ ऽधयायाश च शब्दिताः + + तरीणि शलॊकसहस्राणि तावन्त्य एव शतानि च +     विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना + + तत आश्रमवासाक्यं पर्व पञ्चदशं समृतम +     यत्र राज्यं परित्यज्य गान्धारी सहितॊ नृपः +     धृतराष्ट्राश्रमपदं विदुरश च जगाम ह + + यं दृष्ट्वा परस्थितं साध्वी पृथाप्य अनुययौ तदा +     पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता + + यत्र राजा हतान पुत्रान पौत्रान अन्यांश च पार्थिवान +     लॊकान्तर गतान वीरान अपश्यत पुनरागतान + + ऋषेः परसादात कृष्णस्य दृष्ट्वाश्चर्यम अनुत्तमम +     तयक्त्वा शॊकं सदारश च सिद्धिं परमिकां गतः + + यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः +     संजयश च महामात्रॊ विद्वान गावल्गणिर वशी + + ददर्श नारदं यत्र धर्मराजॊ युधिष्ठिरः +     नारदाच चैव शुश्राव वृष्णीनां कदनं महत + + एतद आश्रमवासाख्यं पूर्वॊक्तं सुमहाद्भुतम +     दविचत्वारिंशद अध्यायाः पर्वैतद अभिसंख्यया + + सहस्रम एकं शलॊकानां पञ्च शलॊकशतानि च +     षड एव च तथा शलॊकाः संख्यातास तत्त्वदर्शिना + + अतः परं निबॊधेदं मौसलं पर्व दारुणम +     यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि +     बरह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः + + आपाने पानगलिता दैवेनाभिप्रचॊदिताः +     एरका रूपिभिर वज्रैर निजघ्नुर इतरेतरम + + यत्र सर्वक्षयं कृत्वा ताव उभौ राम केशवौ +     नातिचक्रमतुः कालं पराप्तं सर्वहरं समम + + यत्रार्जुनॊ दवारवतीम एत्य वृष्णिविनाकृताम +     दृष्ट्वा विषादम अगमत परां चार्तिं नरर्षभः + + स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिम आत्मनः +     ददर्श यदुवीराणाम आपने वैशसं महत + + शरीरं वासुदेवस्य रामस्य च महात्मनः +     संस्कारं लम्भयाम आस वृष्णीनां च परधानतः + + स वृद्धबालम आदाय दवारवत्यास ततॊ जनम +     ददर्शापदि कष्टायां गाण्डीवस्य पराभवम + + सर्वेषां चैव दिव्यानाम अस्त्राणाम अप्रसन्नता�� +     नाशं वृष्णिकलत्राणां परभावानाम अनित्यताम + + दृष्ट्वा निवेदम आपन्नॊ वयास वाक्यप्रचॊदितः +     धर्मराजं समासाद्य संन्यासं समरॊचयत + + इत्य एतन मौसलं पर्व षॊडशं परिकीर्तितम +     अध्यायाष्टौ समाख्याताः शलॊकानां च शतत्रयम + + महाप्रस्थानिकं तस्माद ऊर्ध्वं सप्त दशं समृतम +     यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः +     दरौपद्या सहिता देव्या सिद्धिं परमिकां गताः + + अत्राध्यायास तरयः परॊक्ताः शलॊकानां च शतं तथा +     विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना + + सवर्गपर्व ततॊ जञेयं दिव्यं यत तद अमानुषम +     अध्यायाः पञ्च संख्याता पर्वैतद अभिसंख्यया +     शलॊकानां दवे शते चैव परसंख्याते तपॊधनाः + + अष्टादशैवम एतानि पर्वाण्य उक्तान्य अशेषतः +     खिलेषु हरिवंशश च भविष्यच च परकीर्तितम + + एतद अखिलम आख्यातं भारतं पर्व संग्रहात +     अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया +     तन महद दारुणं युद्धम अहान्य अष्टादशाभवत + + यॊ विद्याच चतुरॊ वेदान साङ्गॊपनिषदान दविजः +     न चाख्यानम इदं विद्यान नैव स सयाद विचक्षणः + + शरुत्वा तव इदम उपाख्यानं शराव्यम अन्यन न रॊचते +     पुंः कॊकिलरुतं शरुत्वा रूक्षा धवाङ्क्षस्य वाग इव + + इतिहासॊत्तमाद अस्माज जायन्ते कवि बुद्धयः +     पञ्चभ्य इव भूतेभ्यॊ लॊकसंविधयस तरयः + + अस्याख्यानस्य विषये पुराणं वर्तते दविजाः +     अन्तरिक्षस्य विषये परजा इव चतुर्विधाः + + करिया गुणानां सर्वेषाम इदम आख्यानम आश्रयः +     इन्द्रियाणां समस्तानां चित्रा इव मनः करियाः + + अनाश्रित्यैतद आख्यानं कथा भुवि न विद्यते +     आहारम अनपाश्रित्य शरीरस्येव धारणम + + इदं सर्वैः कवि वरैर आख्यानम उपजीव्यते +     उदयप्रेप्सुभिर भृत्यैर अभिजात इवेश्वरः + + दवैपायनौष्ठ पुटनिःसृतम अप्रमेयं; पुण्यं पवित्रम अथ पापहरं शिवं च +     यॊ भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्कर जलैर अभिषेचनेन + + आख्यानं तद इदम अनुत्तमं महार्थं; विन्यस्तं महद इह पर्व संग्रहेण +     शरुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा पलवेन + + +    + [सूत] +       जनमेजयः पारिक्षितः सह भरातृभिः कुरुक्षेत्रे दीर्घसत्त्रम उपास्ते +       तस्य भरातरस तरयः शरुतसेनॊग्रसेनॊ भीमसेन इति +    + तेषु तत सत्रम उपासीनेषु तत्र शवाभ्यागच्छत सारमेयः +       सजनमेजयस्य भरातृभिर अभिहतॊ रॊरूयमाणॊ मातुः समीपम उपागच्छत +    + तं माता रॊरूयमाणम उवाच +       किं रॊदिषि +       केनास्य अभिहत इति +    + स एवम उक्तॊ मातरं परत्युवाच +       जनमेजयस्य भरातृभिर अभिहतॊ ऽसमीति +    + तं माता परत्युवाच +       वयक्तं तवया तत्रापराद्धं येनास्य अभिहत इति +    + स तां पुनर उवाच +       नापराध्यामि किं चित +       नावेक्षे हवींषि नावलिह इति +    + तच छरुत्वा तस्य माता सरमा पुत्रशॊकार्ता तत सत्रम उपागच्छद यत्र सजनमेजयः सह भरातृभिर दीर्घसत्रम उपास्ते +    + स तया करुद्धया तत्रॊक्तः +       अयं मे पुत्रॊ न किं चिद अपराध्यति +       किमर्थम अभिहत इति +       यस्माच चायम अभिहतॊ ऽनपकारी तस्माद अदृष्टं तवां भयम आगमिष्यतीति +    + सजनमेजय एवम उक्तॊ देव शुन्या सरमया दृढं संभ्रान्तॊ विषण्णश चासीत +    + स तस्मिन सत्रे समाप्ते हास्तिनपुरं परत्येत्य पुरॊहितम अनुरूपम अन्विच्छमानः परं यत्नम अकरॊद यॊ मे पापकृत्यां शमयेद इति +   + स कदा चिन मृगयां यातः पारिक्षितॊ जनमेजयः कस्मिंश चित सवविषयॊद्देशे आश्रमम अपश्यत +   + तत्र कश चिद ऋषिर आसां चक्रे शरुतश्रवा नाम +      तस्याभिमतः पुत्र आस्ते सॊमश्रवा नाम +   + तस्य तं पुत्रम अभिगम्य जनमेजयः पारिक्षितः पौरॊहित्याय वव्रे +   + स नमस्कृत्य तम ऋषिम उवाच +      भगवन्न अयं तव पुत्रॊ मम पुरॊहितॊ ऽसत्व इति +   + स एवम उक्तः परत्युवाच +      भॊ जनमेजय पुत्रॊ ऽयं मम सर्प्यां जातः +      महातपस्वी सवाध्यायसंपन्नॊ मत तपॊ वीर्यसंभृतॊ मच छुक्रं पीतवत्यास तस्याः कुक्षौ संवृद्धः +      समर्थॊ ऽयं भवतः सर्वाः पापकृत्याः शमयितुम अन्तरेण महादेव कृत्याम +      अस्य तव एकम उपांशु वरतम +      यद एनं कश चिद बराह्मणः कं चिद अर्थम अभियाचेत तं तस्मै दद्याद अयम +      यद्य एतद उत्सहसे ततॊ नयस्वैनम इति +   + तेनैवम उत्कॊ जनमेजयस तं परत्युवाच +      भगवंस तथा भविष्यतीति +   + स तं पुरॊहितम उपादायॊपावृत्तॊ भरातॄन उवाच +      मयायं वृत उपाध्यायः +      यद अयं बरूयात तत कार्यम अविचारयद्भिर इति +   + तेनैवम उक्ता भरातरस तस्य तथा चक्रुः +      स तथा भरातॄन संदिश्य तक्षशिलां परत्यभिप्रतस्थे +      तं च देशं वशे सथापयाम आस +   + एतस्मिन्न अन्तरे कश चिद ऋषिर धौम्यॊ नामायॊदः +   + स एकं शिष्यम आरुणिं पाञ्चाल्यं परेषयाम आस +      गच्छ केदारखण्डं बधानेति +   + स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस तत्र गत्वा तत केदारखण्डं बद्धुं नाशक्नॊत +   + स कलिश्यमानॊ ऽपश्यद उपायम +      भवत्व एवं करिष्यामीति +   + स तत्र संविवेश केदारखण्डे +      शयाने तस्मिंस तद उदकं तस्थौ +   + ततः कदा चिद उपाध्याय आयॊदॊ धौम्यः शिष्यान अपृच्छत +      कव आरुणिः पाञ्चाल्यॊ गत इति +   + ते परत्यूचुः +      भगवतैव परेषितॊ गच्छ केदारखण्डं बधानेति +   + स एवम उक्तस ताञ शिष्यान परत्युवाच +      तस्मात सर्वे तत्र गच्छामॊ यत्र स इति +   + स तत्र गत्वा तस्याह्वानाय शब्दं चकार +      भॊ आरुणे पाञ्चाल्य कवासि +      वत्सैहीति +   + स तच छरुत्वा आरुणिर उपाध्याय वाक्यं तस्मात केदारखण्डात सहसॊत्थाय तम उपाध्यायम उपतस्थे +      परॊवाच चैनम +      अयम अस्म्य अत्र केदारखण्डे निःसरमाणम उदकम अवारणीयं संरॊद्धुं संविष्टॊ भगवच छब्दं शरुत्वैव सहसा विदार्य केदारखण्डं भगवन्तम उपस्थितः +      तद अभिवादये भगवन्तम +      आज्ञापयतु भवान +      किं करवाणीति +   + तम उपाध्यायॊ ऽबरवीत +      यस्माद भवान केदारखण्डम अवदार्यॊत्थितस तस्माद भवान उद्दालक एव नाम्ना भविष्यतीति +   + स उपाध्यायेनानुगृहीतः +      यस्मात तवया मद्वचॊ ऽनुष्ठितं तस्माच छरेयॊ ऽवाप्स्यसीति +      सर्वे च ते वेदाः परतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति +   + स एवम उक्त उपाध्यायेनेष्टं देशं जगाम +   + अथापरः शिष्यस तस्यैवायॊदस्य दौम्यस्यॊपमन्युर नाम +   + तम उपाध्यायः परेषयाम आस +      वत्सॊपमन्यॊ गा रक्षस्वेति +   + स उपाध्याय वचनाद अरक्षद गाः +      स चाहनि गा रक्षित्वा दिवसक्षये ऽभयागम्यॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे +   + तम उपाध्यायः पीवानम अपश्यत +      उवाच चैनम +      वत्सॊपमन्यॊ केन वृत्तिं कल्पयसि +      पीवान असि दृढम इति +   + स उपाध्यायं परत्युवाच +      भैक्षेण वृत्तिं कल्पयामीति +   + तम उपाध्यायः परत्युवाच +      ममानिवेद्य भैक्षं नॊपयॊक्तव्यम इति +   + स तथेत्य उक्त्वा पुनर अरक्षद गाः +      रक्षित्वा चागम्य तथैवॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे +   + तम उपाध्यायस तथापि पीवानम एव दृष्ट्वॊवाच +      वत्सॊपमन्यॊ सर्वम अशेषतस ते भैक्षं गृह्णामि +      केनेदानीं वृत्तिं कल्पयसीति +   + स एवम उक्त उपाध्यायेन परत्युवाच +      भगवते निवेद्य पूर्वम अपरं चरामि +      तेन वृत्तिं कल्पयामीति +   + तम उपाध्यायः परत्युवाच +      नैषा नयाय्या गुरुवृत्तिः +      अन्येषाम अपि वृत्त���युपरॊधं करॊष्य एवं वर्तमानः +      लुब्धॊ ऽसीति +   + स तथेत्य उक्त्वा गा अरक्षत +      रक्षित्वा च पुनर उपाध्याय गृहम आगम्यॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे +   + तम उपाध्यायस तथापि पीवानम एव दृष्ट्वा पुनर उवाच +      अहं ते सर्वं भैक्षं गृह्णामि न चान्यच चरसि +      पीवान असि +      केन वृत्तिं कल्पयसीति +   + स उपाध्यायं परत्युवाच +      भॊ एतासां गवां पयसा वृत्तिं कल्पयामीति +   + तम उपाध्यायः परत्युवाच +      नैतन नयाय्यं पय उपयॊक्तुं भवतॊ मयाननुज्ञातम इति +   + स तथेति परतिज्ञाय गा रक्षित्वा पुनर उपाध्याय गृहान एत्य पुरॊर अग्रतः सथित्वा नमश चक्रे +   + तम उपाध्यायः पीवानम एवापश्यत +      उवाच चैनम +      भैक्षं नाश्नासि न चान्यच चरसि +      पयॊ न पिबसि +      पीवान असि +      केन वृत्तिं कल्पयसीति +   + स एवम उक्त उपाध्यायं परत्युवाच +      भॊः फेनं पिबामि यम इमे वत्सा मातॄणां सतनं पिबन्त उद्गिरन्तीति +   + तम उपाध्यायः परत्युवाच +      एते तवद अनुकम्पया गुणवन्तॊ वत्साः परभूततरं फेनम उद्गिरन्ति +      तद एवम अपि वत्सानां वृत्त्युपरॊधं करॊष्य एवं वर्तमानः +      फेनम अपि भवान न पातुम अर्हतीति +   + स तथेति परतिज्ञाय निराहारस ता गा अरक्षत +      तथा परतिषिद्धॊ भैक्षं नाश्नाति न चान्यच चरति +      पयॊ न पिबति +      फेनं नॊपयुङ्क्ते +   + स कदा चिद अरण्ये कषुधार्तॊ ऽरकपत्राण्य अभक्षयत +   + स तैर अर्कपत्रैर भक्षितैः कषार कटूष्ण विपाकिभिश चक्षुष्य उपहतॊ ऽनधॊ ऽभवत +      सॊ ऽनधॊ ऽपि चङ्क्रम्यमाणः कूपे ऽपतत +   + अथ तस्मिन्न अनागच्छत्य उपाध्यायः शिष्यान अवॊचत +      मयॊपमन्युः सर्वतः परतिषिद्धः +      स नियतं कुपितः +      ततॊ नागच्छति चिरगतश चेति +   + स एवम उक्त्वा गत्वारण्यम उपमन्यॊर आह्वानं चक्रे +      भॊ उपमन्यॊ कवासि +      वत्सैहीति +   + स तदाह्वानम उपाध्यायाच छरुत्वा परत्युवाचॊच्चैः +      अयम अस्मि भॊ उपाध्याय कूपे पतित इति +   + तम उपाध्यायः परत्युवाच +      कथम असि कूपे पतित इति +   + स तं परत्युवाच +      अर्कपत्राणि भक्षयित्वान्धी भूतॊ ऽसमि +      अतः कूपे पतित इति +   + तम उपाध्यायः परत्युवाच +      अश्विनौ सतुहि +      तौ तवां चक्षुष्मन्तं करिष्यतॊ देव भिषजाव इति +   + स एवम उक्त उपाध्यायेन सतॊतुं परचक्रमे देवाव अश्विनौ वाग्भिर ऋग्भिः +   + परपूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनाव अनन्��ौ +      दिव्यौ सुपर्णौ विरजौ विमानाव; अधिक्षियन्तौ भुवनानि विश्वा +   + हिरण्मयौ शकुनी साम्परायौ; नासत्य दस्रौ सुनसौ वैजयन्तौ +      शुक्रं वयन्तौ तरसा सुवेमाव; अभि वययन्ताव असितं विवस्वत +   + गरस्तां सुपर्णस्य बलेन वर्तिकाम; अमुञ्चताम अश्विनौ सौभगाय +      तावत सुवृत्ताव अनमन्त मायया; सत्तमा गा अरुणा उदावहन +   + षष्टिश च गावस तरिशताश च धेनव; एकं वत्सं सुवते तं दुहन्ति +      नाना गॊष्ठा विहिता एकदॊहनास; ताव अश्विनौ दुहतॊ घर्मम उक्थ्यम +   + एकां नाभिं सप्तशता अराः शरिताः; परधिष्व अन्या विंशतिर अर्पिता अराः +      अनेमि चक्रं परिवर्तते ऽजरं; मायाश्विनौ समनक्ति चर्षणी +   + एकं चक्रं वर्तते दवादशारं; परधि षण णाभिम एकाक्षम अमृतस्य धारणम +      यस्मिन देवा अधि विश्वे विषक्तास; ताव अश्विनौ मुञ्चतॊ मा विषीदतम +   + अश्विनाव इन्द्रम अमृतं वृत्तभूयौ; तिरॊधत्ताम अश्विनौ दासपत्नी +      भित्त्वा गिरिम अश्विनौ गाम उदाचरन्तौ; तद वृष्टम अह्ना परथिता वलस्य +   + युवां दिशॊ जनयथॊ दशाग्रे; समानं मूर्ध्नि रथया वियन्ति +      तासां यातम ऋषयॊ ऽनुप्रयान्ति; देवा मनुष्याः कषितिम आचरन्ति +   + युवां वर्णान विकुरुथॊ विश्वरूपांस; ते ऽधिक्षियन्ति भुवनानि विश्वा +      ते भानवॊ ऽपय अनुसृताश चरन्ति; देवा मनुष्याः कषितिम आचरन्ति +   + तौ नासत्याव अश्विनाव आमहे वां; सरजं च यां बिभृथः पुष्करस्य +      तौ नासत्याव अमृतावृतावृधाव; ऋते देवास तत परपदेन सूते +   + मुखेन गर्भं लभतां युवानौ; गतासुर एतत परपदेन सूते +      सद्यॊ जातॊ मातरम अत्ति गर्भस ताव; अश्विनौ मुञ्चथॊ जीवसे गाः +   + एवं तेनाभिष्टुताव अश्विनाव आजग्मतुः +      आहतुश चैनम +      परीतौ सवः +      एष ते ऽपूपः +      अशानैनम इति +   + स एवम उतः परत्युवाच +      नानृतम ऊचतुर भवन्तौ +      न तव अहम एतम अपूपम उपयॊक्तुम उत्सहे अनिवेद्य गुरव इति +   + ततस तम अश्विनाव ऊचतुः +      आवाभ्यां पुरस्ताद भवत उपाध्यायेनैवम एवाभिष्टुताभ्याम अपूपः परीताभ्यां दत्तः +      उपयुक्तश च स तेनानिवेद्य गुरवे +      तवम अपि तथैव कुरुष्व यथा कृतम उपाध्यायेनेति +   + स एवम उक्तः पुनर एव परत्युवाचैतौ +      परत्यनुनये भवन्ताव अश्विनौ +      नॊत्सहे ऽहम अनिवेद्यॊपाध्यायायॊपयॊक्तुम इति +   + तम अश्विनाव आहतुः +      परीतौ सवस तवानया गुरुवृत्त्या +      उपाध्यायस्य ते कार्ष्णायसा दन्त���ः +      भवतॊ हिरण्मया भविष्यन्ति +      चक्षुष्मांश च भविष्यसि +      शरेयश चावाप्स्यसीति +   + स एवम उक्तॊ ऽशविभ्यां लब्धचक्षुर उपाध्याय सकाशम आगम्यॊपाध्यायम अभिवाद्याचचक्षे +      स चास्य परीतिमान अभूत +   + आह चैनम +      यथाश्विनाव आहतुस तथा तवं शरेयॊ ऽवाप्स्यसीति +      सर्वे च ते वेदाः परतिभास्यन्तीति +   + एषा तस्यापि परीक्षॊपमन्यॊः +   + अथापरः शिष्यस तस्यैवायॊदस्य धौम्यस्य वेदॊ नाम +   + तम उपाध्यायः संदिदेश +      वत्स वेद इहास्यताम +      भवता मद्गृहे कं चित कालं शुश्रूषमाणेन भवितव्यम +      शरेयस ते भविष्यतीति +   + स तथेत्य उक्त्वा गुरु कुले दीर्घकालं गुरुशुश्रूषणपरॊ ऽवसत +      गौर इव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतॊष्णक्षुत तृष्णा दुःखसहः सर्वत्राप्रतिकूलः +   + तस्य महता कालेन गुरुः परितॊषं जगाम +      तत्परितॊषाच च शरेयः सर्वज्ञतां चावाप +      एषा तस्यापि परीक्षा वेदस्य +   + स उपाध्यायेनानुज्ञातः समावृत्तस तस्माद गुरु कुलवासाद गृहाश्रमं परत्यपद्यत +      तस्यापि सवगृहे वसतस तरयः शिष्या बभूवुः +   + स शिष्यान न किं चिद उवाच +      कर्म वा करियतां गुरुशुश्रूषा वेति +      दुःखाभिज्ञॊ हि गुरु कुलवासस्य शिष्यान परिक्लेशेन यॊजयितुं नेयेष +   + अथ कस्य चित कालस्य वेदं बराह्मणं जनमेजयः पौष्यश च कषत्रियाव उपेत्यॊपाध्यायं वरयां चक्रतुः +   + स कदा चिद याज्य कार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियॊजयाम आस +      भॊ उत्तङ्क यत किं चिद अस्मद गृहे परिहीयते यद इच्छाम्य अहम अपरिहीणं भवता करियमाणम इति +   + स एवं परतिसमादिश्यॊत्तङ्कं वेदः परवासं जगाम +   + अथॊत्तङ्कॊ गुरुशुश्रूषुर गुरु नियॊगम अनुतिष्ठमानस तत्र गुरु कुले वसति सम +   + स वसंस तत्रॊपाध्याय सत्रीभिः सहिताभिर आहूयॊक्तः +      उपाध्यायिनी ते ऋतुमती +      उपाध्यायश च परॊषितः +      अस्या यथायम ऋतुर वन्ध्यॊ न भवति तथा करियताम +      एतद विषीदतीति +   + स एवम उक्तस ताः सत्रियः परत्युवाच +      न मया सत्रीणां वचनाद इदम अकार्यं कार्यम +      न हय अहम उपाध्यायेन संदिष्टः +      अकार्यम अपि तवया कार्यम इति +   + तस्य पुनर उपाध्यायः कालान्तरेण गृहान उपजगाम तस्मात परवासात +      स तद्वृत्तं तस्याशेषम उपलभ्य परीतिमान अभूत +   + उवाच चैनम +      वत्सॊत्तङ्क किं ते परियं करवाणीति +      धर्मतॊ हि शुश्रूषितॊ ऽसमि भवता +      तेन परीतिः परस्परेण नौ संवृद्धा +      तद अनुजाने भवन्तम +      सर्वाम एव सिद्धिं पराप्स्यसि +      गम्यताम इति +   + स एवम उक्तः परत्युवाच +      किं ते परियं करवाणीति +      एवं हय आहुः +   + यश चाधर्मेण विब्रूयाद यश चाधर्मेण पृच्छति +   + तयॊर अन्यतरः परैति विद्वेषं चाधिगच्छति +      सॊ ऽहम अनुज्ञातॊ भवता इच्छामीष्टं ते गुर्वर्थम उपहर्तुम इति +   + तेनैवम उक्त उपाध्यायः परत्युवाच +      वत्सॊत्तङ्क उष्यतां तावद इति +   + स कदा चित तम उपाध्यायम आहॊत्तङ्कः +      आज्ञापयतु भवान +      किं ते परियम उपहरामि गुर्वर्थम इति +   + तम उपाध्यायः परत्युवाच +      वत्सॊत्तङ्क बहुशॊ मां चॊदयसि गुर्वर्थम उपहरेयम इति +      तद गच्छ +      एनां परविश्यॊपाध्यायनीं पृच्छ किम उपहरामीति +      एषा यद बरवीति तद उपहरस्वेति +   + स एवम उक्तॊपाध्यायेनॊपाध्यायिनीम अपृच्छत +      भवत्य उपाध्यायेनास्म्य अनुज्ञातॊ गृहं गन्तुम +      तद इच्छामीष्टं ते गुर्वर्थम उपहृत्यानृणॊ गन्तुम +      तद आज्ञापयतु भवती +      किम उपहरामि गुर्वर्थम इति +   + सैवम उक्तॊपाध्यायिन्य उत्तङ्कं परत्युवाच +     गच्छ पौष्यं राजानम +     भिक्षस्व तस्य कषत्रियया पिनद्धे कुण्डले +     ते आनयस्व +     इतश चतुर्थे ऽहनि पुण्यकं भविता +     ताभ्याम आबद्धाभ्यां बराह्मणान परिवेष्टुम इच्छामि +     शॊभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्न अहनि संपादयस्व +     शरेयॊ हि ते सयात कषणं कुर्वत इति + + स एवम उक्त उपाध्यायिन्या परातिष्ठतॊत्तङ्कः +     स पथि गच्छन्न अपश्यद ऋषभम अतिप्रमाणं तम अधिरूढं च पुरुषम अतिप्रमाणम एव + + स पुरुष उत्तङ्कम अभ्यभाषत +     उत्तङ्कैतत पुरीषम अस्य ऋषभस्य भक्षस्वेति + + स एवम उक्तॊ नैच्छति + + तम आह पुरुषॊ भूयः +     भक्षयस्वॊत्तङ्क +     मा विचारय +     उपाध्यायेनापि ते भक्षितं पूर्वम इति + + स एवम उक्तॊ बाढम इत्य उक्त्वा तदा तद ऋषभस्य पुरीषं मूत्रं च भक्षयित्वॊत्तङ्कः परतस्थे यत्र स कषत्रियः पौष्यः + + तम उपेत्यापश्यद उत्तङ्क आसीनम +     स तम उपेत्याशीर्भिर अभिनन्द्यॊवाच +     अर्थी भवन्तम उपगतॊ ऽसमीति + + स एनम अभिवाद्यॊवाच +     भगवन पौष्यः खल्व अहम +     किं करवाणीति + + तम उवाचॊत्तङ्कः +     गुर्वर्थे कुण्डलाभ्याम अर्थ्य आगतॊ ऽसमीति ये ते कषत्रियया पिनद्धे कुण्डले ते भवान दातुम अर्हतीति + + तं पौष्यः परत्युवाच +     परविश्यान्तःपुरं कषत्रिया याच्यताम इति + + स तेनैवम उक्तः परविश्यान्तःपुरं कषत्रियां नापश्यत + + स पौष्यं पुनर उवाच +     न युक्तं भवता वयम अनृतेनॊपचरितुम +     न हि ते कषत्रियान्तःपुरे संनिहिता +     नैनां पश्यामीति + + स एवम उक्तः पौष्यस तं परत्युवाच +     संप्रति भवान उच्छिष्टः +     समर तावत +     न हि सा कषत्रिया उच्छिष्टेनाशुचिना वा शक्या दरष्टुम +     पतिव्रतात्वाद एषा नाशुचेर दर्शनम उपैतीति + + अथैवम उक्त उत्तङ्कः समृत्वॊवाच +     अस्ति खलु मयॊच्छिष्टेनॊपस्पृष्टं शीघ्रं गच्छता चेति + + तं पौष्यः परत्युवाच +     एतत तद एवं हि +     न गच्छतॊपस्पृष्टं भवति न सथितेनेति + + अथॊत्तङ्कस तथेत्य उक्त्वा पराङ्मुख उपविश्य सुप्रक्षालित पाणिपादवदनॊ ऽशब्दाभिर हृदयंगमाभिर अद्भिर उपस्पृश्य तरिः पीत्वा दविः परमृज्य खान्य अद्भिर उपस्पृश्यान्तःपुरं परविश्य तां कषत्रियाम अपश्यत + + सा च दृष्ट्वैवॊत्तङ्कम अभ्युत्थायाभिवाद्यॊवाच +     सवागतं ते भगवन +     आज्ञापय किं करवाणीति + + स ताम उवाच +     एते कुण्डले गुर्वर्थं मे भिक्षिते दातुम अर्हसीति + + सा परीता तेन तस्य सद्भावेन पात्रम अयम अनतिक्रमणीयश चेति मत्वा ते कुण्डले अवमुच्यास्मै परायच्छत + + आह चैनम +     एते कुण्डले तक्षकॊ नागराजः परार्थयति +     अप्रमत्तॊ नेतुम अर्हसीति + + स एवम उक्तस तां कषत्रियां परत्युवाच +     भवति सुनिर्वृत्ता भव +     न मां शक्तस तक्षकॊ नागराजॊ धर्षयितुम इति + + स एवम उक्त्वा तां कषत्रियाम आमन्त्र्य पौष्य सकाशम आगच्छत + + स तं दृष्ट्वॊवाच +     भॊः पौष्य परीतॊ ऽसमीति + + तं पौष्यः परत्युवाच +     भगवंश चिरस्य पात्रम आसाद्यते +     भवांश च गुणवान अतिथिः +     तत करिये शराद्धम +     कषणः करियताम इति + + तम उत्तङ्कः परत्युवाच +     कृतक्षण एवास्मि +     शीघ्रम इच्छामि यथॊपपन्नम अन्नम उपहृतं भवतेति + + स तथेत्य उक्त्वा यथॊपपन्नेनान्नेनैनं भॊजयाम आस + + अथॊत्तङ्कः शीतम अन्नं सकेशं दृष्ट्वाशुच्य एतद इति मत्वा पौष्यम उवाच +     यस्मान मे अशुच्य अन्नं ददासि तस्मद अन्धॊ भविष्यसीति + + तं पौष्यः परत्युवाच +     यस्मात तवम अप्य अदुष्टम अन्नं दूषयसि तस्माद अनपत्यॊ भविष्यसीति + + सॊ ऽथ पौष्यस तस्याशुचि भावम अन्नस्यागमयाम आस + + अथ तदन्नं मुक्तकेश्या सत्रियॊपहृतं सकेशम अशुचि मत्वॊत्तङ्कं परसादयाम आस +     भगवन्न अज्ञानाद एत��� अन्नं सकेशम उपहृतं शीतं च +     तत कषामये भवन्तम +     न भवेयम अन्ध इति + + तम उत्तङ्कः परत्युवाच +     न मृषा बरवीमि +     भूत्वा तवम अन्धॊ नचिराद अनन्धॊ भविष्यसीति +     ममापि शापॊ न भवेद भवता दत्त इति + + तं पौष्यः परत्युवाच +     नाहं शक्तः शापं परत्यादातुम +     न हि मे मन्युर अद्याप्य उपशमं गच्छति +     किं चैतद भवता न जञायते यथा + + नावनीतं हृदयं बराह्मणस्य; वाचि कषुरॊ निहितस तीक्ष्णधारः +     विपरीतम एतद उभयं कषत्रियस्य; वान नावनीती हृदयं तीक्ष्णधारम + + इति +     तद एवंगते न शक्तॊ ऽहं तीक्ष्णहृदयत्वात तं शापम अन्यथा कर्तुम +     गम्यताम इति + + तम उत्तङ्कः परत्युवाच +     भवताहम अन्नस्याशुचि भावम आगमय्य परत्यनुनीतः +     पराक च ते ऽभिहितम +     यस्माद अदुष्टम अन्नं दूषयसि तस्माद अनपत्यॊ भविष्यसीति +     दुष्टे चान्ने नैष मम शापॊ भविष्यतीति + + साधयामस तावद इत्य उक्त्वा परातिष्ठतॊत्तङ्कस ते कुण्डले गृहीत्वा + + सॊ ऽपश्यत पथि नग्नं शरमणम आगच्छन्तं मुहुर मुहुर दृश्यमानम अदृश्यमानं च +     अथॊत्तङ्कस ते कुण्डले भूमौ निक्षिप्यॊदकार्थं परचक्रमे + + एतस्मिन्न अन्तरे स शरमणस तवरमाण उपसृत्य ते कुण्डले गृहीत्वा पराद्रवत +     तम उत्तङ्कॊ ऽभिसृत्य जग्राह +     स तद रूपं विहाय तक्षक रूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश + + परविश्य च नागलॊकं सवभवनम अगच्छत +     तम उत्तङ्कॊ ऽनवाविवेश तेनैव बिलेन +     परविश्य च नागान अस्तुवद एभिः शलॊकैः + + य ऐरावत राजानः सर्पाः समितिशॊभनाः +     वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः + + सुरूपाश च विरूपाश च तथा कल्माषकुण्डलाः +     आदित्यवन नाकपृष्ठे रेजुर ऐरावतॊद्भवाः + + बहूनि नागवर्त्मानि गङ्गायास तीर उत्तरे +     इच्छेत कॊ ऽरकांशु सेनायां चर्तुम ऐरावतं विना + + शतान्य अशीतिर अष्टौ च सहस्राणि च विंशतिः +     सर्पाणां परग्रहा यान्ति धृतराष्ट्रॊ यद एजति + + ये चैनम उपसर्पन्ति ये च दूरं परं गताः +     अहम ऐरावत जयेष्ठभ्रातृभ्यॊ ऽकरवं नमः + + यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत सदा +     तं काद्रवेयम अस्तौषं कुण्डलार्थाय तक्षकम + + तक्षकश चाश्वसेनश च नित्यं सहचराव उभौ +     कुरुक्षेत्रे निवसतां नदीम इक्षुमतीम अनु + + जघन्यजस तक्षकस्य शरुतसेनेति यः शरुतः +     अवसद्यॊ महद दयुम्नि परार्थयन नागमुख्यताम +     करवाणि सदा चाहं नमस तस्मै महात्मन��� + + एवं सतुवन्न अपि नागान यदा ते कुण्डले नालभद अथापश्यत सत्रियौ तन्त्रे अधिरॊप्य पटं वयन्त्यौ + + तस्मिंश च तन्त्रे कृष्णाः सिताश च तन्तवः +     चक्रं चापश्यत षड्भिः कुमारैः परिवर्त्यमानम +     पुरुषं चापश्यद दर्शनीयम + + स तान सर्वास तुष्टावैभिर मन्त्रवादश्लॊकैः + + तरीण्य अर्पितान्य अत्र शतानि मध्ये; षष्टिश च नित्यं चरति धरुवे ऽसमिन +     चक्रे चतुर्विंशतिपर्व यॊगे षड; यत कुमाराः परिवर्तयन्ति + + तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस तन्तून सततं वर्तयन्त्यौ +     कृष्णान सितांश चैव विवर्तयन्त्यौ; भूतान्य अजस्रं भुवनानि चैव + + वज्रस्य भर्ता भुवनस्य गॊप्ता; वृत्रस्य हन्ता नमुचेर निहन्ता +     कृष्णे वसानॊ वसने महात्मा; सत्यानृते यॊ विविनक्ति लॊके + + यॊ वाजिनं गर्भम अपां पुराणं; वैश्वानरं वाहनम अभ्युपेतः +     नमः सदास्मै जगद ईश्वराय; लॊकत्रयेशाय पुरंदराय + + ततः स एनं पुरुषः पराह +     परीतॊ ऽसमि ते ऽहम अनेन सतॊत्रेण +     किं ते परियं करवाणीति + + स तम उवाच +     नागा मे वशम ईयुर इति + + स एनं पुरुषः पुनर उवाच +     एतम अश्वम अपाने धमस्वेति + + स तम अश्वम अपाने ऽधमत +     अथाश्वाद धम्यमानात सर्वस्रॊतॊभ्यः सधूमा अर्चिषॊ ऽगनेर निष्पेतुः + + ताभिर नागलॊकॊ धूपितः + + अथ ससंभ्रमस तक्षकॊ ऽगनितेजॊ भयविषण्णस ते कुण्डले गृहीत्वा सहसा सवभवनान निष्क्रम्यॊत्तङ्कम उवाच +     एते कुण्डले परतिगृह्णातु भवान इति + + स ते परतिजग्राहॊत्तङ्कः +     कुण्डले परतिगृह्याचिन्तयत +     अद्य तत पुण्यकम उपाध्यायिन्याः +     दूरं चाहम अभ्यागतः +     कथं नु खलु संभावयेयम इति + + तत एनं चिन्तयानम एव स पुरुष उवाच +     उत्तङ्क एनम अश्वम अधिरॊह +     एष तवां कषणाद एवॊपाध्याय कुलं परापयिष्यतीति + + स तथेत्य उक्त्वा तम अश्वम अधिरुह्य परत्याजगामॊपाध्याय कुलम +     उपाध्यायिनी च सनाता केशान आवपयन्त्य उपविष्टॊत्तङ्कॊ नागच्छतीति शापायास्य मनॊ दधे + + अथॊत्तङ्कः परविश्यॊपाध्यायिनीम अभ्यवादयत +     ते चास्यै कुण्डले परायच्छत + + सा चैनं परत्युवाच +     उत्तङ्क देशे काले ऽभयागतः +     सवागतं ते वत्स +     मनाग असि मया न शप्तः +     शरेयस तवॊपस्थितम +     सिद्धम आप्नुहीति + + अथॊत्तङ्क उपाध्यायम अभ्यवादयत +     तम उपाध्यायः परत्युवाच +     वत्सॊत्तङ्क सवागतं ते +     किं चिरं कृतम इति + + तम उत्तङ्क उपाध्यायं परत्युवा��� +     भॊस तक्षकेण नागराजेन विघ्नः कृतॊ ऽसमिन कर्मणि +     तेनास्मि नागलॊकं नीतः + + तत्र च मया दृष्टे सत्रियौ तन्त्रे ऽधिरॊप्य पटं वयन्त्यौ +     तस्मिंश च तन्त्रे कृष्णाः सिताश च तन्तवः +     किं तत + + तत्र च मया चक्रं दृष्टं दवादशारम +     षट चैनं कुमाराः परिवर्तयन्ति +     तद अपि किम + + पुरुषश चापि मया दृष्टः +     स पुनः कः + + अश्वश चातिप्रमाण युक्तः +     स चापि कः + + पथि गच्छता मयर्षभॊ दृष्टः +     तं च पुरुषॊ ऽधिरूढः +     तेनास्मि सॊपचारम उक्तः +     उत्तङ्कास्यर्षभस्य पुरीषं भक्षय +     उपाध्यायेनापि ते भक्षितम इति +     ततस तद वचनान मया तद ऋषभस्य पुरीषम उपयुक्तम +     तद इच्छामि भवतॊपदिष्टं किं तद इति + + तेनैवम उक्त उपाध्यायः परत्युवाच +     ये ते सत्रियौ धाता विधाता च +     ये च ते कृष्णाः सिताश च तन्तवस ते रात्र्यहनी + + यद अपि तच चक्रं दवादशारं षट कुमाराः परिवर्तयन्ति ते ऋतवः षट संवत्सरश चक्रम +     यः पुरुषः स पर्जन्यः +     यॊ ऽशवः सॊ ऽगनिः + + य ऋषभस तवया पथि गच्छता दृष्टः स ऐरावतॊ नागराजः +     यश चैनम अधिरूढः सेन्द्रः +     यद अपि ते पुरीषं भक्षितं तस्य ऋषभस्य तद अमृतम + + तेन खल्व असि न वयापन्नस तस्मिन नागभवने +     स चापि मम सखा इन्द्रः + + तद अनुग्रहात कुण्डले गृहीत्वा पुनर अभ्यागतॊ ऽसि +     तत सौम्य गम्यताम +     अनुजाने भवन्तम +     शरेयॊ ऽवाप्स्यसीति + + स उपाध्यायेनानुज्ञात उत्तङ्कः करुद्धस तक्षकस्य परतिचिकीर्षमाणॊ हास्तिनपुरं परतस्थे + + स हास्तिनपुरं पराप्य नचिराद दविजसत्तमः +     समागच्छत राजानम उत्तङ्कॊ जनमेजयम + + पुरा तक्षशिलातस तं निवृत्तम अपराजितम +     सम्यग विजयिनं दृष्ट्वा समन्तान मन्त्रिभिर वृतम + + तस्मै जयाशिषः पूर्वं यथान्यायं परयुज्य सः +     उवाचैनं वचः काले शब्दसंपन्नया गिरा + + अन्यस्मिन करणीये तवं कार्ये पार्थिव सत्तम +     बाल्याद इवान्यद एव तवं कुरुषे नृपसत्तम + + एवम उक्तस तु विप्रेण स राजा परत्युवाच ह +     जनमेजयः परसन्नात्मा सम्यक संपूज्य तं मुनिम + + आसां परजानां परिपालनेन; सवं कषत्रधर्मं परिपालयामि +     परब्रूहि वा किं करियतां दविजेन्द्र; शुश्रूषुर अस्म्य अद्य वचस तवदीयम + + स एवम उक्तस तु नृपॊत्तमेन; दविजॊत्तमः पुण्यकृतां वरिष्ठः +     उवाच राजानम अदीनसत्त्वं; सवम एव कार्यं नृपतेश च यत तत + + तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता +  ��  तस्मै परतिकुरुष्व तवं पन्नगाय दुरात्मने + + कार्यकालं च मन्ये ऽहं विधिदृष्टस्य कर्मणः +     तद गच्छापचितिं राजन पितुस तस्य महात्मनः + + तेन हय अनपराधी स दष्टॊ दुष्टान्तर आत्मना +     पञ्चत्वम अगमद राजा वर्जाहत इव दरुमः + + बलदर्प समुत्सिक्तस तक्षकः पन्नगाधमः +     अकार्यं कृतवान पापॊ यॊ ऽदशत पितरं तव + + राजर्षिर वंशगॊप्तारम अमर परतिमं नृपम +     जघान काश्यपं चैव नयवर्तयत पापकृत + + दग्धुम अर्हसि तं पापं जवलिते हव्यवाहने +     सर्वसत्रे महाराज तवयि तद धि विधीयते + + एवं पितुश चापचितिं गतवांस तवं भविष्यसि +     मम परियं च सुमहत कृतं राजन भविष्यति + + कर्मणः पृथिवीपाल मम येन दुरात्मना +     विघ्नः कृतॊ महाराज गुर्वर्थं चरतॊ ऽनघ + + एतच छरुत्वा तु नृपतिस तक्षकस्य चुकॊप ह +     उत्तङ्क वाक्यहविषा दीप्तॊ ऽगनिर हविषा यथा + + अपृच्छच च तदा राजा मन्त्रिणः सवान सुदुःखितः +     उत्तङ्कस्यैव सांनिध्ये पितुः सवर्गगतिं परति + + तदैव हि स राजेन्द्रॊ दुःखशॊकाप्लुतॊ ऽभवत +     यदैव पितरं वृत्तम उत्तङ्काद अशृणॊत तदा + + +    + लॊमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादश वार्षिके सत्रे ऋषीन अभ्यागतान उपतस्थे +    + पौराणिकः पुराणे कृतश्रमः स तान कृताञ्जलिर उवाच +       किं भवन्तः शरॊतुम इच्छन्ति +       किम अहं बरुवाणीति +    + तम ऋषय ऊचुः +       परमं लॊमहर्षणे परक्ष्यामस तवां वक्ष्यसि च नः शुश्रूषतां कथा यॊगम +       तद भगवांस तु तावच छौनकॊ ऽगनिशरणम अध्यास्ते +    + यॊ ऽसौ दिव्याः कथा वेद देवतासुरसंकथाः +       मनुष्यॊरगगन्धर्वकथा वेद स सर्वशः +    + स चाप्य अस्मिन मखे सौते विद्वान कुलपतिर दविजः +       दक्षॊ धृतव्रतॊ धीमाञ शास्त्रे चारण्यके गुरुः +    + सत्यवादी शम परस तपस्वी नियतव्रतः +       सर्वेषाम एव नॊ मान्यः स तावत परतिपाल्यताम +    + तस्मिन्न अध्यासति गुराव आसनं परमार्चितम +       ततॊ वक्ष्यसि यत तवां स परक्ष्यति दविजसत्तमः +    + [सूत] +       एवम अस्तु गुरौ तस्मिन्न उपविष्टे महात्मनि +       तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः +    + सॊ ऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम +       देवान वाग्भिः पितॄन अद्भिस तर्पयित्वाजगाम ह +    + यत्र बरह्मर्षयः सिद्धास त आसीना यतव्रताः +      यज्ञायतनम आश्रित्य सूतपुत्र पुरःसराः +   + ऋत्विक्ष्व अथ सदस्येषु �� वै गृहपतिस ततः +      उपविष्टेषूपविष्टः शौनकॊ ऽथाब्रवीद इदम + + +    + [षौनक] +       पुराणम अखिलं तात पिता ते ऽधीतवान पुरा +       कच चित तवम अपि तत सर्वम अधीषे लॊमहर्षणे +    + पुराणे हि कथा दिव्या आदिवंशाश च धीमताम +       कथ्यन्ते ताः पुरास्माभिः शरुताः पूर्वं पितुस तव +    + तत्र वंशम अहं पूर्वं शरॊतुम इच्छामि भार्गवम +       कथयस्व कथाम एतां कल्याः सम शरवणे तव +    + [स] +       यद अधीतं पुरा सम्यग दविजश्रेष्ठ महात्मभिः +       वैशम्पायन विप्राद्यैस तैश चापि कथितं पुरा +    + यद अधीतं च पित्रा मे सम्यक चैव ततॊ मया +       तत तावच छृणु यॊ देवैः सेन्द्रैः साग्निमरुद गणैः +       पूजितः परवरॊ वंशॊ भृगूणां भृगुनन्दन +    + इमं वंशम अहं बरह्मन भार्गवं ते महामुने +       निगदामि कथा युक्तं पुराणाश्रय संयुतम +    + भृगॊः सुदयितः पुत्रश चयवनॊ नाम भार्गवः +       चयवनस्यापि दायादः परमतिर नाम धार्मिकः +       परमतेर अप्य अभूत पुत्रॊ घृताच्यां रुरुर इत्य उत +    + रुरॊर अपि सुतॊ जज्ञे शुनकॊ वेदपारगः +       परमद्वरायां धर्मात्मा तव पूर्वपितामहात +    + तपस्वी च यशस्वी च शरुतवान बरह्मवित्तमः +       धर्मिष्ठः सत्यवादी च नियतॊ नियतेन्द्रियः +    + [ष] +      सूतपुत्र यथा तस्य भार्गवस्य महात्मनः +      चयवनत्वं परिख्यातं तन ममाचक्ष्व पृच्छतः +   + [स] +      भृगॊः सुदयिता भार्या पुलॊमेत्य अभिविश्रुता +      तस्यां गर्भः समभवद भृगॊर वीर्यसमुद्भवः +   + तस्मिन गर्भे संभृते ऽथ पुलॊमायां भृगूद्वह +      समये समशीलिन्यां धर्मपत्न्यां यशस्विनः +   + अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे +      आश्रमं तस्य रक्षॊ ऽथ पुलॊमाभ्याजगाम ह +   + तं परविश्याश्रमं दृष्ट्वा भृगॊर भार्याम अनिन्दिताम +      हृच्छयेन समाविष्टॊ विचेताः समपद्यत +   + अभ्यागतं तु तद रक्षः पुलॊमा चारुदर्शना +      नयमन्त्रयत वन्येन फलमूलादिना तदा +   + तां तु रक्षस ततॊ बरह्मन हृच्छयेनाभिपीडितम +      दृष्ट्वा हृष्टम अभूत तत्र जिहीर्षुस ताम अनिन्दिताम +   + अथाग्निशरणे ऽपश्यज जवलितं जातवेदसम +      तम अपृच्छत ततॊ रक्षः पावकं जवलितं तदा +   + शंस मे कस्य भार्येयम अग्ने पृष्ट ऋतेन वै +      सत्यस तवम असि सत्यं मे वद पावकपृच्छते +   + मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी +      पश्चात तव इमां पिता परादाद भृगवे ऽनृतकारिणे +   + सेयं यदि वरारॊहा भृगॊर भार्या रहॊगता +      तथा सत्यं समाख्याहि जिहीर्षाम्य आश्रमाद इमाम +   + मन्युर हि हृदयं मे ऽदय परदहन्न इव तिष्ठति +      मत पुर्व भार्यां यद इमां भृगुः पराप सुमध्यमाम +   + तद रक्ष एवम आमन्त्र्य जवलितं जातवेदसम +      शङ्कमानॊ भृगॊर भार्यां पुनः पुनर अपृच्छत +   + तवम अग्ने सर्वभूतानाम अन्तश चरसि नित्यदा +      साक्षिवत पुण्यपापेषु सत्यं बरूहि कवे वचः +   + मत पूर्वभार्यापहृता भृगुणानृत कारिणा +      सेयं यदि तथा मे तवं सत्यम आख्यातुम अर्हसि +   + शरुत्वा तवत्तॊ भृगॊर भार्यां हरिष्याम्य अहम आश्रमात +      जातवेदः पश्यतस ते वद सत्यां गिरं मम +   + तस्य तद वचनं शरुत्वा सप्तार्चिर दुःखितॊ भृशम +      भीतॊ ऽनृताच च शापाच च भृगॊर इत्य अब्रवीच छनैः + + +    + [स] +       अग्नेर अथ वचः शरुत्वा तद रक्षः परजहार ताम +       बरह्मन वराहरूपेण मनॊमारुतरंहसा +    + ततः स गर्भॊ निवसन कुक्षौ भृगुकुलॊद्वह +       रॊषान मातुश चयुतः कुक्षेश चयवनस तेन सॊ ऽभवत +    + तं दृष्ट्वा मातुर उदराच चयुतम आदित्यवर्चसम +       तद रक्षॊ भस्मसाद भूतं पपात परिमुच्य ताम +    + सा तम आदाय सुश्रॊणी ससार भृगुनन्दनम +       चयवनं भार्गवं बरह्मन पुलॊमा दुःखमूर्च्छिता +    + तां ददर्श सवयं बरह्मा सर्वलॊकपितामहः +       रुदतीं बाष्पपूर्णाक्षीं भृगॊर भार्याम अनिन्दिताम +       सान्त्वयाम आस भगवान वधूं बरह्मा पितामहः +    + अश्रुबिन्दूद्भवा तस्याः परावर्तत महानदी +       अनुवर्तती सृतिं तस्या भृगॊः पत्न्या यशस्विनः +    + तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा +       नाम तस्यास तदा नद्याश चक्रे लॊकपितामहः +       वधू सरेति भगवांश चयवनस्याश्रमं परति +    + स एवं चयवनॊ जज्ञे भृगॊः पुत्रः परतापवान +       तं ददर्श पिता तत्र चयवनं तां च भामिनीम +    + स पुलॊमां ततॊ भार्यां पप्रच्छ कुपितॊ भृगुः +       केनासि रक्षसे तस्मै कथितेह जिहीर्षवे +       न हि तवां वेद तद रक्षॊ मद भार्यां चारुहासिनीम +    + तत्त्वम आख्याहि तं हय अद्य शप्तुम इच्छाम्य अहं रुषा +      बिभेति कॊ न शापान मे कस्य चायं वयतिक्रमः +   + [प] +      अग्निना भगवांस तस्मै रक्षसे ऽहं निवेदिता +      ततॊ माम अनयद रक्षः करॊशन्तीं कुररीम इव +   + साहं तव सुतस्यास्य तेजसा परिमॊक्षिता +      भस्मीभूतं च तद रक्षॊ माम उत्सृज्य पपात वै +   + [सूत] +      इति शरुत्वा पुलॊमाया भृगुः परममन्युमान +      शशापाग्निम अभिक्रुद्धः सर्वभक्षॊ भविष्यसि + + +    + [सूत] +       शप्तस तु भृगुणा वह्निः करुद्धॊ वाक्यम अथाब्रवीत +       किम इदं साहसं बरह्मन कृतवान असि सांप्रतम +    + धर्मे परयतमानस्य सत्यं च वदतः समम +       पृष्टॊ यद अब्रुवं सत्यं वयभिचारॊ ऽतर कॊ मम +    + पृष्टॊ हि साक्षी यः साक्ष्यं जानमानॊ ऽनयथा वदेत +       स पूर्वान आत्मनः सप्त कुले हन्यात तथा परान +    + यश च कार्यार्थतत्त्वज्ञॊ जानमानॊ न भाषते +       सॊ ऽपि तेनैव पापेन लिप्यते नात्र संशयः +    + शक्तॊ ऽहम अपि शप्तुं तवां मान्यास तु बराह्मणा मम +       जानतॊ ऽपि च ते वयक्तं कथयिष्ये निबॊध तत +    + यॊगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु +       अग्निहॊत्रेषु सत्रेषु करियास्व अथ मखेषु च +    + वेदॊक्तेन विधानेन मयि यद धूयते हविः +       देवताः पितरश चैव तेन तृप्ता भवन्ति वै +    + आपॊ देवगणाः सर्वे आपः पितृगणास तथा +       दर्शश च पौर्णमासश च देवानां पितृभिः सह +    + देवताः पितरस तस्मात पितरश चापि देवताः +       एकीभूताश च पूज्यन्ते पृथक्त्वेन च पर्वसु +    + देवताः पितरश चैव जुह्वते मयि यत सदा +      तरिदशानां पितॄणां च मुखम एवम अहं समृतः +   + अमावास्यां च पितरः पौर्णमास्यां च देवताः +      मन मुखेनैव हूयन्ते भुञ्जते च हुतं हविः +      सर्वभक्षः कथं तेषां भविष्यामि मुखं तव अहम +   + चिन्तयित्वा ततॊ वह्निश चक्रे संहारम आत्मनः +      दविजानाम अग्निहॊत्रेषु यज्ञसत्र करियासु च +   + निरॊं कारवषट्काराः सवधा सवाहा विवर्जिताः +      विनाङ्गिना परजाः सर्वास तत आसन सुदुःखिताः +   + अथर्षयः समुद्विग्ना देवान गत्वाब्रुवन वचः +      अग्निनाशात करिया भरंशाद भरान्ता लॊकास तरयॊ ऽनघाः +      विधध्वम अत्र यत कार्यं न सयात कालात्ययॊ यथा +   + अथर्षयश च देवाश च बराह्मणम उपगम्य तु +      अग्नेर आवेदयञ शापं करिया संहारम एव च +   + भृगुणा वै महाभाग शप्तॊ ऽगनिः कारणान्तरे +      कथं देव मुखॊ भूत्वा यज्ञभागाग्र भुक तथा +      हुतभुक सर्वलॊकेषु सर्वभक्षत्वम एष्यति +   + शरुत्वा तु तद वचस तेषाम अग्निम आहूय लॊककृत +      उवाच वचनं शलक्ष्णं भूतभावनम अव्ययम +   + लॊकानाम इह सर्वेषां तवं कर्ता चान्त एव च +      तवं धारयसि लॊकांस तरीन करियाणां च परवर्तकः +      स तथा कुरु लॊकेश नॊच्छिद्येरन करिया यथा +   + कस्माद एवं विमूढस तवम ईश्वरः सन हुताशनः +      तवं पवित्रं यदा लॊके सर्वभूतगतश च ��� +   + न तवं सर्वशरीरेण सर्वभक्षत्वम एष्यसि +      उपादाने ऽरचिषॊ यास ते सर्वं धक्ष्यन्ति ताः शिखिन +   + यथा सूर्यांशुभिः सपृष्टं सर्वं शुचि विभाव्यते +      तथा तवद अर्चिर निर्दग्धं सर्वं शुचि भविष्यति +   + तद अग्ने तवं महत तेजः सवप्रभावाद विनिर्गतम +      सवतेजसैव तं शापं कुरु सत्यम ऋषेर विभॊ +      देवानां चात्मनॊ भागं गृहाण तवं मुखे हुतम +   + एवम अस्त्व इति तं वह्निः परत्युवाच पितामहम +      जगाम शासनं कर्तुं देवस्य परमेष्ठिनः +   + देवर्षयश च मुदितास ततॊ जग्मौर यथागतम +      ऋषयश च यथापूर्वं करियाः सर्वाः परचक्रिरे +   + दिवि देवा मुमुदिरे भूतसंघाश च लौकिकाः +      अग्निश च परमां परीतिम अवाप हतकल्मषः +   + एवम एष पुरावृत्त इतिहासॊ ऽगनिशापजः +      पुलॊमस्य विनाशश च चयवनस्य च संभवः + + +    + [स] +       स चापि चयवनॊ बरह्मन भार्गवॊ ऽजनयत सुतम +       सुकन्यायां महात्मानं परमतिं दीप्ततेजसम +    + परमतिस तु रुरुं नाम घृताच्यां समजीजनत +       रुरुः परमद्वरायां तु शुनकं समजीजनत +    + तस्य बरह्मन रुरॊः सर्वं चरितं भूरि तेजसः +       विस्तरेण परवक्ष्यामि तच छृणु तवम अशेषतः +    + ऋषिर आसीन महान पूर्वं तपॊ विद्या समन्वितः +       सथूलकेश इति खयातः सर्वभूतहिते रतः +    + एतस्मिन्न एव काले तु मेनकायां परजज्ञिवान +       गन्धर्वराजॊ विप्रर्षे विश्वावसुर इति शरुतः +    + अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन +       उत्ससर्ज यथाकालं सथूलकेशाश्रमं परति +    + उत्सृज्य चैव तं गर्भं नद्यास तीरे जगाम ह +       कन्याम अमर गर्भाभां जवलन्तीम इव च शरिया +    + तां ददर्श समुत्सृष्टां नदीतीरे महान ऋषिः +       सथूलकेशः स तेजस्वी विजने बन्धुवर्जिताम +    + स तां दृष्ट्वा तदा कन्यां सथूलकेशॊ दविजॊत्तमः +       जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपॊष च +       ववृधे सा वरारॊहा तस्याश्रमपदे शुभा +    + परमदाभ्यॊ वरा सा तु सर्वरूपगुणान्विता +      ततः परमद्वरेत्य अस्या नाम चक्रे महान ऋषिः +   + ताम आश्रमपदे तस्य रुरुर दृष्ट्वा परमद्वराम +      बभूव किल धर्मात्मा मदनानुगतात्मवान +   + पितरं सखिभिः सॊ ऽथ वाचयाम आस भार्गवः +      परमतिश चाभ्ययाच छरुत्वा सथूलकेशं यशस्विनम +   + ततः परादात पिता कन्यां रुरवे तां परमद्वराम +      विवाहं सथापयित्वाग्रे नक्षत्रे भगदैवते +   + ततः कति पयाहस्य विवाहे समुपस्थिते +      सखीभिः करीडती स���र्धं सा कन्या वरवर्णिनी +   + नापश्यत परसुप्तं वै भुजगं तिर्यग आयतम +      पदा चैनं समाक्रामन मुमूर्षुः कालचॊदिता +   + स तस्याः संप्रमत्तायाश चॊदितः कालधर्मणा +      विषॊपलिप्तान दशनान भृशम अङ्गे नयपातयत +   + सा दष्टा सहसा भूमौ पतिता गतचेतना +      वयसुर अप्रेक्षणीयापि परेक्षणीयतमाकृतिः +   + परसुप्तेवाभवच चापि भुवि सर्पविषार्दिता +      भूयॊ मनॊहरतरा बभूव तनुमध्यमा +   + ददर्श तां पिता चैव ते चैवान्ये तपस्विनः +      विचेष्टमानां पतितां भूतले पद्मवर्चसम +   + ततः सर्वे दविज वराः समाजग्मुः कृपान्विताः +      सवस्त्य आत्रेयॊ महाजानुः कुशिकः शङ्खमेखलः +   + भारद्वाजः कौणकुत्स आर्ष्टिषेणॊ ऽथ गौतमः +      परमतिः सह पुत्रेण तथान्ये वनवासिनः +   + तां ते कन्यां वयसुं दृष्ट्वा भुजगस्य विषार्दिताम +      रुरुदुः कृपयाविष्टा रुरुस तव आर्तॊ बहिर ययौ + + +    + [सूत] +       तेषु तत्रॊपविष्टेषु बराह्मणेषु समन्ततः +       रुरुश चुक्रॊश गहनं वनं गत्वा सुदुःखितः +    + शॊकेनाभिहतः सॊ ऽथ विलपन करुणं बहु +       अब्रवीद वचनं शॊचन परियां चिन्त्य परमद्वराम +    + शेते सा भुवि तन्व अङ्गी मम शॊकविवर्धिनी +       बान्धवानां च सर्वेषां किं नु दुःखम अतः परम +    + यदि दत्तं तपस तप्तं गुरवॊ वा मया यदि +       सम्यग आराधितास तेन संजीवतु मम परिया +    + यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः +       परमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी +    + [देवदूत] +       अभिधत्से ह यद वाचा रुरॊ दुःखेन तन मृषा +       न तु मर्त्यस्य धर्मात्मन्न आयुर अस्ति गतायुषः +    + गतायुर एषा कृपणा गन्धर्वाप्सरसॊः सुता +       तस्माच छॊके मनस तात मा कृथास तवं कथं चन +    + उपायश चात्र विहितः पूर्वं देवैर महात्मभिः +       तं यदीच्छसि कर्तुं तवं पराप्स्यसीमां परमद्वराम +    + [र] +       क उपायः कृतॊ देवैर बरूहि तत्त्वेन खेचर +       करिष्ये तं तथा शरुत्वा तरातुम अर्हति मां भवान +    + [द] +      आयुषॊ ऽरधं परयच्छस्व कन्यायै भृगुनन्दन +      एवम उत्थास्यति रुरॊ तव भार्या परमद्वरा +   + [र] +      आयुषॊ ऽरधं परयच्छामि कन्यायै खेचरॊत्तम +      शृङ्गाररूपाभरणा उत्तिष्ठतु मम परिया +   + [स] +      ततॊ गन्धर्वराजश च देवदूतश च सत्तमौ +      धर्मराजम उपेत्येदं वचनं परत्यभाषताम +   + धर्मराजायुषॊ ऽरधेन रुरॊर भार्या परमद्वरा +      समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे +   + [ध] +      परमद्वरा रुरॊर भार्या देवदूत यदीच्छसि +      उत्तिष्ठत्व आयुषॊ ऽरधेन रुरॊर एव समन्विता +   + [स] +      एवम उक्ते ततः कन्या सॊदतिष्ठत परमद्वरा +      रुरॊस तस्यायुषॊ ऽरधेन सुप्तेव वरवर्णिनी +   + एतद दृष्टं भविष्ये हि रुरॊर उत्तमतेजसः +      आयुषॊ ऽतिप्रवृद्धस्य भार्यार्थे ऽरधं हरसत्व इति +   + तत इष्टे ऽहनि तयॊः पितरौ चक्रतुर मुदा +      विवाहं तौ च रेमाते परस्परहितैषिणौ +   + स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्क सप्रभाम +      वरतं चक्रे विनाशाय जिह्मगानां धृतव्रतः +   + स दृष्ट्वा जिह्मगान सर्वांस तीव्रकॊपसमन्वितः +      अभिहन्ति यथासन्नं गृह्य परहरणं सदा +   + स कदा चिद वनं विप्रॊ रुरुर अभ्यागमन महत +      शयानं तत्र चापश्यड डुण्डुभं वयसान्वितम +   + तत उद्यम्य दण्डं स कालदण्डॊपमं तदा +      अभ्यघ्नद रुषितॊ विप्रस तम उवाचाथ डुण्डुभः +   + नापराध्यामि ते किं चिद अहम अद्य तपॊधन +      संरम्भात तत किमर्थं माम अभिहंसि रुषान्वितः + + +    + [र] +       मम पराणसमा भार्या दष्टासीद भुजगेन ह +       तत्र मे समयॊ घॊर आत्मनॊरग वै कृतः +    + हन्यां सदैव भुजगं यं यं पश्येयम इत्य उत +       ततॊ ऽहं तवां जिघांसामि जीवितेन विमॊक्ष्यसे +    + [दु] +       अन्ये ते भुजगा विप्र ये दशन्तीह मानवान +       डुण्डुभान अहि गन्धेन न तवं हिंसितुम अर्हसि +    + एकान अर्थान पृथग अर्थान एकदुःखान पृथक सुखान +       डुण्डुभान धर्मविद भूत्वा न तवं हिंसितुम अर्हसि +    + [सूत] +       इति शरुत्वा वचस तस्य भुजगस्य रुरुस तदा +       नावदीद भयसंविग्न ऋषिं मत्वाथ डुण्डुभम +    + उवाच चैनं भगवान रुरुः संशमयन्न इव +       कामया भुजग बरूहि कॊ ऽसीमां विक्रियां गतः +    + [दु] +       अहं पुरा रुरॊ नाम्ना ऋषिर आसं सहस्रपात +       सॊ ऽहं शापेन विप्रस्य भुजगत्वम उपागतः +    + [रु] +       किमर्थं शप्तवान करुद्धॊ दविजस तवां भुजगॊत्तम +       कियन्तं चैव कालं ते वपुर एतद भविष्यति + + +    + [दु] +       सखा बभूव मे पूर्वं खगमॊ नाम वै दविजः +       भृशं संशितवाक तात तपॊबलसमन्वितः +    + स मया करीडता बाल्ये कृत्वा तार्णम अथॊरगम +       अग्निहॊत्रे परसक्तः सन भीषितः परमुमॊह वै +    + लब्ध्वा च स पुनः संज्ञां माम उवाच तपॊधनः +       निर्दहन्न इव कॊपेन सत्यवाक संशितव्रतः +    + यथा वीर्यस तवया सर्पः कृतॊ ऽयं मद विभीषया +       तथा वीर्यॊ भुजंगस तवं मम कॊपाद भविष्यसि +    + तस्याहं तपसॊ वीर्यं जानमानस तपॊधन +       भृशम उद्विग्नहृदयस तम अवॊचं वनौकसम +    + परयतः संभ्रमाच चैव पराञ्जलिः परणतः सथितः +       सखेति हसतेदं ते नर्मार्थं वै कृतं मया +    + कषन्तुम अर्हसि मे बरह्मञ शापॊ ऽयं विनिवर्त्यताम +       सॊ ऽथ माम अब्रवीद दृष्ट्वा भृशम उद्विग्नचेतसम +    + मुहुर उष्णं विनिःश्वस्य सुसंभ्रान्तस तपॊधनः +       नानृतं वै मया परॊक्तं भवितेदं कथं चन +    + यत तु वक्ष्यामि ते वाक्यं शृणु तन मे धृतव्रत +       शरुत्वा च हृदि ते वाक्यम इदम अस्तु तपॊधन +    + उत्पत्स्यति रुरुर नाम परमतेर आत्मजः शुचिः +      तं दृष्ट्वा शापमॊक्षस ते भविता नचिराद इव +   + स तवं रुरुर इति खयातः परमतेर आत्मजः शुचिः +      सवरूपं परतिलभ्याहम अद्य वक्ष्यामि ते हितम +   + अहिंसा परमॊ धर्मः सर्वप्राणभृतां समृतः +      तस्मात पराणभृतः सर्वान न हिंस्याद बराह्मणः कव चित +   + बराह्मणः सौम्य एवेह जायतेति परा शरुतिः +      वेदवेदाङ्गवित तात सर्वभूताभय परदः +   + अहिंसा सत्यवचनं कषमा चेति विनिश्चितम +      बराह्मणस्य परॊ धर्मॊ वेदानां धरणाद अपि +   + कषत्रियस्य तु यॊ धर्मः स नेहेष्यति वै तव +      दण्डधारणम उग्रत्वं परजानां परिपालनम +   + तद इदं कषत्रियस्यासीत कर्म वै शृणु मे रुरॊ +      जनमेजयस्य धर्मात्मन सर्पाणां हिंसनं पुरा +   + परित्राणं च भीतानां सर्पाणां बराह्मणाद अपि +      तपॊ वीर्यबलॊपेताद वेदवेदाङ्गपारगात +      आस्तीकाद दविजमुख्याद वै सर्पसत्त्रे दविजॊत्तम + + +    + [रु] +       कथं हिंसितवान सर्पान कषत्रियॊ जनमेजयः +       सर्पा वा हिंसितास तात किमर्थं दविजसत्तम +    + किमर्थं मॊक्षिताश चैव पन्नगास तेन शंस मे +       आस्तीकेन तद आचक्ष्व शरॊतुम इच्छाम्य अशेषतः +    + [रसि] +       शरॊष्यसि तवं रुरॊ सर्वम आस्तीक चरितं महत +       बराह्मणानां कथयताम इत्य उक्त्वान्तरधीयत +    + [स] +       रुरुश चापि वनं सर्वं पर्यधावत समन्ततः +       तम ऋषिं दरष्टुम अन्विच्छन संश्रान्तॊ नयपतद भुवि +    + लब्धसंज्ञॊ रुरुश चायात तच चाचख्यौ पितुस तदा +       पिता चास्य तद आख्यानं पृष्टः सर्वं नयवेदयत + + +    + किमर्थं राजशार्दूल स राजा जनमेजयः +       सर्पसत्रेण सर्पाणां गतॊ ऽनतं तद वदस्व मे +    + आस्तीकश च दविजश्रेष्ठः किमर्थं जपतां वरः +       मॊक्षयाम आस भुजगान दीप्तात तस्माद धुताशनात +    + कस्य पुत्रः स राजासीत सर्पसत्रं य आहरत +       स च दविजातिप्रवरः कस्य पुत्रॊ वदस्व मे +    + [स] +       महद आख्यानम आस्तीकं यत्रैतत परॊच्यते दविज +       सर्वम एतद अशेषेण शृणु मे वदतां वर +    + [ष] +       शरॊतुम इच्छाम्य अशेषेण कथाम एतां मनॊरमाम +       आस्तीकस्य पुराणस्य बराह्मणस्य यशस्विनः +    + [स] +       इतिहासम इमं वृद्धाः पुराणं परिचक्षते +       कृष्णद्वैपायन परॊक्तं नैमिषारण्यवासिनः +    + पूर्वं परचॊदितः सूतः पिता मे लॊमहर्षणः +       शिष्यॊ वयासस्य मेधावी बराह्मणैर इदम उक्तवान +    + तस्माद अहम उपश्रुत्य परवक्ष्यामि यथातथम +       इदम आस्तीकम आख्यानं तुभ्यं शौनक पृच्छते +    + आस्तीकस्य पिता हय आसीत परजापतिसमः परभुः +       बरह्म चारी यताहारस तपस्य उग्रे रतः सदा +    + जरत्कारुर इति खयात ऊर्ध्वरेता महान ऋषिः +      यायावराणां धर्मज्ञः परवरः संशितव्रतः +   + अटमानः कदा चित स सवान ददर्श पितामहान +      लम्बमानान महागर्ते पादैर ऊर्ध्वैर अधॊमुखान +   + तान अब्रवीत स दृष्ट्वैव जरत्कारुः पितामहान +      के भवन्तॊ ऽवलम्बन्ते गर्ते ऽसमिन वा अधॊमुखाः +   + वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते +      मूषकेन निगूढेन गर्ते ऽसमिन नित्यवासिना +   + [पितरह] +      यायावरा नाम वयम ऋषयः संशितव्रताः +      संतानप्रक्षयाद बरह्मन्न अधॊ गच्छाम मेदिनीम +   + अस्माकं संततिस तव एकॊ जरत्कारुर इति शरुतः +      मन्दभाग्यॊ ऽलपभाग्यानां तप एव समास्थितः +   + न सपुत्राञ जनयितुं दारान मूढश चिकीर्षति +      तेन लम्बामहे गर्ते संतानप्रक्षयाद इह +   + अनाथास तेन नाथेन यथा दुष्कृतिनस तथा +      कस तवं बन्धुर इवास्माकम अनुशॊचसि सत्तम +   + जञातुम इच्छामहे बरह्मन कॊ भवान इह धिष्ठितः +      किमर्थं चैव नः शॊच्यान अनुकम्पितुम अर्हसि +   + [ज] +      मम पूर्वे भवन्तॊ वै पितरः सपितामहाः +      बरूत किं करवाण्य अद्य जरत्कारुर अहं सवयम +   + [प] +      यतस्व यत्नवांस तात संतानाय कुलस्य नः +      आत्मनॊ ऽरथे ऽसमदर्थे च धर्म इत्य एव चाभिभॊ +   + न हि धर्मफलैस तात न तपॊभिः सुसंचितैः +      तां गतिं पराप्नुवन्तीह पुत्रिणॊ यां वरजन्ति ह +   + तद दारग्रहणे यत्नं संतत्यां च मनः कुरु +      पुत्रकास्मन नियॊगात तवम एतन नः परमं हितम +   + [ज] +      न दारान वै करिष्यामि सदा मे भावितं मनः +      भवतां तु हितार्थाय करिष्ये दारसंग्रहम +   + समयेन च कर्ताहम अनेन विधिपूर्वकम +      तथा यद्य उपलप्स्यामि करिष्ये नान्यथा तव अहम +   + सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः +      भैक्षवत ताम अहं कन्याम उपयंस्ये विधानतः +   + दरिद्राय हि मे भार्यां कॊ दास्यति विशेषतः +      परतिग्रहीष्ये भिक्षां तु यदि कश चित परदास्यति +   + एवं दारक्रिया हेतॊः परयतिष्ये पितामहाः +      अनेन विधिना शश्वन न करिष्ये ऽहम अन्यथा +   + तत्र चॊत्पत्स्यते जन्तुर भवतां तारणाय वै +      शाश्वतं सथानम आसाद्य मॊदन्तां पितरॊ मम +   + [स] +      ततॊ निवेशाय तदा स विप्रः संशितव्रतः +      महीं चचार दारार्थी न च दारान अविन्दत +   + स कदा चिद वनं गत्वा विप्रः पितृवचः समरन +      चुक्रॊश कन्या भिक्षार्थी तिस्रॊ वाचः शनैर इव +   + तं वासुकिः परत्यगृह्णाद उद्यम्य भगिनीं तदा +      न स तां परतिजग्राह न सनाम्नीति चिन्तयन +   + सनाम्नीम उद्यतां भार्यां गृह्णीयाम इति तस्य हि +      मनॊ निविष्टम अभवज जरत्कारॊर महात्मनः +   + तम उवाच महाप्राज्ञॊ जरत्कारुर महातपाः +      किंनाम्नी भगिनीयं ते बरूहि सत्यं भुजंगम +   + [वा] +      जरत्कारॊ जरत्कारुः सवसेयम अनुजा मम +      तवदर्थं रक्षिता पूर्वं परतीच्छेमां दविजॊत्तम +   + [स] +      मात्रा हि भुजगाः शप्ताः पूर्वं बरह्म विदां वर +      जनमेजयस्य वॊ यज्ञे धक्ष्यत्य अनिलसारथिः +   + तस्य शापस्य शान्त्य अर्थं परददौ पन्नगॊत्तमः +      सवसारम ऋषये तस्मै सुव्रताय तपस्विने +   + स च तां परतिजग्राह विधिदृष्टेन कर्मणा +      आस्तीकॊ नाम पुत्रश च तस्यां जज्ञे महात्मनः +   + तपस्वी च महात्मा च वेदवेदाङ्गपारगः +      समः सर्वस्य लॊकस्य पितृमातृभयापहः +   + अथ कालस्य महतः पाण्डवेयॊ नराधिपः +      आजहार महायज्ञं सर्पसत्रम इति शरुतिः +   + तस्मिन परवृत्ते सत्रे तु सर्पाणाम अन्तकाय वै +      मॊचयाम आस तं शापम आस्तीकः सुमहायशाः +   + नागांश च मातुलांश चैव तथा चान्यान स बान्धवान +      पितॄंश च तारयाम आस संतत्या तपसा तथा +      वरतैश च विविधैर बरह्म सवाध्यायैश चानृणॊ ऽभवत +   + देवांश च तर्पयाम आस यज्ञैर विविधदक्षिणैः +      ऋषींश च बरह्मचर्येण संतत्या च पितामहान +   + अपहृत्य गुरुं भारं पितॄणां संशितव्रतः +      जरत्कारुर गतः सवर्गं सहितः सवैः पितामहैः +   + आस्तीकं च सुतं पराप्य धर्मं चानुत्तमं मुनिः +      जरत्कारुः सुमहता कालेन सवर्गम ईयिवान +   + एतद आख्यानम आस्तीकं यथावत कीर्तितं मया +      परब्रूहि भृग���शार्दूल किं भूयः कथ्यताम इति + + +    + [षौनक] +       सौते कथय ताम एतां विस्तरेण कथां पुनः +       आस्तीकस्य कवेः साधॊः शुश्रूषा परमा हि नः +    + मधुरं कथ्यते सौम्य शलक्ष्णाक्षर पदं तवया +       परीयामहे भृशं तात पितेवेदं परभाषसे +    + अस्मच छुश्रूषणे नित्यं पिता हि निरतस तव +       आचष्टैतद यथाख्यानं पिता ते तवं तथा वद +    + [स] +       आयुस्यम इदम आख्यानम आस्तीकं कथयामि ते +       यथा शरुतं कथयतः सकाशाद वै पितुर मया +    + पुरा देवयुगे बरह्मन परजापतिसुते शुभे +       आस्तां भगिन्यौ रूपेण समुपेते ऽदभुते ऽनघे +    + ते भार्ये कश्यपस्यास्तां कद्रूश च विनता च ह +       परादात ताभ्यां वरं परीतः परजापतिसमः पतिः +       कश्यपॊ धर्मपत्नीभ्यां मुदा परमया युतः +    + वरातिसर्वं शरुत्वैव कश्यपाद उत्तमं च ते +       हर्षाद अप्रतिमां परीतिं परापतुः सम वरस्त्रियौ +    + वव्रे कद्रूः सुतान नागान सहस्रं तुल्यतेजसः +       दवौ पुत्रौ विनता वव्रे कद्रू पुत्राधिकौ बले +       ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ +    + तस्यै भर्ता वरं परादाद अध्यर्थं पुत्रम ईप्सितम +       एवम अस्त्व इति तं चाह कश्यपं विनता तदा +    + कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ +      कद्रूश च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम +   + धार्यौ परयत्नतॊ गर्भाव इत्य उक्त्वा स महातपाः +      ते भार्ये वरसंहृष्टे कश्यपॊ वनम आविशत +   + कालेन महता कद्रूर अण्डानां दशतीर दश +      जनयाम आस विप्रेन्द्र दवे अण्डे विनता तदा +   + तयॊर अण्डानि निदधुः परहृष्टाः परिचारिकाः +      सॊपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च +   + ततः पञ्चशते काले कद्रू पुत्रा निविःसृताः +      अण्डाभ्यां विनतायास तु मिथुनं न वयदृश्यत +   + ततः पुत्रार्थिणी देवी वरीडिता सा तपस्विनी +      अण्डं बिभेद विनता तत्र पुत्रम अदृक्षत +   + पूर्वार्ध कायसंपन्नम इतरेणाप्रकाशता +      सपुत्रॊ रॊषसंपन्नः शशापैनाम इति शरुतिः +   + यॊ ऽहम एवं कृतॊ मातस तवया लॊभपरीतया +      शरीरेणासमग्रॊ ऽदय तस्माद दासी भविष्यसि +   + पञ्चवर्षशतान्य अस्या यया विस्पर्धसे सह +      एष च तवां सुतॊ मातर दास्यत्वान मॊक्षयिष्यति +   + यद्य एनम अपि मातस तवं माम इवाण्ड विभेदनात +      न करिष्यस्य अदेहं वा वयङ्गं वापि तपस्विनम +   + परतिपालयितव्यस ते जन्म कालॊ ऽसय धीरया +      विशिष्ट बलम ईप्सन्त्या पञ्चवर्षशतात परः +   + एवं शप्त्वा ततः पुत्रॊ विनताम अन्तरिक्षगः +      अरुणॊ दृष्यते बरह्मन परभातसमये सदा +   + गरुडॊ ऽपि यथाकालं जज्ञे पन्नगसूदनः +      स जातमात्रॊ विनतां परित्यज्य खम आविशत +   + आदास्यन्न आत्मनॊ भॊज्यम अन्नं विहितम अस्य यत +      विधात्रा भृगुशार्दूल कषुधितस्य बुभुक्षतः + + +    + [स] +       एतस्मिन्न एव काले तु भगिन्यौ ते तपॊधन +       अपश्यतां समायान्तम उच्चैःश्रवसम अन्तिकात +    + यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन +       मथ्यमाने ऽमृते जातम अश्वरत्नम अनुत्तमम +    + महौघबलम अश्वानाम उत्तमं जवतां वरम +       शरीमन्तम अजरं दिव्यं सर्वलक्षणलक्षितम +    + [ष] +       कथं तद अमृतं देवैर मथितं कव च शंस मे +       यत्र जज्ञे महावीर्यः सॊ ऽशवराजॊ महाद्युतिः +    + [स] +       जवलन्तम अचलं मेरुं तेजॊराशिम अनुत्तमम +       आक्षिपन्तं परभां भानॊः सवशृङ्गैः काञ्चनॊज्ज्वलैः +    + काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम +       अप्रमेयम अनाधृष्यम अधर्मबहुलैर जनैः +    + वयालैर आचरितं घॊरैर दिव्यौषधिविदीपितम +       नाकम आवृत्य तिष्ठन्तम उच्छ्रयेण महागिरिम +    + अगम्यं मनसाप्य अन्यैर नदी वृक्षसमन्वितम +       नाना पतगसंघैश च नादितं सुमनॊहरैः +    + तस्य पृष्ठम उपारुह्य बहुरत्नाचितं शुभम +       अनन्त कल्पम उद्विद्धं सुराः सर्वे महौजसः +    + ते मन्त्रयितुम आरब्धास तत्रासीना दिवौकसः +      अमृतार्थे समागम्य तपॊ नियमसंस्थिताः +   + तत्र नारायणॊ देवॊ बराह्मणम इदम अब्रवीत +      चिन्तयत्सु सुरेष्व एवं मन्त्रयत्सु च सर्वशः +   + देवैर असुरसंघैश च मथ्यतां कलशॊदधिः +      भविष्यत्य अमृतं तत्र मथ्यमाने महॊदधौ +   + सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि +      मन्थध्वम उदधिं देवा वेत्स्यध्वम अमृतं ततः + + +    + [स] +       ततॊ ऽभरशिखराकारैर गिरिशृङ्गैर अलंकृतम +       मन्दरं पर्वत वरं लता जालसमावृतम +    + नानाविहगसंघुष्टं नाना दंष्ट्रि समाकुलम +       किंनरैर अप्सरॊभिश च देवैर अपि च सेवितम +    + एकादश सहस्राणि यॊजनानां समुच्छ्रितम +       अधॊ भूमेः सहस्रेषु तावत्स्व एव परतिष्ठितम +    + तम उद्धर्तुं न शक्ता वै सर्वे देवगणास तदा +       विष्णुम आसीनम अभ्येत्य बरह्माणं चेदम अब्रुवन +    + भवन्ताव अत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम +       मन्दरॊद्धरणे यत्नः करियतां च हिताय नः +    + तथेति चाब्रवीद विष्णुर बरह्मणा सह भार्गव +       ततॊ ऽनन्तः समुत्थाय बरह्मणा परिचॊदितः +       नारायणेन चाप्य उक्तस तस्मिन कर्मणि वीर्यवान +    + अथ पर्वतराजानं तम अनन्तॊ महाबलः +       उज्जहार बलाद बरह्मन सवनं सवनौकसम +    + ततस तेन सुराः सार्धं समुद्रम उपतस्थिरे +       तम ऊचुर अमृतार्थाय निर्मथिष्यामहे जलम +    + अपां पतिर अथॊवाच ममाप्य अंशॊ भवेत ततः +       सॊढास्मि विपुलं मर्दं मन्दरभ्रमणाद इति +    + ऊचुश च कूर्मराजानम अकूपारं सुरासुराः +      गिरेर अधिष्ठानम अस्य भवान भवितुम अर्हति +   + कूर्मेण तु तथेत्य उक्त्वा पृष्ठम अस्य समर्पितम +      तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रॊ ऽभयपीडयत +   + मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम +      देवा मथितुम आरब्धाः समुद्रं निधिम अम्भसाम +      अमृतार्थिनस ततॊ बरह्मन सहिता दैत्यदानवाः +   + एकम अन्तम उपाश्लिष्टा नागराज्ञॊ महासुराः +      विबुधाः सहिताः सर्वे यतः पुच्छं ततः सथिताः +   + अनन्तॊ भगवान देवॊ यतॊ नारायणस ततः +      शिर उद्यम्य नागस्य पुनः पुनर अवाक्षिपत +   + वासुकेर अथ नागस्य सहसाक्षिप्यतः सुरैः +      सधूमाः सार्चिषॊ वाता निष्पेतुर असकृन मुखात +   + ते धूमसंघाः संभूता मेघसंघाः सविद्युतः +      अभ्यवर्षन सुरगणाञ शरमसंताप कर्शितान +   + तस्माच च गिरिकूटाग्रात परच्युताः पुष्पवृष्टयः +      सुरासुरगणान माल्यैः सर्वतः समवाकिरन +   + बभूवात्र महाघॊषॊ महामेघरवॊपमः +      उदधेर मथ्यमानस्य मन्दरेण सुरासुरैः +   + तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा +      विलयं समुपाजग्मुः शतशॊ लवणाम्भसि +   + वारुणानि च भूतानि विविधानि महीधरः +      पातालतलवासीनि विलयं समुपानयत +   + तस्मिंश च भराम्यमाणे ऽदरौ संघृष्यन्तः परस्परम +      नयपतन पतगॊपेताः पर्वताग्रान महाद्रुमाः +   + तेषां संघर्षजश चाग्निर अर्चिर्भिः परज्वलन मुहुः +      विद्युद्भिर इव नीलाभ्रम आवृणॊन मन्दरं गिरिम +   + ददाह कुञ्जरांश चैव सिंहांश चैव विनिःसृतान +      विगतासूनि सर्वाणि सत्त्वानि विविधानि च +   + तम अग्निम अमर शरेष्ठः परदहन्तं ततस ततः +      वारिणा मेघजेनेन्द्रः शमयाम आस सर्वतः +   + ततॊ नानाविधास तत्र सुस्रुवुः सागराम्भसि +      महाद्रुमाणां निर्यासा बहवश चौषधी रसाः +   + तेषाम अमृतवीर्याणां रसानां पयसैव च +      अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात +   + अथ तस्य समुद्रस्य तज जातम ��दकं पयः +      रसॊत्तमैर विमिश्रं च ततः कषीराद अभूद घृतम +   + ततॊ बरह्माणम आसीनं देवा वरदम अब्रुवन +      शरान्ताः सम सुभृशं बरह्मन नॊद्भवत्य अमृतं च तत +   + ऋते नारायणं देवं दैत्या नागॊत्तमास तथा +      चिरारब्धम इदं चापि सागरस्यापि मन्थनम +   + ततॊ नारायणं देवं बरह्मा वचनम अब्रवीत +      विधत्स्वैषां बलं विष्णॊ भवान अत्र परायणम +   + [विस्णु] +      बलं ददामि सर्वेषां कर्मैतद ये समास्थिताः +      कषॊभ्यतां कलशः सर्वैर मन्दरः परिवर्त्यताम +   + [सूत] +      नारायण वचः शरुत्वा बलिनस ते महॊदधेः +      तत पयः सहिता भूयश चक्रिरे भृशम आकुलम +   + ततः शतसहस्रांशुः समान इव सागरात +      परसन्नभाः समुत्पन्नः सॊमः शीतांशुर उज्ज्वलः +   + शरीर अनन्तरम उत्पन्ना घृतात पाण्डुरवासिनी +      सुरा देवी समुत्पन्ना तुरगः पाण्डुरस तथा +   + कौस्तुभश च मणिर दिव्य उत्पन्नॊ ऽमृतसंभवः +      मरीचिविकचः शरीमान नारायण उरॊगतः +   + शरीः सुरा चैव सॊमश च तुरगश च मनॊजवः +      यतॊ देवास ततॊ जग्मुर आदित्यपथम आश्रिताः +   + धन्वन्तरिस ततॊ देवॊ वपुष्मान उदतिष्ठत +      शवेतं कमण्डलुं बिभ्रद अमृतं यत्र तिष्ठति +   + एतद अत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः +      अमृतार्थे महान नादॊ ममेदम इति जल्पताम +   + ततॊ नारायणॊ मायाम आस्थितॊ मॊहिनीं परभुः +      सत्री रूपम अद्भुतं कृत्वा दानवान अभिसंश्रितः +   + ततस तद अमृतं तस्यै ददुस ते मूढचेतसः +      सत्रियै दानव दैतेयाः सर्वे तद्गतमानसाः + + +    + [स] +       अथावरण मुख्यानि नानाप्रहरणानि च +       परगृह्याभ्यद्रवन देवान सहिता दैत्यदानवाः +    + ततस तद अमृतं देवॊ विष्णुर आदाय वीर्यवान +       जहार दानवेन्द्रेभ्यॊ नरेण सहितः परभुः +    + ततॊ देवगणाः सर्वे पपुस तद अमृतं तदा +       विष्णॊः सकाशात संप्राप्य संभ्रमे तुमुले सति +    + ततः पिबत्सु तत कालं देवेष्व अमृतम ईप्सितम +       राहुर विबुधरूपेण दानवः परापिबत तदा +    + तस्य कण्ठम अनुप्राप्ते दानवस्यामृते तदा +       आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया +    + ततॊ भगवता तस्य शिरश छिन्नम अलंकृतम +       चक्रायुधेन चक्रेण पिबतॊ ऽमृतम ओजसा +    + तच छैलशृङ्गप्रतिमं दानवस्य शिरॊमहत +       चक्रेणॊत्कृत्तम अपतच चालयद वसुधातलम +    + ततॊ वैरविनिर्बन्धः कृतॊ राहुमुखेन वै +       शाश्वतश चन्द्रसूर्याभ्यां गरसत्य अद्यापि चैव तौ +    + विहाय भगवांश चापि सत्री रूपम अतुलं हरिः +       नानाप्रहरणैर भीमैर दानवान समकम्पयत +    + ततः परवृत्तः संग्रामः समीपे लवणाम्भसः +      सुराणाम असुराणां च सर्वघॊरतरॊ महान +   + परासाः सुविपुलास तीक्ष्णा नयपतन्त सहस्रशः +      तॊमराश च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च +   + ततॊ ऽसुराश चक्रभिन्ना वमन्तॊ रुधिरं बहु +      असि शक्तिगदा रुग्णा निपेतुर धरणीतले +   + छिन्नानि पट्टिशैश चापि शिरांसि युधि दारुणे +      तप्तकाञ्चनजालानि निपेतुर अनिशं तदा +   + रुधिरेणावलिप्ताङ्गा निहताश च महासुराः +      अद्रीणाम इव कूटानि धातुरक्तानि शेरते +   + हाहाकारः समभवत तत्र तत्र सहस्रशः +      अन्यॊन्यं छिन्दतां शस्त्रैर आदित्ये लॊहितायति +   + परिघैश चायसैः पीतैः संनिकर्षे च मुष्टिभिः +      निघ्नतां समरे ऽनयॊन्यं शब्दॊ दिवम इवास्पृशत +   + छिन्धि भिन्धि परधावध्वं पातयाभिसरेति च +      वयश्रूयन्त महाघॊराः शब्दास तत्र समन्ततः +   + एवं सुतुमुले युद्धे वर्तमाने भयावहे +      नरनारायणौ देवौ समाजग्मतुर आहवम +   + तत्र दिव्यं धनुर दृष्ट्वा नरस्य भगवान अपि +      चिन्तयाम आस वै चक्रं विष्णुर दानव सूदनम +   + ततॊ ऽमबराच चिन्तित मात्रम आगतं; महाप्रभं चक्रम अमित्रतापनम +      विभावसॊस तुल्यम अकुण्ठमण्डलं; सुदर्शनं भीमम अजय्यम उत्तमम +   + तद आगतं जवलितहुताशनप्रभं; भयंकरं करिकरबाहुर अच्युतः +      मुमॊच वै चपलम उदग्रवेगवन; महाप्रभं परनगरावदारणम +   + तद अन्तकज्वलनसमानवर्चसं; पुनः पुनर नयपतत वेगवत तदा +      विदारयद दितिदनुजान सहस्रशः; करेरितं पुरुषवरेण संयुगे +   + दहत कव चिज जवलन इवावलेलिहत; परसह्य तान असुरगणान नयकृन्तत +      परवेरितं वियति मुहुः कषितौ तदा; पपौ रणे रुधिरम अथॊ पिशाचवत +   + अथासुरा गिरिभिर अदीनचेतसॊ; मुहुर मुहुः सुरगणम अर्दयंस तदा +      महाबला विगलितमेघवर्चसः; सहस्रशॊ गगनम अभिप्रपद्य ह +   + अथाम्बराद भयजननाः परपेदिरे; सपादपा बहुविध मेघरूपिणः +      महाद्रयः परविगलिताग्र सानवः; परस्परं दरुतम अभिहत्य सस्वनाः +   + ततॊ मही परविचलिता सकानना; महाद्रिपाताभिहता समन्ततः +      परस्परं भृशम अभिगर्जतां मुहू; रणाजिरे भृशम अभिसंप्रवर्तिते +   + नरस ततॊ वरकनकाग्र भूषणैर; महेषुभिर गगनपथं समावृणॊत +      विदारयन गिरिशिखराणि पत्रिभिर; महाभये ऽसुर गणविग्रहे तदा +   + ततॊ महीं लवणजलं च सागर��; महासुराः परविविशुर अर्दिताः सुरैः +      वियद गतं जवलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च +   + ततः सुरैर विजयम अवाप्य मन्दरः; सवम एव देशं गमितः सुपूजितः +      विनाद्य खं दिवम अपि चैव सर्वशस; ततॊ गताः सलिलधरा यथागतम +   + ततॊ ऽमृतं सुनिहितम एव चक्रिरे; सुराः परां मुदम अभिगम्य पुष्कलाम +      ददौ च तं निधिम अमृतस्य रक्षितुं; किरीटिने बलभिद अथामरैः सह + + +    + [सू] +       एतत ते सर्वम आख्यातम अमृतं मथितं यथा +       यत्र सॊ ऽशवः समुत्पन्नः शरीमान अतुलविक्रमः +    + यं निशाम्य तदा कद्रूर विनताम इदम अब्रवीत +       उच्चैःश्रवा नु किं वर्णॊ भद्रे जानीहि माचिरम +    + [वि] +       शवेत एवाश्वराजॊ ऽयं किं वा तवं मन्यसे शुभे +       बरूहि वर्णं तवम अप्य अस्य ततॊ ऽतर विपणावहे +    + [क] +       कृष्ण वालम अहं मन्ये हयम एनं शुचिस्मिते +       एहि सार्धं मया दीव्य दासी भावाय भामिनि +    + [सू] +       एवं ते समयं कृत्वा दासी भावाय वै मिथः +       जग्मतुः सवगृहान एव शवॊ दरक्ष्याव इति सम ह +    + ततः पुत्रसहस्रं तु कद्रूर जिह्मं चिकीर्षती +       आज्ञापयाम आस तदा वाला भूत्वाञ्जन परभाः +    + आविशध्वं हयं कषिप्रं दासी न सयाम अहं यथा +       तद वाक्यं नान्वपद्यन्त ताञ शशाप भुजंगमान +    + सर्पसत्रे वर्तमाने पावकॊ वः परधक्ष्यति +       जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः +    + शापम एनं तु शुश्राव सवयम एव पितामहः +       अतिक्रूरं समुद्दिष्टं कद्र्वा दैवाद अतीव हि +    + सार्धं देवगणैः सर्वैर वाचं ताम अन्वमॊदत +      बहुत्वं परेक्ष्य सर्पाणां परजानां हितकाम्यया +   + तिग्मवीर्यविषा हय एते दन्द शूका महाबलाः +      तेषां तीक्ष्णविषत्वाद धि परजानां च हिताय वै +      परादाद विषहणीं विद्यां काश्यपाय महात्मने + + +    + [सू] +       ततॊ रजन्यां वयुष्टायां परभात उदिते रवौ +       कद्रूश च विनता चैव भगिन्यौ ते तपॊधन +    + अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा +       जग्मतुस तुरगं दरष्टुम उच्छैः शरवसम अन्तिकात +    + ददृशाते तदा तत्र समुद्रं निधिम अम्भसाम +       तिमिंगिलझषाकीर्णं मकरैर आवृतं तथा +    + सत्त्वैश च बहुसाहस्रैर नानारूपैः समावृतम +       उग्रैर नित्यम अनाधृष्यं कूर्मग्राहसमाकुलम +    + आकरं सर्वरत्नानाम आलयं वरुणस्य च +       नागानाम आलयं रम्यम उत्तमं सरितां पतिम +    + पातालज्वलनावासम असुराणां च बन्धनम +       भयंकरं च ��त्त्वानां पयसां निधिम अर्णवम +    + शुभं दिव्यम अमर्त्यानाम अमृतस्याकरं परम +       अप्रमेयम अचिन्त्यं च सुपुण्य जलम अद्भुतम +    + घॊरं जलचराराव रौद्रं भैरवनिस्वनम +       गम्भीरावर्त कलिलं सर्वभूतभयंकरम +    + वेलादॊलानिल चलं कषॊभॊद्वेग समुत्थितम +       वीचीहस्तैः परचलितैर नृत्यन्तम इव सर्वशः +    + चन्द्र वृद्धिक्षयवशाद उद्वृत्तॊर्मि दुरासदम +      पाञ्चजन्यस्य जननं रत्नाकरम अनुत्तमम +   + गां विन्दता भगवता गॊविन्देनामितौजसा +      वराहरूपिणा चान्तर विक्षॊभित जलाविलम +   + बरह्मर्षिणा च तपता वर्षाणां शतम अत्रिणा +      अनासादित गाधं च पातालतलम अव्ययम +   + अध्यात्मयॊगनिद्रां च पद्मनाभस्य सेवतः +      युगादि कालशयनं विष्णॊर अमिततेजसः +   + वडवामुखदीप्ताग्नेस तॊयहव्यप्रदं शुभम +      अगाध पारं विस्तीर्णम अप्रमेयं सरित्पतिम +   + महानदीभिर बह्वीभिः सपर्धयेव सहस्रशः +      अभिसार्यमाणम अनिशं ददृशाते महार्णवम +   + गम्भीरं तिमिमकरॊग्र संकुलं तं; गर्जन्तं जलचर राव रौद्रनादैः +      विस्तीर्णं ददृशतुर अम्बरप्रकाशं; ते ऽगाधं निधिम उरुम अम्भसाम अनन्तम +   + इत्य एवं झषमकरॊर्मि संकुलं तं; गम्भीरं विकसितम अम्बरप्रकाशम +      पातालज्वलनशिखा विदीपितं तं; पश्यन्त्यौ दरुतम अभिपेततुस तदानीम + + +    + [सू] +       तं समुद्रम अतिक्रम्य कद्रूर विनतया सह +       नयपतत तुरगाभ्याशे नचिराद इव शीघ्रगा +    + निशाम्य च बहून वालान कृष्णान पुच्छं समाश्रितान +       विनतां विषण्णवदनां कद्रूर दास्ये नययॊजयत +    + ततः सा विनता तस्मिन पणितेन पराजिता +       अभवद दुःखसंतप्ता दासी भावं समास्थिता +    + एतस्मिन्न अन्तरे चैव गरुडः काल आगते +       विना मात्रा महातेजा विदार्याण्डम अजायत +    + अग्निराशिर इवॊद्भासन समिद्धॊ ऽति भयंकरः +       परवृद्धः सहसा पक्षी महाकायॊ नभॊगतः +    + तं दृष्ट्वा शरणं जग्मुः परजाः सर्वा विभावसुम +       परणिपत्याब्रुवंश चैनम आसीनं विश्वरूपिणम +    + अग्ने मा तवं परवर्धिष्ठाः कच चिन नॊ न दिधक्षसि +       असौ हि राशिः सुमहान समिद्धस तव सर्पति +    + [आ] +       नैतद एवं यथा यूयं मन्यध्वम असुरार्दनाः +       गरुडॊ बलवान एष मम तुल्यः सवतेजसा +    + [सू] +       एवम उक्तास तगॊ गत्वा गरुडं वाग्भिर अस्तुवन +       अदूराद अभ्युपेत्यैनं देवाः सर्षिगणास तदा +    + तवम ऋषिस तवं महाभागस तवं देवः पतग��श्वरः +      तवं परभुस तपन परख्यस तवं नस तराणम अनुत्तमम +   + बलॊर्मिमान साधुर अदीनसत्त्वः; समृद्धिमान दुष्प्रसहस तवम एव +      तपः शरुतं सर्वम अहीन कीर्ते; अनागतं चॊपगतं च सर्वम +   + तवम उत्तमः सर्वम इदं चराचरं; गभस्तिभिर भानुर इवावभाससे +      समाक्षिपन भानुमतः परभां मुहुस; तवम अन्तकः सर्वम इदं धरुवाध्रुवम +   + दिवाकरः परिकुपितॊ यथा दहेत; परजास तथा दहसि हुताशनप्रभ +      भयंकरः परलय इवाग्निर उत्थितॊ; विनाशयन युगपरिवर्तनान्त कृत +   + सवगेश्वरं शरणम उपस्थिता वयं; महौजसं वितिमिरम अभ्रगॊचरम +      महाबलं गरुडम उपेत्य खेचरं; परावरं वरदम अजय्य विक्रमम +   + एवं सतुतः सुपर्णस तु देवैः सर्षिगणैस तदा +      तेजसः परतिसंहारम आत्मनः स चकार ह + + +    + [सू] +       ततः कामगमः पक्षी महावीर्यॊ महाबलः +       मातुर अन्तिकम आगच्छत परं तीरं महॊदधेः +    + यत्र सा विनता तस्मिन पणितेन पराजिता +       अतीव दुःखसंतप्ता दासी भावम उपागता +    + ततः कदा चिद विनतां परवणां पुत्र संनिधौ +       काल आहूय वचनं कद्रूर इदम अभाषत +    + नागानाम आलयं भद्रे सुरम्यं रमणीयकम +       समुद्रकुक्षाव एकान्ते तत्र मां विनते वह +    + ततः सुपर्णमाता ताम अवहत सर्पमातरम +       पन्नगान गरुडश चापि मातुर वचनचॊदितः +    + स सूर्यस्याभितॊ याति वैनतेयॊ विहंगमः +       सूर्यरश्मि परीताश च मूर्च्छिताः पन्नगाभवन +       तदवस्थान सुतान दृष्ट्वा कद्रूः शक्रम अथास्तुवत +    + नमस ते देवदेवेश नमस ते बलसूदन +       नमुचिघ्न नमस ते ऽसतु सहस्राक्ष शचीपते +    + सर्पाणां सूर्यतप्तानां वारिणा तवं पलवॊ भव +       तवम एव परमं तराणम अस्माकम अमरॊत्तम +    + ईशॊ हय असि पयः सरष्टुं तवम अनल्पं पुरंदर +       तवम एव मेघस तवं वायुस तवम अग्निर वैद्युतॊ ऽमबरे +    + तवम अभ्रघनविक्षेप्ता तवाम एवाहुर पुनर घनम +      तवं वज्रम अतुलं घॊरं घॊषवांस तवं बलाहकः +   + सरष्टा तवम एव लॊकानां संहर्ता चापराजितः +      तवं जयॊतिः सर्वभूतानां तवम आदित्यॊ विभावसुः +   + तवं महद भूतम आश्चर्यं तवं राजा तवं सुरॊत्तमः +      तवं विष्णुस तवं सहस्राक्षस तवं देवस तवं परायणम +   + तवं सर्वम अमृतं देव तवं सॊमः परमार्चितः +      तवं मुहूर्तस तिथिश च तवं लवस तवं वै पुनः कषण +   + शुक्लस तवं बहुलश चैव कला काष्ठा तरुटिस तथा +      संवत्सरर्षवॊ मासा रजन्यश च दिनानि च +   + तवम उत्तमा सगिरि वना वसुंधरा; सभास्करं वितिमिरम अम्बरं तथा +      महॊदधिः सतिमि तिमिंगिलस तथा; महॊर्मिमान बहु मकरॊ झषालयः +   + महद यशस तवम इति सदाभिपूज्यसे; मनीषिभिर मुदितमना महर्षिभिः +      अभिष्टुतः पिबसि च सॊमम अध्वरे; वषट कृतान्य अपि च हवींषि भूतये +   + तवं विप्रैः सततम इहेज्यसे फलार्थं; वेदाङ्गेष्व अतुलबलौघ गीयसे च +      तवद धेतॊर यजन परायणा दविजेन्द्रा; वेदाङ्गान्य अभिगमयन्ति सर्ववेदैः + + +    + [सू] +       एवं सतुतस तदा कद्र्वा भगवान हरिवाहनः +       नीलजीमूतसंघातैर वयॊम सर्वं समावृणॊत +    + ते मेघा मुमुचुस तॊयं परभूतं विद्युद उज्ज्वलाः +       परस्परम इवात्यर्थं गर्जन्तः सततं दिवि +    + संघातितम इवाकाशं जलदैः सुमहाद्भुतैः +       सृजद्भिर अतुलं तॊयम अजस्रं सुमहारवैः +    + संप्रनृत्तम इवाकाशं धारॊर्मिभिर अनेकशः +       मेघस्तनित निर्घॊषम अम्बरं समपद्यत +    + नागानाम उत्तमॊ हर्शस तदा वर्षति वासवे +       आपूर्यत मही चापि सलिलेन समन्ततः + + +    + [सू] +       सुपर्णेनॊह्यमानास ते जग्मुस तं देशम आशु वै +       सागराम्बुपरिक्षिप्तं पक्षिसंघ निनादितम +    + विचित्रफलपुष्पाभिर वनराजिभिर आवृतम +       भवनैर आवृतं रम्यैस तथा पद्माकरैर अपि +    + परसन्नसलिलैश चापि हरदैश चित्रैर विभूषितम +       दिव्यगन्धवहैः पुण्यैर मारुतैर उपवीजितम +    + उपजिघ्रद्भिर आकाशं वृक्षैर मलयजैर अपि +       शॊभितं पुष्पवर्षाणि मुञ्चद्भिर मारुतॊद्धुतैः +    + किरद्भिर इव तत्रस्थान नागान पुष्पाम्बुवृष्टिभिः +       मनः संहर्षणं पुण्यं गन्धर्वाप्सरसां परियम +       नानापक्षिरुतं रम्यं कद्रू पुत्र परहर्षणम +    + तत ते वनं समासाद्य विजह्रुः पन्नगा मुदा +       अब्रुवंश च महावीर्यं सुपर्णं पतगॊत्तमम +    + वहास्मान अपरं दवीपं सुरम्यं विपुलॊदकम +       तवं हि देशान बहून रम्यान पतन पश्यसि खेचर +    + स विचिन्त्याब्रवीत पक्षी मातरं विनतां तदा +       किं कारणं मया मातः कर्तव्यं सर्पभाषितम +    + [वि] +       दासी भूतास्म्य अनार्याया भगिन्याः पतगॊत्तम +       पणं वितथम आस्थाय सर्पैर उपधिना कृतम +    + [सू] +      तस्मिंस तु कथिते मात्रा कारणे गगने चरः +      उवाच वचनं सर्पांस तेन दुःखेन दुःखितः +   + किम आहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम +      दास्याद वॊ विप्रमुच्येयं सत्यं शंसत लेलिहाः +   + शरुत्वा तम अब्रुवन सर्पा आहरामृतम ओजसा +      ततॊ दास्���ाद विप्रमॊक्षॊ भविता तव खेचर + + +    + [सू] +       इत्य उक्तॊ गरुडः सर्पैर ततॊ मातरम अब्रवीत +       गच्छाम्य अमृतम आहर्तुं भक्ष्यम इच्छामि वेदितुम +    + [वि] +       समुद्रकुक्षाव एकान्ते निषादालयम उत्तमम +       सहस्राणाम अनेकानां तान भुक्त्वामृतम आनय +    + न तु ते बराह्मणं हन्तुं कार्या बुद्धिः कदा चन +       अवध्यसर्वभूतानां बराह्मणॊ हय अनलॊपमः +    + अग्निर अर्कॊ विषं शस्त्रं विप्रॊ भवति कॊपितः +       भूतानाम अग्रभुग विप्रॊ वर्णश्रेष्ठः पिता गुरुः +    + [ग] +       यथाहम अभिजानीयां बराह्मणं लक्षणैः शुभैः +       तन मे कारणतॊ मातः पृच्छतॊ वक्तुम अर्हसि +    + [वि] +       यस ते कण्ठम अनुप्राप्तॊ निगीर्णं बडिशं यथा +       दहेद अङ्गारवत पुत्र तं विद्याद बाह्मणर्षभम +    + [सू] +       परॊवाच चैनं विनता पुत्रहार्दाद इदं वचः +       जानन्त्य अप्य अतुलं वीर्यम आशीर्वादसमन्वितम +    + पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक +       शिरस तु पातु ते वह्निर भास्करः सर्वम एव तु +    + अहं च ते सदा पुत्र शान्ति सवस्ति परायणा +       अरिष्टं वरज पन्थानं वत्स कार्यार्थसिद्धये +    + ततः स मातुर वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात +      ततॊ निषादान बलवान उपागमद; बुभुक्षितः काल इवान्तकॊ महान +   + स तान निषादान उपसंहरंस तदा; रजः समुद्धूय नभःस्पृशं महत +      समुद्रकुक्षौ च विशॊषयन पयः; समीपगान भूमिधरान विचालयन +   + ततः सचक्रे महद आननं तदा; निषादमार्गं परतिरुध्य पक्षिराट +      ततॊ निषादास तवरिताः परवव्रजुर; यतॊ मुखं तस्य भुजंगभॊजितः +   + तद आननं विवृतम अतिप्रमाणवत; समभ्ययुर गगनम इवार्दिताः खगाः +      सहस्रशः पवनरजॊ ऽभरमॊहिता; महानिल परचलित पादपे वने +   + ततः खगॊ वदनम अमित्रतापनः; समाहरत परिचपलॊ महाबलः +      निषूदयन बहुविध मत्स्यभक्षिणॊ; बुभुक्षितॊ गगनचरेश्वरस तदा + + +    + [सू] +       तस्य कण्ठम अनुप्राप्तॊ बराह्मणः सह भार्यया +       दहन दीप्त इवाङ्गारस तम उवाचान्तरिक्षगः +    + दविजॊत्तम विनिर्गच्छ तूर्णम आस्याद अपावृतान +       न हि मे बराह्मणॊ वध्यः पापेष्व अपि रतः सदा +    + बरुवाणम एवं गरुडं बराह्मणः समभाषत +       निषादी मम भार्येयं निर्गच्छतु मया सह +    + [ग] +       एताम अपि निषादीं तवं परिगृह्याशु निष्पत +       तूर्णं संभावयात्मानम अजीर्णं मम तेजसा +    + [स] +       ततः स विप्रॊ निष्क्रान्तॊ निषादी ��हितस तदा +       वर्धयित्वा च गरुडम इष्टं देशं जगाम ह +    + सहभार्ये विनिष्क्रान्ते तस्मिन विप्रे स पक्षिराट +       वितत्य पक्षाव आकाशम उत्पपात मनॊजवः +    + ततॊ ऽपश्यत स पितरं पृष्ठश चाख्यातवान पितुः +       अहं हि सर्पैः परहितः सॊमम आहर्तुम उद्यतः +       मातुर दास्य विमॊक्षार्थम आहरिष्ये तम अद्य वै +    + मात्रा चास्मि समादिष्टॊ निषादान भक्षयेति वै +       न च मे तृप्तिर अभवद भक्षयित्वा सहस्रशः +    + तस्माद भॊक्तव्यम अपरं भगवन परदिशस्व मे +       यद भुक्त्वामृतम आहर्तुं समर्थः सयाम अहं परभॊ +    + [कष्यप] +      आसीद विभावसुर नाम महर्षिः कॊपनॊ भृशम +      भराता तस्यानुजश चासीत सुप्रतीकॊ महातपाः +   + स नेच्छति धनं भरात्रा सहैकस्थं महामुनिः +      विभागं कीर्तयत्य एव सुप्रतीकॊ ऽथ नित्यशः +   + अथाब्रवीच च तं भराता सुप्रतीकं विभावसुः +      विभागं बहवॊ मॊहात कर्तुम इच्छन्ति नित्यदा +      ततॊ विभक्ता अन्यॊन्यं नाद्रियन्ते ऽरथमॊहिताः +   + ततः सवार्थपरान मूढान पृथग भूतान सवकैर धनैः +      विदित्वा भेदयन्त्य एतान अमित्रा मित्ररूपिणः +   + विदित्वा चापरे भिन्नान अन्तरेषु पतन्त्य अथ +      भिन्नानाम अतुलॊ नाशः कषिप्रम एव परवर्तते +   + तस्माच चैव विभागार्थं न परशंसन्ति पण्डिताः +      गुरु शास्त्रे निबद्धानाम अन्यॊन्यम अभिशङ्किनाम +   + नियन्तुं न हि शक्यस तवं भेदनॊ धनम इच्छसि +      यस्मात तस्मात सुप्रतीक हस्तित्वं समवाप्स्यसि +   + शप्तस तव एवं सुप्रतीकॊ विभावसुम अथाब्रवीत +      तवम अप्य अन्तर्जलचरः कच्छपः संभविष्यसि +   + एवम अन्यॊन्यशापात तौ सुप्रतीक विभावसू +      गजकच्छपतां पराप्ताव अर्थार्थं मूढचेतसौ +   + रॊषदॊषानुषङ्गेण तिर्यग्यॊनिगताव अपि +      परस्परद्वेषरतौ परमाण बलदर्पितौ +   + सरस्य अस्मिन महाकायौ पूर्ववैरानुसारिणौ +      तयॊर एकतरः शरीमान समुपैति महागजः +   + तस्य बृंहित शब्देन कूर्मॊ ऽपय अन्तर्जले शयः +      उत्थितॊ ऽसौ महाकायः कृत्स्नं संक्षॊभयन सरः +   + तं दृष्ट्वावेष्टित करः पतत्य एष गजॊ जलम +      दन्तहस्ताग्र लाङ्गूलपादवेगेन वीर्यवान +   + तं विक्षॊभयमाणं तु सरॊ बहु झषाकुलम +      कूर्मॊ ऽपय अभ्युद्यत शिरा युद्धायाभ्येति वीर्यवान +   + षड उच्छ्रितॊ यॊजनानि गजस तद दविगुणायतः +      कूर्मस तरियॊजनॊत्सेधॊ दशयॊजनमण्डलः +   + ताव एतौ युद्धसंमत्तौ परस्परजयैषिणौ +      उपयुज्याशु कर्मेदं साधयेप्सितम आत्मनः +   + [सू] +      स तच छरुत्वा पितुर वाक्यं भीमवेगॊ ऽनतरिक्षगः +      नखेन जगम एकेन कूर्मम एकेन चाक्षिपत +   + समुत्पपात चाकाशं तत उच्चैर विहंगमः +      सॊ ऽलम्ब तीर्थम आसाद्य देव वृक्षान उपागमत +   + ते भीताः समकम्पन्त तस्य पक्षानिलाहताः +      न नॊ भञ्ज्याद इति तदा दिव्याः कनकशाखिनः +   + परचलाङ्गान स तान दृष्ट्वा मनॊरथफलाङ्कुरान +      अन्यान अतुलरूपाङ्गान उपचक्राम खेचरः +   + काञ्चनै राजतैश चैव फलैर वैडूर्य शाखिनः +      सागराम्बुपरिक्षिप्तान भराजमानान महाद्रुमान +   + तम उवाच खग शरेष्ठं तत्र रॊहिण पादपः +      अतिप्रवृद्धः सुमहान आपतन्तं मनॊजवम +   + यैषा मम महाशाखा शतयॊजनम आयता +      एताम आस्थाय शाखां तवं खादेमौ गजकच्छपौ +   + ततॊ दरुमं पतगसहस्रसेवितं; महीधर परतिमवपुः परकम्पयन +      खगॊत्तमॊ दरुतम अभिपत्य वेगवान; बभञ्ज ताम अविरल पत्रसंवृताम + + +    + [स] +       सपृष्टमात्रा तु पद्भ्यां स गरुडेन बलीयसा +       अभज्यत तरॊः शाखा भग्नां चैनाम अधारयत +    + तां भग्नां स महाशाखां समयन समवलॊकयन +       अथात्र लम्बतॊ ऽपश्यद वालखिल्यान अधॊमुखान +    + स तद्विनाशसंत्रासाद अनुपत्य खगाधिपः +       शाखाम आस्येन जग्राह तेषाम एवान्ववेक्षया +       शनैः पर्यपतत पक्षी पर्वतान परविशातयन +    + एवं सॊ ऽभयपतद देशान बहून सगज कच्छपः +       दयार्थं वालखिल्यानां न च सथानम अविन्दत +    + स गत्वा पर्वतश्रेष्ठं गन्धमादनम अव्ययम +       ददर्श कश्यपं तत्र पितरं तपसि सथितम +    + ददर्श तं पिता चापि दिव्यरूपं विहंगमम +       तेजॊ वीर्यबलॊपेतं मनॊमारुतरंहसम +    + शैलशृङ्गप्रतीकाशं बरह्मदण्डम इवॊद्यतम +       अचिन्त्यम अनभिज्ञेयं सर्वभूतभयंकरम +    + मायावीर्यधरं साक्षाद अग्निम इद्धम इवॊद्यतम +       अप्रधृष्यम अजेयं च देवदानवराक्षसैः +    + भेत्तारं गिरिशृङ्गाणां नदी जलविशॊषणम +       लॊकसंलॊडनं घॊरं कृतान्तसमदर्शनम +    + तम आगतम अभिप्रेक्ष्य भगवान कश्यपस तदा +      विदित्वा चास्य संकल्पम इदं वचनम अब्रवीत +   + पुत्र मा साहसं कार्षीर मा सद्यॊ लप्स्यसे वयथाम +      मा तवा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः +   + परसादयाम आस स तान कश्यपः पुत्रकारणात +      वालखिल्यांस तपःसिद्धान इदम उद्दिश्य कारणम +   + परजाहितार्थम आरम्भॊ गरुडस्य तपॊधनाः +      चिकीर्षति महत कर्म तदनुज्ञातुम अर्हथ +   + एवम उक्ता भगवता मुनयस ते समभ्ययुः +      मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपॊ ऽरथिनः +   + ततस तेष्व अपयातेषु पितरं विनतात्मजः +      शाखा वयाक्षिप्तवदनः पर्यपृच्छत कश्यपम +   + भगवन कव विमुञ्चामि तरुशाखाम इमाम अहम +      वर्जितं बराह्मणैर देशम आख्यातु भगवान मम +   + ततॊ निष्पुरुषं शैलं हिमसंरुद्ध कन्दरम +      अगम्यं मनसाप्य अन्यैस तस्याचख्यौ स कश्यपः +   + तं पर्वत महाकुक्षिम आविश्य मनसा खगाः +      जवेनाभ्यपतत तार्क्ष्यः सशाखा गजकच्छपः +   + न तां वध्रः परिणहेच छतचर्मा महान अणुः +      शाखिनॊ महतीं शाखां यां परगृह्य ययौ खगः +   + ततः स शतसाहस्रं यॊजनान्तरम आगतः +      कालेन नातिमहता गरुडः पततां वरः +   + स तं गत्वा कषणेनैव पर्वतं वचनात पितुः +      अमुञ्चन महतीं शाखां सस्वनां तत्र खेचरः +   + पक्षानिलहतश चास्य पराकम्पत स शैलराट +      मुमॊच पुष्पवर्षं च समागलित पादपः +   + शृङ्गाणि च वयशीर्यन्त गिरेस तस्य समन्ततः +      मणिकाञ्चनचित्राणि शॊभयन्ति महागिरिम +   + शाखिनॊ बहवश चापि शाखयाभिहतास तया +      काञ्चनैः कुसुमैर भान्ति विद्युत्वन्त इवाम्बुदाः +   + ते हेमविकचा भूयॊ युक्ताः पर्वतधातुभिः +      वयराजञ शाखिनस तत्र सूर्यांशुप्रतिरञ्जिताः +   + ततस तस्य गिरेः शृङ्गम आस्थाय स खगॊत्तमः +      भक्षयाम आस गरुडस ताव उभौ गजकच्छपौ +   + ततः पर्वतकूटाग्राद उत्पपात मनॊजवः +      परावर्तन्ताथ देवानाम उत्पाता भयवेदिनः +   + इन्द्रस्य वर्जं दयितं परजज्वाल वयथान्वितम +      सधूमा चापतत सार्चिर दिवॊल्का नभसश चयुता +   + तथा वसूनां रुद्राणाम आदित्यानां च सर्वशः +      साध्यानां मरुतां चैव ये चान्ये देवता गणाः +      सवं सवं परहरणं तेषां परस्परम उपाद्रवत +   + अभूतपूर्वं संग्रामे तदा देवासुरे ऽपि च +      ववुर वाताः सनिर्घाताः पेतुर उल्काः समन्ततः +   + निरभ्रम अपि चाकाशं परजगर्ज महास्वनम +      देवानाम अपि यॊ देवः सॊ ऽपय अवर्षद असृक तदा +   + मम्लुर माल्यानि देवानां शेमुस तेजांसि चैव हि +      उत्पातमेघा रौद्राश च ववर्षुः शॊणितं बहु +      रजांसि मुकुटान्य एषाम उत्थितानि वयधर्षयन +   + ततस तराससमुद्विग्नः सह देवैः शतक्रतुः +      उत्पातान दारुणान पश्यन्न इत्य उवाच बृहस्पतिम +   + किमर्थं भगवन घॊरा महॊत्पाताः समुत्थिताः +      न च शत्रुं परपश्यामि युधि यॊ नः परधर्षयेत +   + [बृ���] +      तवापराधाद देवेन्द्र परमादाच च शतक्रतॊ +      तपसा वालखिल्यानां भूतम उत्पन्नम अद्भुतम +   + कश्यपस्य मुनेः पुत्रॊ विनतायाश च खेचरः +      हर्तुं सॊमम अनुप्राप्तॊ बलवान कामरूपवान +   + समर्थॊ बलिनां शरेष्ठॊ हर्तुं सॊमं विहंगमः +      सर्वं संभावयाम्य अस्मिन्न असाध्यम अपि साधयेत +   + [स] +      शरुत्वैतद वचनं शक्रः परॊवाचामृत रक्षिणः +      महावीर्यबलः पक्षी हर्तुं सॊमम इहॊद्यतः +   + युष्मान संबॊधयाम्य एष यथा स न हरेद बलात +      अतुलं हि बलं तस्य बृहस्पतिर उवाच मे +   + तच छरुत्वा विबुधा वाक्यं विस्मिता यत्नम आस्थिताः +      परिवार्यामृतं तस्थुर वज्री चेन्द्रः शतक्रतुः +   + धारयन्तॊ महार्हाणि कवचानि मनस्विनः +      काञ्चनानि विचित्राणि वैडूर्य विकृतानि च +   + विविधानि च शस्त्राणि घॊररूपाण्य अनेकशः +      शिततीक्ष्णाग्र धाराणि समुद्यम्य सहस्रशः +   + सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः +      चक्राणि परिघांश चैव तरिशूलानि परश्वधान +   + शक्तीश च विविधास तीक्ष्णाः करवालांश च निर्मलान +      सवदेहरूपाण्य आदाय गदाश चॊग्रप्रदर्शनाः +   + तैः शस्त्रैर भानुमद्भिस ते दिव्याभरणभूषिताः +      भानुमन्तः सुरगणास तस्थुर विगतकल्मषाः +   + अनुपम बलवीर्यतेजसॊ; धृतमनसः परिरक्षणे ऽमृतस्य +      असुरपुरविदारणाः सुरा; जवलनसमिद्ध वपुः परकाशिनः +   + इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम +      विगलितम इव चाम्बरान्तरे; तपन मरीचिविभासितं बभौ + + +    + [ष] +       कॊ ऽपराधॊ महेन्द्रस्य कः परमादश च सूतज +       तपसा वालखिल्यानां संभूतॊ गरुडः कथम +    + कश्यपस्य दविजातेश च कथं वै पक्षिराट सुतः +       अधृष्यः सर्वभूतानाम अवध्यश चाभवत कथम +    + कथं च कामचारी स कामवीर्यश च खेचरः +       एतद इच्छाम्य अहं शरॊतुं पुराणे यदि पठ्यते +    + [स] +       विषयॊ ऽयं पुराणस्य यन मां तवं परिपृच्छसि +       शृणु मे वदतः सर्वम एतत संक्षेपतॊ दविज +    + यजतः पुत्र कामस्य कश्यपस्य परजापतेः +       साहाय्यम ऋषयॊ देवा गन्धर्वाश च ददुः किल +    + तत्रेध्मानयने शक्रॊ नियुक्तः कश्यपेन ह +       मुनयॊ वालखिल्याश च ये चान्ये देवता गणाः +    + शक्रस तु वीर्यसदृशम इध्म भारं गिरिप्रभम +       समुद्यम्यानयाम आस नातिकृच्छ्राद इव परभुः +    + अथापश्यद ऋषीन हरस्वान अङ्गुष्ठॊदर पर्वणः +       पलाशवृन्तिकाम एकां सहितान वहतः पथि +    + परलीनान सवेष्व इवाङ्गेषु निराहारांस तपॊधनान +       कलिश्यमानान मन्दबलान गॊष्पदे संप्लुतॊदके +    + तांश च सर्वान समयाविष्टॊ वीर्यॊन्मत्तः पुरंदरः +      अवहस्यात्यगाच छीघ्रं लङ्घयित्वावमन्य च +   + ते ऽथ रॊषसमाविष्टाः सुभृशं जातमन्यवः +      आरेभिरे महत कर्म तदा शक्र भयंकरम +   + जुहुवुस ते सुतपसॊ विधिवज जातवेदसम +      मन्त्रैर उच्चावचैर विप्रा येन कामेन तच छृणु +   + कामवीर्यः कामगमॊ देवराजभयप्रदः +      इन्द्रॊ ऽनयः सर्वदेवानां भवेद इति यतव्रताः +   + इन्द्राच छतगुणः शौर्ये वीर्ये चैव मनॊजवः +      तपसॊ नः फलेनाद्य दारुणः संभवत्व इति +   + तद बुद्ध्वा भृशसंतप्तॊ देवराजः शतक्रतुः +      जगाम शरणं तत्र कश्यपं संशितव्रतम +   + तच छरुत्वा देवराजस्य कश्यपॊ ऽथ परजापतिः +      वालखिल्यान उपागम्य कर्मसिद्धिम अपृच्छत +   + एवम अस्त्व इति तं चापि परत्यूचुः सत्यवादिनः +      तान कश्यप उवाचेदं सान्त्वपूर्वं परजापतिः +   + अयम इन्द्रस तरिभुवने नियॊगाद बरह्मणः कृतः +      इन्द्रार्थं च भवन्तॊ ऽपि यत्नवन्तस तपॊधनाः +   + न मिथ्या बरह्मणॊ वाक्यं कर्तुम अर्हथ सत्तमाः +      भवतां च न मिथ्यायं संकल्पॊ मे चिकीर्षितः +   + भवत्व एष पतत्रीणाम इन्द्रॊ ऽतिबलसत्त्ववान +      परसादः करियतां चैव देवराजस्य याचतः +   + एवम उक्ताः कश्यपेन वालखिल्यास तपॊधनाः +      परत्यूचुर अभिसंपूज्य मुनिश्रेष्ठं परजापतिम +   + इन्द्रार्थॊ ऽयं समारम्भः सर्वेषां नः परजापते +      अपत्यार्थं समारम्भॊ भवतश चायम ईप्सितः +   + तद इदं सफलं कर्म तवया वै परतिगृह्यताम +      तथा चैव विधत्स्वात्र यथा शरेयॊ ऽनुपश्यसि +   + एतस्मिन्न एव काले तु देवी दाक्षायणी शुभा +      विनता नाम कल्याणी पुत्र कामा यशस्विनी +   + तपस तप्त्वा वरतपरा सनाता पुंसवने शुचिः +      उपचक्राम भर्तारं ताम उवाचाथ कश्यपः +   + आरम्भः सफलॊ देवि भवितायं तवेप्सितः +      जनयिष्यसि पुत्रौ दवौ वीरौ तरिभुवनेश्वरौ +   + तपसा वालखिल्यानां मम संकल्पजौ तथा +      भविष्यतॊ महाभागौ पुत्रौ ते लॊकपूजितौ +   + उवाच चैनां भगवान मारीचः पुनर एव ह +      धार्यताम अप्रमादेन गर्भॊ ऽयं सुमहॊदयः +   + एकः सर्वपतत्रीणाम इन्द्रत्वं कारयिष्यति +      लॊकसंभावितॊ वीरः कामवीर्यॊ विहंगमः +   + शतक्रतुम अथॊवाच परीयमाणः परजापतिः +      तवत्सहायौ खगाव एतौ भरातरौ ते भविष्यतः +   + नैताभ्यां ���विता दॊषः सकाशात ते पुरंदर +      वयेतु ते शक्र संतापस तवम एवेन्द्रॊ भविष्यसि +   + न चाप्य एवं तवया भूयः कषेप्तया बरह्मवादिनः +      न चावमान्या दर्पात ते वाग विषा भृशकॊपनाः +   + एवम उक्तॊ जगामेन्द्रॊ निर्विशङ्कस तरिविष्टपम +      विनता चापि सिद्धार्था बभूव मुदिता तदा +   + जनयाम आस पुत्रौ दवाव अरुणं गरुडं तथा +      अरुणस तयॊस तु विकल आदित्यस्य पुरःसरः +   + पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत +      तस्यैतत कर्म सुमहच छरूयतां भृगुनन्दन + + +    + [स] +       ततस तमिन दविजश्रेष्ठ समुदीर्णे तथाविधे +       गरुत्मान पक्षिराट तूर्णं संप्राप्तॊ विबुधान परति +    + तं दृष्ट्वातिबलं चैव पराकम्पन्त समन्ततः +       परस्परं च परत्यघ्नन सर्वप्रहरणान्य अपि +    + तत्र चासीद अमेयात्मा विद्युद अग्निसमप्रभः +       भौवनः सुमहावीर्यः सॊमस्य परिरक्षिता +    + स तेन पतगेन्द्रेण पक्षतुण्ड नखैः कषतः +       मुहूर्तम अतुलं युद्धं कृत्वा विनिहतॊ युधि +    + रजश चॊद्धूय सुमहत पक्षवातेन खेचरः +       कृत्वा लॊकान निरालॊकांस तेन देवान अवाकिरत +    + तेनावकीर्णा रजसा देवा मॊहम उपागमन +       न चैनं ददृशुश छन्ना रजसामृत रक्षिणः +    + एवं संलॊडयाम आस गरुडस तरिदिवालयम +       पक्षतुण्ड परहारैश च देवान स विददार ह +    + ततॊ देवः सहस्राक्षस तूर्णं वायुम अचॊदयत +       विक्षिपेमां रजॊ वृष्टिं तवैतत कर्म मारुत +    + अथ वायुर अपॊवाह तद रजस तरसा बली +       ततॊ वितिमिरे जाते देवाः शकुनिम आर्दयन +    + ननाद चॊच्चैर बलवान महामेघरवः खगः +      वध्यमानः सुरगणैः सर्वभूतानि भीषयन +      उत्पपात महावीर्यः पक्षिराट परवीरहा +   + तम उत्पत्यान्तरिक्षस्थं देवानाम उपरि सथितम +      वर्मिणॊ विबुधाः सर्वे नानाशस्त्रैर अवाकिरन +   + पट्टिशैः परिघैः शूलैर गदाभिश च सवासवाः +      कषुरान्तैर जवलितैश चापि चक्रैर आदित्यरूपिभिः +   + नानाशस्त्रविसर्गैश च वध्यमानः समन्ततः +      कुर्वन सुतुमुलं युद्धं पक्षिराण न वयकम्पत +   + विनर्दन्न इव चाकाशे वैनतेयः परतापवान +      पक्षाभ्याम उरसा चैव समन्ताद वयाक्षिपत सुरान +   + ते विक्षिप्तास ततॊ देवाः परजग्मुर गरुडार्दिताः +      नखतुण्ड कषताश चैव सुस्रुवुः शॊणितं बहु +   + साध्याः पराचीं सगन्धर्वा वसवॊ दक्षिणां दिशम +      परजग्मुः सहिता रुद्रैः पतगेन्द्र परधर्षिताः +   + दिशं परतीचीम आदित्या ���ासत्या उत्तरां दिशम +      मुहुर मुहुः परेक्षमाणा युध्यमाना महौजसम +   + अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा +      करथनेन च शूरेण तपनेन च खेचरः +   + उलूकश वसनाभ्यां च निमेषेण च पक्षिणा +      पररुजेन च संयुद्धं चकार परलिहेन च +   + तान पक्षनखतुण्डाग्रैर अभिनद विनतासुतः +      युगान्तकाले संक्रुद्धः पिनाकीव महाबलः +   + महावीर्या महॊत्साहास तेन ते बहुधा कषताः +      रेजुर अभ्रघनप्रख्या रुधिरौघप्रवर्षिणः +   + तान कृत्वा पतगश्रेष्ठः सर्वान उत्क्रान्त जीवितान +      अतिक्रान्तॊ ऽमृतस्यार्थे सर्वतॊ ऽगनिम अपश्यत +   + आवृण्वानं महाज्वालम अर्चिर्भिः सर्वतॊ ऽमबरम +      दहन्तम इव तीक्ष्णांशुं घॊरं वायुसमीरितम +   + ततॊ नवत्या नवतीर मुखानां; कृत्वा तरस्वी गरुडॊ महात्मा +      नदीः समापीय मुखैस ततस तैः; सुशीघ्रम आगम्य पुनर जवेन +   + जवलन्तम अग्निं तम अमित्रतापनः; समास्तरत पत्ररथॊ नदीभिः +      ततः परचक्रे वपुर अन्यद अल्पं; परवेष्टु कामॊ ऽगनिम अभिप्रशाम्य + + +    + [स] +       जाम्बूनदमयॊ भूत्वा मरीचिविकचॊज्ज्वलः +       परविवेश बलात पक्षी वारिवेग इवार्णवम +    + सचक्रं कषुर पर्यन्तम अपश्यद अमृतान्तिके +       परिभ्रमन्तम अनिशं तीक्ष्णधारम अयस्मयम +    + जवलनार्कप्रभं घॊरं छेदनं सॊमहारिणाम +       घॊररूपं तद अत्यर्थं यन्त्रं देवैः सुनिर्मितम +    + तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः +       अरान्तरेणाभ्यपतत संक्षिप्याङ्गं कषणेन ह +    + अधश चक्रस्य चैवात्र दीप्तानलसमद्युती +       विद्युज्जिह्वौ महाघॊरौ दीप्तास्यौ दीप्तलॊचनौ +    + चक्षुर विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ +       रक्षार्थम एवामृतस्य ददर्श भुजगॊत्तमौ +    + सदा संरब्ध नयनौ सदा चानिमिषेक्षणौ +       तयॊर एकॊ ऽपि यं पश्येत स तूर्णं भस्मसाद भवेत +    + तयॊश चक्षूंषि रजसा सुपर्णस तूर्णम आवृणॊत +       अदृष्टरूपस तौ चापि सर्वतः पर्यकालयत +    + तयॊर अङ्गे समाक्रम्य वैनतेयॊ ऽनतरिक्षगः +       आछिनत तरसा मध्ये सॊमम अभ्यद्रवत ततः +    + समुत्पाट्यामृतं तत तु वैनतेयस ततॊ बली +      उत्पपात जवेनैव यन्त्रम उन्मथ्य वीर्यवान +   + अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान +      अगच्छद अपरिश्रान्त आवार्यार्क परभां खगः +   + विष्णुना तु तदाकाशे वैनतेयः समेयिवान +      तस्य नारायणस तुष्टस तेनालौल्येन कर्मणा +   + तम उवाचाव्ययॊ देवॊ वरदॊ ऽसमीति खेचरम +      स वव्रे तव तिष्ठेयम उपरीत्य अन्तरिक्षगः +   + उवाच चैनं भूयॊ ऽपि नारायणम इदं वचः +      अजरश चामरश च सयाम अमृतेन विनाप्य अहम +   + परतिगृह्य वरौ तौ च गरुडॊ विष्णुम अब्रवीत +      भवते ऽपि वरं दद्मि वृणीतां भगवान अपि +   + तं वव्रे वाहनं कृष्णॊ गरुत्मन्तं महाबलम +      धवजं च चक्रे भगवान उपरि सथास्यसीति तम +   + अनुपत्य खगं तव इन्द्रॊ वज्रेणाङ्गे ऽभयताडयत +      विहंगमं सुरामित्रं हरन्तम अमृतं बलात +   + तम उवाचेन्द्रम आक्रन्दे गरुडः पततां वरः +      परहसञ शलक्ष्णया वाचा तथा वज्रसमाहतः +   + ऋषेर मानं करिष्यामि वज्रं यस्यास्थि संभवम +      वज्रस्य च करिष्यामि तव चैव शतक्रतॊ +   + एष पत्रं तयजाम्य एकं यस्यान्तं नॊपलप्स्यसे +      न हि वज्रनिपातेन रुजा मे ऽसति कदा चन +   + तत्र तं सर्वभूतानि विस्मितान्य अब्रुवंस तदा +      सुरूपं पत्रम आलक्ष्य सुपर्णॊ ऽयं भवत्व इति +   + दृष्ट्वा तद अद्भुतं चापि सहस्राक्षः पुरंदरः +      खगॊ महद इदं भूतम इति मत्वाभ्यभाषत +   + बलं विज्ञातुम इच्छामि यत ते परम अनुत्तमम +      सख्यं चानन्तम इच्छामि तवया सह खगॊत्तम + + +    + [ग] +       सख्यं मे ऽसतु तवया देव यथेच्छसि पुरंदर +       बलं तु मम जानीहि महच चासह्यम एव च +    + कामं नैतत परशंसन्ति सन्तः सवबलसंस्तवम +       गुणसंकीर्तनं चापि सवयम एव शतक्रतॊ +    + सखेति कृत्वा तु सखे पृष्टॊ वक्ष्याम्य अहं तवया +       न हय आत्मस्तव संयुक्तं वक्तव्यम अनिमित्ततः +    + सपर्वतवनाम उर्वीं ससागरवनाम इमाम +       पक्षनाड्यैकया शक्र तवां चैवात्रावलम्बिनम +    + सर्वान संपिण्डितान वापि लॊकान सस्थाणु जङ्गमान +       वहेयम अपरिश्रान्तॊ विद्धीदं मे महद बलम +    + [सूत] +       इत्य उक्तवचनं वीरं किरीटी शरीमतां वरः +       आह शौनक देवेन्द्रः सर्वभूतहितः परभुः +    + परतिगृह्यताम इदानीं मे सख्यम आनन्त्यम उत्तमम +       न कार्यं तव सॊमेन मम सॊमः परदीयताम +       अस्मांस ते हि परबाधेयुर येभ्यॊ दद्याद भवान इमम +    + [ग] +       किं चित कारणम उद्दिश्य सॊमॊ ऽयं नीयते मया +       न दास्यामि समादातुं सॊमं कस्मै चिद अप्य अहम +    + यत्रेमं तु सहस्राक्ष निक्षिपेयम अहं सवयम +       तवम आदाय ततस तूर्णं हरेथास तरिदशेश्वर +    + [ष] +      वाक्येनानेन तुष्टॊ ऽहं यत तवयॊक्तम इहाण्डज +      यद इच्छसि वरं मत्तस तद्गृहाण खगॊत्तम +   + [स] +      इत्य उक���तः परत्युवाचेदं कद्रू पुत्रान अनुस्मरन +      समृत्वा चैवॊपधि कृतं मातुर दास्य निमित्ततः +   + ईशॊ ऽहम अपि सर्वस्य करिष्यामि तु ते ऽरथिताम +      भवेयुर भुजगाः शक्र मम भक्ष्या महाबलाः +   + तथेत्य उक्त्वान्वगच्छत तं ततॊ दानव सूदनः +      हरिष्यामि विनिक्षिप्तं सॊमम इत्य अनुभाष्य तम +   + आजगाम ततस तूर्णं सुपर्णॊ मातुर अन्तिकम +      अथ सर्पान उवाचेदं सर्वान परमहृष्टवत +   + इदम आनीतम अमृतं निक्षेप्स्यामि कुशेषु वः +      सनाता मङ्गलसंयुक्तास ततः पराश्नीत पन्नगाः +   + अदासी चैव मातेयम अद्य परभृति चास्तु मे +      यथॊक्तं भवताम एतद वचॊ मे परतिपादितम +   + ततः सनातुं गताः सर्पाः परत्युक्त्वा तं तथेत्य उत +      शक्रॊ ऽपय अमृतम आक्षिप्य जगाम तरिदिवं पुनः +   + अथागतास तम उद्देशं सर्पाः सॊमार्थिनस तदा +      सनाताश च कृतजप्याश च परहृष्टाः कृतमङ्गलाः +   + तद विज्ञाय हृतं सर्पाः परतिमाया कृतं च तत +      सॊमस्थानम इदं चेति दर्भांस ते लिलिहुस तदा +   + ततॊ दवैधी कृता जिह्वा सर्पाणां तेन कर्मणा +      अभवंश चामृतस्पर्शाद धर्भास ते ऽथ पवित्रिणः +   + ततः सुपर्णः परमप्रहृष्टवान; विहृत्य मात्रा सह तत्र कानने +      भुजंगभक्षः परमार्चितः खगैर; अहीन कीर्तिर विनताम अनन्दयत +   + इमां कथां यः शृणुयान नरः सदा; पठेत वा दविज जनमुख्यसंसदि +      असंशयं तरिदिवम इयात स पुण्यभान; महात्मनः पतगपतेः परकीर्तनात + + +    + [ष] +       भुजंगमानां शापस्य मात्रा चैव सुतेन च +       विनतायास तवया परॊक्तं कारणं सूतनन्दन +    + वरप्रदानं भर्त्रा च करद्रू विनतयॊस तथा +       नामनी चैव ते परॊक्ते पक्षिणॊर वैनतेययॊः +    + पन्नगानां तु नामानि न कीर्तयसि सूतज +       पराधान्येनापि नामानि शरॊतुम इच्छामहे वयम +    + [स] +       बहुत्वान नामधेयानि भुजगानां तपॊधन +       न कीर्तयिष्ये सर्वेषां पराधान्येन तु मे शृणु +    + शेषः परथमतॊ जातॊ वासुकिस तदनन्तरम +       ऐरावतस तक्षकश च कर्कॊटक धनंजयौ +    + कालियॊ मणिनागश च नागश चापूरणस तथा +       नागस तथा पिञ्जरक एला पत्रॊ ऽथ वामनः +    + नीलानीलौ तथा नागौ कल्माषशबलौ तथा +       आर्यकश चादिकश चैव नागश च शल पॊतकः +    + सुमनॊमुखॊ दधिमुखस तथा विमलपिण्डकः +       आप्तः कॊटनकश चैव शङ्खॊ वालशिखस तथा +    + निष्ठ्यूनकॊ हेमगुहॊ नहुषः पिङ्गलस तथा +       बाह्यकर्णॊ हस्तिपदस तथा मुद्गरपिण्डकः +    + कम्बलाश्वतरौ चापि नागः कालीयकस तथा +      वृत्तसंवर्तकौ नागौ दवौ च पद्माव इति शरुतौ +   + नागः शङ्खनकश चैव तथा च सफण्डकॊ ऽपरः +      कषेमकश च महानागॊ नागः पिण्डारकस तथा +   + करवीरः पुष्पदंष्ट्र एॢकॊ बिल्वपाण्डुकः +      मूषकादः शङ्खशिराः पूर्णदंष्ट्रॊ हरिद्रकः +   + अपराजितॊ जयॊतिकश च पन्नगः शरीवहस तथा +      कौरव्यॊ धृतराष्ट्रश च पुष्करः शल्यकस तथा +   + विरजाश च सुबाहुश च शालिपिण्डश च वीर्यवान +      हस्तिभद्रः पिठरकॊ मुखरः कॊण वासनः +   + कुञ्जरः कुररश चैव तथा नागः परभा करः +      कुमुदः कुमुदाक्षश च तित्तिरिर हलिकस तथा +      कर्कराकर्करौ चॊभौ कुण्डॊदर महॊदरौ +   + एते पराधान्यतॊ नागाः कीर्तिता दविजसत्तम +      बहुत्वान नामधेयानाम इतरे न परकीर्तिताः +   + एतेषां परसवॊ यश च परसवस्य च संततिः +      असंख्येयेति मत्वा तान न बरवीमि दविजॊत्तम +   + बहूनीह सहस्राणि परयुतान्य अर्बुदानि च +      अशक्यान्य एव संख्यातुं भुजगानां तपॊधन + + +    + [ष] +       जाता वै भुजगास तात वीर्यवन्तॊ दुरासदाः +       शापं तं तव अथ विज्ञाय कृतवन्तॊ नु किं परम +    + [स] +       तेषां तु भगवाञ शेषस तयक्त्वा कद्रूं महायशाः +       तपॊ विपुलम आतस्थे वायुभक्षॊ यतव्रतः +    + गन्धमादनम आसाद्य बदर्यां च तपॊ रतः +       गॊकर्णे पुष्करारण्ये तथा हिमवतस तटे +    + तेषु तेषु च पुण्येषु तीर्थेष्व आयतनेषु च +       एकान्तशीली नियतः सततं विजितेन्द्रियः +    + तप्यमानं तपॊ घॊरं तं ददर्श पितामहः +       परिशुष्कमांसत्वक सनायुं जटाचीरधरं परभुम +    + तम अब्रवीत सत्यधृतिं तप्यमानं पितामहः +       किम इदं कुरुषे शेषप्रजानां सवस्ति वै कुरु +    + तवं हि तीव्रेण तपसा परजास तापयसे ऽनघ +       बरूहि कामं च मे शेषयत ते हृदि चिरं सथितम +    + [षेस] +       सॊदर्या मम सर्वे हि भरातरॊ मन्दचेतसः +       सह तैर नॊत्सहे वस्तुं तद भवान अनुमन्यताम +    + अभ्यसूयन्ति सततं परस्परम अमित्रवत +       ततॊ ऽहं तप आतिष्ठे नैतान पश्येयम इत्य उत +    + न मर्षयन्ति सततं विनतां ससुतां च ते +      अस्माकं चापरॊ भराता वैनतेयः पितामह +   + तं च दविषन्ति ते ऽतयर्थं स चापि सुमहाबलः +      वरप्रदानात स पितुः कश्यपस्य महात्मनः +   + सॊ ऽहं तपः समास्थाय मॊक्ष्यामीदं कलेवरम +      कथं मे परेत्य भावे ऽपि न तैः सयात सह संगमः +   + [बरह्मा] +      जानामि शेषसर्वेषां भरातॄणां ते विचेष्टितम +      मातुश चाप्य अ���राधाद वै भरातॄणां ते महद भयम +   + कृतॊ ऽतर परिहारश च पूर्वम एव भुजंगम +      भरातॄणां तव सर्वेषां न शॊकं कर्तुम अर्हसि +   + वृणीष्व च वरं मत्तः शेषयत ते ऽभिकाङ्क्षितम +      दित्सामि हि वरं ते ऽदय परीतिर मे परमा तवयि +   + दिष्ट्या च बुद्धिर धर्मे ते निविष्टा पन्नगॊत्तम +      अतॊ भूयश च ते बुद्धिर धर्मे भवतु सुस्थिरा +   + [षेस] +      एष एव वरॊ मे ऽदय काङ्क्षितः परपितामह +      धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर +   + [बर] +      परीतॊ ऽसम्य अनेन ते शेषदमेन परशमेन च +      तवया तव इदं वचः कार्यं मन्नियॊगात परजाहितम +   + इमां महीं शैलवनॊपपन्नां; ससागरां साकर पत्तनां च +      तवं शेषसम्यक चलितां यथावत; संगृह्य तिष्ठस्व यथाचला सयात +   + [षेस] +      यथाह देवॊ वरदः परजापतिर; महीपतिर भूतपतिर जगत्पतिः +      तथा महीं धारयितास्मि निश्चलां; परयच्छ तां मे शिरसि परजापते +   + [बर] +      अधॊ महीं गच्छ भुजंगमॊत्तम; सवयं तवैषा विवरं परदास्यति +      इमां धरां धारयता तवया हि मे; महत परियं शेषकृतं भविष्यति +   + [स] +      तथेति कृत्वा विवरं परविश्य स; परभुर भुवॊ भुजग वराग्रजः सथितः +      बिभर्ति देवीं शिरसा महीम इमां; समुद्रनेमिं परिगृह्य सर्वतः +   + [बर] +      शेषॊ ऽसि नागॊत्तम धर्मदेवॊ; महीम इमां धारयसे यद एकः +      अनन्त भॊगः परिगृह्य सर्वां; यथाहम एवं बलभिद यथा वा +   + [स] +      अधॊ भूमेर वसत्य एवं नागॊ ऽनन्तः परतापवान +      धारयन वसुधाम एकः शासनाद बरह्मणॊ विभुः +   + सुपर्णं च सखायं वै भगवान अमरॊत्तमः +      परादाद अनन्ताय तदा वैनतेयं पितामहः + + +    + [स] +       मातुः सकाशात तं शापं शरुत्वा पन्नगसत्तमः +       वासुकिश चिन्तयाम आस शापॊ ऽयं न भवेत कथम +    + ततः स मन्त्रयाम आस भरातृभिः सह सर्वशः +       ऐरावतप्रभृतिभिर ये सम धर्मपरायणाः +    + [वा] +       अयं शापॊ यथॊद्धिष्टॊ विदितं वस तथानघाः +       तस्य शापस्य मॊक्षार्थं मन्त्रयित्वा यतामहे +    + सर्वेषाम एव शापानां परतिघातॊ हि विद्यते +       न तु मात्राभिशप्तानां मॊक्षॊ विद्येत पन्नगाः +    + अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः +       शप्ता इत्य एव मे शरुत्वा जायते हृदि वेपथुः +    + नूनं सर्वविनाशॊ ऽयम अस्माकं समुदाहृतः +       न हय एनां सॊ ऽवययॊ देवः शपन्तीं परत्यषेधयत +    + तस्मात संमन्त्रयामॊ ऽतर भुजगानाम अनामयम +       यथा भवेत सर्वेषां मा नः कालॊ ऽतयगाद अयम +    + अ��ि मन्त्रयमाणा हि हेतुं पश्याम मॊक्षणे +       यथा नष्टं पुरा देवा गूढम अग्निं गुहा गतम +    + यथा स यज्ञॊ न भवेद यथा वापि पराभवेत +       जनमेजयस्य सर्पाणां विनाशकरणाय हि +    + [स] +      तथेत्य उक्त्वा तु ते सर्वे काद्रवेयाः समागताः +      समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः +   + एके तत्राब्रुवन नागा वयं भूत्वा दविजर्षभाः +      जनमेजयं तं भिक्षामॊ यज्ञस ते न भवेद इति +   + अपरे तव अब्रुवन नागास तत्र पण्डितमानिनः +      मन्त्रिणॊ ऽसय वयं सर्वे भविष्यामः सुसंमताः +   + स नः परक्ष्यति सर्वेषु कार्येष्व अर्थविनिश्चयम +      तत्र बुद्धिं परवक्ष्यामॊ यथा यज्ञॊ निवर्तते +   + स नॊ बहुमतान राजा बुद्ध्वा बुद्धिमतां वरः +      यज्ञार्थं परक्ष्यति वयक्तं नेति वक्ष्यामहे वयम +   + दर्शयन्तॊ बहून दॊषान परेत्य चेह च दारुणान +      हेतुभिः कारणैश चैव यथा यज्ञॊ भवेन न सः +   + अथ वा य उपाध्यायः करतौ तस्मिन भविष्यति +      सर्पसत्र विधानज्ञॊ राजकार्यहिते रतः +   + तं गत्वा दशतां कश चिद भुजगः स मरिष्यति +      तस्मिन हते यज्ञकरे करतुः स न भविष्यति +   + ये चान्ये सर्पसत्रज्ञा भविष्यन्त्य अस्य ऋत्विजः +      तांश च सर्वान दशिष्यामः कृतम एवं भविष्यति +   + तत्रापरे ऽमन्त्रयन्त धर्मात्मानॊ भुजंगमाः +      अबुद्धिर एषा युष्माकं बरह्महत्या न शॊभना +   + सम्यक सद धर्ममूला हि वयसने शान्तिर उत्तमा +      अधर्मॊत्तरता नाम कृत्स्नं वयापादयेज जगत +   + अपरे तव अब्रुवन नागाः समिद्धं जातवेदसम +      वर्षैर निर्वापयिष्यामॊ मेघा भूत्वा सविद्युतः +   + सरुग्भाण्डं निशि गत्वा वा अपरे भुजगॊत्तमाः +      परमत्तानां हरन्त्व आशु विघ्न एवं भविष्यति +   + यज्ञे वा भुजगास तस्मिञ शतशॊ ऽथ सहस्रशः +      जनं दशन्तु वै सर्वम एवं तरासॊ भविष्यति +   + अथ वा संस्कृतं भॊज्यं दूषयन्तु भुजंगमाः +      सवेन मूत्र पुरीषेण सर्वभॊज्य विनाशिना +   + अपरे तव अब्रुवंस तत्र ऋत्विजॊ ऽसय भवामहे +      यज्ञविघ्नं करिष्यामॊ दीयतां दक्षिणा इति +      वश्यतां च गतॊ ऽसौ नः करिष्यति यथेप्षितम +   + अपरे तव अब्रुवंस तत्र जले परक्रीडितं नृपम +      गृहम आनीय बध्नीमः करतुर एवं भवेन न सः +   + अपरे तव अब्रुवंस तत्र नागाः सुकृतकारिणः +      दशामैनं परगृह्याशु कृतम एवं भविष्यति +      छिन्नं मूलम अनर्थानां मृते तस्मिन भविष्यति +   + एषा वै नैष्ठिकी बुद्धिः सर्व��षाम एव संमता +      यथा वा मन्यसे राजंस तत कषिप्रं संविधीयताम +   + इत्य उक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम +      वासुकिश चापि संचिन्त्य तान उवाच भुजंगमान +   + नैषा वॊ नैष्ठिकी बुद्धिर मता कर्तुं भुजंगमाः +      सर्वेषाम एव मे बुद्धिः पन्नगानां न रॊचते +   + किं तव अत्र संविधातव्यं भवतां यद भवेद धितम +      अनेनाहं भृशं तप्ये गुणदॊषौ मदाश्रयौ + + +    + [स] +       शरुत्वा तु वचनं तेषां सर्वेषाम इति चेति च +       वासुकेश च वचः शरुत्वा एलापत्रॊ ऽबरवीद इदम +    + न स यज्ञॊ न भविता न स राजा तथाविधः +       जनमेजयः पाण्डवेयॊ यतॊ ऽसमाकं महाभयम +    + दैवेनॊपहतॊ राजन्यॊ भवेद इह पूरुषः +       स दैवम एवाश्रयते नान्यत तत्र परायणम +    + तद इदं दैवम अस्माकं भयं पन्नगसत्तमाः +       दैवम एवाश्रयामॊ ऽतर शृणुध्वं च वचॊ मम +    + अहं शापे समुत्सृष्टे समश्रौषं वचस तदा +       मातुर उत्सङ्गम आरूढॊ भयात पन्नगसत्तमाः +    + देवानां पन्नगश्रेष्ठास तीक्ष्णास तीक्ष्णा इति परभॊ +       पितामहम उपागम्य दुःखार्तानां महाद्युते +    + [देवाह] +       का हि लब्ध्वा परियान पुत्राञ शपेद एवं पितामह +       ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः +    + तथेति च वचस तस्यास तवयाप्य उक्तं पितामह +       एतद इच्छाम विज्ञातुं कारणं यन न वारिता +    + [बर] +       बहवः पन्नगास तीक्ष्णा भीमवीर्या विषॊल्बणाः +       परजानां हितकामॊ ऽहं न निवारितवांस तदा +    + ये दन्द शूकाः कषुद्राश च पापचारा विषॊल्बणाः +      तेषां विनाशॊ भविता न तु ये धर्मचारिणः +   + यन्निमित्तं च भविता मॊक्षस तेषां महाभयात +      पन्नगानां निबॊधध्वं तस्मिन काले तथागते +   + यायावर कुले धीमान भविष्यति महान ऋषिः +      जरत्कारुर इति खयातस तेजस्वी नियतेन्द्रियः +   + तस्य पुत्रॊ जरत्कारॊर उत्पत्स्यति महातपाः +      आस्तीकॊ नामयज्ञं स परतिषेत्स्यति तं तदा +      तत्र मॊक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः +   + [देवाह] +      स मुनिप्रवरॊ देव जरत कारुर महातपाः +      कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान +   + [बर] +      सनामायां सनामा स कन्यायां दविजसत्तमः +      अपत्यं वीर्यवान देवा वीर्यवज जनयिष्यति +   + [एलापत्र] +      एवम अस्त्व इति तं देवाः पितामहम अथाब्रुवन +      उक्त्वा चैवं गता देवाः स च देवः पितामहः +   + सॊ ऽहम एवं परपश्यामि वासुके भगिनीं तव +      जरत्कारुर इति ���यातां तां तस्मै परतिपादय +   + भैक्षवद भिक्षमाणाय नागानां भयशान्तये +      ऋषये सुव्रताय तवम एष मॊक्षः शरुतॊ मया + + +    + [स] +       एलापत्रस्य तु वचः शरुत्वा नागा दविजॊत्तम +       सर्वे परहृष्टमनसः साधु साध्व इत्य अपूजयन +    + ततः परभृति तां कन्यां वासुकिः पर्यरक्षत +       जरत्कारुं सवसारं वै परं हर्षम अवाप च +    + ततॊ नातिमहान कालः समतीत इवाभवत +       अथ देवासुराः सर्वे ममन्थुर वरुणालयम +    + तत्र नेत्रम अभून नागॊ वासुकिर बलिनां वरः +       समाप्यैव च तत कर्म पितामहम उपागमन +    + देवा वासुकिना सार्धं पितामहम अथाब्रुवन +       भगवञ शापभीतॊ ऽयं वासुकिस तप्यते भृशम +    + तस्येदं मानसं शल्यं समुद्धर्तुं तवम अर्हसि +       जनन्याः शापजं देव जञातीनां हितकाङ्क्षिणः +    + हितॊ हय अयं सदास्माकं परियकारी च नागराट +       कुरु परसादं देवेश शमयास्य मनॊ जवरम +    + [बर] +       मयैवैतद वितीर्णं वै वचनं मनसामराः +       एलापत्रेण नागेन यद अस्याभिहितं पुरा +    + तत करॊत्व एष नागेन्द्रः पराप्तकालं वचस तथा +       विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः +    + उत्पन्नः स जरत कारुस तपस्य उग्रे रतॊ दविजः +      तस्यैष भगिनीं काले जरत्कारुं परयच्छतु +   + यद एलापत्रेण वचस तदॊक्तं भुजगेन ह +      पन्नगानां हितं देवास तत तथा न तद अन्यथा +   + [स] +      एतच छरुत्वा स नागेन्द्रः पितामहवचस तदा +      सर्पान बनूञ जरत्कारौ नित्ययुक्तान समादधत +   + जरत्कारुर यदा भार्याम इच्छेद वरयितुं परभुः +      शीघ्रम एत्य ममाख्येयं तन नः शरेयॊ भविष्यति + + +    + [ष] +       जरत्कारुर इति परॊक्तं यत तवया सूतनन्दन +       इच्छाम्य एतद अहं तस्य ऋषेः शरॊतुं महात्मनः +    + किं कारणं जरत्कारॊर नामैतत परथितं भुवि +       जरत्कारु निरुक्तं तवं यथावद वक्तुम अर्हसि +    + [स] +       जरेति कषयम आहुर वै दारुणं कारु संज्ञितम +       शरीरं कारु तस्यासीत तत स धीमाञ शनैः शनैः +    + कषपयाम आस तीव्रेण तपसेत्य अत उच्यते +       जरत्कारुर इति बरह्मन वासुकेर भगिनी तथा +    + एवम उक्तस तु धर्मात्मा शौनकः पराहसत तदा +       उग्रश्रवसम आमन्त्र्य उपपन्नम इति बरुवन +    + [स] +       अथ कालस्य महतः स मुनिः संशितव्रतः +       तपस्य अभिरतॊ धीमान न दारान अभ्यकाङ्क्षत +    + स ऊर्ध्वरेतास तपसि परसक्तः; सवाध्यायवान वीतभयक्लमः सन +       चचार सर्वां पृथिवीं महात्मा; न चापि दारान मनसाप्�� अकाङ्क्षत +    + ततॊ ऽपरस्मिन संप्राप्ते काले कस्मिंश चिद एव तु +       परिक्षिद इति विख्यातॊ राजा कौरववंशभृत +    + यथा पाण्डुर महाबाहुर धनुर्धर वरॊ भुवि +       बभूव मृगया शीलः पुरास्य परपितामहः +    + मृगान विध्यन वहारांश च तरक्षून महिषांस तथा +      अन्यांश च विविधान वन्यांश चचार पृथिवीपतिः +   + स कदा चिन मृगं विद्ध्वा बाणेन नतपर्वणा +      पृष्ठतॊ धनुर आदाय ससार गहने वने +   + यथा हि भगवान रुद्रॊ विद्ध्वा यज्ञमृगं दिवि +      अन्वगच्छद धनुष्पाणिः पर्यन्वेषंस ततस ततः +   + न हि तेन मृगॊ विद्धॊ जीवन गच्छति वै वनम +      पूर्वरूपं तु तन नूनम आसीत सवर्गगतिं परति +      परिक्षितस तस्य राज्ञॊ विद्धॊ यन नष्टवान मृगः +   + दूरं चापहृतस तेन मृगेण स महीपतिः +      परिश्रान्तः पिपासार्त आससाद मुनिं वने +   + गवां परचारेष्व आसीनं वत्सानां मुखनिःसृतम +      भूयिष्ठम उपयुञ्जानं फेनम आपिबतां पयः +   + तम अभिद्रुत्य वेगेन स राजा संशितव्रतम +      अपृच्छद धनुर उद्यम्य तं मुनिं कषुच्छ्रमान्वितः +   + भॊ भॊ बरह्मन्न अहं राजा परिक्षिद अभिमन्युजः +      मया विद्धॊ मृगॊ नष्टः कच चित तवं दृष्टवान असि +   + स मुनिस तस्य नॊवाच किं चिन मौन वरते सथितः +      तस्य सकन्धे मृतं सर्पं करुद्धॊ राजा समासजत +   + धनुष्कॊट्या समुत्क्षिप्य स चैनं समुदैक्षत +      न च किं चिद उवाचैनं शुभं वा यदि वाशुभम +   + स राजा करॊधम उत्सृज्य वयथितस तं तथागतम +      दृष्ट्वा जगाम नगरम ऋषिस तव आस्ते तथैव सः +   + तरुणस तस्य पुत्रॊ ऽभूत तिग्मतेजा महातपाः +      शृङ्गी नाम महाक्रॊधॊ दुष्प्रसादॊ महाव्रतः +   + स देवं परम ईशानं सर्वभूतहिते रतम +      बरह्माणम उपतस्थे वै काले काले सुसंयतः +      स तेन समनुज्ञातॊ बरह्मणा गृहम ईयिवान +   + सख्यॊक्तः करीडमानेन स तत्र हसता किल +      संरम्भी कॊपनॊ ऽतीव विषकल्प ऋषेः सुतः +      ऋषिपुत्रेण नर्मार्थं कृशेन दविजसत्तमः +   + तेजस्विनस तव पिता तथैव च तपस्विनः +      शवं सकन्धेन वहति मा शृङ्गिन गर्वितॊ भव +   + वयाहरत्स्व ऋषिपुत्रेषु मा सम किं चिद वचॊ वदीः +      अस्मद्विधेषु सिद्धेषु बरह्मवित्सु तपस्विषु +   + कव ते पुरुषमानित्वं कव ते वाचस तथाविधः +      दर्पजाः पितरं यस तवं दरष्टा शवधरं तथा + + +    + [स] +       एवम उक्तः स तेजस्वी शृङ्गी कॊपसमन्वितः +       मृतधारं गुरुं शरुत्वा पर्यतप्यत मन्युना +    + स तं कृशम अभिप��रेष्क्य सूनृतां वाचम उत्सृजन +       अपृच्छत कथं तातः स मे ऽदय मृतधारकः +    + [कृष] +       राज्ञा परिक्षिता तात मृगयां परिधावता +       अवसक्तः पितुस ते ऽदय मृतः सकन्धे भुजंगमः +    + [षृन्गी] +       किं मे पित्रा कृतं तस्य राज्ञॊ ऽनिष्टं दुरात्मनः +       बरूहि तवं कृश तत्त्वेन पश्य मे तपसॊ बलम +    + [क] +       स राजा मृगयां यातः परिक्षिद अभिमन्युजः +       ससार मृगम एकाकी विद्ध्वा बाणेन पत्रिणा +    + न चापश्यन मृगं राजा चरंस तस्मिन महावने +       पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम +    + तं सथाणुभूतं तिष्ठन्तं कषुत्पिपासा शरमातुरः +       पुनः पुनर मृगं नष्टं पप्रच्छ पितरं तव +    + स च मौन वरतॊपेतॊ नैव तं परत्यभाषत +       तस्य राजा धनुष्कॊट्या सर्पं सकन्धे समासृजत +    + शृङ्गिंस तव पिताद्यासौ तथैवास्ते यतव्रतः +       सॊ ऽपि राजा सवनगरं परतियातॊ गजाह्वयम +    + [स] +      शरुत्वैवम ऋषिपुत्रस तु दिवं सतब्ध्वेव विष्ठितः +      कॊपसंरक्त नयनः परज्वलन्न इव मन्युना +   + आविष्टः स तु कॊपेन शशाप नृपतिं तदा +      वार्य उपस्पृश्य तेजस्वी करॊधवेगबलात कृतः +   + [षृ] +      यॊ ऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च +      सकन्धे मृतम अवास्राक्षीत पन्नगं राजकिल्बिषी +   + तं पापम अतिसंक्रुद्धस तक्षकः पन्नगॊत्तमः +      आशीविषस तिग्मतेजा मद्वाक्यबलचॊदितः +   + सप्तरात्रादितॊ नेता यमस्य सदनं परति +      दविजानाम अवमन्तारं कुरूणाम अयशः करम +   + [स] +      इति शप्त्वा नृपं करुद्धः शृङ्गी पितरम अभ्ययात +      आसीनं गॊचरे तस्मिन वहन्तं शवपन्नगम +   + स तम आलक्ष्य पितरं शृङ्गी सखन्धगतेन वै +      शवेन भुजगेनासीद भूयः करॊधसमन्वितः +   + दुःखाच चाश्रूणि मुमुचे पितरं चेदम अब्रवीत +      शरुत्वेमां धर्षणां तात तव तेन दुरात्मना +   + राज्ञा परिक्षिता कॊपाद अशपं तम अहं नृपम +      यथार्हति स एवॊग्रं शापं कुरु कुलाधमः +   + सप्तमे ऽहनि तं पापं तक्षकः पन्नगॊत्तमः +      वैवस्वतस्य भवनं नेता परमदारुणम +   + तम अब्रवीत पिता बरह्मंस तथा कॊपसमन्वितम +      न मे परियं कृतं तात नैष धर्मस तपस्विनाम +   + वयं तस्य नरेन्द्रस्य विषये निवसामहे +      नयायतॊ रक्षितास तेन तस्य पापं न रॊचये +   + सर्वथा वर्तमानस्य राज्ञॊ हय अस्मद्विधैः सदा +      कषन्तव्यं पुत्र धर्मॊ हि हतॊ हन्ति न संशयः +   + यदि राजा न रक्षेत पीडा वै नः परा भवेत +      न शक्नु���ाम चरितुं धर्मं पुत्र यथासुखम +   + रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः +      चरामॊ विपुलं धर्मं तेषां चांशॊ ऽसति धर्मतः +   + परिक्षित तु विशेषेण यथास्य परपितामहः +      रक्षत्य अस्मान यथा राज्ञा रक्षितव्याः परजास तथा +   + तेनेह कषुधितेनाद्य शरान्तेन च तपस्विना +      अजानता वरतम इदं कृतम एतद असंशयम +   + तस्माद इदं तवया बाल्यात सहसा दुष्कृतं कृतम +      न हय अर्हति नृपः शापम अस्मत्तः पुत्र सर्वथा + + +    + [षृ] +       यद्य एतत साहसं तात यदि वा दुष्कृतं कृतम +       परियं वाप्य अप्रियं वा ते वाग उक्ता न मृषा मया +    + नैवान्यथेदं भविता पितर एष बरवीमि ते +       नाहं मृषा परब्रवीमि सवैरेष्व अपि कुतः शपन +    + [षमीक] +       जानाम्य उग्रप्रभावं तवां पुत्र सत्यगिरं तथा +       नानृतं हय उक्तपूर्वं ते नैतन मिथ्या भविष्यति +    + पित्रा पुत्रॊ वयःस्थॊ ऽपि सततं वाच्य एव तु +       यथा सयाद गुणसंयुक्तः पराप्नुयाच च महद यशः +    + किं पुनर बाल एव तवं तपसा भावितः परभॊ +       वर्धते च परभवतां कॊपॊ ऽतीव महात्मनाम +    + सॊ ऽहं पश्यामि वक्तव्यं तवयि धर्मभृतां वर +       पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम +    + स तवं शम युतॊ भूत्वा वन्यम आहारम आहरन +       चर करॊधम इमं तयक्त्वा नैवं धर्मं परहास्यसि +    + करॊधॊ हि धर्मं हरति यतीनां दुःखसंचितम +       ततॊ धर्मविहीनानां गतिर इष्टा न विद्यते +    + शम एव यतीनां हि कषमिणां सिद्धिकारकः +       कषमावताम अयं लॊकः परश चैव कषमावताम +    + तस्माच चरेथाः सततं कषमा शीलॊ जितेन्द्रियः +      कषमया पराप्स्यसे लॊकान बरह्मणः समनन्तरान +   + मया तु शमम आस्थाय यच छक्यं कर्तुम अद्य वै +      तत करिष्ये ऽदय ताताहं परेषयिष्ये नृपाय वै +   + मम पुत्रेण शप्तॊ ऽसि बालेनाकृत बुद्धिना +      ममेमां धर्षणां तवत्तः परेक्ष्य राजन्न अमर्षिणा +   + [स] +      एवमादिश्य शिष्यं स परेषयाम आस सुव्रतः +      परिक्षिते नृपतये दयापन्नॊ महातपाः +   + संदिश्य कुशलप्रश्नं कार्यवृत्तान्तम एव च +      शिष्यं गौर मुखं नाम शीलवन्तं समाहितम +   + सॊ ऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम +      विवेश भवनं राज्ञः पूर्वं दवाःस्थैर निवेदितः +   + पूजितश च नरेन्द्रेण दविजॊ गौर मुखस ततः +      आचख्यौ परिविश्रान्तॊ राज्ञे सर्वम अशेषतः +      शमीक वचनं घॊरं यथॊक्तं मन्त्रिसंनिधौ +   + शमीकॊ नाम राजेन्द्र विषये ��र्तते तव +      ऋषिः परमधर्मात्मा दान्तः शान्तॊ महातपाः +   + तस्य तवया नरव्याघ्र सर्पः पराणैर वियॊजितः +      अवसक्तॊ धनुष्कॊट्या सखन्धे भरतसत्तम +      कषान्तवांस तव तत कर्म पुत्रस तस्य न चक्षमे +   + तेन शप्तॊ ऽसि राजेन्द्र पितुर अज्ञातम अद्य वै +      तक्षकः सप्तरात्रेण मृत्युस ते वै भविष्यति +   + तत्र रक्षां कुरुष्वेति पुनः पुनर अथाब्रवीत +      तद अन्यथा न शक्यं च कर्तुं केन चिद अप्य उत +   + न हि शक्नॊति संयन्तुं पुत्रं कॊपसमन्वितम +      ततॊ ऽहं परेषितस तेन तव राजन हितार्थिना +   + इति शरुत्वा वचॊ घॊरं स राजा कुरुनन्दनः +      पर्यतप्यत तत पापं कृत्वा राजा महातपाः +   + तं च मौन वरतधरं शरुत्वा मुनिवरं तदा +      भूय एवाभवद राजा शॊकसंतप्त मानसः +   + अनुक्रॊशात्मतां तस्य शमीकस्यावधार्य तु +      पर्यतप्यत भूयॊ ऽपि कृत्वा तत किल्बिषं मुनेः +   + न हि मृत्युं तथा राजा शरुत्वा वै सॊ ऽनवतप्यत +      अशॊचद अमरप्रख्यॊ यथा कृत्वेह कर्म तत +   + ततस तं परेषयाम आस राजा गौर मुखं तदा +      भूयः परसादं भगवान करॊत्व इति ममेति वै +   + तस्मिंश च गतमात्रे वै राजा गौर मुखे तदा +      मन्त्रिभिर मन्त्रयाम आस सह संविग्नमानसः +   + निश्चित्य मन्त्रिभिश चैव सहितॊ मन्त्रतत्त्ववित +      परासादं कारयाम आस एकस्तम्भं सुरक्षितम +   + रक्षां च विदधे तत्र भिषजश चौषधानि च +      बराह्मणान सिद्धमन्त्रांश च सर्वतॊ वै नयवेशयत +   + राजकार्याणि तत्रस्थः सर्वाण्य एवाकरॊच च सः +      मन्त्रिभिः सहधर्मज्ञः समन्तात परिरक्षितः +   + पराप्ते तु दिवसे तस्मिन सप्तमे दविजसत्तम +      काश्यपॊ ऽभयागमद विद्वांस तं राजानं चिकित्सितुम +   + शरुतं हि तेन तद अभूद अद्य तं राजसत्तमम +      तक्षकः पन्नगश्रेष्ठॊ नेष्यते यमसादनम +   + तं दष्टं पन्नगेन्द्रेण करिष्ये ऽहम अपज्वरम +      तत्र मे ऽरथश च धर्मश च भवितेति विचिन्तयन +   + तं ददर्श स नागेन्द्रस तक्षकः काश्यपं पथि +      गच्छन्तम एकमनसं दविजॊ भूत्वा वयॊ ऽतिगः +   + तम अब्रवीत पन्नगेन्द्रः काश्यपं मुनिपुंगवम +      कव भवांस तवरितॊ याति किं च कार्यं चिकीर्षति +   + [क] +      नृपं कुरु कुलॊत्पन्नं परिक्षितम अरिंदमम +      तक्षकः पन्नगश्रेष्ठस तेजसाद्य परधक्ष्यति +   + तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा +      पाण्डवानां कुलकरं राजानम अमितौजसम +      गच्छामि सौम्य तवरितं सद्यः कर्तु��� अपज्वरम +   + [त] +      अहं स तक्षकॊ बरह्मंस तं धक्ष्यामि महीपतिम +      निवर्तस्व न शक्तस तवं मया दष्टं चिकित्सितुम +   + [क] +      अहं तं नृपतिं नाग तवया दष्टम अपज्वरम +      करिष्य इति मे बुद्धिर विद्या बलम उपाश्रितः + + +    + [तक्सक] +       दष्टं यदि मयेह तवं शक्तः किं चिच चिकित्सितुम +       ततॊ वृक्षं मया दष्टम इमं जीवय काश्यप +    + परं मन्त्रबलं यत ते तद दर्शय यतस्य च +       नयग्रॊधम एनं धक्ष्यामि पश्यतस ते दविजॊत्तम +    + [क] +       दशनागेन्द्र वृक्षं तवं यम एनम अभिमन्यसे +       अहम एनं तवया दष्टं जीवयिष्ये भुजंगम +    + [स] +       एवम उक्तः स नागेन्द्रः काश्यपेन महात्मना +       अदशद वृक्षम अभ्येत्य नयग्रॊधं पन्नगॊत्तमः +    + स वृक्षस तेन दष्टः सन सद्य एव महाद्युते +       आशीविषविषॊपेतः परजज्वाल समन्ततः +    + तं दग्ध्वा स नगं नागः कश्यपं पुनर अब्रवीत +       कुरु यत्नं दविजश्रेष्ठ जीवयैनं वनस्पतिम +    + भस्मीभूतं ततॊ वृक्षं पन्नगेन्द्रस्य तेजसा +       भस्म सर्वं समाहृत्य काश्यपॊ वाक्यम अब्रवीत +    + विद्या बलं पन्नगेन्द्रपश्य मे ऽसमिन वनस्पतौ +       अहं संजीवयाम्य एनं पश्यतस ते भुजंगम +    + ततः स भगवान विद्वान काश्यपॊ दविजसत्तमः +       भस्मराशीकृतं वृक्षं विद्यया समजीवयत +    + अङ्कुरं तं स कृतवांस ततः पर्णद्वयान्वितम +      पलाशिनं शाखिनं च तथा विटपिनं पुनः +   + तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना +      उवाच तक्षकॊ बरह्मन्न एतद अत्यद्भुतं तवयि +   + विप्रेन्द्र यद विषं हन्या मम वा मद्विधस्य वा +      कं तवम अर्थम अभिप्रेप्सुर यासि तत्र तपॊधन +   + यत ते ऽभिलषितं पराप्तुं फलं तस्मान नृपॊत्तमात +      अहम एव परदास्यामि तत ते यद्य अपि दुर्लभम +   + विप्र शापाभिभूते च कषीणायुषि नराधिपे +      घटमानस्य ते विप्र सिद्धिः संशयिता भवेत +   + ततॊ यशः परदीप्तं ते तरिषु लॊकेषु विश्रुतम +      विरश्मिर इव घर्मांशुर अन्तर्धानम इतॊ वरजेत +   + [क] +      धनार्थी याम्य अहं तत्र तन मे दित्स भुजंगम +      ततॊ ऽहं विनिवर्तिष्ये गृहायॊरग सत्तम +   + [त] +      यावद धनं परार्थयसे तस्माद राज्ञस ततॊ ऽधिकम +      अहं ते ऽदय परदास्यामि निवर्तस्व दविजॊत्तम +   + [स] +      तक्षकस्य वचः शरुत्वा काश्यपॊ दविजसत्तमः +      परदध्यौ सुमहातेजा राजानं परति बुद्धिमान +   + दिव्यज्ञानः स तेजस्वी जञात्वा तं नृपतिं तदा +      कषीणा���ुषं पाण्डवेयम अपावर्तत काश्यपः +      लब्ध्वा वित्तं मुनिवरस तक्षकाद यावद ईप्सितम +   + निवृत्ते काश्यपे तस्मिन समयेन महात्मनि +      जगाम तक्षकस तूर्णं नगरं नागसाह्वयम +   + अथ शुश्राव गच्छन स तक्षकॊ जगतीपतिम +      मन्त्रागदैर विषहरै रक्ष्यमाणं परयत्नतः +   + स चिन्तयाम आस तदा मायायॊगेन पार्थिवः +      मया वञ्चयितव्यॊ ऽसौ क उपायॊ भवेद इति +   + ततस तापसरूपेण पराहिणॊत स भुजंगमान +      फलपत्रॊदकं गृह्य राज्ञे नागॊ ऽथ तक्षकः +   + [त] +      गच्छध्वं यूयम अव्यग्रा राजानं कार्यवत्तया +      फलपत्रॊदकं नाम परतिग्राहयितुं नृपम +   + [स] +      ते तक्षक समादिष्टास तथा चक्रुर भुजंगमाः +      उपनिन्युस तथा राज्ञे दर्भान आपः फलानि च +   + तच च सर्वं स राजेन्द्रः परतिजग्राह वीर्यवान +      कृत्वा च तेषां कार्याणि गम्यताम इत्य उवाच तान +   + गतेषु तेषु नागेषु तापसच छद्म रूपिषु +      अमात्यान सुहृदश चैव परॊवाच स नराधिपः +   + भक्षयन्तु भवन्तॊ वै सवादूनीमानि सर्वशः +      तापसैर उपनीतानि फलानि सहिता मया +   + ततॊ राजा ससचिवः फलान्य आदातुम ऐच्छत +      यद गृहीतं फलं राज्ञा तत्र कृमिर अभूद अणुः +      हरस्वकः कृष्ण नयनस ताम्रॊ वर्णेन शौनक +   + स तं गृह्य नृपश्रेष्ठः सचिवान इदम अब्रवीत +      अस्तम अभ्येति सविता विषाद अद्य न मे भयम +   + सत्यवाग अस्तु स मुनिः कृमिकॊ मां दशत्व अयम +      तक्षकॊ नाम भूत्वा वै तथा परिहृतं भवेत +   + ते चैनम अन्ववर्तन्त मन्त्रिणः कालचॊदिताः +      एवम उक्त्वा स राजेन्द्रॊ गरीवायां संनिवेश्य ह +      कृमिकं पराहसत तूर्णं मुमूर्षुर नष्टचेतनः +   + हसन्न एव च भॊगेन तक्षकेणाभिवेष्टितः +      तस्मात फलाद विनिष्क्रम्य यत तद राज्ञे निवेदितम + + +    + [स] +       तं तथा मन्त्रिणॊ दृष्ट्वा भॊगेन परिवेष्टितम +       विवर्णवदनाः सर्वे रुरुदुर भृशदुःखिताः +    + तं तु नादं ततः शरुत्वा मन्त्रिणस ते परदुद्रुवुः +       अपश्यंश चैव ते यान्तम आकाशे नागम अद्भुतम +    + सीमन्तम इव कुर्वाणं नभसः पद्मवर्चसम +       तक्षकं पन्नगश्रेष्ठं भृशं शॊकपरायणाः +    + ततस तु ते तद्गृहम अग्निना वृतं; परदीप्यमानं विषजेन भॊगिनः +       भयात परित्यज्य दिशः परपेदिरे; पपात तच चाशनि ताडितं यथा +    + ततॊ नृपे तक्षक तेजसा हते; परयुज्य सर्वाः परलॊकसत्क्रियाः +       शुचिर दविजॊ राजपुरॊहितस तदा; तथैव ते तस्य नृपस्य मन्त्रिणः +    + नृपं शिशुं तस्य सुतं परचक्रिरे; समेत्य सर्वे पुरवासिनॊ जनाः +       नृपं यम आहुस तम अमित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः +    + स बाल एवार्य मतिर नृपॊत्तमः; सहैव तैर मन्त्रिपुरॊहितैस तदा +       शशास राज्यं कुरुपुंगवाग्रजॊ; यथास्य वीरः परपितामहस तथा +    + ततस तु राजानम अमित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः +       सुवर्णवर्माणम उपेत्य काशिपं; वपुष्टमार्थं वरयां परचक्रमुः +    + ततः स राजा परददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः +       स चापि तां पराप्य मुदा युतॊ ऽभवन; न चान्यनारीषु मनॊ दधे कव चित +    + सरःसु फुल्लेषु वनेषु चैव ह; परसन्नचेता विजहार वीर्यवान +      तथा स राजन्य वरॊ विजह्रिवान; यथॊर्वशीं पराप्य पुरा पुरूरवाः +   + वपुष्टमा चापि वरं पतिं तदा; परतीतरूपं समवाप्य भूमिपम +      भावेन रामा रमयां बभूव वै; विहारकालेष्व अवरॊध सुन्दरी + + +    + [स] +       एतस्मिन्न एव काले तु जरत्कारुर महातपाः +       चचार पृथिवीं कृत्स्नां यत्रसायं गृहॊ मुनिः +    + चरन दीक्षां महातेजा दुश्चराम अकृतात्मभिः +       तीर्थेष्व आप्लवनं कुर्वन पुण्येषु विचचार ह +    + वायुभक्षॊ निराहारः शुष्यन्न अहर अहर मुनिः +       स ददर्श पितॄन गर्ते लम्बमानान अधॊमुखान +    + एकतन्त्व अवशिष्टं वै वीरणस्तम्बम आश्रितान +       तं च तन्तुं शनैर आखुम आददानं बिलाश्रयम +    + निराहारान कृशान दीनान गर्ते ऽऽरतांस तराणम इच्छतः +       उपसृत्य स तान दीनान दीनरूपॊ ऽभयभाषत +    + के भवन्तॊ ऽवलम्बन्ते वीरणस्तम्बम आश्रिताः +       दुर्बलं खादितैर मूलैर आखुना बिलवासिना +    + वीरणस्तम्बके मूलं यद अप्य एकम इह सथितम +       तद अप्य अयं शनैर आखुर आदत्ते दशनैः शितैः +    + छेत्स्यते ऽलपावशिष्टत्वाद एतद अप्य अचिराद इव +       ततः सथ पतितारॊ ऽतर गर्ते अस्मिन्न अधॊमुखाः +    + ततॊ मे दुःखम उत्पन्नं दृष्ट्वा युष्मान अधॊमुखान +       कृच्छ्राम आपदम आपन्नान परियं किं करवाणि वः +    + तपसॊ ऽसय चतुर्थेन तृतीयेनापि वा पुनः +      अर्धेन वापि निस्तर्तुम आपदं बरूत माचिरम +   + अथ वापि समग्रेण तरन्तु तपसा मम +      भवन्तः सर्व एवास्मात कामम एवं विधीयताम +   + [पितरह] +      ऋद्धॊ भवान बरह्म चारी यॊ नस तरातुम इहेच्छति +      न तु विप्राग्र्य तपसा शक्यम एतद वयपॊहितुम +   + अस्ति नस तात तपसः फलं परवदतां वर +      संतानप्रक्षयाद बरह्मन पतामॊ निरये ऽशुचौ +   + लम्बताम इह नस तात न जञानं परतिभाति वै +      येन तवां नाभिजानीमॊ लॊके विख्यातपौरुषम +   + ऋद्धॊ भवान महाभागॊ यॊ नः शॊच्यान सुदुःखितान +      शॊचस्य उपेत्य कारुण्याच छृणु ये वै वयं दविज +   + यायावरा नाम वयम ऋषयः संशितव्रताः +      लॊकात पुण्याद इह भरष्टाः संतानप्रक्षयाद विभॊ +   + परनष्टं नस तपः पुण्यं न हि नस तन्तुर अस्ति वै +      अस्ति तव एकॊ ऽदय नस तन्तुः सॊ ऽपि नास्ति यथातथा +   + मन्दभाग्यॊ ऽलपभाग्यानां बन्धुः स खिल नः कुले +      जरत्कारुर इति खयातॊ वेदवेदाङ्गपारगः +      नियतात्मा महात्मा च सुव्रतः सुमहातपाः +   + तेन सम तपसॊ लॊभात कृच्छ्रम आपादिता वयम +      न तस्य भार्या पुत्रॊ वा बान्धवॊ वास्ति कश चन +   + तस्माल लम्बामहे गर्ते नष्टसंज्ञा हय अनाथवत +      स वक्तव्यस तवया दृष्ट्वा अस्माकं नाथवत्तया +   + पितरस ते ऽवलम्बन्ते गर्ते दीना अधॊमुखाः +      साधु दारान कुरुष्वेति परजायस्वेति चाभिभॊ +      कुलतन्तुर हि नः शिष्टस तवम एवैकस तपॊधन +   + यत तु पश्यसि नॊ बरह्मन वीरणस्तम्बम आश्रितान +      एषॊ ऽसमाकं कुलस्तम्ब आसीत सवकुलवर्धनः +   + यानि पश्यसि वै बरह्मन मूलानीहास्य वीरुधः +      एते नस्तन्तवस तात कालेन परिभक्षिताः +   + यत तव एतत पश्यसि बरह्मन मूलम अस्यार्धभक्षितम +      तत्र लम्बामहे सर्वे सॊ ऽपय एकस तप आस्थितः +   + यम आखुं पश्यसि बरह्मन काल एष महाबलः +      स तं तपॊ रतं मन्दं शनैः कषपयते तुदन +      जरत्कारुं तपॊ लुब्धं मन्दात्मानम अचेतसम +   + न हि नस तत तपस तस्य तारयिष्यति सत्तम +      छिन्नमूलान परिभ्रष्टान कालॊपहतचेतसः +      नरकप्रतिष्ठान पश्यास्मान यथा दुष्कृतिनस तथा +   + अस्मासु पतितेष्व अत्र सह पूर्वैः पितामहैः +      छिन्नः कालेन सॊ ऽपय अत्र गन्ता वै नरकं ततः +   + तपॊ वाप्य अथ वा यज्ञॊ यच चान्यत पावनं महत +      तत सर्वं न समं तात संतत्येति सतां मतम +   + स तात दृष्ट्वा बरूयास तवं जरत्कारुं तपस्विनम +      यथादृष्टम इदं चास्मै तवयाख्येयम अशेषतः +   + यथा दारान परकुर्यात सपुत्रांश चॊत्पादयेद यथा +      तथा बरह्मंस तवया वाच्यः सॊ ऽसमाकं नाथवत्तया + + +    + [स] +       एतच छरुत्वा जरत्कारुर दुःखशॊकपरायणः +       उवाच सवान पितॄन दुःखाद बाष्पसंदिग्धया गिरा +    + अहम एव जरत्कारुः किल्बिषी भवतां सुतः +       तद दण्डं धारयत मे दुष्कृतेर अकृतात्मनः +    + [पितरह] +       पुत��र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया +       किमर्थं च तवया बरह्मन न कृतॊ दारसंग्रहः +    + [ज] +       ममायं पितरॊ नित्यं हृद्य अर्थः परिवर्तते +       ऊर्ध्वरेताः शरीरं वै परापयेयम अमुत्र वै +    + एवं दृष्ट्वा तु भवतः शकुन्तान इव लम्बतः +       मया निवर्तिता बुद्धिर बरह्मचर्यात पितामहाः +    + करिष्ये वः परियं कामं निवेक्ष्ये नात्र संशयः +       सनाम्नीं यद्य अहं कन्याम उपलप्स्ये कदा चन +    + भविष्यति च या का चिद भैक्षवत सवयम उद्यता +       परतिग्रहीता ताम अस्मि न भरेयं च याम अहम +    + एवंविधम अहं कुर्यां निवेशं पराप्नुयां यदि +       अन्यथा न करिष्ये तु सत्यम एतत पितामहाः +    + [स] +       एवम उक्त्वा तु स पितॄंश चचार पृथिवीं मुनिः +       न च सम लभते भार्यां वृद्धॊ ऽयम इति शौनक +    + यदा निर्वेदम आपन्नः पितृभिश चॊदितस तथा +      तदारण्यं स गत्वॊच्चैश चुक्रॊश भृशदुःखितः +   + यानि भूतानि सन्तीह सथावराणि चराणि च +      अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः +   + उग्रे तपसि वर्तन्तं पितरश चॊदयन्ति माम +      निविशस्वेति दुःखार्तास तेषां परियचिकीर्षया +   + निवेशार्थ्य अखिलां भूमिं कन्या भैक्षं चरामि भॊः +      दरिद्रॊ दुःखशीलश च पितृभिः संनियॊजितः +   + यस्य कन्यास्ति भूतस्य ये मयेह परकीर्तिताः +      ते मे कन्यां परयच्छन्तु चरतः सर्वतॊदिशम +   + मम कन्या सनाम्नी या भैक्षवच चॊद्यता भवेत +      भरेयं चैव यां नाहं तां मे कन्यां परयच्छत +   + ततस ते पन्नगा ये वै जरत्कारौ समाहिताः +      ताम आदाय परवृत्तिं ते वासुकेः परत्यवेदयन +   + तेषां शरुत्वा स नागेन्द्रः कन्यां तां समलंकृताम +      परगृह्यारण्यम अगमत समीपं तस्य पन्नगः +   + तत्र तां भैक्षवत कन्यां परादात तस्मै महात्मने +      नागेन्द्रॊ वासुकिर बरह्मन न स तां परत्यगृह्णत +   + असनामेति वै मत्वा भरणे चाविचारिते +      मॊक्षभावे सथितश चापि दवन्द्वी भूतः परिग्रहे +   + ततॊ नाम स कन्यायाः पप्रच्छ भृगुनङ्गन +      वासुके भरणं चास्या न कुर्याम इत्य उवाच ह + + +    + [स] +       वासुकिस तव अब्रवीद वाक्यं जरत्कारुम ऋषिं तदा +       सनामा तव कन्येयं सवसा मे तपसान्विता +    + भरिष्यामि च ते भार्यां परतीच्छेमां दविजॊत्तम +       रक्षणं च करिष्ये ऽसयाः सर्वशक्त्या तपॊधन +    + परतिश्रुते तु नागेन भरिष्ये भगिनीम इति +       जरत्कारुस तदा वेश्म भुजगस्य जगाम ह + ��  + तत्र मन्त्रविदां शरेष्ठस तपॊवृद्धॊ महाव्रतः +       जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम +    + ततॊ वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम +       जगाम भार्याम आदाय सतूयमानॊ महर्षिभिः +    + शयनं तत्र वै कॢप्तं सपर्ध्यास्तरण संवृतम +       तत्र भार्या सहायः स जरत्कारुर उवास ह +    + स तत्र समयं चक्रे भार्यया सह सत्तमः +       विप्रियं मे न कर्तव्यं न च वाच्यं कदा चन +    + तयजेयम अप्रिये हि तवां कृते वासं च ते गृहे +       एतद गृहाण वचनं मया यत समुदीरितम +    + ततः परमसंविग्ना सवसा नागपतेस तु सा +       अतिदुःखान्विता वाचं तम उवाचैवम अस्त्व इति +    + तथैव सा च भर्तारं दुःखशीलम उपाचरत +      उपायैः शवेतकाकीयैः परियकामा यशस्विनी +   + ऋतुकाले ततः सनाता कदा चिद वासुकेः सवसा +      भर्तारं तं यथान्यायम उपतस्थे महामुनिम +   + तत्र तस्याः समभवद गर्भॊ जवलनसंनिभः +      अतीव तपसा युक्तॊ वैश्वानरसमद्युतिः +      शुक्लपक्षे यथा सॊमॊ वयवर्धत तथैव सः +   + ततः कतिपयाहस्य जरत्कारुर महातपाः +      उत्सङ्गे ऽसयाः शिरः कृत्वा सुष्वाप परिखिन्नवत +   + तस्मिंश च सुप्ते विप्रेन्द्रे सवितास्तम इयाद गिरिम +      अह्नः परिक्षये बरह्मंस ततः साचिन्तयत तदा +      वासुकेर भगिनी भीता धर्मलॊपान मनस्विनी +   + किं नु मे सुकृतं भूयाद भर्तुर उत्थापनं न वा +      दुःखशीलॊ हि धर्मात्मा कथं नास्यापराध्नुयाम +   + कॊपॊ वा धर्मशीलस्य धर्मलॊपॊ ऽथ वा पुनः +      धर्मलॊपॊ गरीयान वै सयाद अत्रेत्य अकरॊन मनः +   + उत्थापयिष्ये यद्य एनं धरुवं कॊपं करिष्यति +      धर्मलॊपॊ भवेद अस्य संध्यातिक्रमणे धरुवम +   + इति निश्चित्य मनसा जरत्कारुर भुजंगमा +      तम ऋषिं दीप्ततपसं शयानम अनलॊपमम +      उवाचेदं वचः शलक्ष्णं ततॊ मधुरभाषिणी +   + उत्तिष्ठ तवं महाभाग सूर्यॊ ऽसतम उपगच्छति +      संध्याम उपास्स्व भगवन्न अपः सपृष्ट्वा यतव्रतः +   + परादुष्कृताग्निहॊत्रॊ ऽयं मुहूर्तॊ रम्यदारुणः +      संध्या परवर्तते चेयं पश्चिमायां दिशि परभॊ +   + एवम उक्तः स भगवाञ जरत्कारुर महातपाः +      भार्यां परस्फुरमाणौष्ठ इदं वचनम अब्रवीत +   + अवमानः परयुक्तॊ ऽयं तवया मम भुजंगमे +      समीपे ते न वत्स्यामि गमिष्यामि यथागतम +   + न हि तेजॊ ऽसति वामॊरु मयि सुप्ते विभावसॊः +      अस्तं गन्तुं यथाकालम इति मे हृदि वर्तते +   + न चाप्य अवमतस्येह वस्तुं रॊचेत कस्��� चित +      किं पुनर धर्मशीलस्य मम वा मद्विधस्य वा +   + एवम उक्ता जरत्कारुर भर्त्रा हृदयकम्पनम +      अब्रवीद भगिनी तत्र वासुकेः संनिवेशने +   + नावमानात कृतवती तवाहं परतिबॊधनम +      धर्मलॊपॊ न ते विप्र सयाद इत्य एतत कृतं मया +   + उवाच भार्याम इत्य उक्तॊ जरत्कारुर महातपाः +      ऋषिः कॊपसमाविष्टस तयक्तुकामॊ भुजंगमाम +   + न मे वाग अनृतं पराह गमिष्ये ऽहं भुजंगमे +      समयॊ हय एष मे पूर्वं तवया सह मिथः कृतः +   + सुखम अस्म्य उषितॊ भद्रे बरूयास तवं भरातरं शुभे +      इतॊ मयि गते भीरु गतः स भगवान इति +      तवं चापि मयि निष्क्रान्ते न शॊकं कर्तुम अर्हसि +   + इत्य उक्ता सानवद्याङ्गी परत्युवाच पतिं तदा +      जरत्कारुं जरत्कारुश चिन्ताशॊकपरायणा +   + बाष्पगद्गदया वाचा मुखेन परिशुष्यता +      कृताञ्जलिर वरारॊहा पर्यश्रुनयना ततः +      धैर्यम आलम्ब्य वामॊरुर हृदयेन परवेपता +   + न माम अर्हसि धर्मज्ञ परित्यक्तुम अनागसम +      धर्मे सथितां सथितॊ धर्मे सदा परियहिते रताम +   + परदाने कारणं यच च मम तुभ्यं दविजॊत्तम +      तद अलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः +   + मातृशापाभिभूतानां जञातीनां मम सत्तम +      अपत्यम ईप्षितं तवत्तस तच च तावन न दृश्यते +   + तवत्तॊ हय अपत्यलाभेन जञातीनां मे शिवं भवेत +      संप्रयॊगॊ भवेन नायं मम मॊघस तवया दविज +   + जञातीनां हितम इच्छन्ती भगवंस तवां परसादये +      इमम अव्यक्तरूपं मे गर्भम आधाय सत्तम +      कथं तयक्त्वा महात्मा सन गन्तुम इच्छस्य अनागसम +   + एवम उक्तस तु स मुनिर भार्यां वचनम अब्रवीत +      यद्य उक्तम अनुरूपं च जरत्कारुस तपॊधनः +   + अस्त्य एष गर्भः सुभगे तव वैश्वानरॊपमः +      ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः +   + एवम उक्त्वा स धर्मात्मा जरत्कारुर महान ऋषिः +      उग्राय तपसे भूयॊ जगाम कृतनिश्चयः + + +    + [स] +       गतमात्रं तु भर्तारं जरत्कारुर अवेदयत +       भरातुस तवरितम आगम्य यथातथ्यं तपॊधन +    + ततः स भुजग शरेष्ठः शरुत्वा सुमहद अप्रियम +       उवाच भगिनीं दीनां तदा दीनतरः सवयम +    + जानामि भद्रे यत कार्यं परदाने कारणं च यत +       पन्नगानां हितार्थाय पुत्रस ते सयात ततॊ यदि +    + स सर्पसत्रात किल नॊ मॊक्षयिष्यति वीर्यवान +       एवं पितामहः पूर्वम उक्तवान मां सुरैः सह +    + अप्य अस्ति गर्भः सुभगे तस्मात ते मुनिसत्तमात +       न चेच्छाम्य अफलं तस्य दारकर��म मनीषिणः +    + कामं च मम न नयाय्यं परष्टुं तवां कार्यम ईदृशम +       किं तु कार्यगरीयस्त्वात ततस तवाहम अचूचुदम +    + दुर्वासतां विदित्वा च भर्तुस ते ऽतितपस्विनः +       नैनम अन्वागमिष्यामि कदाचिद धि शपेत स माम +    + आचक्ष्व भद्रे भर्तुस तवं सर्वम एव विचेष्टितम +       शल्यम उद्धर मे घॊरं भद्रे हृदि चिरस्थितम +    + जरत्कारुस ततॊ वाक्यम इत्य उक्ता परत्यभाषत +       आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम +    + पृष्टॊ मयापत्य हेतॊः स महात्मा महातपाः +      अस्तीत्य उदरम उद्दिश्य ममेदं गतवांश च सः +   + सवैरेष्व अपि न तेनाहं समरामि वितथं कव चित +      उक्तपूर्वं कुतॊ राजन साम्पराये स वक्ष्यति +   + न संतापस तवया कार्यः कार्यं परति भुजंगमे +      उत्पत्स्यति हि ते पुत्रॊ जवलनार्कसमद्युतिः +   + इत्य उक्त्वा हि स मां भरातर गतॊ भर्ता तपॊवनम +      तस्माद वयेतु परं दुःखं तवेदं मनसि सथितम +   + एतच छरुत्वा स नागेन्द्रॊ वासुकिः परया मुदा +      एवम अस्त्व इति तद वाक्यं भगिन्याः परत्यगृह्णत +   + सान्त्वमानार्थ दानैश च पूजया चानुरूपया +      सॊदर्यां पूजयाम आस सवसारं पन्नगॊत्तमः +   + ततः स ववृधे गर्भॊ महातेजा रविप्रभः +      यथा सॊमॊ दविजश्रेष्ठ शुक्लपक्षॊदितॊ दिवि +   + यथाकालं तु सा बरह्मन परजज्ञे भुजग सवसा +      कुमारं देवगर्भाभं पितृमातृभयापहम +   + ववृधे स च तत्रैव नागराजनिवेशने +      वेदांश चाधिजगे साङ्गान भार्गवाच चयवनात्मजात +   + चरितव्रतॊ बाल एव बुद्धिसत्त्वगुणान्वितः +      नाम चास्याभवत खयातं लॊकेष्व आस्तीक इत्य उत +   + अस्तीत्य उक्त्वा गतॊ यस्मात पिता गर्भस्थम एव तम +      वनं तस्माद इदं तस्य नामास्तीकेति विश्रुतम +   + स बाल एव तत्रस्थश चरन्न अमितबुद्धिमान +      गृहे पन्नगराजस्य परयत्नात पर्यरक्ष्यत +   + भगवान इव देवेशः शूलपाणिर हिरण्यदः +      विवर्धमानः सर्वांस तान पन्नगान अभ्यहर्षयत + + +    + [ष] +       यद अपृच्छत तदा राजा मन्त्रिणॊ जनमेजयः +       पितुः सवर्गगतिं तन मे विस्तरेण पुनर वद +    + [स] +       शृणु बरह्मन यथा पृष्टा मन्त्रिणॊ नृपतेस तदा +       आख्यातवन्तस ते सर्वे निधनं तत्परिक्षितः +    + [ज] +       जानन्ति तु भवन्तस तद यथावृत्तः पिता मम +       आसीद यथा च निधनं गतः काले महायशाः +    + शरुत्वा भवत सकाशाद धि पितुर वृत्तम अशेषतः +       कल्याणं परतिपत्स्यामि विपरीतं न जातुचित +    + [स] +       मन्त्रिणॊ ऽथाब्रुवन वाक्यं पृष्टास तेन महात्मना +       सर्वधर्मविदः पराज्ञा राजानं जनमेजयम +    + धर्मात्मा च महात्मा च परजा पालः पिता तव +       आसीद इह यथावृत्तः स महात्मा शृणुष्व तत +    + चातुर्वर्ण्यं सवधर्मस्थं स कृत्वा पर्यरक्षत +       धर्मतॊ धर्मविद राजा धर्मॊ विग्रहवान इव +    + ररक्ष पृथिवीं देवीं शरीमान अतुलविक्रमः +       दवेष्टारस तस्य नैवासन स च न दवेष्टि कं चन +       समः सर्वेषु भूतेषु परजापतिर इवाभवत +    + बराह्मणाः कषत्रिया वैश्याः शूद्राश चैव सवकर्मसु +       सथिताः सुमनसॊ राजंस तेन राज्ञा सवनुष्ठिताः +    + विधवानाथ कृपणान विकलांश च बभार सः +      सुदर्शः सर्वभूतानाम आसीत सॊम इवापरः +   + तुष्टपुष्टजनः शरीमान सत्यवाग दृढविक्रमः +      धनुर्वेदे च शिष्यॊ ऽभून नृपः शारद्वतस्य सः +   + गॊविन्दस्य परियश चासीत पिता ते जनमेजय +      लॊकस्य चैव सर्वस्य परिय आसीन महायशाः +   + परिक्षीणेषु कुरुषु उत्तरायाम अजायत +      परिक्षिद अभवत तेन सौभद्रस्यात्मजॊ बली +   + राजधर्मार्थकुशलॊ युक्तः सर्वगुणैर नृपः +      जितेन्द्रियश चात्मवांश च मेधावी वृद्धसेवितः +   + षड वर्गविन महाबुद्धिर नीतिधर्मविद उत्तमः +      परजा इमास तव पिता षष्टिं वर्षाण्य अपालयत +      ततॊ दिष्टान्तम आपन्नः सर्पेणानतिवर्तितम +   + ततस तवं पुरुषश्रेष्ठ धर्मेण परतिपेदिवान +      इदं वर्षसहस्राय राज्यं कुरु कुलागतम +      बाल एवाभिजातॊ ऽसि सर्वभूतानुपालकः +   + [ज] +      नास्मिन कुले जातु बभूव राजा; यॊ न परजानां हितकृत परियश च +      विशेषतः परेक्ष्य पितामहानां; वृत्तं महद वृत्तपरायणानाम +   + कथं निधनम आपन्नः पिता मम तथाविधः +      आचक्षध्वं यथावन मे शरॊतुम इच्छामि तत्त्वतः +   + [स] +      एवं संचॊदिता राज्ञा मन्त्रिणस ते नराधिपम +      ऊचुः सर्वे यथावृत्तं राज्ञः परियहिते रताः +   + बभूव मृगया शीलस तव राजन पिता सदा +      यथा पाण्डुर महाभागॊ धनुर्धर वरॊ युधि +      अस्मास्व आसज्य सर्वाणि राजकार्याण्य अशेषतः +   + स कदा चिद वनचरॊ मृगं विव्याध पत्रिणा +      विद्ध्वा चान्वसरत तूर्णं तं मृगं गहने वने +   + पदातिर बद्धनिस्त्रिंशस ततायुध कलापवान +      न चाससाद गहने मृगं नष्टं पिता तव +   + परिश्रान्तॊ वयःस्थश च षष्टिवर्षॊ जरान्वितः +      कषुधितः स महारण्ये ददर्श मुनिम अन्तिके +   + स तं पप्रच्छ राजेन्द्रॊ मुनिं मौन वरतान्वितम +      न च किं चिद उवाचैनं स मुनिः पृच्छतॊ ऽपि सन +   + ततॊ राजा कषुच छरमार्तस तं मुनिं सथाणुवत सथितम +      मौन वरतधरं शान्तं सद्यॊ मन्युवशं ययौ +   + न बुबॊध हि तं राजा मौन वरतधरं मुनिम +      स तं मन्युसमाविष्टॊ धर्षयाम आस ते पिता +   + मृतं सर्पं धनुष्कॊट्या समुत्क्षिप्य धरातलात +      तस्य शुद्धात्मनः परादात सकन्धे भरतसत्तम +   + न चॊवाच स मेधावी तम अथॊ साध्व असाधु वा +      तस्थौ तथैव चाक्रुध्यन सर्पं सकन्धेन धारयन + + +    + [मन्त्रिणह] +       ततः स राजा राजेन्द्र सकन्धे तस्य भुजंगमम +       मुनेः कषुत कषाम आसज्य सवपुरं पुनर आययौ +    + ऋषेस तस्य तु पुत्रॊ ऽभूद गवि जातॊ महायशाः +       शृङ्गी नाम महातेजास तिग्मवीर्यॊ ऽतिकॊपनः +    + बरह्माणं सॊ ऽभयुपागम्य मुनिः पूजां चकार ह +       अनुज्ञातॊ गतस तत्र शृङ्गी शुश्राव तं तदा +       सख्युः सकाशात पितरं पित्रा ते धर्षितं तथा +    + मृतं सर्पं समासक्तं पित्रा ते जनमेजय +       वहन्तं कुरुशार्दूल सकन्धेनानपकारिणम +    + तपस्विनम अतीवाथ तं मुनिप्रवरं नृप +       जितेन्द्रिय विशुद्धं च सथितं कर्मण्य अथाद्भुते +    + तपसा दयॊतितात्मानं सवेष्व अङ्गेषु यतं तथा +       शुभाचारं शुभकथं सुस्थिरं तम अलॊलुपम +    + अक्षुद्रम अनसूयं च वृद्धं मौन वरते सथितम +       शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव +    + शशापाथ स तच छरुत्वा पितरं ते रुषान्वितः +       ऋषेः पुत्रॊ महातेजा बालॊ ऽपि सथविरैर वरः +    + स कषिप्रम उदकं सपृष्ट्वा रॊषाद इदम उवाच ह +       पितरं ते ऽभिसंधाय तेजसा परज्वलन्न इव +    + अनागसि गुरौ यॊ मे मृतं सर्पम अवासृजत +      तं नागस तक्षकः करुद्धस तेजसा सादयिष्यति +      सप्तरात्राद इतः पापं पश्य मे तपसॊ बलम +   + इत्य उक्त्वा परययौ तत्र पिता यत्रास्य सॊ ऽभवत +      दृष्ट्वा च पितरं तस्मै शापं तं परत्यवेदयत +   + स चापि मुनिशार्दूलः परेषयाम आस ते पितुः +      शप्तॊ ऽसि मम पुत्रेण यत्तॊ भव महीपते +      तक्षकस तवां महाराज तेजसा सादयिष्यति +   + शरुत्वा तु तद वचॊ घॊरं पिता ते जनमेजय +      यत्तॊ ऽभवत परित्रस्तस तक्षकात पन्नगॊत्तमात +   + ततस तस्मिंस तु दिवसे सप्तमे समुपस्थिते +      राज्ञः समीपं बरह्मर्षिः काश्यपॊ गन्तुम ऐच्छत +   + तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस तदा +      तम अब्रवीत पन्नगेन्द्रः काश्यपं तवरितं वरजन +      कव भवांस तव��ितॊ याति किं च कार्यं चिकीर्षति +   + [क] +      यत्र राजा कुरुश्रेष्ठः परिक्षिन नाम वै दविजः +      तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै +   + गच्छाम्य अहं तं तवरितः सद्यः कर्तुम अपज्वरम +      मयाभिपन्नं तं चापि न सर्पॊ धर्षयिष्यति +   + [त] +      किमर्थं तं मया दष्टं संजीवयितुम इच्छसि +      बरूहि कामम अहं ते ऽदय दद्मि सवं वेश्म गम्यताम +   + [मन्त्रिणह] +      धनलिप्सुर अहं तत्र यामीत्य उक्तश च तेन सः +      तम उवाच महात्मानं मानयञ शलक्ष्णया गिरा +   + यावद धनं परार्थयसे तस्माद राज्ञस ततॊ ऽधिकम +      गृहाण मत्त एव तवं संनिवर्तस्व चानघ +   + स एवम उक्तॊ नागेन काश्यपॊ दविपदां वरः +      लब्ध्वा वित्तं निववृते तक्षकाद यावद ईप्सितम +   + तस्मिन परतिगते विप्रे छद्मनॊपेत्य तक्षकः +      तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव +   + परासादस्थं यत्तम अपि दग्धवान विषवह्निना +      ततस तवं पुरुषव्याघ्र विजयायाभिषेचितः +   + एतद दृष्टं शरुतं चापि यथावन नृपसत्तम +      अस्माभिर निखिलं सर्वं कथितं ते सुदारुणम +   + शरुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम +      अस्य चर्षेर उत्तङ्कस्य विधत्स्व यद अनन्तरम +   + [ज] +      एतत तु शरॊतुम इच्छामि अटव्यां निर्जने वने +      संवादं पन्नगेन्द्रस्य काश्यपस्य च यत तदा +   + केन दृष्टं शरुतं चापि भवतां शरॊत्रम आगतम +      शरुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम +   + [म] +      शृणु राजन यथास्माकं येनैतत कथितं पुरा +      समागमं दविजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि +   + तस्मिन वृक्षे नरः कश चिद इन्धनार्थाय पार्थिव +      विचिन्वन पूर्वम आरूढः शुष्कशाखं वनस्पतिम +      अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ +   + स तु तेनैव वृक्षेण भस्मीभूतॊ ऽभवत तदा +      दविज परभावाद राजेन्द्र जीवितः सवनस्पतिः +   + तेन गत्वा नृपश्रेष्ठ नगरे ऽसमिन निवेदितम +      यथावृत्तं तु तत सर्वं तक्षकस्य दविजस्य च +   + एतत ते कथितं राजन यथावृत्तं यथा शरुतम +      शरुत्वा तु नृपशार्दूल परकुरुष्व यथेप्सितम +   + [स] +      मन्त्रिणां तु वचः शरुत्वा स राजा जनमेजयः +      पर्यतप्यत दुःखार्तः परत्यपिंषत करे करम +   + निःश्वासम उष्णम असकृद दीर्घं राजीवलॊचनः +      मुमॊचाश्रूणि च तदा नेत्राभ्यां परततं नृपः +      उवाच च महीपालॊ दुःखशॊकसमन्वितः +   + शरुत्वैतद भवतां वाक्यं पितुर मे सवर्गतिं परति +      निश्चितेयं मम मतिर या वै तां मे निबॊधत +   + अनन्तरम अहं मन्ये तक्षकाय दुरात्मने +      परतिकर्तव्यम इत्य एव येन मे हिंसितः पिता +   + ऋषेर हि शृङ्गेर वचनं कृत्वा दग्ध्वा च पार्थिवम +      यदि गच्छेद असौ पापॊ ननु जीवेत पिता मम +   + परिहीयेत किं तस्य यदि जीवेत स पार्थिवः +      काश्यपस्य परसादेन मन्त्रिणां सुनयेन च +   + स तु वारितवान मॊहात काश्यपं दविजसत्तमम +      संजिजीवयिषुं पराप्तं राजानम अपराजितम +   + महान अतिक्रमॊ हय एष तक्षकस्य दुरात्मनः +      दविजस्य यॊ ऽददद दरव्यं मा नृपं जीवयेद इति +   + उत्तङ्कस्य परियं कुर्वन्न आत्मनश च महत परियम +      भवतां चैव सर्वेषां यास्याम्य अपचितिं पितुः + + +    + [स] +       एवम उक्त्वा ततः शरीमान मन्त्रिभिश चानुमॊदितः +       आरुरॊह परतिज्ञां स सर्पसत्राय पार्थिवः +       बरह्मन भरतशार्दूलॊ राजा पारिक्षितस तदा +    + पुरॊहितम अथाहूय ऋत्विजं वसुधाधिपः +       अब्रवीद वाक्यसंपन्नः संपद अर्थकरं वचः +    + यॊ मे हिंसितवांस तातं तक्षकः स दुरात्मवान +       परतिकुर्यां यथा तस्य तद भवन्तॊ बरुवन्तु मे +    + अपि तत कर्म विदितं भवतां येन पन्नगम +       तक्षकं संप्रदीप्ते ऽगनौ पराप्स्ये ऽहं सहबान्धवम +    + यथा तेन पिता मह्यं पूर्वं दग्धॊ विषाग्निना +       तथाहम अपि तं पापं दग्धुम इच्छामि पन्नगम +    + [रत्विजह] +       अस्ति राजन महत सत्रं तवदर्थं देवनिर्मितम +       सर्पसत्रम इति खयातं पुराणे कथ्यते नृप +    + आहर्ता तस्य सत्रस्य तवन नान्यॊ ऽसति नराधिप +       इति पौराणिकाः पराहुर अस्माकं चास्ति स करतुः +    + [स] +       एवम उक्तः स राजर्षिर मेने सर्पं हि तक्षकम +       हुताशनमुखं दीप्तं परविष्टम इति सत्तम +    + ततॊ ऽबरवीन मन्त्रविदस तान राजा बराह्मणांस तदा +       आहरिष्यामि तत सत्रं संभाराः संभ्रियन्तु मे +    + ततस ते ऋत्विजस तस्य शास्त्रतॊ दविजसत्तम +      देशं तं मापयाम आसुर यज्ञायतन कारणात +      यथावज जञानविदुषः सर्वे बुद्ध्या परं गताः +   + ऋद्ध्या परमया युक्तम इष्टं दविजगणायुतम +      परभूतधनधान्याढ्यम ऋत्विग्भिः सुनिवेशितम +   + निर्माय चापि विधिवद यज्ञायतनम ईप्सितम +      राजानं दीक्षयाम आसुः सर्पसत्राप्तये तदा +   + इदं चासीत तत्र पूर्वं सर्पसत्रे भविष्यति +      निमित्तं महद उत्पन्नं यज्ञविघ्न करं तदा +   + यज्ञस्यायतने तस्मिन करियमाणे वचॊ ऽबरवीत +      सथपत��र बुद्धिसंपन्नॊ वास्तु विद्या विशारदः +   + इत्य अब्रवीत सूत्रधारः सूतः पौराणिकस तदा +      यस्मिन देशे च काले च मापनेयं परवर्तिता +      बराह्मणं कारणं कृत्वा नायं संस्थास्यते करतुः +   + एतच छरुत्वा तु राजा स पराग दीक्षा कालम अब्रवीत +      कषत्तारं नेह मे कश चिद अज्ञातः परविशेद इति +   + ततः कर्म परववृते सर्पसत्रे विधानतः +      पर्यक्रामंश च विधिवत सवे सवे कर्मणि याजकाः +   + परिधाय कृष्ण वासांसि धूमसंरक्त लॊचनाः +      जुहुवुर मन्त्रवच चैव समिद्धं जातवेदसम +   + कम्पयन्तश च सर्वेषाम उरगाणां मनांसि ते +      सर्पान आजुहुवुस तत्र सर्वान अग्निमुखे तदा +   + ततः सर्पाः समापेतुः परदीप्ते हव्यवाहने +      विवेष्टमानाः कृपणा आह्वयन्तः परस्परम +   + विस्फुरन्तः शवसन्तश च वेष्टयन्तस तथा परे +      पुच्छैः शिरॊभिश च भृशं चित्रभानुं परपेदिरे +   + शवेताः कृष्णाश च नीलाश च सथविराः शिशवस तथा +      रुवन्तॊ भैरवान नादान पेतुर दीप्ते विभावसौ +   + एवं शतसहस्राणि परयुतान्य अर्बुदानि च +      अवशानि विनष्टानि पन्नगानां दविजॊत्तम +   + इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे +      मत्ता इव च मातङ्गा महाकाया महाबलाः +   + उच्चावचाश च बहवॊ नानावर्णा विषॊल्बणाः +      घॊराश च परिघप्रख्या दन्द शूका महाबलाः +      परपेतुर अग्नाव उरगा मातृवाग दण्डपीडिताः + + +    + [ष] +       सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः +       जनमेजयस्य के तव आसन्न ऋत्विजः परमर्षयः +    + के सदस्या बभूवुश च सर्पसत्रे सुदारुणे +       विषादजनने ऽतयर्थं पन्नगानां महाभये +    + सर्वं विस्तरतस तात भवाञ शंसितुम अर्हति +       सर्पसत्र विधानज्ञा विज्ञेयास ते हि सूतज +    + [सूत] +       हन्त ते कथयिष्यामि नामानीह मनीषिणाम +       ये ऋत्विजः सदस्याश च तस्यासन नृपतेस तदा +    + तत्र हॊता बभूवाथ बराह्मणश चण्डभार्गवः +       चयवनस्यान्वये जातः खयातॊ वेदविदां वरः +    + उद्गाता बराह्मणॊ वृद्धॊ विद्वान कौत्सार्य जैमिनिः +       बरह्माभवच छार्ङ्ग रवॊ अध्वर्युर बॊध पिङ्गलः +    + सदस्यश चाभवद वयासः पुत्र शिष्यसहायवान +       उद्दालकः शमठकः शवेतकेतुश च पञ्चमः +    + असितॊ देवलश चैव नारदः पर्वतस तथा +       आत्रेयः कुण्ड जठरॊ दविजः कुटि घटस तथा +    + वात्स्यः शरुतश्रवा वृद्धस तपःस्वाध्यायशीलवान +       कहॊडॊ देव शर्मा च मौद्गल्यः शम सौभरः +    + एते चान��ये च बहवॊ बराह्मणाः संशितव्रताः +      सदस्या अभवंस तत्र सत्रे पारिक्षितस्य ह +   + जुह्वत्स्व ऋत्विक्ष्व अथ तदा सर्पसत्रे महाक्रतौ +      अहयः परापतंस तत्र घॊराः पराणिभयावहाः +   + वसा मेदॊ वहाः कुल्या नागानां संप्रवर्तिताः +      ववौ गन्धश च तुमुलॊ दह्यताम अनिशं तदा +   + पततां चैव नागानां धिष्ठितानां तथाम्बरे +      अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम +   + तक्षकस तु स नागेन्द्रः पुरंदर निवेशनम +      गतः शरुत्वैव राजानं दीक्षितं जनमेजयम +   + ततः सर्वं यथावृत्तम आख्याय भुजगॊत्तमः +      अगच्छच छरणं भीत आगः कृत्वा पुरंदरम +   + तम इन्द्रः पराह सुप्रीतॊ न तवास्तीह तक्षक +      भयं नागेन्द्र तस्माद वै सर्पसत्रात कथं चन +   + परसादितॊ मया पूर्वं तवार्थाय पितामहः +      तस्मात तव भयं नास्ति वयेतु ते मानसॊ जवरः +   + एवम आश्वासितस तेन ततः स भुजगॊत्तमः +      उवास भवने तत्र शक्रस्य मुदितः सुखी +   + अजस्रं निपतत्स्व अग्नौ नागेषु भृशदुःखितः +      अल्पशेष परीवारॊ वासुकिः पर्यतप्यत +   + कश्मलं चाविशद घॊरं वासुकिं पन्नगेश्वरम +      स घूर्णमान हृदयॊ भगिनीम इदम अब्रवीत +   + दह्यन्ते ऽङगानि मे भद्रे दिशॊ न परतिभान्ति च +      सीदामीव च संमॊहाद घूर्णतीव च मे मनः +   + दृष्टिर भरमति मे ऽतीव हृदयं दीर्यतीव च +      पतिष्याम्य अवशॊ ऽदयाहं तस्मिन दीप्ते विभावसौ +   + पारिक्षितस्य यज्ञॊ ऽसौ वर्तते ऽसमज जिघांसया +      वयक्तं मयापि गन्तव्यं पितृराज निवेशनम +   + अयं स कालः संप्राप्तॊ यदर्थम असि मे सवसः +      जरत्कारॊः पुरा दत्ता सा तराह्य अस्मान सबान्धवान +   + आस्तीकः किल यज्ञं तं वर्तन्तं भुजगॊत्तमे +      परतिषेत्स्यति मां पूर्वं सवयम आह पितामहः +   + तद वत्से बरूहि वत्सं सवं कुमारं वृद्धसंमतम +      ममाद्य तवं सभृत्यस्य मॊक्षार्थं वेद वित्तमम + + +    + [स] +       तत आहूय पुत्रं सवं जरत्कारुर भुजंगमा +       वासुकेर नागराजस्य वचनाद इदम अब्रवीत +    + अहं तव पितुः पुत्रभ्रात्रा दत्ता निमित्ततः +       कालः स चायं संप्राप्तस तत कुरुष्व यथातथम +    + [आस्तीक] +       किंनिमित्तं मम पितुर दत्ता तवं मातुलेन मे +       तन ममाचक्ष्व तत्त्वेन शरुत्वा कर्तास्मि तत तथा +    + [स] +       तत आचष्ट सा तस्मै बान्धवानां हितैषिणी +       भगिनी नागराजस्य जरत्कारुर अविक्लवा +    + भुजगानाम अशेषाणां माता कद्रूर इति शरुतिः +       तया शप्ता रुषितया सुता यस्मान निबॊध तत +    + उच्छैः शरवाः सॊ ऽशवराजॊ यन मिथ्या न कृतॊ मम +       विनता निमित्तं पणिते दासभावाय पुत्रकाः +    + जनमेजयस्य वॊ यज्ञे धक्ष्यत्य अनिलसारथिः +       तत्र पञ्चत्वम आपन्नाः परेतलॊकं गमिष्यथ +    + तां च शप्तवतीम एवं साक्षाल लॊकपितामहः +       एवम अस्त्व इति तद वाक्यं परॊवाचानुमुमॊद च +    + वासुकिश चापि तच छरुत्वा पितामहवचस तदा +       अमृते मथिते तात देवाञ शरणम ईयिवान +    + सिद्धार्थाश च सुराः सर्वे पराप्यामृतम अनुत्तमम +      भरातरं मे पुरस्कृत्य परजापतिम उपागमन +   + ते तं परसादयाम आसुर देवाः सर्वे पितामहम +      राज्ञा वासुकिना सार्धं स शापॊ न भवेद इति +   + वासुकिर नागराजॊ ऽयं दुःखितॊ जञातिकारणात +      अभिशापः स मात्रास्य भगवन न भवेद इति +   + [बर] +      जरत्कारुर जरत्कारुं यां भार्यां समवाप्स्यति +      तत्र जातॊ दविजः शापाद भुजगान मॊक्षयिष्यति +   + [ज] +      एतच छरुत्वा तु वचनं वासुकिः पन्नगेश्वरः +      परादान माम अमरप्रख्य तव पित्रे महात्मने +      पराग एवानागते काले तत्र तवं मय्य अजायथाः +   + अयं स कालः संप्राप्तॊ भयान नस तरातुम अर्हसि +      भरातरं चैव मे तस्मात तरातुम अर्हसि पावकात +   + अमॊघं नः कृतं तत सयाद यद अहं तव धीमते +      पित्रे दत्ता विमॊक्षार्थं कथं वा पुत्र मन्यसे +   + [स] +      एवम उक्तस तथेत्य उक्त्वा स आस्तीकॊ मातरं तदा +      अब्रवीद दुःखसंतप्तं वासुकिं जीवयन्न इव +   + अहं तवां मॊक्षयिष्यामि वासुके पन्नगॊत्तम +      तस्माच छापान महासत्त्वसत्यम एतद बरवीमि ते +   + भव सवस्थमना नाग न हि ते विद्यते भयम +      परयतिष्ये तथा सौम्य यथा शरेयॊ भविष्यति +      न मे वाग अनृतं पराह सवैरेष्व अपि कुतॊ ऽनयथा +   + तं वै नृप वरं गत्वा दीक्षितं जनमेजयम +      वाग्भिर मङ्गलयुक्ताभिस तॊषयिष्ये ऽदय मातुल +      यथा स यज्ञॊ नृपतेर निर्वर्तिष्यति सत्तम +   + स संभावय नागेन्द्र मयि सर्वं महामते +      न ते मयि मनॊ जातु मिथ्या भवितुम अर्हति +   + [व] +      आस्तीक परिघूर्णामि हृदयं मे विदीर्यते +      दिशश च न परजानामि बरह्मदण्डनिपीडितः +   + [आ] +      न संतापस तवया कार्यः कथं चित पन्नगॊत्तम +      दीप्तदाग्नेः समुत्पन्नं नाशयिष्यामि ते भयम +   + बरह्मदण्डं महाघॊरं कालाग्निसमतेजसम +      नाशयिष्यामि मात्रत्वं भयं कार्षीः कथं चन +   + [स] +      ततः स वासुकेर घॊरम अपन���य मनॊ जवरम +      आधाय चात्मनॊ ऽङगेषु जगाम तवरितॊ भृशम +   + जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः +      मॊक्षाय भुजगेन्द्राणाम आस्तीकॊ दविजसत्तमः +   + स गत्वापश्यद आस्तीकॊ यज्ञायतनम उत्तमम +      वृतं सदस्यैर बहुभिः सूर्यवह्नि समप्रभैः +   + स तत्र वारितॊ दवाःस्थैः परविशन दविजसत्तमः +      अभितुष्टाव तं यज्ञं परवेशार्थी दविजॊत्तमः + + +    + [आ] +       सॊमस्य यज्ञॊ वरुणस्य यज्ञः; परजापतेर यज्ञ आसीत परयागे +       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः +    + शक्रस्य यज्ञः शतसंख्य उक्तस; तथापरस तुल्यसंख्यः शतं वै +       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः +    + यमस्य यज्ञॊ हरि मेधसश च; यथा यज्ञॊ रन्ति देवस्य राज्ञः +       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः +    + गयस्य यज्ञः शशबिन्दॊश च राज्ञॊ; यज्ञस तथा वैश्रवणस्य राज्ञः +       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः +    + नृगस्य यज्ञस तव अजमीढस्य चासीद; यथा यज्ञॊ दाशरथेश च राज्ञः +       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः +    + यज्ञः शरुतॊ नॊ दिवि देव सूनॊर; युधिष्ठिरस्याजमीढस्य राज्ञः +       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः +    + कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; सवयं च कर्म परचकार यत्र +       तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः +    + इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः करतुं यथा +       नैषां जञानं विद्यते जञातुम अद्य; दत्तं येभ्यॊ न परणश्येत कथं चित +    + ऋत्विक समॊ नास्ति लॊकेषु चैव; दवैपायनेनेति विनिश्चितं मे +       एतस्य शिष्या हि कषितिं चरन्ति; सर्वर्विजः कर्मसु सवेषु दक्षाः +    + विभावसुश चित्रभानुर महात्मा; हिरण्यरेता विश्वभुक कृष्ण वर्त्मा +      परदक्षिणावर्तशिखः परदीप्तॊ; हव्यं तवेदं हुतभुग वष्टि देवः +   + नेह तवदन्यॊ विद्यते जीवलॊके; समॊ नृपः पालयिता परजानाम +      धृत्या च ते परीतमनाः सदाहं; तवं वा राजा धर्मराजॊ यमॊ वा +   + शक्रः साक्षाद वज्रपाणिर यथेह; तराता लॊके ऽसमिंस तवं तथेह परजानाम +      मतस तवं नः पुरुषेन्द्रेह लॊके; न च तवदन्यॊ गृहपतिर अस्ति यज्ञे +   + खट्वाङ्गनाभाग दिलीप कल्पॊ; ययाति मान्धातृसमप्रभावः +      आदित्यतेजः परतिमानतेजा; भीष्मॊ यथा भराजसि सुव्रतस तवम +   + वाल्मीकिवत ते निभृतं सुधैर्यं; वसिष्ठवत ते नियतश च कॊपः +      परभुत्वम इन्द्रेण समं मतं मे; दयुतिश च नारायणवद विभाति +   + यमॊ यथा धर्मविनिश्चयज्ञः; कृष्णॊ यथा सर्वगुणॊपपन्नः +      शरियां निवासॊ ऽसि यथा वसूनां; निधान भूतॊ ऽसि तथा करतूनाम +   + दम्भॊद्भवेनासि समॊ बलेन; रामॊ यथा शस्त्रविद अस्त्रविच च +      और्व तरिताभ्याम असि तुल्यतेजा; दुष्प्रेक्षणीयॊ ऽसि भगीरथॊ वा +   + [स] +      एवं सतुताः सर्व एव परसन्ना; राजा सदस्या ऋत्विजॊ हव्यवाहः +      तेषां दृष्ट्वा भावितानीङ्गितानि; परॊवाच राजा जनमेजयॊ ऽथ + + +    + [ज] +       बालॊ वाक्यं सथविर इव परभाषते; नायं बालः सथविरॊ ऽयं मतॊ मे +       इच्छाम्य अहं वरम अस्मै परदातुं; तन मे विप्रा वितरध्वं समेताः +    + [सदस्याह] +       बालॊ ऽपि विप्रॊ मान्य एवेह राज्ञां; यश चाविद्वान यश च विद्वान यथावत +       सर्वान कामांस तवत्त एषॊ ऽरहते ऽदय; यथा च नस तक्षक एति शीघ्रम +    + [स] +       वयाहर्तुकामे वरदे नृपे दविजं; वरं वृणीष्वेति ततॊ ऽभयुवाच +       हॊता वाक्यं नातिहृष्टान्तर आत्मा; कर्मण्य अस्मिंस तक्षकॊ नैति तावत +    + [ज] +       यथा चेदं कर्म समाप्यते मे; यथा च नस तक्षक एति शीघ्रम +       तथा भवन्तः परयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः +    + [रत्विजह] +       यथाशास्त्राणि नः पराहुर यथा शंसति पावकः +       इन्द्रस्य भवने राजंस तक्षकॊ भयपीडितः +    + [स] +       यथा सूतॊ लॊहिताक्षॊ महात्मा; पौराणिकॊ वेदितवान पुरस्तात +       स राजानं पराह पृष्टस तदानीं; यथाहुर विप्रास तद्वद एतन नृदेव +    + पुराणम आगम्य ततॊ बरवीम्य अहं; दत्तं तस्मै वरम इन्द्रेण राजन +       वसेह तवं मत्सकाशे सुगुप्तॊ; न पावकस तवां परदहिष्यतीति +    + एतच छरुत्वा दीक्षितस तप्यमान; आस्ते हॊतारं चॊदयन कर्मकाले +       हॊता च यत्तः स जुहाव मन्त्रैर; अथॊ इन्द्रः सवयम एवाजगाम +    + विमानम आरुह्य महानुभावः; सर्वैर देवैः परिसंस्तूयमानः +       बलाहकैश चाप्य अनुगम्यमानॊ; विद्याधरैर अप्सरसां गणैश च +    + तस्यॊत्तरीये निहितः स नागॊ; भयॊद्विग्नः शर्म नैवाभ्यगच्छत +      ततॊ राजा मन्त्रविदॊ ऽबरवीत पुनः; करुद्धॊ वाक्यं तक्षकस्यान्तम इच्छन +   + इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः +      तम इन्द्रेणैव सहितं पातयध्वं विभावसौ +   + [रत्विजह] +      अयम आयाति वै तूर्णं तक्षकस ते वशं नृप +      शरूयते ऽसय महान नादॊ रुवतॊ भैरवं भयात +   + नूनं मुक्तॊ वज्रभृता स नागॊ; भरष्टश चाङ्कान मन्त्रविस्रस्त कायः +      घूर्णन्न आकाशे नष्टसंज्ञॊ ऽभयुपैति; तीव्रान निःश्वासान निःश्वसन पन्नगेन्द्रः +   + वर्तते तव राजेन्द्र कर्मैतद विधिवत परभॊ +      अस्मै तु दविजमुख्याय वरं तवं दातुम अर्हसि +   + [ज] +      बालाभिरूपस्य तवाप्रमेय; वरं परयच्छामि यथानुरूपम +      वृणीष्व यत ते ऽभिमतं हृदि सथितं; तत ते परदास्याम्य अपि चेद अदेयम +   + [स] +      पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि +      इदम अन्तरम इत्य एवं तदास्तीकॊ ऽभयचॊदयत +   + वरं ददासि चेन मह्यं वृणॊमि जनमेजय +      सत्रं ते विरमत्व एतन न पतेयुर इहॊरगाः +   + एवम उक्तस ततॊ राजा बरह्मन पारिक्षितस तदा +      नातिहृष्टमना वाक्यम आस्तीकम इदम अब्रवीत +   + सुवर्णं रजतं गाश च यच चान्यन मन्यसे विभॊ +      तत ते दद्यां वरं विप्र न निवर्तेत करतुर मम +   + [आ] +      सुवर्णं रजतं गाश च न तवां राजन वृणॊम्य अहम +      सत्रं ते विरमत्व एतत सवस्ति मातृकुलस्य नः +   + [स] +      आस्तीकेनैवम उक्तस तु राजा पारिक्षितस तदा +      पुनः पुनर उवाचेदम आस्तीकं वदतां वरम +   + अन्यं वरय भद्रं ते वरं दविज वरॊत्तम +      अयाचत न चाप्य अन्यं वरं स भृगुनन्दन +   + ततॊ वेदविदस तत्र सदस्याः सर्व एव तम +      राजानम ऊचुः सहिता लभतां बराह्मणॊ वरम + + +    + [ष] +       ये सर्पाः सर्पसत्रे ऽसमिन पतिता हव्यवाहने +       तेषां नामानि सर्वेषां शरॊतुम इच्छामि सूतज +    + [स] +       सहस्राणि बहून्य अस्मिन परयुतान्य अर्बुदानि च +       न शक्यं परिसंख्यातुं बहुत्वाद वेदवित्तम +    + यथा समृतितु नामानि पन्नगानां निबॊध मे +       उच्यमानानि मुख्यानां हुतानां जातवेदसि +    + वासुकेः कुलजांस तावत परधान्येन निबॊध मे +       नीलरक्तान सितान घॊरान महाकायान विषॊल्बणान +    + कॊटिकॊ मानसः पूर्णः सहः पौलॊ हलीसकः +       पिच्छिलः कॊणपश चक्रः कॊण वेगः परकालनः +    + हिरण्यवाहः शरणः कक्षकः कालदन्तकः +       एते वासुकिजा नागाः परविष्टा हव्यवाहनम +    + तक्षकस्य कुले जातान परवक्ष्यामि निबॊध तान +       पुच्छण्डकॊ मण्डलकः पिण्ड भेत्ता रभेणकः +    + उच्छिखः सुरसॊ दरङ्गॊ बलहेडॊ विरॊहणः +       शिली शल करॊ मूकः सुकुमारः परवेपनः +    + मुद्गरः शशरॊमा च सुमना वेगवाहनः +       ���ते तक्षकजा नागाः परविष्टा हव्यवाहनम +    + पारावतः पारियात्रः पाण्डरॊ हरिणः कृशः +      विहंगः शरभॊ मॊदः परमॊदः संहताङ्गदः +   + ऐरावत कुलाद एते परैविष्टा हव्यवाहनम +      कौरव्य कुलजान नागाञ शृणु मे दविजसत्तम +   + ऐण्डिलः कुण्डलॊ मुण्डॊ वेणि सकन्धः कुमारकः +      बाहुकः शृङ्गवेगश च धूर्तकः पातपातरौ +   + धृतराष्ट्र कुले जाताञ शृणु नागान यथातथम +      कीर्त्यमानान मया बरह्मन वातवेगान विषॊल्बणान +   + शङ्कुकर्णः पिङ्गलकः कुठार मुखमेचकौ +      पूर्णाङ्गदः पूर्णमुखः परहसः शकुनिर हरिः +   + आमाहठः कॊमठकः शवसनॊ मानवॊ वटः +      भैरवॊ मुण्डवेदाङ्गः पिशङ्गश चॊद्र पारगः +   + ऋषभॊ वेगवान नाम पिण्डारक महाहनू +      रक्ताङ्गः सर्वसारङ्गः समृद्धः पाट राक्षसौ +   + वराहकॊ वारणकः सुमित्रश चित्रवेदकः +      पराशरस तरुणकॊ मणिस्कन्धस तथारुणिः +   + इति नागा मया बरह्मन कीर्तिताः कीर्तिवर्धनाः +      परधान्येन बहुत्वात तु न सर्वे परिकीर्तिताः +   + एतेषां पुत्रपौत्रास तु परसवस्य च संततिः +      न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः +   + सप्त शीर्षा दविशीर्षाश च पञ्चशीर्षास तथापरे +      कालानलविषा घॊरा हुताः शतसहस्रशः +   + महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः +      यॊजनायाम विस्तारा दवियॊजनसमायताः +   + कामरूपाः कामगमा दीप्तानलविषॊल्बणाः +      दग्धास तत्र महासत्रे बरह्मदण्डनिपीडिताः + + +    + [स] +       इदम अत्यद्भुतं चान्यद आस्तीकस्यानुशुश्रुमः +       तथा वरैश छन्द्यमाने राज्ञा पारिक्षितेन ह +    + इन्द्रहस्ताच चयुतॊ नागः ख एव यद अतिष्ठत +       ततश चिन्तापरॊ राजा बभूव जनमेजयः +    + हूयमाने भृशं दीप्ते विधिवत पावके तदा +       न सम स परापतद वह्नौ तक्षकॊ भयपीडितः +    + [षौ] +       किं सूत तेषां विप्राणां मन्त्रग्रामॊ मनीषिणाम +       न परत्यभात तदाग्नौ यन न पपात स तक्षकः +    + [स] +       तम इन्द्रहस्ताद विस्रस्तं विसंज्ञं पन्नगॊत्तमम +       आस्तीकस तिष्ठ तिष्ठेति वाचस तिस्रॊ ऽभयुदैरयत +    + वितस्थे सॊ ऽनतरिक्षे ऽथ हृदयेन विदूयता +       यथा तिष्ठेत वै कश चिद गॊचक्रस्यान्तरा नरः +    + ततॊ राजाब्रवीद वाक्यं सदस्यैश चॊदितॊ भृशम +       कामम एतद भवत्व एवं यथास्तीकस्य भाषितम +    + समाप्यताम इदं कर्म पन्नगाः सन्त्व अनामयाः +       परीयताम अयम आस्तीकः सत्यं सूतवचॊ ऽसतु तत +    + ततॊ हलहलाशब्दः प���ीतिजः समवर्तत +       आस्तीकस्य वरे दत्ते तथैवॊपरराम च +    + स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह +      परीतिमांश चाभवद राजा भारतॊ जनमेजयः +   + ऋत्विग्भ्यः ससदस्येभ्यॊ ये तत्रासन समागताः +      तेभ्यश च परददौ वित्तं शतशॊ ऽथ सहस्रशः +   + लॊहिताक्षाय सूताय तथा सथपतये विभुः +      येनॊक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम +   + निमित्तं बराह्मण इति तस्मै वित्तं ददौ बहु +      ततश चकारावभृथं विधिदृष्ट्तेन कर्मणा +   + आस्तीकं परेषयाम आस गृहान एव सुसत्कृतम +      राजा परीतमनाः परीतं कृतकृत्यं मनीषिणम +   + पुनरागमनं कार्यम इति चैनं वचॊ ऽबरवीत +      भविष्यसि सदस्यॊ मे वाजिमेधे महाक्रतौ +   + तथेत्य उक्त्वा परदुद्राव स चास्तीकॊ मुदा युतः +      कृत्वा सवकार्यम अतुलं तॊषयित्वा च पार्थिवम +   + स गत्वा परमप्रीतॊ मातरं मातुलं च तम +      अभिगम्यॊपसंगृह्य यथावृत्तं नयवेदयत +   + एतच छरुत्वा परीयमाणाः समेता; ये तत्रासन पन्नगा वीतमॊहाः +      त आस्तीके वै परीतिमन्तॊ बभूवुर; ऊचुश चैनं वरम इष्टं वृणीष्व +   + भूयॊ भूयः सर्वशस ते ऽबरुवंस तं; किं ते परियं करवामॊ ऽदय विद्वन +      परीता वयं मॊक्षिताश चैव सर्वे; कामं किं ते करवामॊ ऽदय वत्स +   + [आ] +      सायंप्रातः सुप्रसन्नात्म रूपा; लॊके विप्रा मानवाश चेतरे ऽपि +      धर्माख्यानं ये वदेयुर ममेदं; तेषां युष्मद्भ्यॊ नैव किं चिद भयं सयात +   + [स] +      तैश चाप्य उक्तॊ भागिनेयः परसन्नैर; एतत सत्यं कामम एवं चरन्तः +      परीत्या युक्ता ईप्सितं सर्वशस ते; कर्तारः सम परवणा भागिनेय +   + जरत्कारॊर जरत्कार्वां समुत्पन्नॊ महायशाः +      आस्तीकः सत्यसंधॊ मां पन्नगेभ्यॊ ऽभिरक्षतु +   + असितं चार्तिमन्तं च सुनीथं चापि यः समरेत +      दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत +   + [स] +      मॊक्षयित्वा स भुजगान सर्पसत्राद दविजॊत्तमः +      जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान +   + इत्य आख्यानं मयास्तीकं यथावत कीर्तितं तव +      यत कीर्तयित्वा सर्पेभ्यॊ न भयं विद्यते कव चित +   + शरुत्वा धर्मिष्ठम आख्यानम आतीकं पुण्यवर्धनम +      आस्तीकस्य कवेर विप्र शरीमच चरितम आदितः +   + [ष] +      भृगुवंशात परभृत्य एव तवया मे कथितं महत +      आख्यानम अखिलं तात सौते परीतॊ ऽसमि तेन ते +   + परक्ष्यामि चैव भूयस तवां यथावत सूतनन्दन +      यां कथां वयास संपन्नां तां च भूयः पर��क्ष्व मे +   + तस्मिन परमदुष्प्रापे सर्पसत्रे महात्मनाम +      कर्मान्तरेषु विधिवत सदस्यानां महाकवे +   + या बभूवुः कथाश चित्रा येष्व अर्थेषु यथातथम +      तवत्त इच्छामहे शरॊतुं सौते तवं वै विचक्षणः +   + [स] +      कर्मान्तरेष्व अकथयन दविजा वेदाश्रयाः कथाः +      वयासस तव अकथयन नित्यम आख्यानं भारतं महत +   + [ष] +      महाभारतम आख्यानं पाण्डवानां यशः करम +      जनमेजयेन यत पृष्टः कृष्णद्वैपायनस तदा +   + शरावयाम आस विधिवत तदा कर्मान्तरेषु सः +      ताम अहं विधिवत पुण्यां शरॊतुम इच्छामि वै कथाम +   + मनः सागरसंभूतां महर्षेः पुण्यकर्मणः +      कथयस्व सतां शरेष्ठ न हि तृप्यामि सूतज +   + [स] +      हन्त ते कथयिष्यामि महद आख्यानम उत्तमम +      कृष्णद्वैपायन मतं महाभारतम आदितः +   + तज जुषस्वॊत्तम मते कथ्यमानं मया दविज +      शंसितुं तन मनॊ हर्षॊ ममापीह परवर्तते + + +    + [स] +       शरुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम +       अभ्यागच्छद ऋषिर विद्वान कृष्णद्वैपायनस तदा +    + जनयाम आस यं काली शक्तेः पुत्रात पराशरात +       कन्यैव यमुना दवीपे पाण्डवानां पितामहम +    + जातमात्रश च यः सद्य इष्ट्या देहम अवीवृधत +       वेदांश चाधिजगे साङ्गान सेतिहासान महायशाः +    + यं नातितपसा कश चिन न वेदाध्ययनेन च +       न वरतैर नॊपवासैश च न परसूत्या न मन्युना +    + विव्यासैकं चतुर्धा यॊ वेदं वेद विदां वरः +       परावरज्ञॊ बरह्मर्षिः कविः सत्यव्रतः शुचिः +    + यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्य अजीजनत +       शंतनॊः संततिं तन्वन पुण्यकीर्तिर महायशाः +    + जनमेजयस्य राजर्षेः स तद यज्ञसदस तदा +       विवेश शिष्यैः सहितॊ वेदवेदाङ्गपारगैः +    + तत्र राजानम आसीनं ददर्श जनमेजयम +       वृतं सदस्यैर बहुभिर देवैर इव पुरंदरम +    + तथा मूध्वावसिक्तैश च नानाजनपदेश्वरैः +       ऋत्विग्भिर देवकल्पैश च कुशलैर यज्ञसंस्तरे +    + जनमेजयस तु राजर्षिर दृष्ट्वा तम ऋषिम आगतम +      सगणॊ ऽबयुद्ययौ तूर्णं परीत्या भरतसत्तमः +   + काञ्चनं विष्टरं तस्मै सदस्यानुमते परभुः +      आसनं कल्पयाम आस यथा शक्रॊ बृहस्पतेः +   + तत्रॊपविष्टं वरदं देवर्षिगणपूजितम +      पूजयाम आस राजेन्द्रः शास्त्रदृष्टेन कर्मणा +   + पाद्यम आचमनीयं च अर्घ्यं गां च विधानतः +      पितामहाय कृष्णाय तद अर्हाय नयवेदयत +   + परतिगृह्य च तां पूजां पाण्डवाज जनमेजयात +      गां ���ैव समनुज्ञाय वयासः परीतॊ ऽभवत तदा +   + तथा संपूजयित्वा तं यत्नेन परपितामहम +      उपॊपविश्य परीतात्मा पर्यपृच्छद अनामयम +   + भगवान अपि तं दृष्ट्वा कुशलं परतिवेद्य च +      सदस्यैः पूजितः सर्वैः सदस्यान अभ्यपूजयत +   + ततस तं सत्कृतं सर्वैः सदस्यैर जनमेजयः +      इदं पश्चाद दविजश्रेष्ठं पर्यपृच्छत कृताञ्जलिः +   + कुरूणां पाण्डवानां च भवान परत्यक्षदर्शिवान +      तेषां चरितम इच्छामि कथ्यमानं तवया दविज +   + कथं समभवद भेदस तेषाम अक्लिष्टकर्मणाम +      तच च युद्धं कथं वृत्तं भूतान्त करणं महत +   + पितामहानां सर्वेषां दैवेनाविष्ट चेतसाम +      कार्त्स्न्येनैतत समाचक्ष्व भगवन कुशलॊ हय असि +   + तस्य तद वचनं शरुत्वा कृष्णद्वैपायनस तदा +      शशास शिष्यम आसीनं वैशम्पायनम अन्तिके +   + कुरूणां पाण्डवानां च यथा भेदॊ ऽभवत पुरा +      तद अस्मै सर्वम आचक्ष्व यन मत्तः शरुतवान असि +   + गुरॊर वचनम आज्ञाय स तु विप्रर्षभस तदा +      आचचक्षे ततः सर्वम इतिहासं पुरातनम +   + तस्मै राज्ञे सदस्येभ्यः कषत्रियेभ्यश च सर्वशः +      भेदं राज्यविनाशं च कुरुपाण्डवयॊस तदा + + +    + [वै] +       गुरवे पराङ नमस्कृत्य मनॊ बुद्धिसमाधिभिः +       संपूज्य च दविजान सर्वांस तथान्यान विदुषॊ जनान +    + महर्षेः सर्वलॊकेषु विश्रुतस्यास्य धीमतः +       परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः +    + शरॊतुं पात्रं च राजंस तवं पराप्येमां भारतीं कथाम +       गुरॊर वक्तुं परिस्पन्दॊ मुदा परॊत्साहतीव माम +    + शृणु राजन यथा भेदः कुरुपाण्डवयॊर अभूत +       राज्यार्थे दयूतसंभूतॊ वनवासस तथैव च +    + यथा च युद्धम अभवत पृथिवी कषयकारकम +       तत ते ऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ +    + मृते पितरि ते वीरा वनाद एत्य सवमन्दिरम +       नचिराद इव विद्वांसॊ वेदे धनुषि चाभवन +    + तांस तथारूपवीर्यौजः संपन्नान पौरसंमतान +       नामृष्यन कुरवॊ दृष्ट्वा पाण्डवाञ शरीयशॊ भृतः +    + ततॊ दुर्यॊधनः करूरः कर्णश च सहसौबलः +       तेषां निग्रहनिर्वासान विविधांस ते समाचरन +    + ददाव अथ विषं पापॊ भीमाय धृतराष्ट्रजः +       जरयाम आस तद वीरः सहान्नेन वृकॊदरः +    + परमाण कॊट्यां संसुप्तं पुनर बद्ध्वा वृकॊदरम +      तॊयेषु भीमं गङ्गायाः परक्षिप्य पुरम आव्रजत +   + यदा परबुद्धः कौन्तेयस तदा संछिद्य बन्धनम +      उदतिष्ठन महाराज भीमसेनॊ गतव्यथः +   + आश���विषैः कृष्णसर्पैः सुप्तं चैनम अदंशयत +      सर्वेष्व एवाङ्गदेशेषु न ममार च शत्रुहा +   + तेषां तु विप्रकारेषु तेषु तेषु महामतिः +      मॊक्षणे परतिघाते च विदुरॊ ऽवहितॊ ऽभवत +   + सवर्गस्थॊ जीवलॊकस्य यथा शक्रः सुखावहः +      पाण्डवानां तथा नित्यं विदुरॊ ऽपि सुखावहः +   + यदा तु विविधॊपायैः संवृतैर विवृतैर अपि +      नाशक्नॊद विनिहन्तुं तान दैवभाव्य अर्थरक्षितान +   + ततः संमन्त्र्य सचिवैर वृषदुःशासनादिभिः +      धृतराष्ट्रम अनुज्ञाप्य जातुषं गृहम आदिशत +   + तत्र तान वासयाम आस पाण्डवान अमितौजसः +      अदाहयच च विस्रब्धान पावकेन पुनस तदा +   + विदुरस्यैव वचनात खनित्री विहिता ततः +      मॊक्षयाम आस यॊगेन ते मुक्ताः पराद्रवन भयात +   + ततॊ महावने घॊरे हिडिम्बं नाम राक्षसम +      भीमसेनॊ ऽवधीत करुद्धॊ भुवि भीमपराक्रमः +   + अथ संधाय ते वीरा एकचक्रां वरजंस तदा +      बरह्मरूपधरा भूत्वा मात्रा सह परंतपाः +   + तत्र ते बराह्मणार्थाय बकं हत्वा महाबलम +      बराह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः +   + ते तत्र दरौपदीं लब्ध्वा परिसंवत्सरॊषिताः +      विदिता हास्तिनपुरं परत्याजग्मुर अरिंदमाः +   + त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च +      भरातृभिर विग्रहस तात कथं वॊ न भवेद इति +      अस्माभिः खाण्डव परस्थे युष्मद्वासॊ ऽनुचिन्तितः +   + तस्माज जनपदॊपेतं सुविभक्तमहापथम +      वासाय खाण्डव परस्थं वरजध्वं गतमन्यवः +   + तयॊस ते वचनाज जग्मुः सह सर्वैः सुहृज्जनैः +      नगरं खाण्डव परस्थं रत्नान्य आदाय सर्वशः +   + तत्र ते नयवसन राजन संवत्सरगणान बहून +      वशे शस्त्रप्रतापेन कुर्वन्तॊ ऽनयान महीक्षितः +   + एवं धर्मप्रधानास ते सत्यव्रतपरायणाः +      अप्रमत्तॊत्थिताः कषान्ताः परतपन्तॊ ऽहितांस तदा +   + अजयद भीमसेनस तु दिशं पराचीं महाबलः +      उदीचीम अर्जुनॊ वीरः परतीचीं नकुलस तथा +   + दक्षिणां सहदेवस तु विजिग्ये परवीरहा +      एवं चक्रुर इमां सर्वे वशे कृत्स्नां वसुंधराम +   + पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता +      षट सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः +   + ततॊ निमित्ते कस्मिंश चिद धर्मराजॊ युधिष्ठिरः +      वनं परस्थापयाम आस भरातरं वै धनंजयम +   + स वै संवत्सरं पूर्णं मासं चैकं वने ऽवसत +      ततॊ ऽगच्छद धृषीकेशं दवारवत्यां कदा चन +   + लब्धवांस तत्र बीभत्सुर भार्यां राजी���लॊचनाम +      अनुजां वासुदेवस्य सुभद्रां भद्र भाषिणीम +   + सा शचीव महेन्द्रेण शरीः कृष्णेनेव संगता +      सुभद्रा युयुजे परीता पाण्डवेनार्जुनेन ह +   + अतर्पयच च कौन्तेयः खाण्डवे हव्यवाहनम +      बीभत्सुर वासुदेवेन सहितॊ नृपसत्तम +   + नातिभारॊ हि पार्थस्य केशवेनाभवत सह +      वयवसायसहायस्य विष्णॊः शत्रुवधेष्व इव +   + पार्थायाग्निर ददौ चापि गाण्डीवं धनुर उत्तमम +      इषुधी चाक्षयैर बाणै रथं च कपिलक्षणम +   + मॊक्षयाम आस बीभत्सुर मयं तत्र महासुरम +      स चकार सभां दिव्यां सर्वरत्नसमाचिताम +   + तस्यां दुर्यॊधनॊ मन्दॊ लॊभं चक्रे सुदुर्मतिः +      ततॊ ऽकषैर वञ्चयित्वा च सौबलेन युधिष्ठिरम +   + वनं परस्थापयाम आस सप्त वर्षाणि पञ्च च +      अज्ञातम एकं राष्ट्रे च तथा वर्षं तरयॊ दशम +   + ततश चतुर्दशे वर्षे याचमानाः सवकं वसु +      नालभन्त महाराज ततॊ युद्धम अवर्तत +   + ततस ते सर्वम उत्साद्य हत्वा दुर्यॊधनं नृपम +      राज्यं विद्रुत भूयिष्ठं परत्यपद्यन्त पाण्डवाः +   + एवम एतत पुरावृत्तं तेषाम अक्लिष्टकर्मणाम +      भेदॊ राज्यविनाशश च जयश च जयतां वर + + +    + [ज] +       कथितं वै समासेन तवया सर्वं दविजॊत्तम +       महाभारतम आख्यानं कुरूणां चरितं महत +    + कथां तव अनघ चित्रार्थाम इमां कथयति तवयि +       विस्तर शरवणे जातं कौतूहलम अतीव मे +    + स भवान विस्तरेणेमां पुनर आख्यातुम अर्हति +       न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत +    + न तत कारणम अल्पं हि धर्मज्ञा यत्र पाण्डवाः +       अवध्यान सर्वशॊ जघ्नुः परशस्यन्ते च मानवैः +    + किमर्थं ते नरव्याघ्राः शक्ताः सन्तॊ हय अनागसः +       परयुज्यमानान संक्लेशान कषान्तवन्तॊ दुरात्मनाम +    + कथं नागायुत पराणॊ बाहुशाली वृकॊदरः +       परिक्लिश्यन्न अपि करॊधं धृतवान वै दविजॊत्तम +    + कथं सा दरौपदी कृष्णा कलिश्यमाना दुरात्मभिः +       शक्ता सती धार्तराष्ट्रान नादहद घॊरचक्षुषा +    + कथं वयतिक्रमन दयूते पार्थौ माद्री सुतौ तथा +       अनुव्रजन नरव्याघ्रं वञ्च्यमानं दुरात्मभिः +    + कथं धर्मभृतां शरेष्ठः सुतॊ धर्मस्य धर्मवित +       अनर्हः परमं कलेशं सॊढवान स युधिष्ठिरः +    + कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः +      अस्यन्न एकॊ ऽनयत सर्वाः पितृलॊकं धनंजयः +   + एतद आचक्ष्व मे सर्वं यथावृत्तं तपॊधन +      यद यच च कृतवन्तस ते तत्र तत्र महारथाः +   + [व] +      महर्षेः सर्वलॊकेषु पूजितस्य महात्मनः +      परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः +   + इदं शतसहस्रं हि शलॊकानां पुण्यकर्मणाम +      सत्यवत्य आत्मजेनेह वयाख्यातम अमितौजसा +   + य इदं शरावयेद विद्वान यश चेदं शृणुयान नरः +      ते बरह्मणः सथानम एत्य पराप्नुयुर देवतुल्यताम +   + इदं हि वेदैः समितं पवित्रम अपि चॊत्तमम +      शराव्याणाम उत्तमं चेदं पुराणम ऋषिसंस्तुतम +   + अस्मिन्न अर्थश च धर्मश च निखिलेनॊपदिश्यते +      इतिहासे महापुण्ये बुद्धिश च परिनैष्ठिकी +   + अक्षुद्रान दानशीलांश च सत्यशीलान अनास्तिकान +      कार्ष्णं वेदम इदं विद्वाञ शरावयित्वार्थम अश्नुते +   + भरूण हत्या कृतं चापि पापं जह्याद असंशयम +      इतिहासम इमं शरुत्वा पुरुषॊ ऽपि सुदारुणः +   + जयॊ नामेतिहासॊ ऽयं शरॊतव्यॊ विजिगीषुणा +      महीं विजयते सर्वां शत्रूंश चापि पराजयेत +   + इदं पुंसवनं शरेष्ठम इदं सवस्त्य अयनं महत +      महिषी युवराजाभ्यां शरॊतव्यं बहुशस तथा +   + अर्थशास्त्रम इदं पुण्यं धर्मशास्त्रम इदं परम +      मॊक्षशास्त्रम इदं परॊक्तं वयासेनामित बुद्धिना +   + संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे +      पुत्राः शुश्रूषवः सन्ति परेष्याश च परियकारिणः +   + शरीरेण कृतं पापं वाचा च मनसैव च +      सर्वं तत तयजति कषिप्रम इदं शृण्वन नरः सदा +   + भारतानां महज जन्म शृण्वताम अनसूयताम +      नास्ति वयाधिभयं तेषां परलॊकभयं कुतः +   + धन्यं यशस्यम आयुष्यं सवर्ग्यं पुण्यं तथैव च +      कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा +   + कीर्तिं परथयता लॊके पाण्डवानां महात्मनाम +      अन्येषां कषत्रियाणां च भूरि दरविण तेजसाम +   + यथा समुद्रॊ भगवान यथा च हिमवान गिरिः +      खयाताव उभौ रत्ननिधी तथा भारतम उच्यते +   + य इदं शरावयेद विद्वान बराह्मणान इह पर्वसु +      धूतपाप्मा जितस्वर्गॊ बरह्मभूयं स गच्छति +   + यश चेदं शरावयेच छराद्धे बराह्मणान पादम अन्ततः +      अक्षय्यं तस्य तच छराद्धम उपतिष्ठेत पितॄन अपि +   + अह्ना यद एनश चाज्ञानात परकरॊति नरश चरन +      तन महाभारताख्यानं शरुत्वैव परविलीयते +   + भारतानां महज जन्म महाभारतम उच्यते +      निरुक्तम अस्य यॊ वेद सर्वपापैर परमुच्यते +   + तरिभिर वर्षैः सदॊत्थायी कृष्णद्वैपायनॊ मुनिः +      महाभारतम आख्यानं कृतवान इदम उत्तमम +   + धर्मे चार्थे च कामे च मॊक��षे च भरतर्षभ +      यद इहास्ति तद अन्यत्र यन नेहास्ति न तत कव चित + + +    + [व] +       राजॊपरिचरॊ नाम धर्मनित्यॊ महीपतिः +       बभूव मृगयां गन्तुं स कदा चिद धृतव्रतः +    + स चेदिविषयं रम्यं वसुः पौरवनन्दनः +       इन्द्रॊपदेशाज जग्राह गरहणीयं महीपतिः +    + तम आश्रमे नयस्तशस्त्रं निवसन्तं तपॊ रतिम +       देवः साक्षात सवयं वज्री समुपायान महीपतिम +    + इन्द्रत्वम अर्हॊ राजायं तपसेत्य अनुचिन्त्य वै +       तं सान्त्वेन नृपं साक्षात तपसः संन्यवर्तयत +    + [ईन्द्र] +       न संकीर्येत धर्मॊ ऽयं पृथिव्यां पृथिवीपते +       तं पाहि धर्मॊ हि धृतः कृत्स्नं धारयते जगत +    + लॊक्यं धर्मं पालय तवं नित्ययुक्तः समाहितः +       धर्मयुक्तस ततॊ लॊकान पुण्यान आप्स्यसि शाश्वतान +    + दिविष्ठस्य भुविष्ठस तवं सखा भूत्वा मम परियः +       ऊधः पृथिव्या यॊ देशस तम आवस नराधिप +    + पशव्यश चैव पुण्यश च सुस्थिरॊ धनधान्यवान +       सवारक्ष्यश चैव सौम्यश च भॊग्यैर भूमिगुणैर वृतः +    + अत्य अन्यान एष देशॊ हि धनरत्नादिभिर युतः +       वसु पूर्णा च वसुधा वस चेदिषु चेदिप +    + धर्मशीला जनपदाः सुसंतॊषाश च साधवः +      न च मिथ्या परलापॊ ऽतर सवैरेष्व अपि कुतॊ ऽनयथा +   + न च पित्रा विभज्यन्ते नरा गुरुहिते रताः +      युञ्जते धुरि नॊ गाश च कृशाः संधुक्षयन्ति च +   + सर्वे वर्णाः सवधर्मस्थाः सदा चेदिषु मानद +      न ते ऽसत्य अविदितं किं चित तरिषु लॊकेषु यद भवेत +   + देवॊपभॊग्यं दिव्यं च आकाशे सफाटिकं महत +      आकाशगं तवां मद्दत्तं विमानम उपपत्स्यते +   + तवम एकः सर्वमर्त्येषु विमानवरम आस्थितः +      चरिष्यस्य उपरिस्थॊ वै देवॊ विग्रहवान इव +   + ददामि ते वैजयन्तीं मालाम अम्लान पङ्कजाम +      धारयिष्यति संग्रामे या तवां शस्त्रैर अविक्षतम +   + लक्षणं चैतद एवेह भविता ते नराधिप +      इन्द्र मालेति विख्यातं धन्यम अप्रतिमं महत +   + [व] +      यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः +      इष्टप्रदानम उद्दिश्य शिष्टानां परिपालिनीम +   + तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस तदा +      परवेशं कारयाम आस गते संवत्सरे तदा +   + ततः परभृति चाद्यापि यष्ट्याः कषितिप सत्तमैः +      परवेशः करियते राजन यथा तेन परवर्तितः +   + अपरे दयुस तथा चास्याः करियते उच्छ्रयॊ नृपैः +      अलंकृतायाः पिटकैर गन्धैर माल्यैश च भूषणैः +      माल्यदाम परिक्षिप्ता विधिवत ��रियते ऽपि च +   + भगवान पूज्यते चात्र हास्यरूपेण शंकरः +      सवयम एव गृहीतेन वसॊः परीत्या महात्मनः +   + एतां पूजां महेन्द्रस तु दृष्ट्वा देवकृतां शुभाम +      वसुना राजमुख्येन परीतिमान अब्रवीद विभुः +   + ये पूजयिष्यन्ति नरा राजानश च महं मम +      कारयिष्यन्ति च मुदा यथा चेदिपतिर नृपः +   + तेषां शरीर विजयश चैव सराष्ट्राणां भविष्यति +      तथा सफीतॊ जनपदॊ मुदितश च भविष्यति +   + एवं महात्मना तेन महेन्द्रेण नराधिप +      वसुः परीत्या मघवता महाराजॊ ऽभिसत्कृतः +   + उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः +      भूमिदानादिभिर दानैर यथा पूता भवन्ति वै +      वरदानमहायज्ञैस तथा शक्रॊत्सवेन ते +   + संपूजितॊ मघवता वसुश चेदिपतिस तदा +      पालयाम आस धर्मेण चेदिस्थः पृथिवीम इमाम +      इन्द्र परीत्या भूमिपतिश चकारेन्द्र महं वसुः +   + पुत्राश चास्य महावीर्याः पञ्चासन्न अमितौजसः +      नाना राज्येषु च सुतान स सम्राड अभ्यषेचयत +   + महारथॊ मगध राड विश्रुतॊ यॊ बृहद्रथः +      परत्यग्रहः कुशाम्बश च यम आहुर मणिवाहनम +      मच छिल्लश च यदुश चैव राजन्यश चापराजितः +   + एते तस्य सुता राजन राजर्षेर भूरि तेजसः +      नयवेशयन नामभिः सवैस ते देशांश च पुराणि च +      वासवाः पञ्च राजानः पृथग वंशाश च शाश्वताः +   + वसन्तम इन्द्र परासादे आकाशे सफाटिके च तम +      उपतस्थुर महात्मानं गन्धर्वाप्सरसॊ नृपम +      राजॊपरिचरेत्य एवं नाम तस्याथ विश्रुतम +   + पुरॊपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः +      अरौत्सीच चेतना युक्तः कामात कॊलाहलः किल +   + गिरिं कॊलाहलं तं तु पदा वसुर अताडयत +      निश्चक्राम नदी तेन परहार विवरेण सा +   + तस्यां नद्याम अजनयन मिथुनं पर्वतः सवयम +      तस्माद विमॊक्षणात परीता नदी राज्ञे नयवेदयत +   + यः पुमान अभवत तत्र तं स राजर्षिसत्तमः +      वसुर वसु परदश चक्रे सेनापतिम अरिंदमम +      चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः +   + वसॊः पत्नी तु गिरिका कामात काले नयवेदयत +      ऋतुकालम अनुप्राप्तं सनाता पुंसवने शुचिः +   + तद अहः पितरश चैनम ऊचुर जहि मृगान इति +      तं राजसत्तमं परीतास तदा मतिमतां वरम +   + स पितॄणां नियॊगं तम अव्यतिक्रम्य पार्थिवः +      चचार मृगयां कामी गिरिकाम एव संस्मरन +      अतीव रूपसंपन्नां साक्षाच छरियम इवापराम +   + तस्य रेतः परचस्कन्द चरतॊ रुचिरे वने +      सकन्न मात्रं च तद र��तॊ वृक्षपत्रेण भूमिपः +   + परतिजग्राह मिथ्या मे न सकंदेद रेत इत्य उत +      ऋतुश च तस्या पत्न्या मे न मॊघः सयाद इति परभुः +   + संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः +      अमॊघत्वं च विज्ञाय रेतसॊ राजसत्तमः +   + शुक्रप्रस्थापने कालं महिष्याः परसमीक्ष्य सः +      अभिमन्त्र्याथ तच छुक्रम आरात तिष्ठन्तम आशुगम +      सूक्ष्मधर्मार्थतत्त्वज्ञॊ जञात्वा शयेनं ततॊ ऽबरवीत +   + मत्प्रियार्थम इदं सौम्य शुक्रं मम गृहं नय +      गिरिकायाः परयच्छाशु तस्या हय आर्तवम अद्य वै +   + गृहीत्वा तत तदा शयेनस तूर्णम उत्पत्य वेगवान +      जवं परमम आस्थाय परदुद्राव विहंगमः +   + तम अपश्यद अथायान्तं शयेनं शयेनस तथापरः +      अभ्यद्रवच च तं सद्यॊ दृष्ट्वैवामिष शङ्कया +   + तुण्डयुद्धम अथाकाशे ताव उभौ संप्रचक्रतुः +      युध्यतॊर अपतद रेतस तच चापि यमुनाम्भसि +   + तत्राद्रिकेति विख्याता बरह्मशापाद वराप्सराः +      मीनभावम अनुप्राप्ता बभूव यमुना चरी +   + शयेनपादपरिभ्रष्टं तद वीर्यम अथ वासवम +      जग्राह तरसॊपेत्य साद्रिका मत्स्यरूपिणी +   + कदा चिद अथ मत्सीं तां बबन्धुर मत्स्यजीविनः +      मासे च दशमे पराप्ते तदा भरतसत्तम +      उज्जह्नुर उदरात तस्याः सत्रीपुमांसं च मानुषम +   + आश्चर्यभूतं मत्वा तद राज्ञस ते परत्यवेदयन +      काये मत्स्या इमौ राजन संभूतौ मानुषाव इति +   + तयॊः पुमांसं जग्राह राजॊपरिचरस तदा +      स मत्स्यॊ नाम राजासीद धार्मिकः सत्यसंगरः +   + साप्सरा मुक्तशापा च कषणेन समपद्यत +      पुरॊक्ता या भगवता तिर्यग्यॊनिगता शुभे +      मानुषौ जनयित्वा तवं शापमॊक्षम अवाप्स्यसि +   + ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना +      संत्यज्य मत्स्यरूपं सा दिव्यं रूपम अवाप्य च +      सिद्धर्षिचारणपथं जगामाथ वराप्सराः +   + या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी +      राज्ञा दत्ताथ दाशाय इयं तव भवत्व इति +      रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः +   + सा तु सत्यवती नाम मत्स्यघात्य अभिसंश्रयात +      आसीन मत्स्यसगन्धैव कं चित कालं शुचिस्मिता +   + शुश्रूषार्थं पितुर नावं तां तु वाहयतीं जले +      तीर्थयात्रां परिक्रामन्न अपश्यद वै पराशरः +   + अतीव रूपसंपन्नां सिद्धानाम अपि काङ्क्षिताम +      दृष्ट्वैव च स तान धीमांश चकमे चारुदर्शनाम +      विद्वांस तां वासवीं कन्यां कार्यवान मुनिपु��गवः +   + साब्रवीत पश्य भगवन पारावारे ऋषीन सथितान +      आवयॊर दृश्यतॊर एभिः कथं नु सयां समागमः +   + एवं तयॊक्तॊ भगवान नीहारम असृजत परभुः +      येन देशः स सर्वस तु तमॊ भूत इवाभवत +   + दृष्ट्वा सृष्टं तु नीहारं ततस तं परमर्षिणा +      विस्मिता चाब्रवीत कन्या वरीडिता च मनस्विनी +   + विद्धि मां भगवन कन्यां सदा पितृवशानुगाम +      तवत संयॊगाच च दुष्येत कन्या भावॊ ममानघ +   + कन्यात्वे दूषिते चापि कथं शक्ष्ये दविजॊत्तम +      गन्तुं गृहं गृहे चाहं धीमन न सथातुम उत्सहे +      एतत संचिन्त्य भगवन विधत्स्व यद अनन्तरम +   + एवम उक्तवतीं तां तु परीतिमान ऋषिसत्तमः +      उवाच मत्प्रियं कृत्वा कन्यैव तवं भविष्यसि +   + वृणीष्व च वरं भीरु यं तवम इच्छसि भामिनि +      वृथा हिन परसादॊ मे भूतपूर्वः शुचिस्मिते +   + एवम उक्ता वरं वव्रे गात्रसौगन्ध्यम उत्तमम +      स चास्यै भगवान परादान मनसः काङ्क्षितं परभुः +   + ततॊ लब्धवरा परीता सत्रीभावगुणभूषिता +      जगाम सह संसर्गम ऋषिणाद्भुत कर्मणा +   + तेन गन्धवतीत्य एव नामास्याः परथितं भुवि +      ततॊ यॊजनगन्धेति तस्या नाम परिश्रुतम +   + पराशरॊ ऽपि भगवाञ जगाम सवं निवेशनम +      इति सत्यवती हृष्टा लब्ध्वा वरम अनुत्तमम +   + पराशरेण संयुक्ता सद्यॊ गर्भं सुषाव सा +      जज्ञे च यमुना दवीपे पाराशर्यः सवीर्यवान +   + स मातरम उपस्थाय तपस्य एव मनॊ दधे +      समृतॊ ऽहं दर्शयिष्यामि कृत्येष्व इति च सॊ ऽबरवीत +   + एवं दवैपायनॊ जज्ञे सत्यवत्यां पराशरात +      दवीपे नयस्तः स यद बालस तस्माद दवैपायनॊ ऽभवत +   + पादापसारिणं धर्मं विद्वान स तु युगे युगे +      आयुः शक्तिं च मर्त्यानां युगानुगम अवेक्ष्य च +   + बरह्मणॊ बराह्मणानां च तथानुग्रह काम्यया +      विव्यास वेदान यस्माच च तस्माद वयास इति समृतः +   + वेदान अध्यापयाम आस महाभारत पञ्चमान +      सुमन्तुं जैमिनिं पैलं शुकं चैव सवम आत्मजम +   + परभुर वरिष्ठॊ वरदॊ वैशम्पायनम एव च +      संहितास तैः पृथक्त्वेन भारतस्य परकाशिताः +   + तथा भीष्मः शांतनवॊ गङ्गायाम अमितद्युतिः +      वसु वीर्यात समभवन महावीर्यॊ महायशाः +   + शूले परॊतः पुराणर्षिर अचॊरश चॊरशङ्कया +      अणी माण्डव्य इति वै विख्यातः सुमहायशाः +   + स धर्मम आहूय पुरा महर्षिर इदम उक्तवान +      इषीकया मया बाल्याद एका विद्धा शकुन्तिका +   + तत किल्बिषं समरे धर्मनान्यत पापम अहं समर��� +      तन मे सहस्रसमितं कस्मान नेहाजयत तपः +   + गरीयान बराह्मणवधः सर्वभूतवधाद यतः +      तस्मात तवं किल्बिषाद अस्माच छूद्र यॊनौ जनिष्यसि +   + तेन शापेन धर्मॊ ऽपि शूद्रयॊनाव अजायत +      विद्वान विदुर रूपेण धार्मी तनुर अकिल्बिषी +   + संजयॊ मुनिकल्पस तु जज्ञे सूतॊ गवल्गणात +      सूर्याच च कुन्ति कन्यायां जज्ञे कर्णॊ महारथः +      सहजं कवचं विभ्रत कुण्डलॊद्द्यॊतिताननः +   + अनुग्रहार्थं लॊकानां विष्णुर लॊकनमस्कृतः +      वसुदेवात तु देवक्यां परादुर्भूतॊ महायशाः +   + अनादि निधनॊ देवः स कर्ता जगतः परभुः +      अव्यक्तम अक्षरं बरह्म परधानं निर्गुणात्मकम +   + आत्मानम अव्ययं चैव परकृतिं परभवं परम +      पुरुषं विश्वकर्माणं सत्त्वयॊगं धरुवाक्षरम +   + अनन्तम अचलं देवं हंसं नारायणं परभुम +      धातारम अजरं नित्यं तम आहुः परम अव्ययम +   + पुरुषः स विभुः कर्ता सर्वभूतपितामहः +      धर्मसंवर्धनार्थाय परजज्ञे ऽनधकवृष्णिषु +   + अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ +      सात्यकिः कृतवर्मा च नारायणम अनुव्रतौ +      सत्यकाद धृदिकाच चैव जज्ञाते ऽसत्रविशारदौ +   + भरद्वाजस्य च सकन्नं दरॊण्यां शुक्रम अवर्धत +      महर्षेर उग्रतपसस तस्माद दरॊणॊ वयजायत +   + गौतमान मिथुनं जज्ञे शरस्तम्बाच छरद्वतः +      अश्वत्थाम्नश च जननी कृपश चैव महाबलः +      अश्वत्थामा ततॊ जज्ञे दरॊणाद अस्त्रभृतां वरः +   + तथैव धृष्टद्युम्नॊ ऽपि साक्षाद अग्निसमद्युतिः +      वैताने कर्मणि तते पावकात समजायत +      वीरॊ दरॊण विनाशाय धनुषा सह वीर्यवान +   + तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा +      विभ्राजमाना वपुषा बिभ्रती रूपम उत्तमम +   + परह्राद शिष्यॊ नग्नजित सुबलश चाभवत ततः +      तस्य परजा धर्महन्त्री जज्ञे देव परकॊपनात +   + गान्धारराजपुत्रॊ ऽभूच छकुनिः सौबलस तथा +      दुर्यॊधनस्य माता च जज्ञाते ऽरथविदाव उभौ +   + कृष्णद्वैपायनाज जज्ञे धृतराष्ट्रॊ जनेश्वरः +      कषेत्रे विचित्रवीर्यस्य पाण्डुश चैव महाबलः +   + पाण्डॊस तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक +      दवयॊः सत्रियॊर गुणज्येष्ठस तेषाम आसीद युधिष्ठिरः +   + धर्माद युधिष्ठिरॊ जज्ञे मारुतात तु वृकॊदरः +      इन्द्राद धनंजयः शरीमान सर्वशस्त्रभृतां वरः +   + जज्ञाते रूपसंपन्नाव अश्विभ्यां तु यमाव उभौ +      नकुलः सहदेवश च गुरुशुश्रूषणे रतौ + �� + तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः +      दुर्यॊधनप्रभृतयॊ युयुत्सुः करणस तथा +   + अभिमन्युः सुभद्रायाम अर्जुनाद अभ्यजायत +     सवस्तीयॊ वासुदेवस्य पौत्रः पाण्डॊर महात्मनः + + पाण्डवेभ्यॊ ऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे +     कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः + + परतिविन्ध्यॊ युधिष्ठिरात सुत सॊमॊ वृकॊदरात +     अर्जुनाच छरुत कीर्तिस तु शतानीकस तु नाकुलिः + + तथैव सहदेवाच च शरुतसेनः परतापवान +     हिडिम्बायां च भीमेन वने जज्ञे घटॊत्कचः + + शिखण्डी दरुपदाज जज्ञे कन्या पुत्रत्वम आगता +     यां यक्षः पुरुषं चक्रे सथूणः परियचिकीर्षया + + कुरूणां विग्रहे तस्मिन समागच्छन बहून्य अथ +     राज्ञां शतसहस्राणि यॊत्स्यमानानि संयुगे + + तेषाम अपरिमेयानि नामधेयानि सर्वशः +     न शक्यं परिसंख्यातुं वर्षाणाम अयुतैर अपि +     एते तु कीर्तिता मुख्या यैर आख्यानम इदं ततम + + +    + [ज] +       य एते कीर्तिता बरह्मन ये चान्ये नानुकीर्तिताः +       सम्यक ताञ शरॊतुम इच्छामि राज्ञश चान्यान सुवर्चसः +    + यदर्थम इह संभूता देवकल्पा महारथाः +       भुवि तन मे महाभाग सम्यग आख्यातुम अर्हसि +    + [व] +       रहस्यं खल्व इदं राजन देवानाम इति नः शरुतम +       तत तु ते कथयिष्यामि नमस्कृत्वा सवयं भुवे +    + तरिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा +       जामदग्न्यस तपस तेपे महेन्द्रे पर्वतॊत्तमे +    + तदा निःक्षत्रिये लॊके भार्गवेण कृते सति +       बराह्मणान कषत्रिया राजन गर्भार्थिन्यॊ ऽभिचक्रमुः +    + ताभिः सह समापेतुर बराह्मणाः संशितव्रताः +       ऋताव ऋतौ नरव्याघ्र न कामान नानृतौ तथा +    + तेभ्यस तु लेभिरे गर्भान कषत्रियास ताः सहस्रशः +       ततः सुषुविरे राजन कषत्रियान वीर्यसंमतान +       कुमारांश च कुमारीश च पुनः कषत्राभिवृद्धये +    + एवं तद बराह्मणैः कषत्रं कषत्रियासु तपस्विभिः +       जातम ऋध्यत धर्मेण सुदीर्घेणायुषान्वितम +       चत्वारॊ ऽपि तदा वर्णा बभूवुर बराह्मणॊत्तराः +    + अभ्यगच्छन्न ऋतौ नारीं न कामान नानृतौ तथा +       तथैवान्यानि भूतानि तिर्यग्यॊनिगतान्य अपि +       ऋतौ दारांश च गच्छन्ति तदा सम भरतर्षभ +    + ततॊ ऽवर्धन्त धर्मेण सहस्रशतजीविनः +      ताः परजाः पृथिवीपाल धर्मव्रतपरायणाः +      आधिभिर वयाधिभिश चैव विमुक्ताः सर्वशॊ नराः +   + अथेमां सागरापाङ्गां गां गजेन्द्र गताखिलाम +      अध्यतिष्ठत पुनः कषत्रं सशैलवनकाननाम +   + परशासति पुनः कषत्रे धर्मेणेमां वसुंधराम +      बराह्मणाद्यास तदा वर्णा लेभिरे मुदम उत्तमाम +   + कामक्रॊधॊद्भवान दॊषान निरस्य च नराधिपाः +      दण्डं दण्ड्येषु धर्मेण परणयन्तॊ ऽनवपालयन +   + तथा धर्मपरे कषत्रे सहस्राक्षः शतक्रतुः +      सवादु देशे च काले च ववर्षाप्याययन परजाः +   + न बाल एव मरियते तदा कश चिन नराधिप +      न च सत्रियं परजानाति कश चिद अप्राप्तयौवनः +   + एवम आयुष्मतीभिस तु परजाभिर भरतर्षभ +      इयं सागरपर्यन्ता समापूर्यत मेदिनी +   + ईजिरे च महायज्ञैः कषत्रिया बहु दक्षिणैः +      साङ्गॊपनिषदान वेदान विप्राश चाधीयते तदा +   + न च विक्रीणते बरह्म बराह्मणाः सम तदा नृप +      न च शूद्र समाभ्याशे वेदान उच्चारयन्त्य उत +   + कारयन्तः कृषिं गॊभिस तथा वैश्याः कषिताव इह +      न गाम अयुञ्जन्त धुरि कृशाङ्गाश चाप्य अजीवयन +   + फेनपांश च तथा वत्सान न दुहन्ति सम मानवाः +      न कूटमानैर वणिजः पण्यं विक्रीणते तदा +   + कर्माणि च नरव्याघ्र धर्मॊपेतानि मानवाः +      धर्मम एवानुपश्यन्तश चक्रुर धर्मपरायणाः +   + सवकर्मनिरताश चासन सर्वे वर्णा नराधिप +      एवं तदा नरव्याघ्र धर्मॊ न हरसते कव चित +   + काले गावः परसूयन्ते नार्यश च भरतर्षभ +      फलन्त्य ऋतुषु वृष्काश च पुष्पाणि च फलानि च +   + एवं कृतयुगे सम्यग वर्तमाने तदा नृप +      आपूर्यते महीकृत्स्ना पराणिभिर बहुभिर भृशम +   + ततः समुदिते लॊके मानुषे भरतर्षभ +      असुरा जज्ञिरे कषेत्रे राज्ञां मनुजपुंगव +   + आदित्यैर हि तदा दैत्या बहुशॊ निर्जिता युधि +      ऐश्वर्याद भरंशिताश चापि संबभूवुः कषिताव इह +   + इह देवत्वम इच्छन्तॊ मानुषेषु मनस्विनः +      जज्ञिरे भुवि भूतेषु तेषु तेष्व असुरा विभॊ +   + गॊष्व अश्वेषु च राजेन्द्र खरॊष्ट्रमहिषेषु च +      करव्यादेषु च भूतेषु गजेषु च मृगेषु च +   + जातैर इह महीपाल जायमानैश च तैर मही +      न शशाकात्मनात्मानम इयं धारयितुं धरा +   + अथ जाता महीपालाः के चिद बलसमन्विताः +      दितेः पुत्रा दनॊश चैव तस्माल लॊकाद इह चयुताः +   + वीर्यवन्तॊ ऽवलिप्तास ते नानारूपधरा महीम +      इमां सागरपर्यन्तां परीयुर अरिमर्दनाः +   + बराह्मणान कषत्रियान वैश्याञ शूद्रांश चैवाप्य अपीडयन +      अन्यानि चैव भूतानि पीडयाम आसुर ओजसा +   + तरासयन्तॊ विनिघ्नन्तस तांस तान भूतगणांश च ते +      विचेरुः सर्वतॊ राजन महीं शतसहस्रशः +   + आश्रमस्थान महर्षींश च धर्षयन्तस ततस ततः +      अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च +   + एवं वीर्यबलॊत्सिक्तैर भूर इयं तैर महासुरैः +      पीड्यमाना महीपाल बरह्माणम उपचक्रमे +   + न हीमां पवनॊ राजन न नागा न नगा महीम +      तदा धारयितुं शेकुर आक्रान्तां दानवैर बलात +   + ततॊ मही महीपाल भारार्ता भयपीडिता +      जगाम शरणं देवं सर्वभूतपितामहम +   + सा संवृतं महाभागैर देवद्विज महर्षिभिः +      ददर्श देवं बरह्माणं लॊककर्तारम अव्ययम +   + गन्धर्वैर अप्सरॊभिश च बन्दि कर्मसु निष्ठितैः +      वन्द्यमानं मुदॊपेतैर ववन्दे चैनम एत्य सा +   + अथ विज्ञापयाम आस भूमिस तं शरणार्थिनी +      संनिधौ लॊकपालानां सर्वेषाम एव भारत +   + तत परधानात्मनस तस्य भूमेः कृत्यं सवयं भुवः +      पूर्वम एवाभवद राजन विदितं परमेष्ठिनः +   + सरष्टा हि जगतः कस्मान न संबुध्येत भारत +      सुरासुराणां लॊकानाम अशेषेण मनॊगतम +   + तम उवाच महाराज भूमिं भूमिपतिर विभुः +      परभवः सर्वभूतानाम ईशः शम्भुः परजापतिः +   + यदर्थम असि संप्राप्ता मत्सकाशं वसुंधरे +      तदर्थं संनियॊक्ष्यामि सर्वान एव दिवौकसः +   + इत्य उक्त्वा स महीं देवॊ बरह्मा राजन विसृज्य च +      आदिदेश तदा सर्वान विबुधान भूतकृत सवयम +   + अस्या भूमेर निरसितुं भारं भागैः पृथक पृथक +      अस्याम एव परसूयध्वं विरॊधायेति चाब्रवीत +   + तथैव च समानीय गन्धर्वाप्सरसां गणान +      उवाच भगवान सर्वान इदं वचनम उत्तमम +      सवैर अंशैः संप्रसूयध्वं यथेष्टं मानुषेष्व इति +   + अथ शक्रादयः सर्वे शरुत्वा सुरगुरॊर वचः +      तथ्यम अर्थ्यं च पथ्यं च तस्य ते जगृहुस तदा +   + अथ ते सर्वशॊ ऽंशैः सवैर गन्तुं भूमिं कृतक्षणाः +      नारायणम अमित्रघ्नं वैकुण्ठम उपचक्रमुः +   + यः सचक्रगदापाणिः पीतवासासित परभः +      पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः +   + तं भुवः शॊधनायेन्द्र उवाच पुरुषॊत्तमम +      अंशेनावतरस्वेति तथेत्य आह च तं हरिः + + +    + [व] +       अथ नारायणेनेन्द्रश चकार सह संविदम +       अवतर्तुं महीं सवर्गाद अंशतः सहितः सुरैः +    + आदिश्य च सवयं शक्रः सर्वान एव दिवौकसः +       निर्जगाम पुनस तस्मात कषयान नारायणस्य ह +    + ते ऽमरारिविनाशाय सर्वलॊकहिताय च +       अवतेरुः करमेणेमां महीं सवर्गाद दिवौकसः +    + ततॊ बरह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च +       जज्ञिरे राजशार्दूल यथाकामं दिवौकसः +    + दानवान राक्षसांश चैव गन्धर्वान पन्नगांस तथा +       पुरुषादानि चान्यानि जघ्नुः सत्त्वान्य अनेकशः +    + दानवा राक्षसाश चैव गन्धर्वाः पन्नगास तथा +       न तान बलस्थान बाल्ये ऽपि जघ्नुर भरतसत्तम +    + [ज] +       देवदानव संघानां गन्धर्वाप्सरसां तथा +       मानवानां च सर्वेषां तथा वै यक्षरक्षसाम +    + शरॊतुम इच्छामि तत्त्वेन संभवं कृत्स्नम आदितः +       पराणिनां चैव सर्वेषां सर्वशः सर्वविद धयसि +    + [व] +       हन्त ते कथयिष्यामि नमस्कृत्वा सवयं भुवे +       सुरादीनाम अहं सम्यग लॊकानां परभवाप्ययम +    + बरह्मणॊ मानसाः पुत्रा विदिताः षण महर्षयः +      मरीचिर अत्र्यङ्गिरसौ पुलस्त्यः पुलहः करतुः +   + मरीचेः कश्यपः पुत्रः कश्यपात तु इमाः परजाः +      परजज्ञिरे महाभागा दक्ष कन्यास तरयॊदश +   + अदितिर दितिर दनुः काला अनायुः सिंहिका मुनिः +      करॊधा परावा अरिष्टा च विनता कपिला तथा +   + कद्रूश च मनुजव्याघ्रदक्ष कन्यैव भारत +      एतासां वीर्यसंपन्नं पुत्रपौत्रम अनन्तकम +   + अदित्यां दवादशादित्याः संभूता भुवनेश्वराः +      ये राजन नामतस तांस ते कीर्तयिष्यामि भारत +   + धाता मित्रॊ ऽरयमा शक्रॊ वरुणश चांश एव च +      भगॊ विवस्वान पूषा च सविता दशमस तथा +   + एकादशस तथा तवष्टा विष्णुर दवादश उच्यते +      जघन्यजः स सर्वेषाम आदित्यानां गुणाधिकः +   + एक एव दितेः पुत्रॊ हिरण्यकशिपुः समृतः +      नाम्ना खयातास तु तस्येमे पुत्राः पञ्च महात्मनः +   + परह्रादः पूर्वजस तेषां संह्रादस तदनन्तरम +      अनुह्रादस तृतीयॊ ऽभूत तस्माच च शिबिबाष्कलौ +   + परह्रादस्य तरयः पुत्राः खयाताः सर्वत्र भारत +      विरॊचनश च कुम्भश च निकुम्भश चेति विश्रुताः +   + विरॊचनस्य पुत्रॊ ऽभूद बलिर एकः परतापवान +      बलेश च परथितः पुत्रॊ बाणॊ नाम महासुरः +   + चत्वारिंशद दनॊः पुत्राः खयाताः सर्वत्र भारत +      तेषां पथमजॊ राजा विप्रचित्तिर महायशाः +   + शम्बरॊ नमुचिश चैव पुलॊमा चेति विश्रुतः +      असि लॊमा च केशी च दुर्जयश चैव दानवः +   + अयः शिरा अश्वशिरा अयः शङ्कुश च वीर्यवान +      तथा गगनमूर्धा च वेगवान केतुमांश च यः +   + सवर्भानुर अश्वॊ ऽशवपतिर वृषपर्वाजकस तथा +      अश्वग्रीवश च सूक्ष्मश च तुहुण्डश च महासुरः +   + इसृपा एकचक्रश च विरूपाक्षॊ हराहरौ +      निचन्द्रश च निकुम्भश च कुपथः कापथस तथा +   + शरभः शलभश चैव सूर्या चन्द्रमसौ तथा +      इति खयाता दनॊर वंशे दानवाः परिकीर्तिताः +      अन्यौ तु खलु देवानां सूर्यचन्द्रमसौ समृतौ +   + इमे च वंशे परथिताः सत्त्ववन्तॊ महाबलाः +      दनु पुत्रा महाराज दश दानव पुङ्गवाः +   + एकाक्षॊ मृतपा वीरः परलम्बनरकाव अपि +      वातापिः शत्रुतपनः शठश चैव महासुरः +   + गविष्ठश च दनायुश च दीर्घजिह्वश च दानवः +      असंख्येयाः समृतास तेषां पुत्राः पौत्राश च भारत +   + सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम +      सुचन्द्रं चन्द्र हन्तारं तथा चन्द्र विमर्दनम +   + करूर सवभावं करूरायाः पुत्रपौत्रम अनन्तकम +      गणः करॊधवशॊ नाम करूरकर्मारि मर्दनः +   + अनायुषः पुनः पुत्राश चत्वारॊ ऽसुर पुङ्गवाः +      विक्षरॊ बलवीरौ च वृत्रश चैव महासुरः +   + कालायाः परथिताः पुत्राः कालकल्पाः परहारिणः +      भुवि खयाता महावीर्या दानवेषु परंतपाः +   + विनाशनश च करॊधश च हन्ता करॊधस्य चापरः +      करॊधशत्रुस तथैवान्यः कालेया इति विश्रुताः +   + असुराणाम उपाध्यायः शुक्रस तव ऋषिसुतॊ ऽभवत +      खयाताश चॊशनसः पुत्राश चत्वारॊ ऽसुर याजकाः +   + तवष्टावरस तथात्रिश च दवाव अन्यौ मन्त्रकर्मिणौ +      तेजसा सूर्यसंकाशा बरह्मलॊकप्रभावनाः +   + इत्य एष वंशप्रभवः कथितस ते तरस्विनाम +      असुराणां सुराणां च पुराणे संश्रुतॊ मया +   + एतेषां यद अपत्यं तु न शक्यं तद अशेषतः +      परसंख्यातुं महीपाल गुणभूतम अनन्तकम +   + तार्क्ष्यश चारिष्टनेमिश च तथैव गरुडारुणौ +      आरुणिर वारुणिश चैव वैनतेया इति समृताः +   + शेषॊ ऽनन्तॊ वासुकिश च तक्षकश च भुजंगमः +      कूर्मश च कुलिकश चैव काद्रवेया महाबलाः +   + भीमसेनॊग्र सेनौ च सुपर्णॊ वरुणस तथा +      गॊपतिर धृतराष्ट्रश च सूर्यवर्चाश च सप्तमः +   + पत्रवान अर्कपर्णश च परयुतश चैव विश्रुतः +      भीमश चित्ररथश चैव विख्यातः सर्वविद वशी +   + तथा शालिशिरा राजन परद्युम्नश च चतुर्दशः +      कलिः पञ्चदशश चैव नारदश चैव षॊडशः +      इत्य एते देवगन्धर्वा मौनेयाः परिकीर्तिताः +   + अतस तु भूतान्य अन्यानि कीर्तयिष्यामि भारत +      अनवद्याम अनुवशाम अनूनाम अरुणां परियाम +      अनूपां सुभगां भासीम इति परावा वयजायत +   + सिद्धः पूर्णश च बर्ही च पूर्णाशश च महायशाः +      बरह्म चारी रतिगुणः सुपर्णश चैव सप्तमः +   + विश्वावसुश च भानुश च सुचन्द्रॊ दशमस तथा +      इत्य एते देवगन्धर्वाः परावेयाः परिकीर्तिताः +   + इमं तव अप्सरसां वंशं विदितं पुण्यलक्षणम +      परावासूत महाभागा देवी देवर्षितः पुरा +   + अलम्बुसा मिश्रकेषी विद्युत पर्णा तुलानघा +      अरुणा रक्षिता चैव रम्भा तद्वन मनॊरमाः +   + असिता च सुबाहुश च सुव्रता सुभुजा तथा +      सुप्रिया चातिबाहुश च विख्यातौ च हहाहुहू +      तुम्बुरुश चेति चत्वारः समृता गन्धर्वसत्तमाः +   + अमृतं बराह्मणा गावॊ गन्धर्वाप्सरसस तथा +      अपत्यं कपिलायास तु पुराणे परिकीर्तितम +   + इति ते सर्वभूतानां संभवः कथितॊ मया +      यथावत परिसंख्यातॊ गन्धर्वाप्सरसां तथा +   + भुजगानां सुपर्णानां रुद्राणां मरुतां तथा +      गवां च बराह्मणानां च शरीमतां पुण्यकर्मणाम +   + आयुष्यश चैव पुण्यश च धन्यः शरुतिसुखावहः +      शरॊतव्यश चैव सततं शराव्यश चैवानसूयता +   + इमं तु वंशं नियमेन यः पठेन; महात्मनां बराह्मणदेव संनिधौ +      अपत्यलाभं लभते स पुष्कलं; शरियं यशः परेत्य च शॊभनां गतिम + + +    + [व] +       बरह्मणॊ मानसाः पुत्रा विदिताः षण महर्षयः +       एकादश सुताः सथाणॊः खयाताः परममानसाः +    + मृगव्याधश च शर्वश च निरृतिश च महायशाः +       अजैक पाद अहिर बुध्न्यः पिनाकी च परंतपः +    + दहनॊ ऽथेश्वरश चैव कपाली च महाद्युतिः +       सथाणुर भवश च भगवान रुदा एकादश समृताः +    + मरीचिर अङ्गिरा अत्रिः पुलस्त्यः पुजहः करतुः +       षड एते बरह्मणः पुत्रा वीर्यवन्तॊ महर्षयः +    + तरयस तव अङ्गिरसः पुत्रा लॊके सर्वत्र विश्रुताः +       बृहस्पतिर उतथ्यश च संवर्तश च धृतव्रताः +    + अत्रेस तु बहवः पुत्राः शरूयन्ते मनुजाधिप +       सर्वे वेदविदः सिद्धाः शान्तात्मानॊ महर्षयः +    + रक्षसास तु पुलस्त्यस्य वानराः किंनरास तथा +       पुलहस्य मृगाः सिंहा वयाघ्राः किंपुरुषास तथा +    + करतॊः करतुसमाः पुत्राः पतंगसहचारिणः +       विश्रुतास तरिषु लॊकेषु सत्यव्रतपरायणाः +    + दक्षस तव अजायताङ्गुष्ठाद दक्षिणाद भगवान ऋषिः +       बरह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः +    + वामाद अजायताङ्गुष्ठाद भार्या तस्य महात्मनः +      तस्यां पञ्चाशतं कन्याः स एवाजनयन मुनिः +   + ताः सर्वास तव अनवद्याङ्ग्यः कन्याः कमललॊचनाः +      पुत्रिकाः सथापयाम आस नष्टपुत्रः परजापतिः +   + ददौ स दश धर्माय सप्त विंशतिम इन्दवे +      दिव्येन विधिना राजन कश्यपाय तरयॊदश +   + नामतॊ धर्मपत्न्यस ताः कीर्त्यमाना निबॊध मे +      कीर्तिर लक्ष्मीर धृतिर मेधा पुष्टिः शरद्धा करिया तथा +   + बुद्धिर लज्जा मतिश चैव पत्न्यॊ धर्मस्य ता दश +      दवाराण्य एतानि धर्मस्य विहितानि सवयं भुवा +   + सप्त विंशतिसॊमस्य पत्न्यॊ लॊके परिश्रुताः +      कालस्य नयने युक्ताः सॊमपत्न्यः शुभव्रताः +      सर्वा नक्षत्रयॊगिन्यॊ लॊकयात्रा विधौ सथिताः +   + पितामहॊ मुनिर देवस तस्य पुत्रः परजापतिः +      तस्याष्टौ वसवः पुत्रास तेषां वक्ष्यामि विस्तरम +   + धरॊ धरुवश च सॊमश च अहश चैवानिलॊ ऽनलः +      परत्यूषश च परभासश च वसवॊ ऽषटाव इति समृताः +   + धूम्रायाश च धरः पुत्रॊ बरह्म विद्यॊ धरुवस तथा +      चन्द्रमास तु मनस्विन्याः शवसायाः शवसनस तथा +   + रतायाश चाप्य अहः पुत्रः शाण्डिल्याश च हुताशनः +      परत्यूषश च परभासश च परभातायाः सुतौ समृतौ +   + धरस्य पुत्रॊ दरविणॊ हुतहव्यवहस तथा +      धरुवस्य पुत्रॊ भगवान कालॊ लॊकप्रकालनः +   + सॊमस्य तु सुतॊ वर्चा वर्चस्वी येन जायते +      मनॊहरायाः शिशिरः पराणॊ ऽथ रमणस तथा +   + अह्नः सुतः समृतॊ जयॊतिः शरमः शान्तस तथा मुनिः +      अग्नेः पुत्रः कुमारस तु शरीमाञ शरवणालयः +   + तस्य शाखॊ विशाखश च नैगमेशश च पृष्ठजः +      कृत्तिकाभ्युपपत्तेश च कार्त्तिकेय इति समृतः +   + अनिलस्य शिवा भार्या तस्याः पुत्रः पुरॊजवः +      अविज्ञात गतिश चैव दवौ पुत्राव अनिलस्य तु +   + परत्यूषस्य विदुः पुत्रम ऋषिं नाम्नाथ देवलम +      दवौ पुत्रौ देवलस्यापि कषमावन्तौ मनीषिणौ +   + बृहस्पतेस तु भगिनी वरस्त्री बरह्मचारिणी +      यॊगसिद्धा जगत सर्वम असक्तं विचरत्य उत +      परभासस्य तु भार्या सा वसूनाम अष्टमस्य ह +   + विश्वकर्मा महाभागॊ जज्ञे शिल्पप्रजा पतिः +      कर्ता शिल्पसहस्राणां तरिदशानां च वर्धकिः +   + भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः +      यॊ दिव्यानि विमानानि देवतानां चकार ह +   + मनुष्याश चॊपजीवन्ति यस्य शिल्पं महात्मनः +      पूजयन्ति च यं नित्यं विश्वकर्माणम अव्ययम +   + सतनं तु दक्षिणं भित्त्वा बरह्मणॊ नरविग्रहः +      निःसृतॊ भगवान धर्मः सर्वलॊकसुखावहः +   + तरयस तस्य वराः पुत्राः सर्वभूतमनॊहराः +      शमः कामश च हर्षश च तेजसा लॊकधारिणः +   + कामस्य तु रतिर भार्या शमस्य पराप्तिर अङ्गना +      नन्दी तु भार्या हर्षस्य यत्र ल���काः परतिष्ठिताः +   + मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः +      जज्ञिरे नृपशार्दूल लॊकानां परभवस तु सः +   + तवाष्ट्री तु सवितुर भार्या वडवा रूपधारिणी +      असूयत महाभागा सान्तरिक्षे ऽशविनाव उभौ +   + दवादशैवादितेः पुत्राः शक्र मुख्या नराधिप +      तेषाम अवरजॊ विष्णुर यत्र लॊकाः परतिष्ठिताः +   + तरयस तरिंशत इत्य एते देवास तेषाम अहं तव +      अन्वयं संप्रवक्ष्यामि पक्षैश च कुलतॊ गणान +   + रुद्राणाम अपरः पक्षः साध्यानां मरुतां तथा +      वसूनां भार्गवं विद्याद विश्वे देवांस तथैव च +   + वैनतेयस तु गरुडॊ बलवान अरुणस तथा +      बृहस्पतिश च भगवान आदित्येष्व एव गण्यते +   + अश्विभ्यां गुह्यकान विद्धि सर्वौषध्यस तथा पशून +      एष देवगणॊ राजन कीर्तितस ते ऽनुपूर्वशः +      यं कीर्तयित्वा मनुजः सर्वपापैः परमुच्यते +   + बरह्मणॊ हृदयं भित्त्वा निःसृतॊ भगवान भृगुः +      भृगॊः पुत्रः कविर विद्वाञ शुक्रः कवि सुतॊ गरहः +   + तरैलॊक्यप्राणयात्रार्थे वर्षावर्षे भयाभये +      सवयं भुवा नियुक्तः सन भुवनं परिधावति +   + यॊगाचार्यॊ महाबुद्धिर दैत्यानाम अभवद गुरुः +      सुराणां चापि मेधावी बरह्म चारी यतव्रतः +   + तस्मिन नियुक्ते विभुना यॊगक्षेमाय भार्गवे +      अन्यम उत्पादयाम आस पुत्रं भृगुर अनिन्दितम +   + चयवनं दीप्ततपसं धर्मात्मानं मनीषिणम +      यः सरॊषाच चयुतॊ गर्भान मातुर मॊक्षाय भारत +   + आरुणी तु मनॊः कन्या तस्य पत्नी मनीषिणः +      और्वस तस्यां समभवद ऊरुं भित्त्वा महायशाः +      महातपा महातेजा बाल एव गुणैर युतः +   + ऋचीकस तस्य पुत्रस तु जमदग्निस ततॊ ऽभवत +      जमदग्नेस तु चत्वार आसन पुत्रा महात्मनः +   + रामस तेषां जघन्यॊ ऽभूद अजघन्यैर गुणैर युतः +      सर्वशस्त्रास्त्रकुशलः कषत्रियान्तकरॊ वशी +   + और्वस्यासीत पुत्रशतं जमदग्निपुरॊगमम +      तेषां पुत्रसहस्राणि बभूवुर भृगुविस्तरः +   + दवौ पुत्रौ बरह्मणस तव अन्यौ ययॊस तिष्ठति लक्षणम +      लॊके धाता विधाता च यौ सथितौ मनुना सह +   + तयॊर एव सवसा देवी लक्ष्मीः पद्मगृहा शुभा +      तस्यास तु मानसाः पुत्रास तुरगा वयॊम चारिणः +   + वरुणस्य भार्या जयेष्ठा तु शुक्राद देवी वयजायत +      तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम +   + परजानाम अन्नकामानाम अन्यॊन्यपरिभक्षणात +      अधर्मस तत्र संजातः सर्वभूतविनाशनः +   + तस्यापि निरृत��र भार्या नैरृता येन राक्षसाः +      घॊरास तस्यास तरयः पुत्राः पापकर्म रताः सदा +      भयॊ महाभयश चैव मृत्युर भूतान्तकस तथा +   + काकीं शयेनीं च भासीं च धृतराष्ट्रीं तथा शुकीम +      ताम्रा तु सुषुवे देवी पञ्चैता लॊकविश्रुताः +   + उलूकान सुषुवे काकी शयेनी शयेनान वयजायत +      भासी भासान अजनयद गृध्रांश चैव जनाधिप +   + धृतराष्ट्री तु हंसांश च कलहंसांश च सर्वशः +      चक्रवाकांश च भद्रं ते परजज्ञे सा तु भामिनी +   + शुकी विजज्ञे धर्मज्ञ शुकान एव मनस्विनी +      कल्याण गुणसंपन्ना सर्वलक्षणपूजिता +   + नव करॊधवशा नारीः परजज्ञे ऽपय आत्मसंभवाः +      मृगीं च मृगमन्दां च हरिं भद्र मनाम अपि +   + मातङ्गीम अथ शार्दूलीं शवेतां सुरभिम एव च +      सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम +   + अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज +      ऋक्षाश च मृगमन्दायाः सृमराश चमरा अपि +   + ततस तव ऐरावतं नागं जज्ञे भद्र मना सुतम +      ऐरावतः सुतस तस्या देव नागॊ महागजः +   + हर्याश च हरयॊ ऽपत्यं वानराश च तरस्विनः +      गॊलाङ्गूलांश च भद्रं ते हर्याः पुत्रान परचक्षते +   + परजज्ञे तव अथ शार्दूली सिंहान वयाघ्रांश च भारत +      दवीपिनश च महाभाग सर्वान एव न संशयः +   + मातङ्ग्यास तव अथ मातङ्गा अपत्यानि नराधिप +      दिशागजं तु शवेताख्यं शवेताजनयद आशुगम +   + तथा दुहितरौ राजन सुरभिर वै वयजायत +      रॊहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम +      रॊहिण्यां जज्ञिरे गावॊ गन्धर्व्यां वाजिनः सुताः +   + सुरसाजनयन नागान राजन कद्रूश च पन्नगान +      सप्त पिण्ड फलान वृक्षान अनलापि वयजायत +      अनलायाः शुकी पुत्री कद्र्वास तु सुरसा सुता +   + अरुणस्य भार्या शयेनी तु वीर्यवन्तौ महाबलौ +      संपातिं जनयाम आस तथैव च जटायुषम +      दवौ पुत्रौ विनतायास तु विख्यातौ गरुडारुणौ +   + इत्य एष सर्वभूतानां महतां मनुजाधिप +      परभवः कीर्तितः सम्यङ मया मतिमतां वर +   + यं शरुत्वा पुरुषः सम्यक पूतॊ भवति पाप्मनः +      सर्वज्ञतां च लभते गतिम अग्र्यां च विन्दति + + +    + [ज] +       देवानां दानवानां च यक्षाणाम अथ रक्षसाम +       अन्येषां चैव भूतानां सर्वेषां भगवन्न अहम +    + शरॊतुम इच्छामि तत्त्वेन मानुषेषु महात्मनाम +       जन्म कर्म च भूतानाम एतेषाम अनुपूर्वशः +    + [व] +       मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः +       परथमं दानवांश चैव तांस ते वक्ष्यामि सर्वशः +    + विप्रचित्तिर इति खयातॊ य आसीद दानवर्षभः +       जरासंध इति खयातः स आसीन मनुजर्षभः +    + दितेः पुत्रस तु यॊ राजन हिरण्यकशिपुः समृतः +       स जज्ञे मानुषे लॊके शिशुपालॊ नरर्षभः +    + संह्राद इति विख्यातः परह्रादस्यानुजस तु यः +       स शल्य इति विख्यातॊ जज्ञे बाह्लील पुंगवः +    + अनुह्रादस तु तेजस्वी यॊ ऽभूत खयातॊ जघन्यजः +       धृष्टकेतुर इति खयातः स आसीन मनुजेश्वरः +    + यस तु राजञ शिबिर नाम दैतेयः परिकीर्तितः +       दरुम इत्य अभिविख्यातः स आसीद भुवि पार्थिवः +    + बाष्कलॊ नाम यस तेषाम आसीद असुरसत्तमः +       भगदत्त इति खयातः स आसीन मनुजेश्वरः +    + अयः शिरा अश्वशिरा अयः शङ्कुश च वीर्यवान +      तथा गगनमूर्धा च वेगवांश चात्र पञ्चमः +   + पञ्चैते जज्ञिरे राजन वीर्यवन्तॊ महासुराः +      केकयेषु महात्मानः पार्थिवर्षभ सत्तमाः +   + केतुमान इति विख्यातॊ यस ततॊ ऽनयः परतापवान +      अमितौजा इति खयातः पृथिव्यां सॊ ऽभवन्न नृपः +   + सवर्भानुर इति विख्यातः शरीमान यस तु महासुरः +      उग्रसेन इति खयात उग्र कर्मा नराधिपः +   + यस तव अश्व इति विख्यातः शरीमान आसीन महासुरः +      अशॊकॊ नाम राजासीन महावीर्यपराक्रमः +   + तस्माद अवरजॊ यस तु राजन्न अश्वपतिः समृतः +      दैतेयः सॊ ऽभवद राजा हार्दिक्यॊ मनुजर्षभः +   + वृषपर्वेति विख्यातः शरीमान यस तु महासुरः +      दीर्घप्रज्ञ इति खयातः पृथिव्यां सॊ ऽभवन नृपः +   + अजकस तव अनुजॊ राजन य आसीद वृषपर्वणः +      स मल्ल इति विख्यातः पृथिव्याम अभवन नृपः +   + अश्वग्रीव इति खयातः सत्त्ववान यॊ महासुरः +      रॊचमान इति खयातः पृथिव्यां सॊ ऽभवन नृपः +   + सूक्ष्मस तु मतिमान राजन कीर्तिमान यः परकीर्तितः +      बृहन्त इति विख्यातः कषिताव आसीत स पार्थिवः +   + तुहुण्ड इति विख्यातॊ य आसीद असुरॊत्तमः +      सेना बिन्दुर इति खयातः स बभूव नराधिपः +   + इसृपा नाम यस तेषाम असुराणां बलाधिकः +      पापजिन नाम राजासीद भुवि विख्यातविक्रमः +   + एकचक्र इति खयात आसीद यस तु महासुरः +      परतिविन्ध्य इति खयातॊ बभूव परथितः कषितौ +   + विरूपाक्षस तु दैतेयश चित्रयॊधी महासुरः +      चित्रवर्मेति विख्यातः कषिताव आसीत स पार्थिवः +   + हरस तव अरिहरॊ वीर आसीद यॊ दानवॊत्तमः +      सुवास्तुर इति विख्यातः स जज्ञे मनुजर्षभः +   + अहरस तु महातेजाः शत्रुपक्ष कषयं करः +      बाह्लीकॊ नाम ��ाजा स बभूव परथितः कषितौ +   + निचन्द्रश चन्द्र वक्त्रश च य आसीद असुरॊत्तमः +      मुञ्ज केश इति खयातः शरीमान आसीत स पार्थिवः +   + निकुम्भस तव अजितः संख्ये महामतिर अजायत +      भूमौ भूमिपतिः शरेष्ठॊ देवाधिप इति समृतः +   + शरभॊ नाम यस तेषां दैतेयानां महासुरः +      पौरवॊ नाम राजर्षिः स बभूव नरेष्व इह +   + दवितीयः शलभस तेषाम असुराणां बभूव यः +      परह्रादॊ नाम बाह्लीकः स बभूव नराधिपः +   + चन्द्रस तु दितिजश्रेष्ठॊ लॊके ताराधिपॊपमः +      ऋषिकॊ नाम राजर्षिर बभूव नृपसत्तमः +   + मृतपा इति विख्यातॊ य आसीद असुरॊत्तमः +      पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम +   + गविष्ठस तु महातेजा यः परख्यातॊ महासुरः +      दरुमसेन इति खयातः पृथिव्यां सॊ ऽभवन नृपः +   + मयूर इति विख्यातः शरीमान यस तु महासुरः +      स विश्व इति विख्यातॊ बभूव पृथिवीपतिः +   + सुपर्ण इति विख्याततस्माद अवरजस तु यः +      कालकीर्तिर इति खयातः पृथिव्यां सॊ ऽभवन नृपः +   + चन्द्र हन्तेति यस तेषां कीर्तितः परवरॊ ऽसुरः +      शुनकॊ नाम राजर्षिः स बभूव नराधिपः +   + विनाशनस तु चन्द्रस्य य आख्यातॊ महासुरः +      जानकिर नाम राजर्षिः स बभूव नराधिपः +   + दीर्घजिह्वस तु कौरव्य य उक्तॊ दानवर्षभः +      काशिराज इति खयातः पृथिव्यां पृथिवीपतिः +   + गरहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम +      कराथ इत्य अभिविख्यातः सॊ ऽभवन मनुजाधिपः +   + अनायुषस तु पुत्राणां चतुर्णां परवरॊ ऽसुरः +      विक्षरॊ नाम तेजस्वी वसु मित्रॊ ऽभवन नृपः +   + दवितीयॊ विक्षराद्यस तु नराधिप महासुरः +      पांसुराष्ट्राधिप इति विश्रुतः सॊ ऽभवन नृपः +   + बलवीर इति खयातॊ यस तव आसीद असुरॊत्तमः +      पौण्ड्र मत्स्यक इत्य एव स बभूव नराधिपः +   + वृत्र इत्य अभिविख्यातॊ यस तु राजन महासुरः +      मणिमान नाम राजर्षिः स बभूव नराधिपः +   + करॊधहन्तेति यस तस्य बभूवावरजॊ ऽसुरः +      दण्ड इत्य अभिविख्यातः स आसीन नृपतिः कषितौ +   + करॊधवर्धन इत्य एव यस तव अन्यः परिकीर्तितः +      दण्डधार इति खयातः सॊ ऽभवन मनुजेश्वरः +   + कालकायास तु ये पुत्रास तेषाम अष्टौ नराधिपाः +      जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः +   + मगधेषु जयत्सेनः शरीमान आसीत स पार्थिवः +      अष्टानां परवरस तेषां कालेयानां महासुरः +   + दवितीयस तु ततस तेषां शरीमान हरिहयॊपमः +      अपराजित इत्य एव स बभूव नराधिपः +   + तृतीय�� तु महाराज महाबाहुर महासुरः +      निषादाधिपतिर जज्ञे भुवि भीमपराक्रमः +   + तेषाम अन्यतमॊ यस तु चतुर्थः परिकीर्तितः +      शरेणिमान इति विख्यातः कषितौ राजर्षिसत्तमः +   + पञ्चमस तु बभूवैषां परवरॊ यॊ महासुरः +      महौजा इति विख्यातॊ बभूवेह परंतपः +   + षष्ठस तु मतिमान यॊ वै तेषाम आसीन महासुरः +      अभीरुर इति विख्यातः कषितौ राजर्षिसत्तमः +   + समुद्रसेनश च नृपस तेषाम एवाभवद गुणान +      विश्रुतः सागरान्तायां कषितौ धर्मार्थतत्त्ववित +   + बृहन्न नामाष्टमस तेषां कालेयानां परंतपः +      बभूव राजन धर्मात्मा सर्वभूतहिते रतः +   + गणः करॊधवशॊ नाम यस ते राजन परकीर्तितः +      ततः संजज्ञिरे वीराः कषिताव इह नराधिपाः +   + नन्दिकः कर्णवेष्टश च सिद्धार्थाः कीटकस तथा +      सुवीरश च सुबाहुश च महावीरॊ ऽथ बाह्लिकः +   + करॊधॊ विचित्यः सुरसः शरीमान नीलश च भूमिपः +      वीर धामा च कौरव्य भूमिपालश च नामतः +   + दन्तवक्त्रश च नामासीद दुर्जयश चैव नामतः +      रुक्मी च नृपशार्दूलॊ राजा च जनमेजयः +   + आषाढॊ वायुवेगश च भूमितेजास तथैव च +      एकलव्यः सुमित्रश च वाटधानॊ ऽथ गॊमुखः +   + कारूषकाश च राजानः कषेमधूर्तिस तथैव च +      शरुतायुर उद्धवश चैव बृहत्सेनस तथैव च +   + कषेमॊग्र तीर्थः कुहरः कलिङ्गेषु नराधिपः +      मतिमांश च मनुष्येन्द्र ईश्वरश चेति विश्रुतः +   + गणात करॊधवशाद एवं राजपूगॊ ऽभवत कषितौ +      जातः पुरा महाराज महाकीर्तिर महाबलः +   + यस तव आसीद देवकॊ नाम देवराजसमद्युतिः +      स गन्धर्वपतिर मुख्यः कषितौ जज्ञे नराधिपः +   + बृहस्पतेर बृहत कीर्तेर देवर्षेर विद्धि भारत +      अंशाद दरॊणं समुत्पन्नं भारद्वाजम अयॊनिजम +   + धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः +      बृहत कीर्तिर महातेजाः संजज्ञे मनुजेष्व इह +   + धनुर्वेदे च वेदे च यं तं वेदविदॊ विदुः +      वरिष्ठम इन्द्रकर्माणं दरॊणं सवकुलवर्धनम +   + महादेवान्तकाभ्यां च कामात करॊधाच च भारत +      एकत्वम उपपन्नानां जज्ञे शूरः परंतपः +   + अश्वत्थामा महावीर्यः शत्रुपक्ष कषयं करः +      वीरः कमलपत्राक्षः कषिताव आसीन नराधिप +   + जज्ञिरे वसवस तव अष्टौ गङ्गायां शंतनॊः सुताः +      वसिष्ठस्य च शापेन नियॊगाद वासवस्य च +   + तेषाम अवरजॊ भीष्मः कुरूणाम अभयंकरः +      मतिमान वेदविद वाग्मी शत्रुपक्ष कषयं करः +   + जामदग्न्येन रामेण यः स सर्वविदां वरः +      अयुध्यत महातेजा भार्गवेण महात्मना +   + यस तु राजन कृपॊ नाम बरह्मर्षिर अभवत कषितौ +      रुद्राणां तं गणाद विद्धि संभूतम अतिपौरुषम +   + शकुनिर नाम यस तव आसीद राजा लॊके महारथः +      दवापरं विद्धि तं राजन संभूतम अरिमर्दनम +   + सात्यकिः सत्यसंधस तु यॊ ऽसौ वृष्णिकुलॊद्वहः +      पक्षात स जज्ञे मरुतां देवानाम अरिमर्दनः +   + दरुपदश चापि राजर्षिस तत एवाभवद गणात +      मानुषे नृप लॊके ऽसमिन सर्वशस्त्रभृतां वरः +   + ततश च कृतवर्माणं विद्धि राजञ जनाधिपम +      जातम अप्रतिकर्माणं कषत्रियर्षभ सत्तमम +   + मरुतां तु गणाद विद्धि संजातम अरिमर्दनम +      विराटं नाम राजर्षिं परराष्ट्र परतापनम +   + अरिष्टायास तु यः पुत्रॊ हंस इत्य अभिविश्रुतः +      स गन्धर्वपतिर जज्ञे कुरुवंशविवर्धनः +   + धृतराष्ट्र इति खयातः कृष्णद्वैपायनाद अपि +      दीर्घबाहुर महातेजाः परज्ञा चक्षुर नराधिपः +      मातुर दॊषाद ऋषेः कॊपाद अन्ध एव वयजायत +   + अत्रेस तु सुमहाभागं पुत्रं पुत्रवतां वरम +      विदुरं विद्धि लॊके ऽसमिञ जातं बुद्धिमतां वरम +   + कलेर अंशात तु संजज्ञे भुवि दुर्यॊधनॊ नृपः +      दुर्बुद्धिर दुर्मतिश चैव कुरूणाम अयशः करः +   + जगतॊ यः स सर्वस्य विद्विष्टः कलिपूरुषः +      यः सर्वां घातयाम आस पृथिवीं पुरुषाधमः +      येन वैरं समुद्दीप्तं भूतान्त करणं महत +   + पौलस्त्या भरातरः सर्वे जज्ञिरे मनुजेष्व इह +      शतं दुःशासनादीनां सर्वेषां करूरकर्मणाम +   + दुर्मुखॊ दुःसहश चैव ये चान्ये नानुशब्दिताः +      दुर्यॊधन सहायास ते पौलस्त्या भरतर्षभ +   + धर्मस्यांशं तु राजानं विद्धि राजन युधिष्ठिरम +      भीमसेनं तु वातस्य देवराजस्य चार्जुनम +   + अश्विनॊस तु तथैवांशौ रूपेणाप्रतिमौ भुवि +      नकुलः सहदेवश च सर्वलॊकमनॊहरौ +   + यः सुवर्चेति विख्यातः सॊमपुत्रः परतापवान +      अभिमन्युर बृहत कीर्तिर अर्जुनस्य सुतॊ ऽभवत +   + अग्नेर अंशं तु विद्धि तवं धृष्टद्युम्नं महारथम +      शिखण्डिनम अथॊ राजन सत्रीपुंसं विद्धि राक्षसम +   + दरौपदेयाश च ये पञ्च बभूवुर भरतर्षभ +      विश्वे देवगणान राजंस तान विद्धि भरतर्षभ +   + आमुक्तकवचः कर्णॊ यस तु जज्ञे महारथः +      दिवाकरस्य तं विद्धि देवस्यांशम अनुत्तमम +   + यस तु नारायणॊ नाम देवदेवः सनातनः +      तस्यांशॊ मानुषेष्व आसीद वासुदेवः परतापवान +   + शेषस्यांशस तु नागस्य ���लदेवॊ महाबलः +      सनत्कुमारं परद्युम्नं विद्धि राजन महौजसम +   + एवम अन्ये मनुष्येन्द्र बहवॊ ऽंशा दिवौकसाम +      जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः +   + गणस तव अप्सरसां यॊ वै मया राजन परकीर्तितः +      तस्य भागः कषितौ जज्ञे नियॊगाद वासवस्य च +   + तानि षॊडश देवीनां सहस्राणि नराधिप +      बभूवुर मानुषे लॊके नारायण परिग्रहः +   + शरियस तु भागः संजज्ञे रत्यर्थं पृथिवीतले +      दरुपदस्य कुले कन्या वेदिमध्याद अनिन्दिता +   + नातिह्रस्वा न महती नीलॊत्पलसुगन्धिनी +      पद्मायताक्षी सुश्रॊणी असितायत मूर्धजा +   + सर्वलक्षणसंपन्ना वैडूर्य मणिसंनिभा +      पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः +   + सिद्दिर धृतिश च ये देव्यौ पञ्चानां मातरौ तु ते +      कुन्ती माद्री च जज्ञाते मतिस तु सुबलात्मजा +   + इति देवासुराणां ते गन्धर्वाप्सरसां तथा +      अंशावतरणं राजन रक्षसानां च कीर्तितम +   + ये पृथिव्यां समुद्भूता राजानॊ युद्धदुर्मदाः +     महात्मानॊ यदूनां च ये जाता विपुले कुले + + धन्यं यशस्यं पुत्रीयम आयुष्यं विजयावहम +     इदम अंशावतरणं शरॊतव्यम अनसूयता + + अंशावतरणं शरुत्वा देवगन्धर्वरक्षसाम +     परभवाप्ययवित पराज्ञॊ न कृच्छ्रेष्व अवसीदति + + +    + [ज] +       तवत्तः शरुतम इदं बरह्मन देवदानवरक्षसाम +       अंशावतरणं सम्यग गन्धर्वाप्सरसां तथा +    + इमं तु भूय इच्छामि कुरूणां वंशम आदितः +       कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ +    + [व] +       पौरवाणां वंशकरॊ दुःषन्तॊ नाम वीर्यवान +       पृथिव्याश चतुरन्ताया गॊप्ता भरतसत्तम +    + चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः +       समुद्रावरणांश चापि देशान स समितिंजयः +    + आम्लेच्छाटविकान सर्वान स भुङ्क्ते रिपुमर्दनः +       रत्नाकर समुद्रान्तांश चातुर्वर्ण्यजनावृतान +    + न वर्णसंकरकरॊ नाकृष्य करकृज जनः +       न पापकृत कश चिद आसीत तस्मिन राजनि शासति +    + धर्म्यां रतिं सेवमाना धर्मार्थाव अभिपेदिरे +       तदा नरा नरव्याघ्र तस्मिञ जनपदेश्वरे +    + नासीच चॊरभयं तात न कषुधा भयम अण्व अपि +       नासीद वयाधिभयं चापि तस्मिञ जनपदेश्वरे +    + सवैर धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः +       तम आश्रित्य महीपालम आसंश चैवाकुतॊ भयाः +    + कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च +      सर्वरत्नसमृद्धा च मही वसुमती तदा +   + स चाद्भुतमहावीर्यॊ वज्रसंहननॊ युवा +      उद्यम्य मन्दरं दॊर्भ्यां हरेत सवनकाननम +   + धनुष्य अथ गदायुद्धे तसरुप्रहरणेषु च +      नागपृष्ठे ऽशवपृष्ठे च बभूव परिनिष्ठितः +   + बले विष्णुसमश चासीत तेजसा भास्करॊपमः +      अक्षुब्धत्वे ऽरणव समः सहिष्णुत्वे धरा समः +   + संमतः स महीपालः परसन्नपुरराष्ट्रवान +      भूयॊ धर्मपरैर भावैर विदितं जनम आवसत + + +    + [वै] +       स कदा चिन महाबाहुः परभूतबलवाहनः +       वनं जगाम गहनं हयनागशतैर वृतः +    + खड्गशक्ति धरैर वीरैर गदामुसलपाणिभिः +       परासतॊमर हस्तैश च ययौ यॊधशतैर वृतः +    + सिंहनादैश च यॊधानां शङ्खदुन्दुभिनिस्वनैः +       रथनेमि सवनैश चापि सनागवरबृंहितैः +    + हेषितस्वनमिश्रैश च कष्वेडितास्फॊटित सवनैः +       आसीत किलकिला शब्दस तस्मिन गच्छति पार्थिवे +    + परासादवरशृङ्गस्थाः परया नृप शॊभया +       ददृशुस तं सत्रियस तत्र शूरम आत्मयशः करम +    + शक्रॊपमम अमित्रघ्नं परवारणवारणम +       पश्यन्तः सत्रीगणास तत्र शस्त्रपाणिं सम मेनिरे +    + अयं स पुरुषव्याघ्रॊ रणे ऽदभुतपराक्रमः +       यस्य बाहुबलं पराप्य न भवन्त्य असुहृद्गणाः +    + इति वाचॊ बरुवन्त्यस ताः सत्रियः परेम्णा नराधिपम +       तुष्टुवुः पुष्पवृष्टीश च ससृजुस तस्य मूधनि +    + तत्र तत्र च विप्रेन्द्रैः सतूयमानः समन्ततः +       निर्ययौ परया परीत्या वनं मृगजिघांसया +    + सुदूरम अनुजग्मुस तं पौरजानपदास तदा +      नयवर्तन्त ततः पश्चाद अनुज्ञाता नृपेण ह +   + सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः +      महीम आपूरयाम आस घॊषेण तरिदिवं तथा +   + स गच्छन ददृशे धीमान नन्दनप्रतिमं वनम +      बिल्वार्क खदिराकीर्णं कपित्थ धव संकुलम +   + विषमं पर्वत परस्थैर अश्मभिश च समावृतम +      निर्जलं निर्मनुष्यं च बहुयॊजनम आयतम +      मृगसंघैर वृतं घॊरैर अन्यैश चापि वनेचरैः +   + तद वनं मनुजव्याघ्रः सभृत्यबलवाहनः +      लॊडयाम आस दुःषन्तः सूदयन विविधान मृगान +   + बाणगॊचर संप्राप्तांस तत्र वयाघ्रगणान बहून +      पातयाम आस दुःषन्तॊ निर्बिभेद च सायकैः +   + दूरस्थान सायकैः कांश चिद अभिनत स नरर्षभः +      अभ्याशम आगतांश चान्यान खड्गेन निरकृन्तत +   + कांश चिद एणान स निर्जघ्ने शक्त्या शक्तिमतां वरः +      गदा मण्डलतत्त्वज्ञश चचारामित विक्रमः +   + तॊमरैर असिभिश चापि गदामुसलकर्पणैः +      चचार स विनिघ्नन वै वन्यांस तत्र मृगद्विजान +   + राज्ञा चाद्भुतवीर्येण यॊधैश च समरप्रियैः +      लॊड्यमानं महारण्यं तत्यजुश च महामृगाः +   + तत्र विद्रुत संघानि हतयूथपतीनि च +      मृगयूथान्य अथौत्सुक्याच छब्दं चक्रुस ततस ततः +   + शुष्कां चापि नदीं गत्वा जलनैराश्य कर्शिताः +      वयायामक्लान्तहृदयाः पतन्ति सम विचेतसः +   + कषुत्पिपासापरीताश च शरान्ताश च पतिता भुवि +      के चित तत्र नरव्याघ्रैर अभक्ष्यन्त बुभुक्षितैः +   + के चिद अग्निम अथॊत्पाद्य समिध्य च वनेचराः +      भक्षयन्ति सम मांसानि परकुट्य विधिवत तदा +   + तत्र के चिद गजा मत्ता बलिनः शस्त्रविक्षताः +      संकॊच्याग्र करान भीताः परद्रवन्ति सम वेगिताः +   + शकृन मूत्रं सृजन्तश च कषरन्तः शॊणितं बहु +      वन्या गजवरास तत्र ममृदुर मनुजान बहून +   + तद वनं बलमेघेन शरधारेण संवृतम +      वयरॊचन महिषाकीर्णं राज्ञा हतमहामृगम + + +    + [वै] +       ततॊ मृगसहस्राणि हत्वा विपुलवाहनः +       राजा मृगप्रसङ्गेन वनम अन्यद विवेश ह +    + एक एवॊत्तम बलः कषुत्पिपासा समन्वितः +       स वनस्यान्तम आसाद्य महद ईरिणम आसदत +    + तच चाप्य अतीत्य नृपतिर उत्तमाश्रमसंयुतम +       मनः परह्लाद जननं दृष्टिकान्तम अतीव च +       शीतमारुत संयुक्तं जगामान्यन महद वनम +    + पुष्पितैः पादपैः कीर्णम अतीव सुखशाद्वलम +       विपुलं मधुरारावैर नादितं विहगैस तथा +    + परवृद्धविटपैर वृक्षैः सुखच छायैः समावृतम +       षट पदाघूर्णित लतं लक्ष्म्या परमया युतम +    + नापुष्पः पादपः कश चिन नाफलॊ नापि कण्टकी +       षट पदैर वाप्य अनाकीर्णस तस्मिन वै कानने ऽभवत +    + विहगैर नादितं पुष्पैर अलंकृतम अतीव च +       सर्वर्तुकुसुमैर वृक्षैर अतीव सुखशाद्वलम +       मनॊरमं महेष्वासॊ विवेश वनम उत्तमम +    + मारुतागलितास तत्र दरुमाः कुसुमशालिनः +       पुष्पवृष्टिं विचित्रां सम वयसृजंस ते पुनः पुनः +    + दिवस्पृशॊ ऽथ संघुष्टाः पक्षिभिर मधुरस्वरैः +       विरेजुः पादपास तत्र विचित्रकुसुमाम्बराः +    + तेषां तत्र परवालेषु पुष्पभारावनामिषु +      रुवन्ति रावं विहगाः षट पदैः सहिता मृदु +   + तत्र परदेशांश च बहून कुसुमॊत्कर मण्डितान +      लतागृहपरिक्षिप्तान मनसः परीतिवर्धनान +      संपश्यन स महातेजा बभूव मुदितस तदा +   + परस्पराशिष्ट शाखैः पादपैः कुसुमाचितैः +      अशॊभत वनं तत तैर महेन्द्रध्वजसंनिभैः +   + सुखशीतः सुगन्धी च पुष्परेणु वहॊ ऽनिलः +      परिक्रामन वने वृक्षान उपैतीव रिरंसया +   + एवंगुणसमायुक्तं ददर्श स वनं नृपः +      नदी कच्छॊद्भवं कान्तम उच्छ्रितध्वजसंनिभम +   + परेक्षमाणॊ वनं तत तु सुप्रहृष्ट विहंगमम +      आश्रमप्रवरं रम्यं ददर्श च मनॊरमम +   + नानावृक्षसमाकीर्णं संप्रज्वलित पावकम +      यतिभिर वालखिल्यैश च वृतं मुनिगणान्वितम +   + अग्न्यागारैश च बहुभिः पुष्पसंस्तर संस्तृतम +      महाकच्छैर बृहद्भिश च विभ्राजितम अतीव च +   + मालिनीम अभितॊ राजन नदीं पुण्यां सुखॊदकाम +      नैकपक्षिगणाकीर्णां तपॊवनमनॊरमाम +      तत्र वयालमृगान सौम्यान पश्यन परीतिम अवाप सः +   + तं चाप्य अतिरथः शरीमान आश्रमं परत्यपद्यत +      देवलॊकप्रतीकाशं सर्वतः सुमनॊहरम +   + नदीम आश्रमसंश्लिष्टां पुण्यतॊयां ददर्श सः +      सर्वप्राणभृतां तत्र जननीम इव विष्ठिताम +   + सचक्रवाकपुलिनां पुष्पफेन परवाहिनीम +      सकिंनरगणावासां वानरर्क्ष निषेविताम +   + पुण्यस्वाख्याय संघुष्टां पुलिनैर उपशॊभिताम +      मत्तवारणशार्दूल भुजगेन्द्रनिषेविताम +   + नदीम आश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा +      चकाराभिप्रवेशाय मतिं स नृपतिस तदा +   + अलंकृतं दवीपवत्या मालिन्या रम्यतीरया +      नरनारायण सथानं गङ्गयेवॊपशॊभितम +      मत्तबर्हिण संघुष्टं परविवेश महद वनम +   + तत स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः +      अतीव गुणसंपन्नम अनिर्देश्यं च वर्चसा +      महर्षिं काश्यपं दरष्टुम अथ कण्वं तपॊधनम +   + रथिनीम अश्वसंबाधां पदातिगणसंकुलाम +      अवस्थाप्य वनद्वारि सेनाम इदम उवाच सः +   + मुनिं विरजसं दरष्टुं गमिष्यामि तपॊधनम +      काश्यपं सथीयताम अत्र यावदागमनं मम +   + तद वनं नन्दनप्रख्यम आसाद्य मनुजेश्वरः +      कषुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम +   + सामात्यॊ राजलिङ्गानि सॊ ऽपनीय नराधिपः +      पुरॊहित सहायश च जगामाश्रमम उत्तमम +      दिदृक्षुस तत्र तम ऋषिं तपॊ राशिम अथाव्ययम +   + बरह्मलॊकप्रतीकाशम आश्रमं सॊ ऽभिवीक्ष्य च +      षट्पदॊद्गीत संघुष्टं नानाद्विज गणायुतम +   + ऋचॊ बह्वृच मुख्यैश च परेर्यमाणाः पदक्रमैः +      शुश्राव मनुजव्याघ्रॊ विततेष्व इह कर्मसु +   + यज्ञविद्याङ्गविद्भिश च करमद्भिश च करमान अपि +      अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः +   + अथर्ववेद परवराः पूगयाज्ञिक संमताः +      संहिता��� ईरयन्ति सम पदक्रमयुतां तु ते +   + शब्दसंस्कार संयुक्तं बरुवद्भिश चापरैर दविजैः +      नादितः स बभौ शरीमान बरह्मलॊक इवाश्रमः +   + यज्ञसंस्कार विद्भिश च करमशिक्षा विशारदैः +      नयायतत्त्वार्थ विज्ञानसंपन्नैर वेदपारगैः +   + नाना वाक्यसमाहार समवाय विशारदैः +      विशेषकार्यविद्भिश च मॊक्षधर्मपरायणैः +   + सथापनाक्षेप सिद्धान्त परमार्थज्ञतां गतैः +      लॊकायतिक मुख्यैश च समन्ताद अनुनादितम +   + तत्र तत्र च विप्रेन्द्रान नियतान संशितव्रता +      जपहॊमपरान सिद्धान ददर्श परवीर हा +   + आसनानि विचित्राणि पुष्पवन्ति महापतिः +      परयत्नॊपहितानि सम दृष्ट्वा विस्मयम आगमत +   + देवतायतनानां च पूजां परेक्ष्य कृतां दविजः +      बरह्मलॊकस्थम आत्मानं मेने स नृपसत्तमः +   + स काश्यप तपॊ गुप्तम आश्रमप्रवरं शुभम +      नातृप्यत परेक्षमाणॊ वै तपॊधनगणैर युतम +   + सा काश्यपस्यायतनं महाव्रतैर; वृतं समन्ताद ऋषिभिस तपॊधनैः +      विवेश सामात्यपुरॊहितॊ ऽरिहा; विविक्तम अत्यर्थ मनॊ रहं शिवम + + +    + [व] +       ततॊ गच्छन महाबाहुर एकॊ ऽमात्यान विसृज्य तान +       नापश्यद आश्रमे तस्मिंस तम ऋषिं संशितव्रतम +    + सॊ ऽपश्यमानस तम ऋषिं शून्यं दृष्ट्वा तम आश्रमम +       उवाच क इहेत्य उच्चैर वनं संनादयन्न इव +    + शरुत्वाथ तस्य तं शब्दं कन्या शरीर इव रूपिणी +       निश्चक्रामाश्रमात तस्मात तापसी वेषधारिणी +    + सा तं दृष्ट्वैव राजानं दुःषन्तम असितेक्षणा +       सवागतं त इति कषिप्रम उवाच परतिपूज्य च +    + आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि +       पप्रच्छानामयं राजन कुशलं च नराधिपम +    + यथावद अर्चयित्वा सा पृष्ट्वा चानामयं तदा +       उवाच समयमानेव किं कार्यं करियताम इति +    + ताम अब्रवीत ततॊ राजा कन्यां मधुरभाषिणीम +       दृष्ट्वा सर्वानवद्याङ्गीं यथावत परतिपूजितः +    + आगतॊ ऽहं महाभागम ऋषिं कण्वम उपासितुम +       कव गतॊ भगवान भद्रे तन ममाचक्ष्व शॊभने +    + [षक] +       गतः पिता मे भगवान फलान्य आहर्तुम आश्रमात +       मुहूर्तं संप्रतीक्षस्व दरक्ष्यस्य एनम इहागतम +    + [व] +      अपश्यमानस तम ऋषिं तया चॊक्तस तथा नृपः +      तां च दृष्ट्वा वरारॊहां शरीमतीं चारुहासिनीम +   + विभ्राजमानां वपुषा तपसा च दमेन च +      रूपयौवन संपन्नाम इत्य उवाच महीपतिः +   + कासि कस्यासि सुश्रॊणि किमर्थं चागता वनम +      एवंरूप��ुणॊपेता कुतस तवम असि शॊभने +   + दर्शनाद एव हि शुभे तवया मे ऽपहृतं मनः +      इच्छामि तवाम अहं जञातुं तन ममाचक्ष्व शॊभने +   + एवम उक्ता तदा कन्या तेन राज्ञा तदाश्रमे +      उवाच हसती वाक्यम इदं सुमधुराक्षरम +   + कण्वष्याहं भगवतॊ दुःषन्त दुहिता मता +      तपस्विनॊ धृतिमतॊ धर्मज्ञस्य यशस्विनः +   + [दु] +      ऊर्ध्वरेता महाभागॊ भगवाँल लॊकपूजितः +      चलेद धि वृत्ताद धर्मॊ ऽपि न चलेत संशितव्रतः +   + कथं तवं तस्य दुहिता संभूता वरवर्णिनी +      संशयॊ मे महान अत्र तं मे छेत्तुम इहार्हसि +   + [षक] +      यथायम आगमॊ मह्यं यथा चेदम अभूत पुरा +      शृणु राजन यथातत्त्वं यथास्मि दुहिता मुनेः +   + ऋषिः कश चिद इहागम्य मम जन्माभ्यचॊदयत +      तस्मै परॊवाच भगवान यथा तच छृणु पार्थिव +   + तप्यमानः किल पुरा विश्वामित्रॊ महत तपः +      सुभृशं तापयाम आस शक्रं सुरगणेश्वरम +   + तपसा दीप्तवीर्यॊ ऽयं सथानान मा चयावयेद इति +      भीतः पुरंदरस तस्मान मेनकाम इदम अब्रवीत +   + गुणैर दिव्यैर अप्सरसां मेनके तवं विशिष्यसे +      शरेयॊ मे कुरु कल्याणि यत तवां वक्ष्यामि तच छृणु +   + असाव आदित्यसंकाशॊ विश्वामित्रॊ महातपाः +      तप्यमानस तपॊ घॊरं मम कम्पयते मनः +   + मेनके तव भारॊ ऽयं विश्वामित्रः सुमध्यमे +      संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते +   + स मां न चयावयेत सथानात तं वै गत्वा परलॊभय +      चर तस्य तपॊविघ्नं कुरु मे परियम उत्तमम +   + रूपयौवन माधुर्यचेष्टित समितभाषितैः +      लॊभयित्वा वरारॊहे तपसः संनिवर्तय +   + [म] +      महातेजाः स भगवान सदैव च महातपाः +      कॊपनश च तथा हय एनं जानाति भगवान अपि +   + तेजसस तपसश चैव कॊपस्य च महात्मनः +      तवम अप्य उद्विजसे यस्य नॊद्विजेयम अहं कथम +   + महाभागं वसिष्ठं यः पुत्रैर इष्टैर वययॊजयत +      कषत्रे जातश च यः पूर्वम अभवद बराह्मणॊ बलात +   + शौचार्थं यॊ नदीं चक्रे दुर्गमां बहुभिर जलैः +      यां तां पुण्यतमां लॊके कौशिकीति विदुर जनाः +   + बभार यत्रास्य पुरा काले दुर्गे महात्मनः +      दारान मतङ्गॊ धर्मात्मा राजर्षिर वयाधतां गतः +   + अतीतकाले दुर्भक्षे यत्रैत्य पुनर आश्रमम +      मुनिः पारेति नद्या वै नाम चक्रे तदा परभुः +   + मतङ्गं याजयां चक्रे यत्र परीतमनाः सवयम +      तवं च सॊमं भयाद यस्य गतः पातुं शुरेश्वर +   + अति नक्षत्रवंशांश च करुद्धॊ नक्षत्रसंपदा +      परति शरवणपूर्वाणि नक्षत्राणि ससर्ज यः +   + एतानि यस्य कर्माणि तस्याहं भृशम उद्विजे +      यथा मां न दहेत करुद्धस तथाज्ञापय मां विभॊ +   + तेजसा निर्दहेल लॊकान कम्पयेद धरणीं पदा +      संक्षिपेच च महामेरुं तूर्णम आवर्तयेत तथा +   + तादृशं तपसा युक्तं परदीप्तम इव पावकम +      कथम अस्मद्विधा बाला जितेन्द्रियम अभिस्पृशेत +   + हुताशनमुखं दीप्तं सूर्यचन्द्राक्षि तारकम +      कालजिह्वं सुरश्रेष्ठ कथम अस्मद्विधा सपृशेत +   + यमश च सॊमश च महर्षयश च; साध्या विश्वे वालखिल्याश च सर्वे +      एते ऽपि यस्यॊद्विजन्ते परभावात; कस्मात तस्मान मादृशी नॊद्विजेत +   + तवयैवम उक्ता च कथं समीपम; ऋषेर न गच्छेयम अहं सुरेन्द्र +      रक्षां तु मे चिन्तय देवराज; यथा तवदर्थं रक्षिताहं चरेयम +   + कामं तु मे मारुतस तत्र वासः; परक्रीडिताया विवृणॊतु देव +      भवेच च मे मन्मथस तत्र कार्ये; सहायभूतस तव देवप्रसादात +   + वनाच च वायुः सुरभिः परवायेत; तस्मिन काले तम ऋषिं लॊभयन्त्याः +      तथेत्य उक्त्वा विहिते चैव तस्मिंस; ततॊ ययौ साश्रमं कौशिकस्य + + +    + [षक] +       एवम उक्तस तया शक्रः संदिदेश सदागतिम +       परातिष्ठत तदा काले मेनका वायुना सह +    + अथापश्यद वरारॊहा तपसा दग्धकिल्बिषम +       विश्वामित्रं तपस्यन्तं मेनका भीरुर आश्रमे +    + अभिवाद्य ततः सा तं पराक्रीडद ऋषिसंनिधौ +       अपॊवाह च वासॊ ऽसया मारुतः शशिसंनिभम +    + सागच्छत तवरिता भूमिं वासस तद अभिलिङ्गती +       उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी +    + गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः +       अनिर्देश्य वयॊ रूपाम अपश्यद विवृतां तदा +    + तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस तदा +       चकार भावं संसर्गे तया कामवशं गतः +    + नयमन्त्रयत चाप्य एनां सा चाप्य ऐच्छद अनिन्दिता +       तौ तत्र सुचिरं कालं वने वयहरताम उभौ +       रममाणौ यथाकामं यथैक दिवसं तथा +    + जनयाम आस स मुनिर मेनकायां शकुन्तलाम +       परस्थे हिमवतॊ रम्ये मालिनीम अभितॊ नदीम +    + जातम उत्सृज्य तं गर्भं मेनका मालिनीम अनु +       कृतकार्या ततस तूर्णम अगच्छच छक्र संसदम +    + तं वने विजने गर्भं सिंहव्याघ्र समाकुले +      दृष्ट्वा शयानं शकुनाः समन्तात पर्यवारयन +   + नेमां हिंस्युर वने बालां करव्यादा मांसगृद्धिनः +      पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम +   + उपस्प्रष्टुं गतश चाहम अपश्यं ��यिताम इमाम +      निर्जने विपिने ऽरण्ये शकुन्तैः परिवारिताम +      आनयित्वा ततश चैनां दुहितृत्वे नययॊजयम +   + शरीरकृत पराणदाता यस्य चान्नानि भुञ्जते +      करमेण ते तरयॊ ऽपय उक्ताः पितरॊ धर्मनिश्चये +   + निर्जने च वने यस्माच छकुन्तैः परिरक्षिता +      शकुन्तलेति नामास्याः कृतं चापि ततॊ मया +   + एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम +      शकुन्तला च पितरं मन्यते माम अनिन्दिता +   + एतद आचष्ट पृष्टः सन मम जन्म महर्षये +      सुतां कण्वस्य माम एवं विद्धि तवं मनुजाधिप +   + कण्वं हि पितरं मन्ये पितरं सवम अजानती +      इति ते कथितं राजन यथावृत्तं शरुतं मया + + +    + [दुह्सन्त] +       सुव्यक्तं राजपुत्री तवं यथा कल्याणि भाषसे +       भार्या मे भव सुश्रॊणि बरूहि किं करवाणि ते +    + सुवर्णमाला वासांसि कुण्डले परिहाटके +       नानापत्तनजे शुभ्रे मणिरत्ने च शॊभने +    + आहरामि तवाद्याहं निष्कादीन्य अजिनानि च +       सर्वं राज्यं तवाद्यास्तु भार्या मे भव शॊभने +    + गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि +       विवाहानां हि रम्भॊरु गान्धर्वः शरेष्ठ उच्यते +    + [षक] +       फलाहारॊ गतॊ राजन पिता मे इत आश्रमात +       तं मुहूर्तं परतीक्षस्व स मां तुभ्यं परदास्यति +    + [दुह] +       इच्छामि तवां वरारॊहे भजमानाम अनिन्दिते +       तवदर्थं मां सथितं विद्धि तवद्गतं हि मनॊ मम +    + आत्मनॊ बन्धुर आत्मैव गतिर आत्मैव चात्मनः +       आत्मनैवात्मनॊ दानं कर्तुम अर्हसि धर्मतः +    + अष्टाव एव समासेन विवाहा धर्मतः समृताः +       बराह्मॊ दैवस तथैवार्षः पराजापत्यस तथासुरः +    + गान्धर्वॊ राक्षसश चैव पैशाचश चाष्टमः समृतः +       तेषां धर्मान यथापूर्वं मनुः सवायम्भुवॊ ऽबरवीत +    + परशस्तांश चतुरः पूर्वान बराह्मणस्यॊपधारय +      षड आनुपूर्व्या कषत्रस्य विद्धि धर्मान अनिन्दिते +   + राज्ञां तु राक्षसॊ ऽपय उक्तॊ विट शूद्रेष्व आसुरः समृतः +      पञ्चानां तु तरयॊ धर्म्या दवाव अधर्म्यौ समृताव इह +   + पैशाचश चासुरश चैव न कर्तव्यौ कथं चन +      अनेन विधिना कार्यॊ धर्मस्यैषा गतिः समृता +   + गान्धर्वराक्षसौ कषत्रे धर्म्यौ तौ मा विशङ्किथाः +      पृथग वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः +   + सा तवं मम सकामस्य सकामा वरवर्णिनि +      गान्धर्वेण विवाहेन भार्या भवितुम अर्हसि +   + [षक] +      यदि धर्मपथस तव एष यदि चात्मा परभुर मम +      परदाने पौरवश्रेष्ठ शृणु मे समयं परभॊ +   + सत्यं मे परतिजानीहि यत तवां वक्ष्याम्य अहं रहः +      मम जायेत यः पुत्रः स भवेत तवद अनन्तरम +   + युवराजॊ महाराज सत्यम एतद बरवीहि मे +      यद्य एतद एवं दुःषन्त अस्तु मे संगमस तवया +   + [व] +      एवम अस्त्व इति तां राजा परत्युवाचाविचारयन +      अपि च तवां नयिष्यामि नगरं सवं शुचिस्मिते +      यथा तवम अर्हा सुश्रॊणि सत्यम एतद बरवीमि ते +   + एवम उक्त्वा स राजर्षिस ताम अनिन्दितगामिनीम +      जग्राह विधिवत पाणाव उवास च तया सह +   + विश्वास्य चैनां स परायाद अब्रवीच च पुनः पुनः +      परेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम +      तया तवाम आनयिष्यामि निवासं सवं शुचिस्मिते +   + इति तस्याः परतिश्रुत्य स नृपॊ जनमेजय +      मनसा चिन्तयन परायात काश्यपं परति पार्थिवः +   + भगवांस तपसा युक्तः शरुत्वा किं नु करिष्यति +      एवं संचिन्तयन्न एव परविवेश सवकं पुरम +   + मुहूर्तयाते तस्मिंस तु कण्वॊ ऽपय आश्रमम आगमत +      शकुन्तला च पितरं हरिया नॊपजगाम तम +   + विज्ञायाथ च तां कण्वॊ दिव्यज्ञानॊ महातपाः +      उवाच भगवान परीतः पश्यन दिव्येन चक्षुषा +   + तवयाद्य राजान्वयया माम अनादृत्य यत्कृतः +      पुंसा सह समायॊगॊ न स धर्मॊपघातकः +   + कषत्रियस्य हि गान्धर्वॊ विवाहः शरेष्ठ उच्यते +      सकामायाः सकामेन निर्मन्त्रॊ रहसि समृतः +   + धर्मात्मा च महात्मा च दुःषन्तः पुरुषॊत्तमः +      अभ्यगच्छः पतिं यं तवं भजमानं शकुन्तले +   + महात्मा जनिता लॊके पुत्रस तव महाबलः +      य इमां सागरापाङ्गां कृत्स्नां भॊक्ष्यति मेदिनीम +   + परं चाभिप्रयातस्य चक्रं तस्य महात्मनः +      भविष्यत्य अप्रतिहतं सततं चक्रवर्तिनः +   + ततः परक्षाल्य पादौ सा विश्रान्तं मुनिम अब्रवीत +      विनिधाय ततॊ भारं संनिधाय फलानि च +   + मया पतिर वृतॊ यॊ ऽसौ दुःषन्तः पुरुषॊत्तमः +      तस्मै ससचिवाय तवं परसादं कर्तुम अर्हसि +   + [क] +      परसन्न एव तस्याहं तवत्कृते वरवर्णिनि +      गृहाण च वरं मत्तस तत कृते यद अभीप्सितम +   + [व] +      ततॊ धर्मिष्ठतां वव्रे राज्याच चास्खलनं तथा +      शकुन्तला पौरवाणां दुःषन्त हितकाम्यया + + +    + [व] +       परतिज्ञाय तु दुःषन्ते परतियाते शकुन्तला +       गर्भं सुषाव वामॊरुः कुमारम अमितौजसम +    + तरिषु वर्षेषु पूर्णेषु दिप्तानल समद्युतिम +       रूपौदार्यगुणॊपेतं दौःषन्तिं जनमेजय + ��  + जातकर्मादि संस्कारं कण्वः पुण्यकृतां वरः +       तस्याथ कारयाम आस वर्धमानस्य धीमतः +    + दन्तैः शुक्लैः शिखरिभिः सिंहसंहननॊ युवा +       चक्राङ्कित करः शरीमान महामूर्धा महाबलः +       कुमारॊ देवगर्भाभः स तत्राशु वयवर्धत +    + षड वर्ष एव बालः स कण्वाश्रमपदं परति +       वयाघ्रान सिंहान वराहांश च गजांश च महिषांस तथा +    + बद्ध्वा वृक्षेषु बलवान आश्रमस्य समन्ततः +       आरॊहन दमयंश चैव करीडंश च परिधावति +    + ततॊ ऽसय नाम चक्रुस ते कण्वाश्रमनिवासिनः +       अस्त्व अयं सर्वदमनः सर्वं हि दमयत्य अयम +    + स सर्वदमनॊ नाम कुमारः समपद्यत +       विक्रमेणौजसा चैव बलेन च समन्वितः +    + तं कुमारम ऋषिर दृष्ट्वा कर्म चास्यातिमानुषम +       समयॊ यौव राज्यायेत्य अब्रवीच च शकुन्तलाम +    + तस्य तद बलम आज्ञाय कण्वः शिष्यान उवाच ह +      शकुन्तलाम इमां शीघ्रं सहपुत्राम इत आश्रमात +      भर्त्रे परापयताद्यैव सर्वलक्षणपूजिताम +   + नारीणां चिरवासॊ हि बान्धवेषु न रॊचते +      कीर्तिचारित्रधर्मघ्नस तस्मान नयत माचिरम +   + तथेत्य उक्त्वा तु ते सर्वे परातिष्ठन्तामितौजसः +      शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम +   + गृहीत्वामर गर्भाभं पुत्रं कमललॊचनम +      आजगाम ततः शुभ्रा दुःषन्त विदिताद वनात +   + अभिसृत्य च राजानं विदिता सा परवेशिता +      सह तेनैव पुत्रेण तरुणादित्यवर्चसा +   + पूजयित्वा यथान्यायम अब्रवीत तं शकुन्तला +      अयं पुत्रस तवया राजन यौव राज्ये ऽभिषिच्यताम +   + तवया हय अयं सुतॊ राजन मय्य उत्पन्नः सुरॊपमः +      यथा समयम एतस्मिन वर्तस्व पुरुषॊत्तम +   + यथा समागमे पूर्वं कृतः स समयस तवया +      तं समरस्व महाभाग कण्वाश्रमपदं परति +   + सॊ ऽथ शरुत्वैव तद वाक्यं तस्या राजा समरन्न अपि +      अब्रवीन न समरामीति कस्य तवं दुष्टतापसि +   + धर्मकामार्थ संबन्धं न समरामि तवया सह +      गच्छ वा तिष्ठ वा कामं यद वापीच्छसि तत कुरु +   + सैवम उक्ता वरारॊहा वरीडितेव मनस्विनी +      विसंज्ञेव च दुःखेन तस्थौ सथाणुर इवाचला +   + संरम्भामर्ष ताम्राक्षी सफुरमाणौष्ठ संपुटा +      कटाक्षैर निर्दहन्तीव तिर्यग राजानम ऐक्षत +   + आकारं गूहमाना च मन्युनाभिसमीरिता +      तपसा संभृतं तेजॊ धारयाम आस वै तदा +   + सा मुहूर्तम इव धयात्वा दुःखामर्ष समन्विता +      भर्तारम अभिसंप्रेक्ष्य करुद्धा वचनम अब्रवीत +   + जानन्न ��पि महाराज कस्माद एवं परभाषसे +      न जानामीति निःसङ्गं यथान्यः पराकृतस तथा +   + अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च +      कल्याण बत साक्षी तवं मात्मानम अवमन्यथाः +   + यॊ ऽनयथा सन्तम आत्मानम अन्यथा परतिपद्यते +      किं तेन न कृतं पापं चॊरेणात्मापहारिणा +   + एकॊ ऽहम अस्मीति च मन्यसे तवं; न हृच्छयं वेत्सि मुनिं पुराणम +      यॊ वेदिता कर्मणः पापकस्य; यस्यान्तिके तवं वृजिनं करॊषि +   + मन्यते पापकं कृत्वा न कश चिद वेत्ति माम इति +      विदन्ति चैनं देवाश च सवश चैवान्तर पूरुषः +   + आदित्यचन्द्राव अनिलानलौ च; दयौर भूमिर आपॊ हृदयं यमश च +      अहश च रात्रिश च उभे च संध्ये; धर्मश च जानाति नरस्य वृत्तम +   + यमॊ वैवस्वतस तस्य निर्यातयति दुष्कृतम +      हृदि सथितः कर्म साक्षी कषेत्रज्ञॊ यस्य तुष्यति +   + न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः +      तं यमः पापकर्माणं निर्यातयति दुष्कृतम +   + अवमन्यात्मनात्मानम अन्यथा परतिपद्यते +      देवा न तस्य शरेयांसॊ यस्यात्मापि न कारणम +   + सवयं पराप्तेति माम एवं मावमंस्थाः पतिव्रताम +      अर्घ्यार्हां नार्चयसि मां सवयं भार्याम उपस्थिताम +   + किमर्थं मां पराकृतवद उपप्रेक्षसि संसदि +      न खल्व अहम इदं शून्ये रौमि किं न शृणॊषि मे +   + यदि मे याचमानाया वचनं न करिष्यसि +      दुःषन्त शतधा मूर्धा ततस ते ऽदय फलिष्यति +   + भार्यां पतिः संप्रविश्य स यस्माज जायते पुनः +      जायाया इति जायात्वं पुराणाः कवयॊ विदुः +   + यद आगमवतः पुंसस तद अपत्यं परजायते +      तत तारयति संतत्या पूर्वप्रेतान पितामहान +   + पुन नाम्नॊ नरकाद यस्मात पितरं तरायते सुतः +      तस्मात पुत्र इति परॊक्तः सवयम एव सवयम्भुवा +   + सा भार्या या गृहे दक्षा सा भार्या या परजावती +      सा भार्या या पतिप्राणा सा भार्या या पतिव्रता +   + अर्धं भार्या मनुष्यस्य भार्या शरेष्ठतमः सखा +      भार्या मूलं तरिवर्गस्य भार्या मित्रं मरिष्यतः +   + भार्यावन्तः करियावन्तः सभार्या गृहमेधिनः +      भार्यावन्तः परमॊदन्ते भार्यावन्तः शरियान्विताः +   + सखायः परविविक्तेषु भवन्त्य एताः परियंवदाः +      पितरॊ धर्मकार्येषु भवन्त्य आर्तस्य मातरः +   + कान्तारेष्व अपि विश्रामॊ नरस्याध्वनिकस्य वै +      यः सदारः स विश्वास्यस तस्माद दाराः परा गतिः +   + संसरन्तम अपि परेतं विषमेष्व एकपातिनम +      भार्यैवान्वेत�� भर्तारं सततं या पतिव्रता +   + परथमं संस्थिता भार्या पतिं परेत्य परतीक्षते +      पूर्वं मृतं च भर्तारं पश्चात साध्व्य अनुगच्छति +   + एतस्मात कारणाद राजन पाणिग्रहणम इष्यते +      यद आप्नॊति पतिर भार्याम इह लॊके परत्र च +   + आत्मात्मनैव जनितः पुत्र इत्य उच्यते बुधैः +      तस्माद भार्यां नरः पश्येन मातृवत पुत्र मातरम +   + भार्यायां जनितं पुत्रम आदर्शे सवम इवाननम +      हलादते जनिता परेष्क्य सवर्गं पराप्येव पुण्यकृत +   + दह्यमाना मनॊदुःखैर वयाधिभिश चातुरा नराः +      हलादन्ते सवेषु दारेषु घर्मार्ताः सलिलेष्व इव +   + सुसंरब्धॊ ऽपि रामाणां न बरूयाद अप्रियं बुधः +      रतिं परीतिं च धर्मं च तास्व आयत्तम अवेक्ष्य च +   + आत्मनॊ जन्मनः कषेत्रं पुण्यं रामाः सनातनम +      ऋषीणाम अपि का शक्तिः सरष्टुं रामाम ऋते परजाः +   + परिपत्य यदा सूनुर धरणी रेणुगुण्ठितः +      पितुर आश्लिष्यते ऽङगानि किम इवास्त्य अधिकं ततः +   + स तवं सवयम अनुप्राप्तं साभिलाषम इमं सुतम +      परेक्षमाणं च काक्षेण किमर्थम अवमन्यसे +   + अण्डानि बिभ्रति सवानि न भिन्दन्ति पिपीलिकाः +      न भरेथाः कथं नु तवं धर्मज्ञः सन सवम आत्मजम +   + न वाससां न रामाणां नापां सपर्शस तथा सुखः +      शिशॊर आलिङ्ग्यमानस्य सपर्शः सूनॊर यथासुखः +   + बराह्मणॊ दविपदां शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम +      गुरुर गरीयसां शरेष्ठः पुत्रः सपर्शवतां वरः +   + सपृशतु तवां समाश्लिष्य पुत्रॊ ऽयं परियदर्शनः +      पुत्र सपर्शात सुखतरः सपर्शॊ लॊके न विद्यते +   + तरिषु वर्षेषु पूर्णेषु परजाताहम अरिंदम +      इमं कुमारं राजेन्द्र तव शॊकप्रणाशनम +   + आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव +      इति वाग अन्तरिक्षे मां सूतके ऽभयवदत पुरा +   + ननु नामाङ्कम आरॊप्य सनेहाद गरामान्तरं गताः +      मूर्ध्नि पुत्रान उपाघ्राय परतिनन्दन्ति मानवः +   + वेदेष्व अपि वदन्तीमं मन्त्रवादं दविजातयः +      जातकर्मणि पुत्राणां तवापि विदितं तथा +   + अङ्गाद अङ्गात संभवसि हृदयाद अभिजायसे +      आत्मा वै पुत्र नामासि स जीव शरदः शतम +   + पॊषॊ हि तवदधीनॊ मे संतानम अपि चाक्षयम +      तस्मात तवं जीव मे वत्स सुसुखी शरदां शतम +   + तवद अङ्गेभ्यः परसूतॊ ऽयं पुरुषात पुरुषॊ ऽपरः +      सरसीवामल आत्मानं दवितीयं पश्य मे सुतम +   + यथा हय आहवनीयॊ ऽगनिर गार्पपत्यात परणीयते +      तथा तवत्तः परसूतॊ ऽयं तवम एकः सन दविधाकृतः +   + मृगापकृष्टेन हि ते मृगयां परिधावता +      अहम आसादिता राजन कुमारी पितुर आश्रमे +   + उर्वशी पूर्वचित्तिश च सहजन्या च मेनका +      विश्वाची च घृताची च षड एवाप्सरसां वराः +   + तासां मां मेनका नाम बरह्मयॊनिर वराप्सराः +      दिवः संप्राप्य जगतीं विश्वामित्राद अजीजनत +   + सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः +      अवकीर्य च मां याता परात्मजम इवासती +   + किं नु कर्माशुभं पूर्वं कृतवत्य अस्मि जन्मनि +      यद अहं बान्धवैस तयक्ता बाल्ये संप्रति च तवया +   + कामं तवया परित्यक्ता गमिष्याम्य अहम आश्रमम +      इमं तु बालं संत्यक्तुं नार्हस्य आत्मजम आत्मना +   + [दुह] +      न पुत्रम अभिजानामि तवयि जातं शकुन्तले +      असत्यवचना नार्यः कस ते शरद्धास्यते वचः +   + मेनका निरनुक्रॊशा बन्धकी जननी तव +      यया हिमवतः पृष्ठे निर्माल्येव परवेरिता +   + स चापि निरनुक्रॊशः कषत्रयॊनिः पिता तव +      विश्वामित्रॊ बराह्मणत्वे लुब्धः कामपरायणः +   + मेनकाप्सरसां शरेष्ठा महर्षीणां च ते पिता +      तयॊर अपत्यं कस्मात तवं पुंश्चलीवाभिधास्यसि +   + अश्रद्धेयम इदं वाक्यं कथयन्ती न लज्जसे +      विशेषतॊ मत्सकाशे दुष्टतापसि गम्यताम +   + कव महर्षिः सदैवॊग्रः साप्सरा कव च मेनका +      कव च तवम एवं कृपणा तापसी वेषधारिणी +   + अतिकायश च पुत्रस ते बालॊ ऽपि बलवान अयम +      कथम अल्पेन कालेन शालस्कन्ध इवॊद्गतः +   + सुनिकृष्टा च यॊनिस ते पुंश्चली परतिभासि मे +      यदृच्छया कामरागाज जाता मेनकया हय असि +   + सर्वम एतत परॊक्षं मे यत तवं वदसि तापसि +      नाहं तवाम अभिजानामि यथेष्टं गम्यतां तवया + + +    + [षक] +       राजन सर्षप मात्राणि परच छिद्राणि पश्यसि +       आत्मनॊ बिल्वमात्राणि पश्यन्न अपि न पश्यसि +    + मेनका तरिदशेष्व एव तरिदशाश चानु मेनकाम +       ममैवॊद्रिच्यते जन्म दुःषन्त तव जन्मतः +    + कषिताव अटसि राजंस तवम अन्तरिक्षे चराम्य अहम +       आवयॊर अन्तरं पश्य मेरुसर्षपयॊर इव +    + महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च +       भवनान्य अनुसंयामि परभावं पश्य मे नृप +    + सत्यश चापि परवादॊ ऽयं यं परवक्ष्यामि ते ऽनघ +       निदर्शनार्थं न दवेषात तच छरुत्वा कषन्तुम अर्हसि +    + विरूपॊ यावद आदर्शे नात्मनः पश्यते मुखम +       मन्यते तावद आत्मानम अन्येभ्यॊ रूपवत्तरम +    + यदा तु मुखम आदर्शे विकृतं सॊ ��भिवीक्षते +       तदेतरं विजानाति आत्मानं नेतरं जनम +    + अतीव रूपसंपन्नॊ न किं चिद अवमन्यते +       अतीव जल्पन दुर्वाचॊ भवतीह विहेठकः +    + मूर्खॊ हि जल्पतां पुंसां शरुत्वा वाचः शुभाशुभाः +       अशुभं वाक्यम आदत्ते पुरीषम इव सूकरः +    + पराज्ञस तु जल्पतां पुंसां शरुत्वा वाचः शुभाशुभाः +      गुणवद वाक्यम आदत्ते हंसः कषीरम इवाम्भसः +   + अन्यान परिवदन साधुर यथा हि परितप्यते +      तथा परिवदन्न अन्यांस तुष्टॊ भवति दुर्जनः +   + अभिवाद्य यथा वृद्धान सन्तॊ गच्छन्ति निर्वृतिम +      एवं सज्जनम आक्रुश्य मूर्खॊ भवति निर्वृतः +   + सुखं जीवन्त्य अदॊषज्ञा मूर्खा दॊषानुदर्शिनः +      यत्र वाच्याः परैः सन्तः परान आहुस तथाविधान +   + अतॊ हास्यतरं लॊके किं चिद अन्यन न विद्यते +      इदं दुर्जन इत्य आह दुर्जनः सज्जनं सवयम +   + सत्यधर्मच्युतात पुंसः करुद्धाद आशीविषाद इव +      अनास्तिकॊ ऽपय उद्विजते जनः किं पुनर आस्तिकः +   + सवयम उत्पाद्य वै पुत्रं सदृशं यॊ ऽवमन्यते +      तस्य देवाः शरियं घनन्ति न च लॊकान उपाश्नुते +   + कुलवंशप्रतिष्ठां हि पितरः पुत्रम अब्रुवन +      उत्तमं सर्वधर्माणां तस्मात पुत्रं न संत्यजेत +   + सवपत्नी परभवान पञ्च लब्धान करीतान विवर्धितान +      कृतान अन्यासु चॊत्पन्नान पुत्रान वै मनुर अब्रवीत +   + धर्मकीर्त्य आवहा नॄणां मनसः परीतिवर्धनाः +      तरायन्ते नरकाज जाताः पुत्रा धर्मप्लवाः पितॄन +   + स तवं नृपतिशार्दूल न पुत्रं तयक्तुम अर्हसि +      आत्मानं सत्यधर्मौ च पालयानॊ महीपते +      नरेन्द्र सिंहकपटं न वॊढुं तवम इहार्हसि +   + वरं कूपशताद वापी वरं वापी शतात करतुः +      वरं करतुशतात पुत्रः सत्यं पुत्रशताद वरम +   + अश्वमेध सहस्रं च सत्यं च तुलया धृतम +      अश्वमेध सहस्राद धि सत्यम एव विशिष्यते +   + सर्ववेदाधिगमनं सर्वतीर्थावगाहनम +      सत्यं च वदतॊ राजन समं वा सयान न वा समम +   + नास्ति सत्यात परॊ धर्मॊ न सत्याद विद्यते परम +      न हि तीव्रतरं किं चिद अनृताद इह विद्यते +   + राजन सत्यं परं बरह्मसत्यं च समयः परः +      मा तयाक्षीः समयं राजन सत्यं संगतम अस्तु ते +   + अनृते चेत परसङ्गस ते शरद्दधासि न चेत सवयम +      आत्मनॊ हन्त गच्छामि तवादृशे नास्ति संगतम +   + ऋते ऽपि तवयि दुःषन्त शौल राजावतंसकाम +      चतुरन्ताम इमाम उर्वीं पुत्रॊ मे पालयिष्यति +   + [व] +      एतावद उक्त्वा व���नं परातिष्ठत शकुन्तला +      अथान्तरिक्षे दुःषन्तं वाग उवाचाशरीरिणी +      ऋत्विक पुरॊहिताचार्यैर मन्त्रिभिश चावृतं तदा +   + भस्त्रा माता पितुः पुत्रॊ येन जातः स एव सः +      भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम +   + रेतॊधाः पुत्र उन्नयति नरदेव यमक्षयात +      तवं चास्य धाता गर्भस्य सत्यम आह शकुन्तला +   + जाया जनयते पुत्रम आत्मनॊ ऽङगं दविधाकृतम +      तस्माद भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप +   + अभूतिर एषा कस तयज्याज जीवञ जीवन्तम आत्मजम +      शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव +   + भर्तव्यॊ ऽयं तवया यस्माद अस्माकं वचनाद अपि +      तस्माद भवत्व अयं नाम्ना भरतॊ नाम ते सुतः +   + तच छरुत्वा पौरवॊ राजा वयाहृतं वै दिवौकसाम +      पुरॊहितम अमात्यांश च संप्रहृष्टॊ ऽबरवीद इदम +   + शृण्वन्त्व एतद भवन्तॊ ऽसय देवदूतस्य भाषितम +      अहम अप्य एवम एवैनं जानामि सवयम आत्मजम +   + यद्य अहं वचनाद एव गृह्णीयाम इमम आत्मजम +      भवेद धि शङ्का लॊकस्य नैवं शुद्धॊ भवेद अयम +   + तं विशॊध्य तदा राजा देवदूतेन भारत +      हृष्टः परमुदितश चापि परतिजग्राह तं सुतम +   + मूर्ध्नि चैनम उपाघ्राय सस्नेहं परिषस्वजे +      सभाज्यमानॊ विप्रैश च सतूयमानश च बन्दिभिः +      स मुदं परमां लेभे पुत्र संस्पर्शजां नृपः +   + तां चैव भार्यां धर्मज्ञः पूजयाम आस धर्मतः +      अब्रवीच चैव तां राजा सान्त्वपूर्वम इदं वचः +   + कृतॊ लॊकपरॊक्षॊ ऽयं संबन्धॊ वै तवया सह +      तस्माद एतन मया देवि तवच छुद्ध्य अर्थं विचारितम +   + मन्यते चैव लॊकस ते सत्रीभावान मयि संगतम +      पुत्रश चायं वृतॊ राज्ये मया तस्माद विचारितम +   + यच च कॊपितयात्यर्थं तवयॊक्तॊ ऽसम्य अप्रियं परिये +      परणयिन्या विशालाक्षि तत कषान्तं ते मया शुभे +   + ताम एवम उक्त्वा राजर्षिर दुःषन्तॊ महिषीं परियाम +      वासॊभिर अन्नपानैश च पूजयाम आस भारत +   + दुःषन्तश च ततॊ राजा पुत्रं शाकुन्तलं तदा +      भरतं नामतः कृत्वा यौवराज्ये ऽभयषेचयत +   + तस्य तत परथितं चक्रं परावर्तत महात्मनः +      भास्वरं दिव्यम अजितं लॊकसंनादनं महत +   + स विजित्य महीपालांश चकार वशवर्तिनः +      चकार च सतां धर्मं पराप चानुत्तमं यशः +   + स राजा चक्रवर्त्य आसीत सार्वभौमः परतापवान +      ईजे च बहुभिर यज्ञैर यथा शक्रॊ मरुत्पतिः +   + याजयाम आस तं कण्वॊ दक्षवद भूरिदक्षिणम +      शरीमान गॊविततं नाम वाजिमेधम अवाप सः +      यस्मिन सहस्रं पद्मानां कण्वाय भरतॊ ददौ +   + भरताद भारती कीर्तिर येनेदं भारतं कुलम +      अपरे ये च पूर्वे च भारता इति विश्रुताः +   + भरतस्यान्ववाये हि देवकल्पा महौजसः +      बभूवुर बरह्मकल्पाश च बहवॊ राजसत्तमः +   + येषाम अपरिमेयानि नामधेयानि सर्वशः +      तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत +      महाभागान देवकल्पान सत्यार्जव परायणान + + +    + [व] +       परजापतेस तु दक्षस्य मनॊर वैवस्वतस्य च +       भरतस्य कुरॊः पूरॊर अजमीढस्य चान्वये +    + यादवानाम इमं वंशं पौरवाणां च सर्वशः +       तथैव भारतानां च पुण्यं सवस्त्य अयनं महत +       धन्यं यशस्यम आयुष्यं कीर्तयिष्यामि ते ऽनघ +    + तेजॊभिर उदिताः सर्वे महर्षिसमतेजसः +       दश परचेतसः पुत्राः सन्तः पूर्वजनाः समृताः +       मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः +    + तेभ्यः पराचेतसॊ जज्ञे दक्षॊ दक्षाद इमाः परजाः +       संभूताः पुरुषव्याघ्र स हि लॊकपितामहः +    + वीरिण्या सह संगम्य दक्षः पराचेतसॊ मुनिः +       आत्मतुल्यान अजनयत सहस्रं संशितव्रतान +    + सहस्रसंख्यान समितान सुतान दक्षस्य नारदः +       मॊक्षम अध्यापयाम आस सांख्यज्ञानम अनुत्तमम +    + ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे +       परजापतेः परजा दक्षः सिसृक्षुर जनमेजय +    + ददौ स दश धर्माय कश्यपाय तरयॊदश +       कालस्य नयने युक्ताः सप्त विंशतिम इन्दवे +    + तरयॊदशानां पत्नीनां या तु दाक्षायणी वरा +       मारीचः कश्यपस तस्याम आदित्यान समजीजनत +       इन्द्रादीन वीर्यसंपन्नान विवस्वन्तम अथापि च +    + विवस्वतः सुतॊ जज्ञे यमॊ वैवस्वतः परभुः +      मार्तण्डश च यमस्यापि पुत्रॊ राजन्न अजायत +   + मार्तण्डस्य मनुर धीमान अजायत सुतः परभुः +      मनॊर वंशॊ मानवानां ततॊ ऽयं परथितॊ ऽभवत +      बरह्मक्षत्रादयस तस्मान मनॊर जातास तु मानवाः +   + तत्राभवत तदा राजन बरह्मक्षत्रेण संगतम +      बराह्मणा मानवास तेषां साङ्गं वेदम अदीधरन +   + वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुम एव च +      करूषम अथ शर्यातिं तत्रैवात्राष्टमीम इलाम +   + पृषध्र नवमान आहुः कषत्रधर्मपरायणान +      नाभागारिष्ट दशमान मनॊः पुत्रान महाबलान +   + पञ्चाशतं मनॊः पुत्रास तथैवान्ये ऽभवन कषितौ +      अन्यॊन्यभेदात ते सर्वे निनेशुर इति नः शरुतम +   + पुरूरवास ततॊ विद्वान इलायां समपद्यत +      ��ा वै तस्याभवन माता पिता चेति हि नः शरुतम +   + तरयॊदश समुद्रस्य दवीपान अश्नन पुरूरवाः +      अमानुषैर वृतः सत्त्वैर मानुषः सन महायशाः +   + विप्रैः स विग्रहं चक्रे वीर्यॊन्मत्तः पुरूरवाः +      जहार च स विप्राणां रत्नान्य उत्क्रॊशताम अपि +   + सनत्कुमारस तं राजन बरह्मलॊकाद उपेत्य ह +      अनुदर्शयां ततश चक्रे परत्यगृह्णान न चाप्य असौ +   + ततॊ महर्षिभिः करुद्धैः शप्तः सद्यॊ वयनश्यत +      लॊभान्वितॊ मदबलान नष्टसंज्ञॊ नराधिपः +   + स हि गन्धर्वलॊकस्थ उर्वश्या सहितॊ विराट +      आनिनाय करियार्थे ऽगनीन यथावद विहितांस तरिधा +   + षट पुत्रा जज्ञिरे ऽथैलाद आयुर धीमान अमावसुः +      दृढायुश च वनायुश च शरुतायुश चॊर्वशी सुताः +   + नहुषं वृद्धशर्माणं रजिं रम्भम अनेनसम +      सवर भावनी सुतान एतान आयॊः पुत्रान परचक्षते +   + आयुषॊ नहुषः पुत्रॊ धीमान सत्यपराक्रमः +      राज्यं शशास सुमहद धर्मेण पृथिवीपतिः +   + पितॄन देवान ऋषीन विप्रान गन्धर्वॊरगराक्षसान +      नहुषः पालयाम आस बरह्मक्षत्रम अथॊ विशः +   + स हत्वा दस्यु संघातान ऋषीन करम अदापयत +      पशुवच चैव तान पृष्ठे वाहयाम आस वीर्यवान +   + कारयाम आस चेन्द्रत्वम अभिभूय दिवौकसः +      तेजसा तपसा चैव विक्रमेणौजसा तथा +   + यतिं ययातिं संयातिम आयातिं पाञ्चम उद्धवम +      नहुषॊ जनयाम आस षट पुत्रान परियवाससि +   + ययातिर नाहुषः सम्राड आसीत सत्यपराक्रमः +      स पालयाम आस महीम ईजे च विविधैः सवैः +   + अतिशक्त्या पितॄन अर्चन देवांश च परयतः सदा +      अन्वगृह्णात परजाः सर्वा ययातिर अपराजितः +   + तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः +      देव यान्यां महाराज शर्मिष्ठायां च जज्ञिरे +   + देव यान्याम अजायेतां यदुस तुर्वसुर एव च +      दरुह्युश चानुश च पूरुश च शर्मिष्ठायां परजज्ञिरे +   + स शाश्वतीः समा राजन परजा धर्मेण पालयन +      जराम आर्छन महाघॊरां नाहुषॊ रूपनाशिनीम +   + जराभिभूतः पुत्रान स राजा वचनम अब्रवीत +      यदुं पूरुं तुर्वसुं च दरुह्युं चानुं च भारत +   + यौवनेन चरन कामान युवा युवतिभिः सह +      विहर्तुम अहम इच्छामि साह्यं कुरुत पुत्रकाः +   + तं पुत्रॊ देवयानेयः पूर्वजॊ यदुर अब्रवीत +      किं कार्यं भवतः कार्यम अस्माभिर यौवनेन च +   + ययातिर अब्रवीत तं वै जरा मे परतिगृह्यताम +      यौवनेन तवदीयेन चरेयं विषयान अहम +   + यजतॊ दीर्घसत्रैर मे श���पाच चॊशनसॊ मुनेः +      कामार्थः परिहीणॊ मे तप्ये ऽहं तेन पुत्रकाः +   + मामकेन शरीरेण राज्यम एकः परशास्तु वः +      अहं तन्वाभिनवया युवा कामान अवाप्नुयाम +   + न ते तस्य परत्यगृह्णन यदुप्रभृतयॊ जराम +      तम अब्रवीत ततः पूरुः कनीयान सत्यविक्रमः +   + राजंश चराभिनवया तन्वा यौवनगॊचरः +      अहं जरां समास्थाय राज्ये सथास्यामि त आज्ञया +   + एवम उक्तः स राजर्षिर तपॊ वीर्यसमाश्रयात +      संचारयाम आस जरां तदा पुत्रे महात्मनि +   + पौरवेणाथ वयसा राजा यौवनम आस्थितः +      यायातेनापि वयसा राज्यं पूरुर अकारयत +   + ततॊ वर्षसहस्रान्ते ययातिर अपराजितः +      अतृप्त एव कामानां पूरुं पुत्रम उवाच ह +   + तवया दायादवान अस्मि तवं मे वंशकरः सुतः +      पौरवॊ वंश इति ते खयातिं लॊके गमिष्यति +   + ततः स नृपशार्दूलः पूरुं राज्ये ऽभिषिच्य च +      कालेन महता पश्चात कालधर्मम उपेयिवान + + +    + [ज] +       ययातिः पूर्वकॊ ऽसमाकं दशमॊ यः परजापतेः +       कथं स शुक्रतनयां लेभे परमदुर्लभाम +    + एतद इच्छाम्य अहं शरॊतुं विस्तरेण दविजॊत्तम +       आनुपूर्व्या च मे शंस पूरॊर वंशकरान पृथक +    + [व] +       ययातिर आसीद राजर्षिर देवराजसमद्युतिः +       तं शुक्रवृष पर्वाणौ वव्राते वै यथा पुरा +    + तत ते ऽहं संप्रवक्ष्यामि पृच्छतॊ जनमेजय +       देवयान्याश च संयॊगं ययातेर नाहुषस्य च +    + सुराणाम असुराणां च समजायत वै मिथः +       ऐश्वर्यं परति संघर्षस तरैलॊक्ये सचराचरे +    + जिगीषया ततॊ देवा वव्रिर आङ्गिरसं मुनिम +       पौरॊहित्येन याज्यार्थे काव्यं तूशनसं परे +       बराह्मणौ ताव उभौ नित्यम अन्यॊन्यस्पर्धिनौ भृशम +    + तत्र देवा निजघ्नुर यान दानवान युधि संगतान +       तान पुनर जीवयाम आस काव्यॊ विद्या बलाश्रयात +       ततस ते पुनर उत्थाय यॊधयां चक्रिरे सुरान +    + असुरास तु निजघ्नुर यान सुरान समरमूर्धनि +       न तान संजीवयाम आस बृहस्पतिर उदारधीः +    + न हि वेद स तां विद्यां यां काव्यॊ वेद वीर्यवान +       संजीवनीं ततॊ देवा विषादम अगमन परम +    + ते तु देवा भयॊद्विग्नाः काव्याद उशनसस तदा +      ऊचुः कचम उपागम्य जयेष्ठं पुत्रं बृहस्पतेः +   + भजमानान भजस्वास्मान कुरु नः साह्यम उत्तमम +      यासौ विद्या निवसति बराह्मणे ऽमिततेजसि +      शुक्रे ताम आहर कषिप्रं भागभान नॊ भविष्यसि +   + वृषपर्व समीपे स शक्यॊ दरष्टुं तवया दविजः +      रक्षते द���नवांस तत्र न स रक्षत्य अदानवान +   + तम आराधयितुं शक्तॊ भवान पूर्ववयाः कविम +      देव यानीं च दयितां सुतां तस्य महात्मनः +   + तवम आराधयितुं शक्तॊ नान्यः कश चन विद्यते +      शीलदाक्षिण्य माधुर्यैर आचारेण दमेन च +      देव यान्यां हि तुष्टायां विद्यां तां पराप्स्यसि धरुवम +   + तथेत्य उक्त्वा ततः परायाद बृहस्पतिसुतः कचः +      तदाभिपूजितॊ देवैः समीपं वृषपर्वणः +   + स गत्वा तवरितॊ राजन देवैः संप्रेषितः कचः +      असुरेन्द्र पुरे शुक्रं दृष्ट्वा वाक्यम उवाच ह +   + ऋषेर अङ्गिरसः पौत्रं पुत्रं साक्षाद बृहस्पतेः +      नाम्ना कच इति खयातं शिष्यं गृह्णातु मां भवान +   + बरह्मचर्यं चरिष्यामि तवय्य अहं परमं गुरौ +      अनुमन्यस्व मां बरह्मन सहस्रं परिवत्सरान +   + [षुक्र] +      कच सुस्वागतं ते ऽसतु परतिगृह्णामि ते वचः +      अर्चयिष्ये ऽहम अर्च्यं तवाम अर्चितॊ ऽसतु बृहस्पतिः +   + [व] +      कचस तु तं तथेत्य उक्त्वा परतिजग्राह तद वरतम +      आदिष्टं कवि पुत्रेण शुक्रेणॊशनसा सवयम +   + वरतस्य वरतकालं स यथॊक्तं परत्यगृह्णत +      आराधयन्न उपाध्यायं देव यानीं च भारत +   + नित्यम आराधयिष्यंस तां युवा यौवनग आमुखे +      गायन नृत्यन वादयंश च देव यानीम अतॊषयत +   + संशीलयन देव यानीं कन्यां संप्राप्तयौवनाम +      पुष्पैः फलैः परेषणैश च तॊषयाम आस भारत +   + देव यान्य अपि तं विप्रं नियमव्रतचारिणम +      अनुगायमाना ललना रहः पर्यचरत तदा +   + पञ्चवर्षशतान्य एवं कचस्य चरतॊ वरतम +      तत्रातीयुर अथॊ बुद्ध्वा दानवास तं ततः कचम +   + गा रक्षन्तं वने दृष्ट्वा रहस्य एकम अमर्षिताः +      जघ्नुर बृहस्पतेर दवेषाद विद्या रक्षार्थम एव च +      हत्वा शाला वृकेभ्यश च परायच्छंस तिलशः कृतम +   + ततॊ गावॊ निवृत्तास ता अगॊपाः सवं निवेशनम +      ता दृष्ट्वा रहिता गास तु कचेनाभ्यागता वनात +      उवाच वचनं काले देव यान्य अथ भारत +   + अहुतं चाग्निहॊत्रं ते सूर्यश चास्तं गतः परभॊ +      अगॊपाश चागता गावः कचस तात न दृश्यते +   + वयक्तं हतॊ मृतॊ वापि कचस तात भविष्यति +      तं विना न च जीवेयं कचं सत्यं बरवीमि ते +   + [षुक्र] +      अयम एहीति शब्देन मृतं संजीवयाम्य अहम +   + [व] +      ततः संजीवनीं विद्यां परयुज्य कचम आह्वयत +      आहूतः परादुरभवत कचॊ ऽरिष्टॊ ऽथ विद्यया +      हतॊ ऽहम इति चाचख्यौ पृष्टॊ बराह्मण कन्यया +   + स पुनर देव यान्यॊक्तः पुष्प���हारॊ यदृच्छया +      वनं ययौ ततॊ विप्र ददृशुर दानवाश च तम +   + ततॊ दवितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः +      परायच्छन बराह्मणायैव सुरायाम असुरास तदा +   + देव यान्य अथ भूयॊ ऽपि वाक्यं पितरम अब्रवीत +      पुष्पाहारः परेषणकृत कचस तात न दृश्यते +   + [षुक्र] +      बृहस्पतेः सुतः पुत्रि कचः परेतगतिं गतः +      विद्यया जीवितॊ ऽपय एवं हन्यते करवाणि किम +   + मैवं शुचॊ मा रुद देव यानि; न तवादृशी मर्त्यम अनुप्रशॊचेत +      सुराश च विश्वे च जगच च सर्वम; उपथितां वैकृतिम आनमन्ति +   + [देव] +      यस्याङ्गिरा वृद्धतमः पितामहॊ; बृहस्पतिश चापि पिता तपॊधनः +      ऋषेः पुत्रं तम अथॊ वापि पौत्रं; कथं न शॊचेयम अहं न रुद्याम +   + स बरह्म चारी च तपॊधनश च; सदॊत्थितः कर्मसु चैव दक्षः +      कचस्य मार्गं परतिपत्स्ये न भॊक्ष्ये; परियॊ हि मे तात कचॊ ऽभिरूपः +   + [षुक्र] +      असंशयं माम असुरा दविषन्ति; ये मे शिष्यं नागसं सूदयन्ति +      अब्राह्मणं कर्तुम इच्छन्ति रौद्रास; ते मां यथा परस्तुतं दानवैर हि +      अप्य अस्य पापस्य भवेद इहान्तः; कं बरह्महत्या न दहेद अपीन्द्रम +   + [व] +      संचॊदितॊ देव यान्या महर्षिः पुनर आह्वयत +      संरम्भेणैव काव्यॊ हि बृहस्पतिसुतं कचम +   + गुरॊर भीतॊ विद्यया चॊपहूतः; शनैर वाचं जठरे वयाजगार +      तम अब्रवीत केन पथॊपनीतॊ; ममॊदरे तिष्ठसि बरूहि विप्र +   + [क] +      भवत्प्रसादान न जहाति मां समृतिः; समरे च सर्वं यच च यथा च वृत्तम +      न तव एवं सयात तपसॊ वययॊ मे; ततः कलेशं घॊरम इमं सहामि +   + असुरैः सुरायां भवतॊ ऽसमि दत्तॊ; हत्वा दग्ध्वा चूर्णयित्वा च काव्य +      बराह्मीं मायाम आसुरी चैव माया; तवयि सथिते कथम एवातिवर्तेत +   + [ष] +      किं ते परियं करवाण्य अद्य वत्से; वधेन मे जीवितं सयात कचस्य +      नान्यत्र कुक्षेर मम भेदनेन; दृश्येत कचॊ मद्गतॊ देव यानि +   + [देव] +      दवौ मां शॊकाव अग्निकल्पौ दहेतां; कचस्य नाशस तव चैवॊपघातः +      कचस्य नाशे मम नास्ति शर्म; तवॊपघाते जीवितुं नास्मि शक्ता +   + [ष] +      संसिद्ध रूपॊ ऽसि बृहस्पतेः सुत; यत तवां भक्तं भजते देव यानी +      विद्याम इमां पराप्नुहि जीवनीं तवं; न चेद इन्द्रः कच रूपी तवम अद्य +   + न निवर्तेत पुनर जीवन कश चिद अन्यॊ ममॊदरात +      बराह्मणं वर्जयित्वैकं तस्माद विद्याम अवाप्नुहि +   + पुत्रॊ भूत्वा भावय भावितॊ माम; अस्माद देहाद उपनिष्क्रम्य ता��� +      समीक्षेथा धर्मवतीम अवेक्षां; गुरॊः सकाशात पराप्य विद्यां सविद्यः +   + [व] +      गुरॊः सकाशात समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः +      कचॊ ऽभिरूपॊ दक्षिणं बराह्मणस्य; शुक्लात्यये पौर्णमास्याम इवेन्दुः +   + दृष्ट्वा च तं पतितं बरह्मराशिम; उत्थापयाम आस मृतं कचॊ ऽपि +      विद्यां सिद्धां ताम अवाप्याभिवाद्य; ततः कचस तं गुरुम इत्य उवाच +   + ऋतस्य दातारम अनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम +      ये नाद्रियन्ते गुरुम अर्चनीयं; पालाँल लॊकांस ते वरजन्त्य अप्रतिष्ठान +   + [व] +      सुरा पानाद वञ्चनां परापयित्वा; संज्ञा नाशं चैव तथातिघॊरम +      दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मॊहितेन +   + समन्युर उत्थाय महानुभावस; तदॊशना विप्रहितं चिकीर्षुः +      काव्यः सवयं वाक्यम इदं जगाद; सुरा पानं परति वै जातशङ्कः +   + यॊ बराह्मणॊ ऽदय परभृतीह कश चिन; मॊहात सुरां पास्यति मन्दबुद्धिः +      अपेतधर्मॊ बरह्महा चैव स सयाद; अस्मिँल लॊके गर्हितः सयात परे च +   + मया चेमां विप्र धर्मॊक्ति सीमां; मर्यादां वै सथापितां सर्वलॊके +      सन्तॊ विप्राः शुश्रुवांसॊ गुरूणां; देवा लॊकाश चॊपशृण्वन्तु सर्वे +   + इतीदम उक्त्वा स महानुभावस; तपॊ निधीनां निधिर अप्रमेयः +      तान दानवान दैवविमूढबुद्धीन; इदं समाहूय वचॊ ऽभयुवाच +   + आचक्षे वॊ दानवा बालिशाः सथ; सिद्धः कचॊ वत्स्यति मत्सकाशे +      संजीवनीं पराप्य विद्यां महार्थां; तुल्यप्रभावॊ बरह्मणा बरह्मभूतः +   + गुरॊर उष्य सकाशे तु दशवर्षशतानि सः +      अनुज्ञातः कचॊ गन्तुम इयेष तरिदशालयम + + +    + [व] +       समावृत्त वरतं तं तु विसृष्टं गुरुणा तदा +       परस्थितं तरिदशावासं देव यान्य अब्रवीद इदम +    + ऋषेर अङ्गिरसः पौत्र वृत्तेनाभिजनेन च +       भराजसे विद्यया चैव तपसा च दमेन च +    + ऋषिर यथाङ्गिरा मान्यः पितुर मम महायशाः +       तथा मान्यश च पूज्यश च भूयॊ मम बृहस्पतिः +    + एवं जञात्वा विजानीहि यद बरवीमि तपॊधन +       वरतस्थे नियमॊपेते यथा वर्ताम्य अहं तवयि +    + स समावृत्त विद्यॊ मां भक्तां भजितुम अर्हसि +       गृहाण पाणिं विधिवन मम मन्त्रपुरस्कृतम +    + [कच] +       पूज्यॊ मान्यश च भगवान यथा तव पिता मम +       तथा तवम अनवद्याङ्गि पूजनीयतरा मम +    + आत्मप्राणैः परियतमा भार्गवस्य महात्मनः +       तवं भद्रे धर्मतः पूज्या गुरुपुत���री सदा मम +    + यथा मम गुरुर नित्यं मान्यः शुक्रः पिता तव +       देव यानि तथैव तवं नैवं मां वक्तुम अर्हसि +    + [देव] +       गुरुपुत्रस्य पुत्रॊ वै न तु तवम असि मे पितुः +       तस्मान मान्यश च पूज्यश च ममापि तवं दविजॊत्तम +    + असुरैर हन्यमाने च कच तवयि पुनः पुनः +      तदा परभृति या परीतिस तां तवम एव समरस्व मे +   + सौहार्दे चानुरागे च वेत्थ मे भक्तिम उत्तमाम +      न माम अर्हसि धर्मज्ञ तयक्तुं भक्ताम अनागसम +   + [क] +      अनियॊज्ये नियॊगे मां नियुनक्षि शुभव्रते +      परसीद सुभ्रु तवं मह्यं गुरॊर गुरुतरी शुभे +   + यत्रॊषितं विशालाक्षि तवया चन्द्रनिभानने +      तत्राहम उषितॊ भद्रे कुक्षौ काव्यस्य भामिनि +   + भगिनी धर्मतॊ मे तवं मैवं वॊचः शुभानने +      सुखम अस्म्य उषितॊ भद्रे न मन्युर विद्यते मम +   + आपृच्छे तवां गमिष्यामि शिवम आशंस मे पथि +      अविरॊधेन धर्मस्य समर्तव्यॊ ऽसमि कथान्तरे +      अप्रमत्तॊत्थिता नित्यम आराधय गुरुं मम +   + [देव] +      यदि मां धर्मकामार्थे परत्याख्यास्यसि चॊदितः +      ततः कच न ते विद्या सिद्धिम एषा गमिष्यति +   + [क] +      गुरुपुत्रीति कृत्वाहं परत्याचक्षे न दॊषतः +      गुरुणा चाभ्यनुज्ञातः कामम एवं शपस्व माम +   + आर्षं धर्मं बरुवाणॊ ऽहं देव यानि यथा तवया +      शप्तॊ नार्हॊ ऽसमि शापस्य कामतॊ ऽदय न धर्मतः +   + तस्माद भवत्या यः कामॊ न तथा स भविष्यति +      ऋषिपुत्रॊ न ते कश चिज जातु पाणिं गरहीष्यति +   + फलिष्यति न ते विद्या यत तवं माम आत्थ तत तथा +      अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति +   + [व] +      एवम उक्त्वा दविजश्रेष्ठॊ देव यानीं कचस तदा +      तरिदशेशालयं शीघ्रं जगाम दविजसत्तमः +   + तम आगतम अभिप्रेक्ष्य देवा इन्द्रपुरॊगमाः +      बृहस्पतिं सभाज्येदं कचम आहुर मुदान्विताः +   + यत तवम अस्मद्धितं कर्म चकर्थ परमाद्भुतम +      न ते यशः परणशिता भागभान नॊ भविष्यसि + + +    + [व] +       कृतविद्ये कचे पराप्ते हृष्टरूपा दिवौकसः +       कचाद अधीत्य तां विद्यां कृतार्था भरतर्षभ +    + सर्व एव समागम्य शतक्रतुम अथाब्रुवन +       कालस ते विक्रमस्याद्य जहि शत्रून पुरंदर +    + एवम उक्तस तु सहितैस तरिदशैर मघवांस तदा +       तथेत्य उक्त्वॊपचक्राम सॊ ऽपश्यत वने सत्रियः +    + करीडन्तीनां तु कन्यानां वने चैत्ररथॊपमे +       वायुभूतः स वस्त्राणि सर्वाण्य एव वयमिश्रयत +    + ततॊ जलात सम��त्तीर्य कन्यास ताः सहितास तदा +       वस्त्राणि जगृहुस तानि यथासन्नान्य अनेकशः +    + तत्र वासॊ देव यान्याः शर्मिष्ठा जगृहे तदा +       वयतिमिश्रम अजानन्ती दुहिता वृषपर्वणः +    + ततस तयॊर मिथस तत्र विरॊधः समजायत +       देव यान्याश च राजेन्द्र शर्मिष्ठायाश च तत कृते +    + [देव] +       कस्माद गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि +       समुदाचार हीनाया न ते शरेयॊ भविष्यति +    + [षर] +       आसीनं च शयानं च पिता ते पितरं मम +       सतौति वन्दति चाभीक्ष्णं नीचैः सथित्वा विनीतवत +    + याचतस तवं हि दुहिता सतुवतः परतिगृह्णतः +      सुताहं सतूयमानस्य ददतॊ ऽपरतिगृह्णतः +   + अनायुधा सायुधाया रिक्ता कषुभ्यसि भिक्षुकि +      लप्स्यसे परतियॊद्धारं न हि तवां गणयाम्य अहम +   + [व] +      समुच्छ्रयं देव यानीं गतां सक्तां च वाससि +      शर्मिष्ठा पराक्षिपत कूपे ततः सवपुरम आव्रजत +   + हतेयम इति विज्ञाय शर्मिष्ठा पापनिश्चया +      अनवेक्ष्य ययौ वेश्म करॊधवेगपरायणाः +   + अथ तं देशम अभ्यागाद ययातिर नहुषात्मजः +      शरान्तयुग्यः शरान्तहयॊ मृगलिप्सुः पिपासितः +   + स नाहुषः परेक्षमाण उदपानं गतॊदकम +      ददर्श कन्यां तां तत्र दीप्ताम अग्निशिखाम इव +   + ताम अपृच्छत स दृष्ट्वैव कन्याम अमर वर्णिनीम +      सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना +   + का तवं ताम्रनखी शयामा सुमृष्टमणिकुण्डला +      दीर्घं धयायसि चात्यर्थं कस्माच छवसिषि चातुरा +   + कथं च पतितास्य अस्मिन कूपे वीरुत तृणावृते +      दुहिता चैव कस्य तवं वद सर्वं सुमध्यमे +   + [देव] +      यॊ ऽसौ देवैर हतान दैत्यान उत्थापयति विद्यया +      तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते +   + एष मे दक्षिणॊ राजन पाणिस ताम्रनखाङ्गुलिः +      समुद्धर गृहीत्वा मां कुलीनस तवं हि मे मतः +   + जानामि हि तवां संशान्तं वीर्यवन्तं यशस्विनम +      तस्मान मां पतिताम अस्मात कूपाद उद्धर्तुम अर्हसि +   + [व] +      ताम अथ बराह्मणीं सत्रीं च विज्ञाय नहुषात्मजः +      गृहीत्वा दक्षिणे पाणाव उज्जहार ततॊ ऽवटात +   + उद्धृत्य चैनां तरसा तस्मात कूपान नराधिपः +      आमन्त्रयित्वा सुश्रॊणीं ययातिः सवपुरं ययौ +   + [देव] +      तवरितं घूर्णिके गच्छ सर्वम आचक्ष्व मे पितुः +      नेदानीं हि परवेक्यामि नगरं वृषपर्वणः +   + [व] +      सा तु वै तवरितं गत्वा घूर्णिकासुरमन्दिरम +      दृष्ट्व��� काव्यम उवाचेदं संभ्रमाविष्टचेतना +   + आचक्षे ते महाप्राज्ञ देव यानी वने हता +      शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः +   + शरुत्वा दुहितरं काव्यस तत्र शर्मिष्ठया हताम +      तवरया निर्ययौ दुःखान मार्गमाणः सुतां वने +   + दृष्ट्वा दुहितरं काव्यॊ देव यानीं ततॊ वने +      बाहुभ्यां संपरिष्वज्य दुःखितॊ वाक्यम अब्रवीत +   + आत्मदॊषैर नियच्छन्ति सर्वे दुःखसुखे जनाः +      मन्ये दुश्चरितं ते ऽसति यस्येयं निष्कृतिः कृता +   + [देव] +      निष्कृतिर मे ऽसतु वा मास्तु शृणुष्वावहितॊ मम +      शर्मिष्ठया यद उक्तास्मि दुहित्रा वृषपर्वणः +      सत्यं किलैतत सा पराह दैत्यानाम असि गायनः +   + एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी +      वचनं तीक्ष्णपरुषं करॊधरक्तेक्षणा भृशम +   + सतुवतॊ दुहिता हि तवं याचतः परतिगृह्णतः +      सुताहं सतूयमानस्य ददतॊ ऽपरतिगृह्णतः +   + इति माम आह शर्मिष्ठा दुहिता वृषपर्वणः +      करॊधसंरक्तनयना दर्पपूर्णा पुनः पुनः +   + यद्य अहं सतुवतस तात दुहिता परतिगृह्णतः +      परसादयिष्ये शर्मिष्ठाम इत्य उक्ता हि सखी मया +   + [षुक्र] +      सतुवतॊ दुहिता न तवं भद्रे न परतिगृह्णतः +      अस्तॊतुः सतुयमानस्य दुहिता देव यान्य असि +   + वृषपर्वैव तद वेद शक्रॊ राजा च नाहुषः +      अचिन्त्यं बरह्म निर्द्वन्द्वम ऐश्वरं हि बलं मम + + +    + [षु] +       यः परेषां नरॊ नित्यम अतिवादांस तितिक्षति +       देव यानि विजानीहि तेन सर्वम इदं जितम +    + यः समुत्पतितं करॊधं निगृह्णाति हयं यथा +       स यन्तेत्य उच्यते सद्भिर न यॊ रश्मिषु लम्बते +    + यः समुत्पतितं करॊधम अक्रॊधेन निरस्यति +       देव यानि विजानीहि तेन सर्वम इदं जितम +    + यः समुत्पतितं करॊधं कषमयेह निरस्यति +       यथॊरगस तवचं जीर्णां स वै पुरुष उच्यते +    + यः संधारयते मन्युं यॊ ऽतिवादांस तितिक्षति +       यश च तप्तॊ न तपति दृढं सॊ ऽरथस्य भाजनम +    + यॊ यजेद अपरिश्रान्तॊ मासि मासि शतं समाः +       न करुध्येद यश च सर्वस्य तयॊर अक्रॊधनॊ ऽधिकः +    + यत कुमारा कुमार्यश च वैरं कुर्युर अचेतसः +       न तत पराज्ञॊ ऽनुकुर्वीत विदुस ते न बलाबलम +    + [देव] +       वेदाहं तात बालापि धर्माणां यद इहान्तरम +       अक्रॊधे चातिवादे च वेद चापि बलाबलम +    + शिष्यस्याशिष्य वृत्तेर हि न कषन्तव्यं बुभूषता +       तस्मात संकीर्ण वृत्तेषु वासॊ मम न रॊचते +    + पुमांसॊ ���े हि निन्दन्ति वृत्तेनाभिजनेन च +      न तेषु निवसेत पराज्ञः शरेयॊ ऽरथी पापबुद्धिषु +   + ये तव एनम अभिजानन्ति वृत्तेनाभिजनेन च +      तेषु साधुषु वस्तव्यं स वासः शरेष्ठ उच्यते +   + वाग दुरुक्तं महाघॊरं दुहितुर वृषपर्वणः +      न हय अतॊ दुष्करतरं मन्ये लॊकेष्व अपि तरिषु +      यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते + + +    + [व] +       ततः काव्यॊ भृगुश्रेष्ठः समन्युर उपगम्य ह +       वृषपर्वाणम आसीनम इत्य उवाचाविचारयन +    + नाधर्मश चरितॊ राजन सद्यः फलति गौर इव +       पुत्रेषु वा नप्तृषु वा न चेद आत्मनि पश्यति +       फलत्य एव धरुवं पापं गुरु भुक्तम इवॊदरे +    + यद अघातयथा विप्रं कचम आङ्गिरसं तदा +       अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम +    + वधाद अनर्हतस तस्य वधाच च दुहितुर मम +       वृषपर्वन निबॊधेदं तयक्ष्यामि तवां सबान्धवम +       सथातुं तवद विषये राजन न शक्ष्यामि तवया सह +    + अहॊ माम अभिजानासि दैत्य मिथ्या परलापिनम +       यथेमम आत्मनॊ दॊषं न नियच्छस्य उपेक्षसे +    + [वृ] +       नाधर्मं न मृषावादं तवयि जानामि भार्गव +       तवयि धर्मश च सत्यं च तत परसीदतु नॊ भवान +    + यद्य अस्मान अपहाय तवम इतॊ गच्छसि भार्गव +       समुद्रं संप्रवेष्क्यामॊ नान्यद अस्ति परायणम +    + [षु] +       समुद्रं परविशध्वं वा दिशॊ वा दरवतासुराः +       दुहितुर नाप्रियं सॊढुं शक्तॊ ऽहं दयिता हि मे +    + परसाद्यतां देव यानी जीवितं हय अत्र मे सथितम +       यॊगक्षेम करस ते ऽहम इन्द्रस्येव बृहस्पतिः +    + [वृ] +      यत किं चिद असुरेन्द्राणां विद्यते वसु भार्गव +      भुवि हस्तिगवाश्वं वा तस्य तवं मम चेश्वरः +   + [षु] +      यत किं चिद अस्ति दरविणं दैत्येन्द्राणां महासुर +      तस्येश्वरॊ ऽसमि यदि ते देव यानी परसाद्यताम +   + [देव] +      यदि तवम ईश्वरस तात राज्ञॊ वित्तस्य भार्गव +      नाभिजानामि तत ते ऽहं राजा तु वदतु सवयम +   + [वृ] +      यं कामम अभिकामासि देव यानि शुचिस्मिते +      तत ते ऽहं संप्रदास्यामि यदि चेद अपि दुर्लभम +   + [देव] +      दासीं कन्या सहस्रेण शर्मिष्ठाम अभिकामये +      अनु मां तत्र गच्छेत सा यत्र दास्यति मे पिता +   + [वृ] +      उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रम आनय +      यं च कामयते कामं देव यानी करॊतु तम +   + [व] +      ततॊ धात्री तत्र गत्वा शर्मिष्ठां वाक्यम अब्रवीत +      उत्तिष्ठ भद्रे शर्मिष्ठे जञातीना�� सुखम आवह +   + तयजति बराह्मणः शिष्यान देव यान्या परचॊदितः +      सा यं कामयते कामं स कार्यॊ ऽदय तवयानघे +   + [षर] +      सा यं कामयते कामं करवाण्य अहम अद्य तम +      मा तव एवापगमच छुक्रॊ देव यानी च मत्कृते +   + [व] +      ततः कन्या सहस्रेण वृता शिबिकया तदा +      पितुर नियॊगात तवरिता निश्चक्राम पुरॊत्तमात +   + [षर] +      अहं कन्या सहस्रेण दासी ते परिचारिका +      अनु तवां तत्र यास्यामि यत्र दास्यति ते पिता +   + [देव] +      सतुवतॊ दुहिता ते ऽहं बन्दिनः परतिगृह्णतः +      सतूयमानस्य दुहिता कथं दासी भविष्यसि +   + [षर] +      येन केन चिद आर्तानां जञातीनां सुखम आवहेत +      अतस तवाम अनुयास्यामि यत्र दास्यति ते पिता +   + [व] +      परतिश्रुते दासभावे दुहित्रा वृषपर्वणः +      देव यानी नृपश्रेष्ठ पितरं वाक्यम अब्रवीत +   + परविशामि पुरं तात तुष्टास्मि दविजसत्तम +      अमॊघं तव विज्ञानम अस्ति विद्या बलं च ते +   + एवम उक्तॊ दुहित्रा स दविजश्रेष्ठॊ महायशाः +      परविवेश पुरं हृष्टः पूजितः सर्वदानवैः + + +    + [व] +       अथ दीर्घस्य कालस्य देव यानी नृपॊत्तम +       वनं तद एव निर्याता करीडार्थं वरवर्णिनी +    + तेन दासी सहस्रेण सार्धं शर्मिष्ठया तदा +       तम एव देशं संप्राप्ता यथाकामं चचार सा +       ताभिः सखीभिः सहिता सर्वाभिर मुदिता भृशम +    + करीडन्त्यॊ ऽभिरताः सर्वाः पिबन्त्यॊ मधुमाधवीम +       खादन्त्यॊ विविधान भक्ष्यान विदशन्त्यः फलानि च +    + पुनश च नाहुषॊ राजा मृगलिप्सुर यदृच्छया +       तम एव देशं संप्राप्तॊ जलार्थी शरमकर्शितः +    + ददृशे देव यानीं च शर्मिष्ठां ताश च यॊषितः +       पिबन्तीर ललमानाश च दिव्याभरणभूषिताः +    + उपविष्टां च ददृशे देव यानीं शुचिस्मिताम +       रूपेणाप्रतिमां तासां सत्रीणां मध्ये वराङ्गनाम +       शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः +    + [य] +       दवाभ्यां कन्या सहस्राभ्यां दवे कन्ये परिवारिते +       गॊत्रे च नामनी चैव दवयॊः पृच्छामि वाम अहम +    + [देव] +       आख्यास्याम्य अहम आदत्स्व वचनं मे नराधिप +       शुक्रॊ नामासुरगुरुः सुतां जानीहि तस्य माम +    + इयं च मे सखी दासी यत्राहं तत्र गामिनी +       दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः +    + [य] +      कथं नु ते सखी दासी कन्येयं वरवर्णिनी +      असुरेन्द्र सुता सुभ्रु परं कौतूहलं हि मे +   + [देव] +      सर्व एव नरव्याघ्र विधानम अनुवर्���ते +      विधानविहितं मत्वा मा विचित्राः कथाः कृथाः +   + राजवद रूपवेषौ ते बराह्मीं वाचं बिभर्षि च +      किंनामा तवं कुतश चासि कस्य पुत्रश च शंस मे +   + [य] +      बरह्मचर्येण कृत्स्नॊ मे वेदः शरुतिपथं गतः +      राजाहं राजपुत्रश च ययातिर इति विश्रुतः +   + [देव] +      केनास्य अर्थेन नृपते इमं देशम उपागतः +      जिघृक्षुर वारिजं किं चिद अथ वा मृगलिप्सया +   + [य] +      मृगलिप्सुर अहं भद्रे पानीयार्थम उपागतः +      बहु चाप्य अनुयुक्तॊ ऽसमि तन मानुज्ञातुम अर्हसि +   + [देव] +      दवाभ्यां कन्या सहस्राभ्यां दास्या शर्मिष्ठया सह +      तवदधीनास्मि भद्रं ते सखा भर्ता च मे भव +   + [य] +      विद्ध्य औशनसि भद्रं ते न तवाम अर्हॊ ऽसमि भामिनि +      अविवाह्या हि राजानॊ देव यानि पितुस तव +   + [देव] +      संसृष्टं बरह्मणा कषत्रं कषत्रं च बरह्म संहितम +      ऋषिश च ऋषिपुत्रश च नाहुषाङ्ग वदस्व माम +   + [य] +      एकदेहॊद्भवा वर्णाश चत्वारॊ ऽपि वराङ्गने +      पृथग धर्माः पृथक शौचास तेषां तु बराह्मणॊ वरः +   + [देव] +      पाणिधर्मॊ नाहुषायं न पुम्भिः सेवितः पुरा +      तं मे तवम अग्रहीर अग्रे वृणॊमि तवाम अहं ततः +   + कथं नु मे मनस्विन्याः पाणिम अन्यः पुमान सपृशेत +      गृहीतम ऋषिपुत्रेण सवयं वाप्य ऋषिणा तवया +   + [य] +      करुद्धाद आशीविषात सर्पाज जवलनात सर्वतॊ मुखात +      दुराधर्षतरॊ विप्रः पुरुषेण विजानता +   + [देव] +      कथम आशीविषात सर्पाज जवलनात सर्वतॊ मुखात +      दुराधर्षतरॊ विप्र इत्य आत्थ पुरुषर्षभ +   + [य] +      एकम आशीविषॊ हन्ति शस्त्रेणैकश च वध्यते +      हन्ति विप्रः सराष्ट्राणि पुराण्य अपि हि कॊपितः +   + दुराधर्षतरॊ विप्रस तस्माद भीरु मतॊ मम +      अतॊ ऽदत्तां च पित्रा तवां भद्रे न विवहाम्य अहम +   + [देव] +      दत्तां वहस्व पित्रा मां तवं हि राजन वृतॊ मया +      अयाचतॊ भयं नास्ति दत्तां च परतिगृह्णतः +   + [व] +      तवरितं देव यान्याथ परेषितं पितुर आत्मनः +      शरुत्वैव च स राजानं दर्शयाम आस भार्गवः +   + दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः +      ववन्दे बराह्मणं काव्यं पराञ्जलिः परणतः सथितः +   + [देव] +      राजायं नाहुषस तात दुर्गे मे पाणिम अग्रहीत +      नमस ते देहि माम अस्मै नान्यं लॊके पतिं वृणे +   + [षु] +      वृतॊ ऽनया पतिर वीर सुतया तवं ममेष्टया +      गृहाणेमां मया दत्तां महिषीं नहुषात्मज +   + [य] +      अधर्मॊ न सपृशे��� एवं महान माम इह भार्गव +      वर्णसंकरजॊ बरह्मन्न इति तवां परवृणॊम्य अहम +   + [षु] +      अधर्मात तवां विमुञ्चामि वरयस्व यथेप्षितम +      अस्मिन विवाहे मा गलासीर अहं पापं नुदामि ते +   + वहस्व भार्यां धर्मेण देव यानीं सुमध्यमाम +      अनया सह संप्रीतिम अतुलां समवाप्स्यसि +   + इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी +      संपूज्या सततं राजन मा चैनां शयने हवयेः +   + [व] +      एवम उक्तॊ ययातिस तु शुक्रं कृत्वा परदक्षिणम +      जगाम सवपुरं हृष्टॊ अनुज्ञातॊ महात्मना + + +    + [व] +       ययातिः सवपुरं पराप्य महेन्द्र पुरसंनिभम +       परविश्यान्तःपुरं तत्र देव यानीं नयवेशयत +    + देव यान्याश चानुमते तां सुतां वृषपर्वणः +       अशॊकवनिकाभ्याशे गृहं कृत्वा नयवेशयत +    + वृतां दासी सहस्रेण शर्मिष्ठाम आसुरायणीम +       वासॊभिर अन्नपानैश च संविभज्य सुसत्कृताम +    + देव यान्या तु सहितः स नृपॊ नहुषात्मजः +       विजहार बहून अब्दान देववन मुदितॊ भृशम +    + ऋतुकाले तु संप्राप्ते देव यानी वराङ्गना +       लेभे गर्भं परथमतः कुमारं च वयजायत +    + गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी +       ददर्श यौवनं पराप्ता ऋतुं सा चान्वचिन्तयत +    + ऋतुकालश च संप्राप्तॊ न च मे ऽसति पतिर वृतः +       किं पराप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत +    + देव यानी परजातासौ वृथाहं पराप्तयौवना +       यथा तया वृतॊ भर्ता तथैवाहं वृणॊमि तम +    + राज्ञा पुत्रफलं देयम इति मे निश्चिता मतिः +       अपीदानीं स धर्मात्मा इयान मे दर्शनं रहः +    + अथ निष्क्रम्य राजासौ तस्मिन काले यदृच्छया +      अशॊकवनिकाभ्याशे शर्मिष्ठां पराप्य विष्ठितः +   + तम एकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी +      परत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यम अब्रवीत +   + सॊमस्येन्द्रस्य विष्णॊर वा यमस्य वरुणस्य वा +      तव वा नाहुष कुले कः सत्रियं सप्रष्टुम अर्हसि +   + रूपाभिजन शीलैर हि तवं राजन वेत्थ मां सदा +      सा तवां याचे परसाद्याहम ऋतुं देहि नराधिप +   + [य] +      वेद्मि तवां शीलसंपन्नां दैत्य कन्याम अनिन्दिताम +      रूपे च ते न पश्यामि सूच्य अग्रम अपि निन्दितम +   + अब्रवीद उशना काव्यॊ देव यानीं यदावहम +      न यम आह्वयितव्या ते शयने वार्षपर्वणी +   + [षर] +      न नर्म युक्तं वचनं हिनस्ति; न सत्रीषु राजन न विवाह काले +      पराणात्यये सर्वधनापहारे; पञ्चानृतान्य आहुर अपातकानि +   + पृष्टं तु साक्ष्ये परवदन्तम अन्यथा; वदन्ति मिथ्यॊपहितं नरेन्द्र +      एकार्थतायां तु समाहितायां; मिथ्या वदन्तम अनृतं हिनस्ति +   + [य] +      राजा परमाणं भूतानां स नश्येत मृषा वदन +      अर्थकृच्छ्रम अपि पराप्य न मिथ्या कर्तुम उत्सहे +   + [षर] +      समाव एतौ मतौ राजन पतिः सख्याश च यः पतिः +      समं विवाहम इत्य आहुः सख्या मे ऽसि पतिर वृतः +   + [य] +      दातव्यं याचमानेभ्य इति मे वरतम आहितम +      तवं च याचसि मां कामं बरूहि किं करवाणि ते +   + [षर] +      अधर्मात तराहि मां राजन धर्मं च परतिपादय +      तवत्तॊ ऽपत्यवती लॊके चरेयं धर्मम उत्तमम +   + तरय एवाधना राजन भार्या दासस तथा सुतः +      यत ते समधिपच्छन्ति यस्य ते तस्य तद धनम +   + देव यान्या भुजिष्यास्मि वश्या च तव भार्गवी +      सा चाहं च तवया राजन भरणीये भजस्व माम +   + [व] +      एवम उक्तस तु राजा स तथ्यम इत्य एव जज्ञिवान +      पूजयाम आस शर्मिष्ठां धर्मं च परत्यपादयत +   + समागम्य च शर्मिष्ठां यथाकामम अवाप्य च +      अन्यॊन्यम अभिसंपूज्य जग्मतुस तौ यथागतम +   + तस्मिन समागमे सुभ्रूः शर्मिष्ठा चारु हासिनी +      लेभे गर्भं परथमतस तस्मान नृपतिसत्तमात +   + परजज्ञे च ततः काले राजन राजीवलॊचना +      कुमारं देवगर्भाभं राजीवनिभ लॊचनम + + +    + [व] +       शरुत्वा कुमारं जातं तु देव यानी शुचिस्मिता +       चिन्तयाम आस दुःखार्ता शर्मिष्ठां परति भारत +    + अभिगम्य च शर्मिष्ठां देव यान्य अब्रवीद इदम +       किम इदं वृजिनं सुभ्रु कृतं ते कामलुब्धया +    + [षर] +       ऋषिर अभ्यागतः कश चिद धर्मात्मा वेदपारगः +       स मया वरदः कामं याचितॊ धर्मसंहितम +    + नाहम अन्यायतः कामम आचरामि शुचिस्मिते +       तस्माद ऋषेर ममापत्यम इति सत्यं बरवीमि ते +    + [देव] +       शॊभनं भीरु सत्यं चेद अथ स जञायते दविजः +       गॊत्र नामाभिजनतॊ वेत्तुम इच्छामि ते दविजम +    + [षर] +       ओजसा तेजसा चैव दीप्यमानं रविं यथा +       तं दृष्ट्वा मम संप्रष्टुं शक्तिर नासीच छुचि समिते +    + [देव] +       यद्य एतद एवं शर्मिष्ठे न मनुर विद्यते मम +       अपत्यं यदि ते लब्धं जयेष्ठाच छरेष्ठाच च वै दविजात +    + [व] +       अन्यॊन्यम एवम उक्त्वा च संप्रहस्य च ते मिथः +       जगाम भार्गवी वेश्म तथ्यम इत्य एव जज्ञुषी +    + ययातिर देव यान्यां तु पुत्राव अजनयन नृपः +       यदुं च तुर्वसुं चैव शक्र विष्णू इवापरौ +    + तस्माद एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी +      दरुह्युं चानुं च पूरुं च तरीन कुमारान अजीजनत +   + ततः काले तु कस्मिंश चिद देव यानी शुचिस्मिता +      ययाति सहिता राजन निर्जगाम महावनम +   + ददर्श च तदा तत्र कुमारान देवरूपिणः +      करीडमानान सुविश्रब्धान विस्मिता चेदम अब्रवीत +   + कस्यैते दारका राजन देवपुत्रॊपमाः शुभाः +      वर्चसा रूपतश चैव सदृशा मे मतास तव +   + एवं पृष्ट्वा तु राजानं कुमारान पर्यपृच्छत +      किंनामधेय गॊत्रॊ वः पुत्रका बराह्मणः पिता +      विब्रूत मे यथातथ्यं शरॊतुम इच्छामि तं हय अहम +   + ते ऽदर्शयन परदेशिन्या तम एव नृपसत्तमम +      शर्मिष्ठां मातरं चैव तस्याचख्युश च दारकाः +   + इत्य उक्त्वा सहितास ते तु राजानम उपचक्रमुः +      नाभ्यनन्दत तान राजा देव यान्यास तदान्तिके +      रुदन्तस ते ऽथ शर्मिष्ठाम अभ्ययुर बालकास ततः +   + दृष्ट्वा तु तेषां बालानां परणयं पार्थिवं परति +      बुद्ध्वा च तत्त्वतॊ देवी शर्मिष्ठाम इदम अब्रवीत +   + मदधीना सती कस्माद अकार्षीर विप्रियं मम +      तम एवासुरधर्मं तवम आस्थिता न बिभेषि किम +   + [ष] +      यद उक्तम ऋषिर इत्य एव तत सत्यं चारुहासिनि +      नयायतॊ धर्मतश चैव चरन्ती न बिभेमि ते +   + यदा तवया वृतॊ राजा वृत एव तदा मया +      सखी भर्ता हि धर्मेण भर्ता भवति शॊभने +   + पूज्यासि मम मान्या च जयेष्ठा शरेष्ठा च बराह्मणी +      तवत्तॊ ऽपि मे पूज्यतमॊ राजर्षिः किं न वेत्थ तत +   + [व] +      शरुत्वा तस्यास ततॊ वाक्यं देव यान्य अब्रवीद इदम +      राजन नाद्येह वत्स्यामि विप्रियं मे कृतं तवया +   + सहसॊत्पतितां शयामां दृष्ट्वा तां साश्रुलॊचनाम +      तवरितं सकाशं काव्यस्य परस्थितां वयथितस तदा +   + अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन नृपः +      नयवर्तत न चैव सम करॊधसंरक्तलॊचना +   + अविब्रुवन्ती किं चित तु राजानं चारुलॊचना +      अचिराद इव संप्राप्ता काव्यस्यॊशनसॊ ऽनतिकम +   + सा तु दृष्ट्वैव पितरम अभिवाद्याग्रतः सथिता +      अनन्तरं ययातिस तु पूजयाम आस भार्गवम +   + [देव] +      अधर्मेण जितॊ धर्मः परवृत्तम अधरॊत्तरम +      शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः +   + तरयॊ ऽसयां जनिताः पुत्रा राज्ञानेन ययातिना +      दुर्भगाया मम दवौ तु पुत्रौ तात बरवीमि ते +   + धर्मज्ञ इति विख्यात एष राजा भृगूद्वह +      अतिक्रान्तश च मर्यादां काव्यैतत कथयामि ते +   + [षु] +      धर्मज्ञः सन महाराज यॊ ऽधर्मम अकृथाः परियम +      तस्माज जरा तवाम अचिराद धर्षयिष्यति दुर्जया +   + [य] +      ऋतुं वै याचमानाया भगवन नान्यचेतसा +      दुहितुर दानवेन्द्रस्य धर्म्यम एतत कृतं मया +   + ऋतुं वै याचमानाया न ददाति पुमान वृतः +      भरूणहेत्य उच्यते बरह्मन स इह बरह्मवादिभिः +   + अभिकामां सत्रियं यस तु गम्यां रहसि याचितः +      नॊपैति स च धर्मेषु भरूणहेत्य उच्यते बुधैः +   + इत्य एतानि समीक्ष्याहं कारणानि भृगूद्वह +      अधर्मभयसंविग्नः शर्मिष्ठाम उपजग्मिवान +   + [षु] +      नन्व अहं परत्यवेष्क्यस ते मदधीनॊ ऽसि पार्थिव +      मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष +   + [व] +      करुद्धेनॊशनसा शप्तॊ ययातिर नाहुषस तदा +      पूर्वं वयः परित्यज्य जरां सद्यॊ ऽनवपद्यत +   + [य] +      अतृप्तॊ यौवनस्याहं देव यान्यां भृगूद्वह +      परसादं कुरु मे बरह्मञ जरेयं मा विशेत माम +   + [षु] +      नाहं मृषा बरवीम्य एतज जरां पराप्तॊ ऽसि भूमिप +      जरां तव एतां तवम अन्यस्मै संक्रामय यदीच्छसि +   + [य] +      राज्यभाक स भवेद बरह्मन पुण्यभाक कीर्तिभाक तथा +      यॊ मे दद्याद वयः पुत्रस तद भवान अनुमन्यताम +   + [षु] +      संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज +      माम अनुध्याय भावेन न च पापम अवाप्स्यसि +   + वयॊ दास्यति ते पुत्रॊ यः स राजा भविष्यति +      आयुष्मान कीर्तिमांश चैव बह्व अपत्यस तथैव च + + +    + [व] +       जरां पराप्य ययातिस तु सवपुरं पराप्य चैव ह +       पुत्रं जयेष्ठं वरिष्ठं च यदुम इत्य अब्रवीद वचः +    + जरा वली च मां तात पलितानि च पर्यगुः +       काव्यस्यॊशनसः शापान न च तृप्तॊ ऽसमि यौवने +    + तवं यदॊ परतिपद्यस्व पाप्मानं जरया सह +       यौवनेन तवदीयेन चरेयं विषयान अहम +    + पूर्णे वर्षसहस्रे तु पुनस ते यौवनं तव अहम +       दत्त्वा सवं परतिपत्स्यामि पाप्मानं जरया सह +    + [यदु] +       सितश्मश्रुशिरा दीनॊ जरया शिथिली कृतः +       वली संततगात्रश च दुर्दर्शॊ दुर्बलः कृशः +    + अशक्तः कार्यकरणे परिभूतः स यौवनैः +       सहॊपजीविभिश चैव तां जरां नाभिकामये +    + [य] +       यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि +       तस्माद अराज्यभाक तात परजा ते वै भविष्यति +    + तुर्वसॊ परतिपद्यस्व पाप्मानं जरया सह +       यौवनेन चरेयं वै विषयांस तव पुत्रक +    + पूर्णे वर्षसहस्रे तु पुनर दास्यामि यौवनम +       स���ं चैव परतिपत्स्यामि पाप्मानं जरया सह +    + [तु] +      न कामये जरां तात कामभॊग परणाशिनीम +      बलरूपान्त करणीं बुद्धिप्राणविनाशिनीम +   + [य] +      यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि +      तस्मात परजा समुच्छेदं तुर्वसॊ तव यास्यति +   + संकीर्णाचार धर्मेषु परतिलॊम चरेषु च +      पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि +   + गुरु दारप्रसक्तेषु तिर्यग्यॊनिगतेषु च +      पशुधर्मिषु पापेषु मलेच्छेषु परभविष्यसि +   + [व] +      एवं स तुर्वसं शप्त्वा ययातिः सुतम आत्मनः +      शर्मिष्ठायाः सुतं दरुह्युम इदं वचनम अब्रवीत +   + दरुह्यॊ तवं परतिपद्यस्व वर्णरूपविनाशिनीम +      जरां वर्षसहस्रं मे यौवनं सवं ददस्व च +   + पूर्णे वर्षसहस्रे तु परतिदास्यामि यौवनम +      सवं चादास्यामि भूयॊ ऽहं पाप्मानं जरया सह +   + [दरु] +      न गजं न रथं नाश्वं जीर्णॊ भुङ्क्ते न च सत्रियम +      वाग भङ्गश चास्य भवति तज जरां नाभिकामये +   + [य] +      यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि +      तस्माद दरुह्यॊ परियः कामॊ न ते संपत्स्यते कव चित +   + उडुप पलव संतारॊ यत्र नित्यं भविष्यति +      अराजा भॊजशम्ब्दं तवं तत्रावाप्स्यसि सान्वयः +   + अनॊ तवं परतिपद्यस्व पाप्मानं जरया सह +      एकं वर्षसहस्रं तु चरेयं यौवनेन ते +   + [आनु] +      जीर्णः शिशुवद आदत्ते ऽकाले ऽननम अशुचिर यथा +      न जुहॊति च काले ऽगनिं तां जरां नाभिकामये +   + [य] +      यत तवं मे हृदयाज जातॊ वयः सवं न परयच्छसि +      जरा दॊषस तवयॊक्तॊ ऽयं तस्मात तवं परतिपत्स्यसे +   + परजाश च यौवनप्राप्ता विनशिष्यन्त्य अनॊ तव +      अग्निप्रस्कन्दन परस तवं चाप्य एवं भविष्यसि +   + पुरॊ तवं मे परियः पुत्रस तवं वरीयान भविष्यसि +      जरा वली च मे तात पलितानि च पर्यगुः +      काव्यस्यॊशनसः शापान न च तृप्तॊ ऽसमि यौवने +   + पुरॊ तवं परतिपद्यस्व पाप्मानं जरया सह +      कं चित कालं चरेयं वै विषयान वयसा तव +   + पूर्णे वर्षसहस्रे तु परतिदास्यामि यौवनम +      सवं चैव परतिपत्स्यामि पाप्मानं जरया सह +   + [व] +      एवम उक्तः परत्युवाच पूरुः पितरम अञ्जसा +      यथात्थ मां महाराज तत करिष्यामि ते वचः +   + परतिपत्स्यामि ते राजन पाप्मानं जरया सह +      गृहाण यौवनं मत्तश चर कामान यथेप्सितान +   + जरयाहं परतिच्छन्नॊ वयॊ रूपधरस तव +      यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम +   + [य] +      पूरॊ परीतॊ ऽसमि ते वत्��� परीतश चेदं ददामि ते +      सर्वकामसमृद्धा ते परजा राज्ये भविष्यति + + +    + [व] +       पौरवेणाथ वयसा ययातिर नहुषात्मजः +       परीतियुक्तॊ नृपश्रेष्ठश चचार विषयान परियान +    + यथाकामं यथॊत्साहं यथाकालं यथासुखम +       धर्माविरुद्धान राजेन्द्रॊ यथार्हति स एव हि +    + देवान अतर्पयद यज्ञैः शराद्धैस तद्वत पितॄन अपि +       दीनान अनुग्रहैर इष्टैः कामैश च दविजसत्तमान +    + अतिथीन अन्नपानैश च विशश च परिपालनैः +       आनृशंस्येन शूद्रांश च दस्यून संनिग्रहेण च +    + धर्मेण च परजाः सर्वा यथावद अनुरञ्जयन +       ययातिः पालयाम आस साक्षाद इन्द्र इवापरः +    + स राजा सिंहविक्रान्तॊ युवा विषयगॊचरः +       अविरॊधेन धर्मस्य चचार सुखम उत्तमम +    + स संप्राप्य शुभान कामांस तृप्तः खिन्नश च पार्थिवः +       कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः +    + परिसंख्याय कालज्ञः कलाः काष्ठाश च वीर्यवान +       पूर्णं मत्वा ततः कालं पूरुं पुत्रम उवाच ह +    + यथाकामं यथॊत्साहं यथाकालम अरिंदम +       सेविता विषयाः पुत्र यौवनेन मया तव +    + पूरॊ परीतॊ ऽसमि भद्रं ते गृहाणेदं सवयौवनम +      राज्यं चैव गृहाणेदं तवं हि मे परियकृत सुतः +   + परतिपेदे जरां राजा ययातिर नाहुषस तदा +      यौवनं परतिपेदे च पूरुः सवं पुनर आत्मनः +   + अभिषेक्तु कामं नृपतिं पूरुं पुत्रं कनीयसम +      बराह्मण परमुखा वर्णा इदं वचनम अब्रुवन +   + कथं शुक्रस्य नप्तारं देव यान्याः सुतं परभॊ +      जयेष्ठं यदुम अतिक्रम्य राज्यं पूरॊः परदास्यसि +   + यदुर जयेष्ठस तव सुतॊ जातस तम अनु तुर्वसुः +      शर्मिष्ठायाः सुतॊ दरुह्युस ततॊ ऽनुः पूरुर एव च +   + कथं जयेष्ठान अतिक्रम्य कनीयान राज्यम अर्हति +      एतत संबॊधयामस तवां धर्मं तवम अनुपालय +   + [य] +      बराह्मण परमुखा वर्णाः सर्वे शृण्वन्तु मे वचः +      जयेष्ठं परति यथा राज्यं न देयं मे कथं चन +   + मम जयेष्ठेन यदुना नियॊगॊ नानुपालितः +      परतिकूलः पितुर यश च न सपुत्रः सतां मतः +   + मातापित्रॊर वचनकृद धितः पथ्यश च यः सुतः +      सपुत्रः पुत्रवद यश च वर्तते पितृमातृषु +   + यदुनाहम अवज्ञातस तथा तुर्वसुनापि च +      दरुह्युना चानुना चैव मय्य अवज्ञा कृता भृशम +   + पूरुणा मे कृतं वाक्यं मानितश च विशेषतः +      कनीयान मम दायादॊ जरा येन धृता मम +      मम कामः स च कृतः पूरुणा पुत्र रूपिणा +   + शुक्रेण च वरॊ दत्तः काव्येनॊशनसा ���वयम +      पुत्रॊ यस तवानुवर्तेत स राजा पृथिवीपतिः +      भवतॊ ऽनुनयाम्य एवं पूरू राज्ये ऽभिषिच्यताम +   + [परकृतयह] +      यः पुत्रॊ गुणसंपन्नॊ मातापित्रॊर हितः सदा +      सर्वम अर्हति कल्याणं कनीयान अपि स परभॊ +   + अर्हः पूरुर इदं राज्यं यः सुतः परियकृत तव +      वरदानेन शुक्रस्य न शक्यं वक्तुम उत्तरम +   + [व] +      पौरजानपदैस तुष्टैर इत्य उक्तॊ नाहुषस तदा +      अभ्यषिञ्चत ततः पूरुं राज्ये सवे सुतम आत्मजम +   + दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः +      पुरात स निर्ययौ राजा बराह्मणैस तापसैः सह +   + यदॊस तु यादवा जातास तुर्वसॊर यवनाः सुताः +      दरुह्यॊर अपि सुता भॊजा अनॊस तु मलेच्छ जातयः +   + पूरॊस तु पौरवॊ वंशॊ यत्र जातॊ ऽसि पार्थिव +      इदं वर्षसहस्राय राज्यं कारयितुं वशी + + +    + [व] +       एवं स नाहुषॊ राजा ययातिः पुत्रम ईप्सितम +       राज्ये ऽभिषिच्य मुदितॊ वानप्रस्थॊ ऽभवन मुनिः +    + उषित्वा च वनेवासं बराह्मणैः सह संश्रितः +       फलमूलाशनॊ दान्तॊ यथा सवर्गम इतॊ गतः +    + स गतः सुरवासं तं निवसन मुदितः सुखम +       कालस्य नातिमहतः पुनः शक्रेण पातितः +    + निपतन परच्युतः सवर्गाद अप्राप्तॊ मेदिनी तलम +       सथित आसीद अन्तरिक्षे स तदेति शरुतं मया +    + तत एव पुनश चापि गतः सवर्गम इति शरुतिः +       राज्ञा वसुमता सार्धम अष्टकेन च वीर्यवान +       परतर्दनेन शिबिना समेत्य किल संसदि +    + [ज] +       कर्मणा केन स दिवं पुनः पराप्तॊ महीपतिः +       सर्वम एतद अशेषेण शरॊतुम इच्छामि तत्त्वतः +       कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ +    + देवराजसमॊ हय आसीद ययातिः पृथिवीपतिः +       वर्धनः कुरुवंशस्य विभावसु समद्युतिः +    + तस्य विस्तीर्णयशसः सत्यकीर्तेर महात्मनः +       चरितं शरॊतुम इच्छामि दिवि चेह च सर्वशः +    + [व] +       हन्त ते कथयिष्यामि ययातेर उत्तरां कथाम +       दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम +    + ययातिर नाहुषॊ राजा पूरुं पुत्रं कनीयसम +      राज्ये ऽभिषिच्य मुदितः परवव्राज वनं तदा +   + अन्तेषु स विनिक्षिप्य पुत्रान यदुपुरॊगमान +      फलमूलाशनॊ राजा वने संन्यवसच चिरम +   + संशितात्मा जितक्रॊधस तर्पयन पितृदेवताः +      अग्नींश च विधिवज जुह्वन वानप्रस्थविधानतः +   + अतिथीन पूजयाम आस वन्येन हविषा विभुः +      शिलॊञ्छ वृत्तिम आस्थाय शेषान्न कृतभॊजनः +   + पूर्णं वर्षसहस्रं स एव��वृत्तिर अभून नृपः +      अब्भक्षः शरदस तरिंशद आसीन नियतवान मनाः +   + ततश च वायुभक्षॊ ऽभूत संवत्सरम अतन्द्रितः +      पञ्चाग्निमध्ये च तपस तेपे संवत्सरं नृपः +   + एकपादस्थितश चासीत षण मासान अनिलाशनः +      पुण्यकीर्तिस ततः सवर्गं जगामावृत्य रॊदसी + + +    + [व] +       सवर्गतः स तु राजेन्द्रॊ निवसन देव सद्मनि +       पूजितस तरिदशैः साध्यैर मरुद्भिर वसुभिस तथा +    + देवलॊकाद बरह्मलॊकं संचरन पुण्यकृद वशी +       अवसत पृथिवीपालॊ दीर्घकालम इति शरुतिः +    + स कदा चिन नृपश्रेष्ठॊ ययातिः शक्रम आगमत +       कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः +    + [षक्र] +       यदा स पूरुस तव रूपेण राजञ; जरां गृहीत्वा परचचार भूमौ +       तदा राज्यं संप्रदायैव तस्मै; तवया किम उक्तः कथयेह सत्यम +    + [य] +       गङ्गायमुनयॊर मध्ये कृत्स्नॊ ऽयं विषयस तव +       मध्ये पृथिव्यास तवं राजा भरातरॊ ऽनत्याधिपास तव +    + अक्रॊधनः करॊधनेभ्यॊ विशिष्टस; तथा तितिक्षुर अतितिक्षॊर विशिष्टः +       अमानुषेभ्यॊ मानुषाश च परधाना; विद्वांस तथैवाविदुषः परधानः +    + आक्रुश्यमानॊ नाक्रॊशेन मन्युर एव तितिक्षतः +       आक्रॊष्टारं निर्दहति सुकृतं चास्य विन्दति +    + नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत +       ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्यम +    + अरुं तुदं पुरुषं रूक्षवाचं; वाक कण्टकैर वितुदन्तं मनुष्यान +       विद्याद अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम +    + सद्भिः पुरस्ताद अभिपूजितः सयात; सद्भिस तथा पृष्ठतॊ रक्षितः सयात +      सदासताम अतिवादांस तितिक्षेत; सतां वृत्तं चाददीतार्य वृत्तः +   + वाक सायका वदनान निष्पतन्ति; यैर आहतः शॊचति रार्त्य अहानि +      परस्य वा मर्मसु ये पतन्ति; तान पण्डितॊ नावसृजेत परेषु +   + न हीदृशं संवननं तरिषु लॊकेषु विद्यते +      यथा मैत्री च भूतेषु दानं च मधुरा च वाक +   + तस्मात सान्त्वं सदा वाच्यं न वाच्यं परुषं कव चित +      पूज्यान संपूजयेद दद्यान न च याचेत कदा चन + + +    + [ईन्द्र] +       सर्वाणि कर्माणि समाप्य राजन; गृहान परित्यज्य वनं गतॊ ऽसि +       तत तवां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस तपसा ययाते +    + [य] +       नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु +       आत्मनस तपसा तुल्यं कं चित पश्यामि वासव +    + [ई] +       यदावमंस्थाः सदृशः शरेयसश च; पापीयसश चा���िदित परभावः +       तस्माल लॊका अन्तवन्तस तवेमे; कषीणे पुण्ये पतितास्य अद्य राजन +    + [य] +       सुरर्षिगन्धर्वनरावमानात; कषयं गता मे यदि शक्र लॊकाः +       इच्छेयं वै सुरलॊकाद विहीनः; सतां मध्ये पतितुं देवराज +    + [ई] +       सतां सकाशे पतितासि राजंश; चयुतः परतिष्ठां यत्र लब्धासि भूयः +       एवं विदित्वा तु पुनर ययाते; न ते ऽवमान्याः सदृशः शरेयसश च +    + [व] +       ततः परहायामर राजजुष्टान; पुण्याँल लॊकान पतमानं ययातिम +       संप्रेक्ष्य राजर्षिवरॊ ऽषटकस तम; उवाच सद धर्मविधानगॊप्ता +    + कस तवं युवा वासवतुल्यरूपः; सवतेजसा दीप्यमानॊ यथाग्निः +       पतस्य उदीर्णाम्बुधरान्ध कारात खात; खेचराणां परवरॊ यथार्कः +    + दृष्ट्वा च तवां सूर्यपथात पतन्तं; वैश्वानरार्क दयुतिम अप्रमेयम +       किं नु सविद एतत पततीति सर्वे; वितर्कयन्तः परिमॊहिताः समः +    + दृष्ट्वा च तवां विष्ठितं देवमार्गे; शक्रार्क विष्णुप्रतिम परभावम +       अभ्युद्गतास तवां वयम अद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः +    + न चापि तवां धृष्णुमः परष्टुम अग्रे; न च तवम अस्मान पृच्छसि ये वयं समः +      तत तवां पृच्छामः सपृहणीय रूपं; कस्य तवं वा किंनिमित्तं तवम आगाः +   + भयं तु ते वयेतु विषादमॊहौ; तयजाशु देवेन्द्र समानरूप +      तवां वर्तमानं हि सतां सकाशे; नालं परसॊढुं बलहापि शक्रः +   + सन्तः परतिष्ठा हि सुखच्युतानां; सतां सदैवामर राजकल्प +      ते संगताः सथवर जङ्गमेशाः; परतिष्ठितस तवं सदृशेषु सत्सु +   + परभुर अग्निः परतपने भूमिर आवपने परभुः +      परभुः सूर्यः परकाशित्वे सतां चाभ्यागतः परभुः + + +    + [य] +       अहं ययातिर नहुषस्य पुत्रः; पूरॊः पिता सर्वभूतावमानात +       परभ्रंशितः सुरसिद्धर्षिलॊकात; परिच्युतः परपताम्य अल्पपुण्यः +    + अहं हि पूर्वॊ वयसा भवद्भ्यस; तेनाभिवादं भवतां न परयुञ्जे +       यॊ विद्यया तपसा जन्मना वा; वृद्धः स पूज्यॊ भवति दविजानाम +    + [आस्टक] +       अवादीश चेद वयसा यः स वृद्ध; इति राजन नाभ्यवदः कथं चित +       यॊ वै विद्वान वयसा सन सम वृद्धः; स एव पूज्यॊ भवति दविजानाम +    + [य] +       परतिकूलं कर्मणां पापम आहुस; तद वर्तते ऽपरवणे पापलॊक्यम +       सन्तॊ ऽसतां नानुवर्तन्ति चैतद; यथा आत्मैषाम अनुकूल वादी +    + अभूद धनं मे विपुलं महद वै; विचेष्टमानॊ नाधिगन्ता तद अस्मि +       एवं परधार्यात्म हिते निविष्टॊ; य��� वर्तते स विजानाति जीवन +    + नानाभावा बहवॊ जीवलॊके; दैवाधीना नष्टचेष्टाधिकाराः +       तत तत पराप्य न विहन्येत धीरॊ; दिष्टं बलीय इति मत्वात्म बुद्ध्या +    + सुखं हि जन्तुर यदि वापि दुःखं; दैवाधीनं विन्दति नात्म शक्त्या +       तस्माद दिष्टं बलवन मन्यमानॊ; न संज्वरेन नापि हृष्येत कदा चित +    + दुःखे न तप्येन न सुखेन हृष्येत; समेन वर्तेत सदैव धीरः +       दिष्टं बलीय इति मन्यमानॊ; न संज्वरेन नापि हृष्येत कदा चित +    + भये न मुह्याम्य अष्टकाहं कदा चित; संतापॊ मे मानसॊ नास्ति कश चित +       धाता यथा मां विदधाति लॊके; धरुवं तथाहं भवितेति मत्वा +    + संस्वेदजा अण्डजा उद्भिदाश च; सरीसृपाः कृमयॊ ऽथाप्सु मत्स्याः +      तथाश्मानस तृणकाष्ठं च सर्वं; दिष्ट कषये सवां परकृतिं भजन्ते +   + अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात संतापम अष्टकाहं भजेयम +      किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात संतापं वर्जयाम्य अप्रमत्तः +   + [आस्टक] +      ये ये लॊकाः पार्थिवेन्द्र परधानास; तवया भुक्ता यं च कालं यथा च +      तन मे राजन बरूहि सर्वं यथावत; कषेत्रज्ञवद भाषसे तवं हि धर्मान +   + [य] +      राजाहम आसम इह सार्वभौमस; ततॊ लॊकान महतॊ अजयं वै +      तत्रावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः +   + ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयॊजनायताम +      अध्यावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः +   + ततॊ दिव्यम अजरं पराप्य लॊकं; परजापतेर लॊकपतेर दुरापम +      तत्रावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः +   + देवस्य देवस्य निवेशने च; विजित्य लॊकान अवसं यथेष्टम +      संपूज्यमानस तरिदशैः समस्तैस; तुल्यप्रभाव दयुतिर ईश्वराणाम +   + तथावसं नन्दने कामरूपी; संवत्सराणाम अयुतं शतानाम +      सहाप्सरॊभिर विहरन पुण्यगन्धान; पश्यन्न नगान पुष्पितांश चारुरूपान +   + तत्रस्थं मां देव सुखेषु सक्तं; काले ऽतीते महति ततॊ ऽतिमात्रम +      दूतॊ देवानाम अब्रवीद उग्ररूपॊ; धवंसेत्य उच्चैस तरिः पलुतेन सवरेण +   + एतावन मे विदितं राजसिंह; ततॊ भरष्टॊ ऽहं नन्दनात कषीणपुण्यः +      वाचॊ ऽशरौषं चान्तरिक्षे सुराणाम; अनुक्रॊशाच छॊचतां मानवेन्द्र +   + अहॊ कष्टं कषीणपुण्यॊ ययातिः; पतत्य असौ पुण्यकृत पुण्यकीर्तिः +      तान अब्रुवं पतमानस ततॊ ऽहं; सतां मध्ये निपतेयं कथं नु +   + तैर आख्य��ता भवतां यज्ञभूमिः; समीक्ष्य चैनां तवरितम उपागतॊ ऽसमि +      हविर गन्धं देशिकं यज्ञभूमेर; धूमापाङ्गं परतिगृह्य परतीतः + + +    + [आ] +       यदावसॊ नन्दने कामरूपी; संवत्सराणाम अयुतं शतानाम +       किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधाम अन्वपद्यः +    + [य] +       जञातिः सुहृत सवजनॊ यॊ यथेह; कषीणे वित्ते तयज्यते मानवैर हि +       तथा तत्र कषीणपुण्यं मनुष्यं; तयजन्ति सद्यः सेश्वरा देवसंघाः +    + [आ] +       कथं तस्मिन कषीणपुण्या भवन्ति; संमुह्यते मे ऽतर मनॊ ऽतिमात्रम +       किं विशिष्टाः कस्य धामॊपयान्ति; तद वै बरूहि कषेत्रवित तवं मतॊ मे +    + [य] +       इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे +       ते कङ्कगॊमायु बलाशनार्थं; कषीणा विवृद्धिं बहुधा वरजन्ति +    + तस्माद एतद वर्जनीयं नरेण; दुष्टं लॊके गर्हणीयं च कर्म +       आख्यातं ते पार्थिव सर्वम एतद; भूयश चेदानीं वद किं ते वदामि +    + [आ] +       यदा तु तान वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः +       कथं भवन्ति कथम आभवन्ति; न भौमम अन्यं नरकं शृणॊमि +    + [य] +       ऊर्ध्वं देहात कर्मणॊ जृम्भमाणाद; वयक्तं पृथिव्याम अनुसंचरन्ति +       इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगान अनेकान +    + षष्टिं सहस्राणि पतन्ति वयॊम्नि; तथा अशीतिं परिवत्सराणि +       तान वै तुदन्ति परपततः परपातं; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः +    + [आ] +       यद एनसस ते पततस तुदन्ति; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः +       कथं भवन्ति कथम आभवन्ति; कथं भूता गर्भभूता भवन्ति +    + [य] +      अस्रं रेतः पुष्पफलानुपृक्तम; अन्वेति तद वै पुरुषेण सृष्टम +      स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र +   + वनस्पतींश चौषधीश चाविशन्ति; अपॊ वायुं पृथिवीं चान्तरिक्षम +      चतुष्पदं दविपदं चापि सर्वम; एवं भूता गर्भभूता भवन्ति +   + [आ] +      अन्यद वपुर विदधातीह गर्भ; उताहॊ सवित सवेन कामेन याति +      आपद्यमानॊ नरयॊनिम एताम; आचक्ष्व मे संशयात परब्रवीमि +   + शरीरदेहादि समुच्छ्रयं च; चक्षुः शरॊत्रे लभते केन संज्ञाम +      एतत तत्त्वं सर्वम आचक्ष्व पृष्टः; कषेत्रज्ञं तवां तात मन्याम सर्वे +   + [य] +      वायुः समुत्कर्षति गर्भयॊनिम; ऋतौ रेतः पुष्परसानुपृक्तम +      स तत्र तन्मात्र कृताधिकारः; करमेण संवर्धयतीह गर्भम +   + स जायमानॊ विगृहीत गात्रः; षड जञान���िष्ठायतनॊ मनुष्यः +      स शरॊत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च +   + घराणेन गन्धं जिह्वयाथॊ रसं च; तवचा सपर्शं मनसा वेद भावम +      इत्य अष्टकेहॊपचितिं च विद्धि; महात्मनः पराणभृतः शरीरे +   + [आ] +      यः संस्थितः पुरुषॊ दह्यते वा; निखन्यते वापि निघृष्यते वा +      अभाव भूतः स विनाशम एत्य; केनात्मानं चेतयते पुरस्तात +   + [य] +      हित्वा सॊ ऽसून सुप्तवन निष्ठनित्वा; पुरॊधाय सुकृतं दुष्कृतं च +      अन्यां यॊनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह +   + पुण्यां यॊनिं पुण्यकृतॊ वरजन्ति; पापां यॊनिं पापकृतॊ वरजन्ति +      कीटाः पतंगाश च भवन्ति पापा; न मे विवक्षास्ति महानुभाव +   + चतुष्पदा दविपदाः षट्पदाश च; तथा भूता गर्भभूता भवन्ति +      आख्यातम एतन निखिलेन सर्वं; भूयस तु किं पृच्छसि राजसिंह +   + [आ] +      किंस्वित कृत्वा लभते तात लॊकान; मर्त्यः शरेष्ठांस तपसा विद्यया वा +      तन मे पृष्टः शंस सर्वं यथावच; छुभाँल लॊकान येन गच्छेत करमेण +   + [य] +      तपश च दानं च शमॊ दमश च; हरीर आर्जवं सर्वभूतानुकम्पा +      नश्यन्ति मानेन तमॊ ऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः +   + अधीयानः पण्डितं मन्यमानॊ; यॊ विद्यया हन्ति यशः परेषाम +      तस्यान्तवन्तश च भवन्ति लॊका; न चास्य तद बरह्म फलं ददाति +   + चत्वारि कर्माण्य अभयंकराणि; भयं परयच्छन्त्य अयथा कृतानि +      मानाग्निहॊत्रम उत मानमौनं; मानेनाधीतम उत मानयज्ञः +   + न मान्यमानॊ मुदम आददीत; न संतापं पराप्नुयाच चावमानात +      सन्तः सतः पूजयन्तीह लॊके; नासाधवः साधुबुद्धिं लभन्ते +   + इति दद्याद इति यजेद इत्य अधीयीत मे वरतम +      इत्य अस्मिन्न अभयान्य आहुस तानि वर्ज्यानि नित्यशः +   + येनाश्रयं वेदयन्ते पुराणं; मनीषिणॊ मानसमानभक्तम +      तन निःश्रेयस तैजसं रूपम एत्य; परां शान्तिं पराप्नुयुः परेत्य चेह + + +    + [आ] +       चरन गृहस्थः कथम एति देवान; कथं भिक्षुः कथम आचार्य कर्मा +       वानप्रस्थः सत्पथे संनिविष्टॊ; बहून्य अस्मिन संप्रति वेदयन्ति +    + [य] +       आहूताध्यायी गुरु कर्म सवचॊद्यः; पूर्वॊत्थायी चरमं चॊपशायी +       मृदुर दान्तॊ धृतिमान अप्रमत्तः; सवाध्यायशीलः सिध्यति बरह्म चारी +    + धर्मागतं पराप्य धनं यजेत; दद्यात सदैवातिथीन भॊजयेच च +       अनाददानश च परैर अदत्तं; सैषा गृहस्थॊपनिषत पुराणी +    + सववीर्यजीवी वृजिना�� निवृत्तॊ; दाता परेभ्यॊ न परॊपतापी +       तादृङ मुनिः सिद्धिम उपैति मुख्यां; वसन्न अरण्ये नियताहार चेष्टः +    + अशिल्प जीवी नगृहश च नित्यं; जितेन्द्रियः सर्वतॊ विप्रमुक्तः +       अनॊक सारी लघुर अल्पचारश; चरन देशान एकचरः स भिक्षुः +    + रात्र्या यया चाभिजिताश च लॊका; भवन्ति कामा विजिताः सुखाश च +       ताम एव रात्रिं परयतेन विद्वान; अरण्यसंस्थॊ भवितुं यतात्मा +    + दशैव पूर्वान दश चापरांस तु; जञातीन सहात्मानम अथैक विंशम +       अरण्यवासी सुकृते दधाति; विमुच्यारण्ये सवशरीरधातून +    + [आ] +       कतिस्विद एव मुनयॊ मौनानि कति चाप्य उत +       भवन्तीति तद आचक्ष्व शरॊतुम इच्छामहे वयम +    + [य] +       अरण्ये वसतॊ यस्य गरामॊ भवति पृष्ठतः +       गरामे वा वसतॊ ऽरण्यं स मुनिः सयाज जनाधिप +    + [आ] +      कथंस्विद वसतॊ ऽरण्ये गरामॊ भवति पृष्ठतः +      गरामे वा वसतॊ ऽरण्यं कथं भवति पृष्ठतः +   + [य] +      न गराम्यम उपयुञ्जीत य आरण्यॊ मुनिर भवेत +      तथास्य वसतॊ ऽरण्ये गरामॊ भवति पृष्ठतः +   + अनग्निर अनिकेतश च अगॊत्र चरणॊ मुनिः +      कौपीनाच्छादनं यावत तावद इच्छेच च चीवरम +   + यावत पराणाभिसंधानं तावद इच्छेच च भॊजनम +      तथास्य वसतॊ गरामे ऽरण्यं भवति पृष्ठतः +   + यस तु कामान परित्यज्य तयक्तकर्मा जितेन्द्रियः +      आतिष्ठेत मुनिर मौनं स लॊके सिद्धिम आप्नुयात +   + धौतदन्तं कृत्तनखं सदा सनातम अलंकृतम +      असितं सितकर्मस्थं कस तं नार्चितुम अर्हति +   + तपसा कर्शितः कषामः कषीणमांसास्थि शॊणितः +      यदा भवति निर्द्वन्द्वॊ मुनिर मौनं समास्थितः +      अथ लॊकम इमं जित्वा लॊकं विजयते परम +   + आस्येन तु यदाहारं गॊवन मृगयते मुनिः +      अथास्य लॊकः पूर्वॊ यः सॊ ऽमृतत्वाय कल्पते + + +    + [आ] +       कतरस तव एतयॊः पूर्वं देवानाम एति सात्म्यताम +       उभयॊर धावतॊ राजन सूर्या चन्द्रमसॊर इव +    + [य] +       अनिकेतॊ गृहस्थेषु कामवृत्तेषु संयतः +       गराम एव वसन भिक्षुस तयॊः पूर्वतरं गतः +    + अप्राप्य दीर्घम आयुस तु यः पराप्तॊ विकृतिं चरेत +       तप्येत यदि तत कृत्वा चरेत सॊ ऽनयत ततस तपः +    + यद वै नृशंसं तद अपथ्यम आहुर; यः सेवते धर्मम अनर्थबुद्धिः +       अस्वॊ ऽपय अनीशश च तथैव राजंस; तदार्जवं स समाधिस तदार्यम +    + [आ] +       केनासि दूतः परहितॊ ऽदय राजन; युवा सरग्वी दर्शनीयः सुवर्चाः +       कुत आगतः कतरस्यां दिशि तवम; उताहॊ सवित पार्थिवं सथानम अस्ति +    + [य] +       इमं भौमं नरकं कषीणपुण्यः; परवेष्टुम उर्वीं गगनाद विप्रकीर्णः +       उक्त्वाहं वः परपतिष्याम्य अनन्तरं; तवरन्ति मां बराह्मणा लॊकपालाः +    + सतां सकाशे तु वृतः परपातस; ते संगता गुणवन्तश च सर्वे +       शक्राच च लब्धॊ हि वरॊ मयैष; पतिष्यता भूमितले नरेन्द्र +    + [आ] +       पृच्छामि तवां मा परपत परपातं; यदि लॊकाः पार्थिव सन्ति मे ऽतर +       यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये +    + [य] +       यावत पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश च +       तावल लॊका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्र सिंह +    + [आ] +      तांस ते ददामि मा परपत परपातं; ये मे लॊका दिवि राजेन्द्र सन्ति +      यद्य अन्तरिक्षे यदि वा दिवि शरितास; तान आक्रम कषिप्रम अमित्रसाह +   + [य] +      नास्मद विधॊ ऽबराह्मणॊ बरह्मविच च; परतिग्रहे वर्तते राजमुख्य +      यथा परदेयं सततं दविजेभ्यस; तथाददं पूर्वम अहं नरेन्द्र +   + नाब्राह्मणः कृपणॊ जातु जीवेद; या चापि सयाद बराह्मणी वीर पत्नी +      सॊ ऽहं यदैवाकृत पूर्वं चरेयं; विवित्समानः किम उ तत्र साधु +   + [परतर्दन] +      पृच्छामि तवां सपृहणीय रूप; परतर्दनॊ ऽहं यदि मे सन्ति लॊकाः +      यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये +   + [य] +      सन्ति लॊका बहवस ते नरेन्द्र; अप्य एकैकः सप्त सप्ताप्य अहानि +      मधु चयुतॊ घृतपृक्ता विशॊकास; ते नान्तवन्तः परतिपालयन्ति +   + [पर] +      तांस ते ददामि मा परपत परपातं; ये मे लॊकास तव ते वै भवन्तु +      यद्य अन्तरिक्षे यदि वा दिवि शरितास; तान आक्रम कषिप्रम अपेतमॊहः +   + [य] +      न तुल्यतेजाः सुकृतं कामयेत; यॊगक्षेमं पार्थिव पार्थिवः सन +      दैवादेशाद आपदं पराप्य विद्वांश; चरेन नृशंसं न हि जातु राजा +   + धर्म्यं मार्गं चेतयानॊ यशस्यं; कुर्यान नृपॊ धर्मम अवेक्षमाणः +      न मद्विधॊ धर्मबुद्धिः परजानन; कुर्याद एवं कृपणं मां यथात्थ +   + कुर्याम अपूर्वं न कृतं यद अन्यैर; विवित्समानः किम उ तत्र साधु +      बरुवाणम एवं नृपतिं ययातिं; नृपॊत्तमॊ वसु मनाब्रवीत तम + + +    + [वस] +       पृच्छामि तवां वसु मना रौशदश्विर; यद्य अस्ति लॊकॊ दिवि मह्यं नरेन्द्र +       यद्य अन्तरिक्षे परथितॊ महात्मन; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये +    + [य] +       यद अन्त���िक्षं पृथिवी दिशश च; यत तेजसा तपते भानुमांश च +       लॊकास तावन्तॊ दिवि संस्थिता वै; ते नान्तवन्तः परतिपालयन्ति +    + [वस] +       तांस ते ददामि पत मा परपातं; ये मे लॊकास तव ते वै भवन्तु +       करीणीष्वैनांस तृणकेनापि राजन; परतिग्रहस ते यदि सम्यक परदुष्टः +    + [य] +       न मिथ्याहं विक्रयं वै समरामि; वृथा गृहीतं शिशुकाच छङ्कमानः +       कुर्यां न चैवाकृत पूर्वम अन्यैर; विवित्समानः किम उ तत्र साधु +    + [वस] +       तांस तवं लॊकान परतिपद्यस्व राजन; मया दत्तान यदि नेष्टः करयस ते +       अहं न तान वै परतिगन्ता नरेन्द्र; सर्वे लॊकास तव ते वै भवन्तु +    + [षिबि] +       पृच्छामि तवां शिबिर औशीनरॊ ऽहं; ममापि लॊका यदि सन्तीह तात +       यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये +    + [य] +       न तवं वाचा हृदयेनापि विद्वन; परीप्समानान नावमंस्था नरेन्द्र +       तेनानन्ता दिवि लॊकाः शरितास ते; विद्युद्रूपाः सवनवन्तॊ महान्तः +    + [ष] +       तांस तवं लॊकान परतिपद्यस्व राजन; मया दत्तान यदि नेष्टः करयस ते +       न चाहं तान परतिपत्स्येह दत्त्वा; यत्र गत्वा तवम उपास्से ह लॊकान +    + [य] +       यथा तवम इन्द्र परतिमप्रभावस; ते चाप्य अनन्ता नरदेव लॊकाः +       तथाद्य लॊके न रमे ऽनयदत्ते; तस्माच छिबे नाभिनन्दामि दायम +    + [आ] +      न चेद एकैकशॊ राजँल लॊकान नः परतिनन्दसि +      सर्वे परदाय भवते गन्तारॊ नरकं वयम +   + [य] +      यद अर्हाय ददध्वं तत सन्तः सत्यानृशंस्यतः +      अहं तु नाभिधृष्णॊमि यत्कृतं न मया पुरा +   + [आ] +      कस्यैते परतिदृश्यन्ते रथाः पञ्च हिरण्मयाः +      उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव +   + [य] +      युष्मान एते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः +      उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव +   + [आ] +      आतिष्ठस्व रथं राजन विक्रमस्व विहायसा +      वयम अप्य अनुयास्यामॊ यदा कालॊ भविष्यति +   + [य] +      सर्वैर इदानीं गन्तव्यं सहस्वर्गजितॊ वयम +      एष नॊ विरजाः पन्था दृश्यते देव सद्मनः +   + [व] +      ते ऽधिरुह्य रथान सर्वे परयाता नृपसत्तमाः +      आक्रमन्तॊ दिवं भाभिर धर्मेणावृत्य रॊदसी +   + [आ] +      अहं मन्ये पूर्वम एकॊ ऽसमि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा +      कस्माद एवं शिबिर औशीनरॊ ऽयम; एकॊ ऽतयगात सर्ववेगेन वाहान +   + [य] +      अददाद देव यानाय यावद वित्तम अविन्दत +      उशीनरस्य पुत्रॊ ऽयं तस्माच छरेष्ठॊ हि नः शिबिः +   + दानं तपः सत्यम अथापि धर्मॊ हरीः; शरीः कषमा सौम्य तथा तितिक्षा +      राजन्न एतान्य अप्रतिमस्य राज्ञः; शिबेः सथितान्य अनृशंसस्य बुद्ध्या +      एवंवृत्तॊ हरीनिषेधश च यस्मात; तस्माच छिबिर अत्यगाद वै रथेन +   + [व] +      अथाष्टकः पुनर एवान्वपृच्छन; मातामहं कौतुकाद इन्द्रकल्पम +      पृच्छामि तवां नृपते बरूहि सत्यं; कुतश च कस्यासि सुतश च कस्य +      कृतं तवया यद धि न तस्य कर्ता; लॊके तवदन्यः कषत्रियॊ बराह्मणॊ वा +   + [य] +      ययातिर अस्मि नहुषस्य पुत्रः; पूरॊः पिता सार्वभौमस तव इहासम +      गुह्यम अर्थं मामकेभ्यॊ बरवीमि; मातामहॊ ऽहं भवतां परकाशः +   + सर्वाम इमां पृथिवीं निर्जिगाय; परस्थे बद्ध्वा हय अददं बराह्मणेभ्यः +      मेध्यान अश्वान एकशफान सुरूपांस; तदा देवाः पुण्यभाजॊ भवन्ति +   + अदाम अहं पृथिवीं बराह्मणेभ्यः; पूर्णाम इमाम अखिलां वाहनस्य +      गॊभिः सुवर्णेन धनैश च मुख्यैस; तत्रासन गाः शतम अर्बुदानि +   + सत्येन मे दयौश च वसुंधरा च; तथैवाग्निर जवलते मानुषेषु +      न मे पृथा वयाहृतम एव वाक्यं; सत्यं हि सन्तः परतिपूजयन्ति +      सर्वे च देवा मुनयश च लॊकाः; सत्येन पूज्या इति मे मनॊगतम +   + यॊ नः सवर्गजितः सर्वान यथावृत्तं निवेदयेत +      अनसूयुर दविजाग्रेभ्यः स लभेन नः सलॊकताम +   + [व] +      एवं राजा स महात्मा हय अतीव; सवैर दौहित्रैस तारितॊ ऽमित्रसाहः +      तयक्त्वा महीं परमॊदारकर्मा; सवर्गं गतः कर्मभिर वयाप्य पृथ्वीम + + +    + [ज] +       भगवञ शरॊतुम इच्छामि पूरॊर वंशकरान नृपान +       यद वीर्या यादृशाश चैव यावन्तॊ यत पराक्रमाः +    + न हय अस्मिञ शीलहीनॊ वा निर्वीर्यॊ वा नराधिपः +       परजा विरहितॊ वापि भूतपूर्वः कदा चन +    + तेषां परथितवृत्तानां राज्ञां विज्ञानशालिनाम +       चरितं शरॊतुम इच्छामि विस्तरेण तपॊधन +    + [व] +       हन्त ते कथयिष्यामि यन मां तवं परिपृच्छसि +       पूरॊर वंशधरान वीराञ शक्र परतिमतेजसः +    + परवीरेश्वर रौद्राश्वास तरयः पुत्रा महारथाः +       पूरॊः पौष्ठ्याम अजायन्त परवीरस तत्र वंशकृत +    + मनस्युर अभवत तस्माच छूरः शयेनी सुतः परभुः +       पृथिव्याश चतुरन्ताया गॊप्ता राजीवलॊचनः +    + सुभ्रूः संहननॊ वाग्मी सौवीरी तनयास तरयः +       मनस्यॊर अभवन पुत्राः शूराः सर्वे महारथाः +    + रौद्राश्वस्य महेष्वासा द��ाप्सरसि सूनवः +       यज्वानॊ जज्ञिरे शूराः परजावन्तॊ बहुश्रुताः +       सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः +    + ऋचेपुर अथ कक्षेपुः कृकणेपुश च वीर्यवान +       सथण्डिले पूर्वनेपुश च सथलेपुश च महारथः +    + तेजेपुर बलवान धीमान सत्येपुश चेन्द्र विक्रमः +      धर्मेपुः संनतेपुश च दशमॊ देव विक्रमः +      अनाधृष्टि सुतास तात राजसूयाश्वमेधिनः +   + मतिनारस ततॊ राजा विद्वांश चर्चेपुतॊ ऽभवत +      मतिनार सुता राजंश चत्वारॊ ऽमितविक्रमाः +      तंसुर महान अतिरथॊ दरुह्युश चाप्रतिमद्युतिः +   + तेषां तंसुर महावीर्यः पौरवं वंशम उद्वहन +      आजहार यशॊ दीप्तं जिगाय च वसुंधराम +   + इलिनं तु सुतं तंसुर जनयाम आस वीर्यवान +      सॊ ऽपि कृत्स्नाम इमां भूमिं विजिग्ये जयतां वरः +   + रथंतर्यां सुतान पञ्च पञ्च भूतॊपमांस ततः +      इलिनॊ जनयाम आस दुःषन्तप्रभृतीन नृप +   + दुःषन्तं शूर भीमौ च परपूर्वं वसुम एव च +      तेषां जयेष्ठॊ ऽभवद राजा दुःषन्तॊ जनमेजय +   + दुःषन्ताद भरतॊ जज्ञे विद्वाञ शाकुन्तलॊ नृपः +      तस्माद भरत वंशस्य विप्रतस्थे महद यशः +   + भरतस तिसृषु सत्रीषु नव पुत्रान अजीजनत +      नाभ्यनन्दन्त तान राजा नानुरूपा ममेत्य उत +   + ततॊ महद्भिः करतुभिर ईजानॊ भरतस तदा +      लेभे पुत्रं भरद्वाजाद भुमन्युं नाम भारत +   + ततः पुत्रिणम आत्मानं जञात्वा पौरवनन्दनः +      भुमन्युं भरतश्रेष्ठ यौवराज्ये ऽभयषेचयत +   + ततस तस्य महीन्द्रस्य वितथः पुत्रकॊ ऽभवत +      ततः स वितथॊ नाम भुमन्यॊर अभवत सुतः +   + सुहॊत्रश च सुहॊता च सुहविः सुयजुस तथा +      पुष्करिण्याम ऋचीकस्य भुमन्यॊर अभवन सुताः +   + तेषां जयेष्ठः सुहॊत्रस तु राज्यम आप महीक्षिताम +      राजसूयाश्वमेधाद्यैः सॊ ऽयजद बहुभिः सवैः +   + सुहॊत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम +      पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम +   + ममज्जेव मही तस्य भूरि भारावपीडिता +      हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम +   + सुहॊत्रे राजनि तदा धर्मतः शासति परजाः +      चैत्ययूपाङ्किता चासीद भूमिः शतसहस्रशः +      परवृद्धजनसस्या च सहदेवा वयरॊचत +   + ऐक्ष्वाकी जनयाम आस सुहॊत्रात पृथिवीपतेः +      अजमीढं सुमीढं च पुरुमीढं च भारत +   + अजमीढॊ वरस तेषां तस्मिन वंशः परतिष्ठितः +      षट पुत्रान सॊ ऽपय अजनयत तिसृषु सत्रीषु भारत +   + ऋक्षं भूमिन्य अथॊ नील��� दुःषन्त परमेष्ठिनौ +      केशिन्य अजनयज जह्नुम उभौ च जनरूपिणौ +   + तथेमे सर्वपाञ्चाला दुःषन्त परमेष्ठिनॊः +      अन्वयाः कुशिका राजञ जह्नॊर अमिततेजसः +   + जनरूपिणयॊर जयेष्ठम ऋक्षम आहुर जनाधिपम +      ऋक्षात संवरणॊ जज्ञे राजन वंशकरस तव +   + आर्क्षे संवरणे राजन परशासति वसुंधराम +      संक्षयः सुमहान आसीत परजानाम इति शुश्रुमः +   + वयशीर्यत ततॊ राष्ट्रं कषयैर नानाविधैस तथा +      कषुन मृत्युभ्याम अनावृष्ट्या वयाधिभिश च समाहतम +      अभ्यघ्नन भारतांश चैव सपत्नानां बलानि च +   + चालयन वसुधां चैव बलेन चतुरङ्गिणा +      अभ्ययात तं च पाञ्चाल्यॊ विजित्य तरसा महीम +      अक्षौहिणीभिर दशभिः स एनं समरे ऽजयत +   + ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः +      राजा संवरणस तस्मात पलायत महाभयात +   + सिन्धॊर नदस्य महतॊ निकुञ्जे नयवसत तदा +      नदी विषयपर्यन्ते पर्वतस्य समीपतः +      तत्रावसन बहून कालान भारता दुर्गमाश्रिताः +   + तेषां निवसतां तत्र सहस्रं परिवत्सरान +      अथाभ्यगच्छद भरतान वसिष्ठॊ भगवान ऋषिः +   + तम आगतं परयत्नेन परत्युद्गम्याभिवाद्य च +      अर्घ्यम अभ्याहरंस तस्मै ते सर्वे भारतास तदा +      निवेद्य सर्वम ऋषये सत्कारेण सुवर्चसे +   + तं समाम अष्टमीम उष्टं राजा वव्रे सवयं तदा +      पुरॊहितॊ भवान नॊ ऽसतु राज्याय परयतामहे +      ओम इत्य एवं वसिष्ठॊ ऽपि भारतान परत्यपद्यत +   + अथाभ्यषिञ्चत साम्राज्ये सर्वक्षत्रस्य पौरवम +      विषाण भूतं सर्वस्यां पृथिव्याम इति नः शरुतम +   + भरताध्युषितं पूर्वं सॊ ऽधयतिष्ठत पुरॊत्तमम +      पुनर बलिभृतश चैव चक्रे सर्वमहीक्षितः +   + ततः स पृथिवीं पराप्य पुनर ईजे महाबलः +      आजमीढॊ महायज्ञैर बहुभिर भूरिदक्षिणैः +   + ततः संवरणात सौरी सुषुवे तपती कुरुम +      राजत्वे तं परजाः सर्वा धर्मज्ञ इति वव्रिरे +   + तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम +      कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः +   + अश्ववन्तम अभिष्वन्तं तथा चित्ररथं मुनिम +      जनमेजयं च विख्यातं पुत्रांश चास्यानुशुश्रुमः +      पञ्चैतान वाहिनी पुत्रान वयजायत मनस्विनी +   + अभिष्वतः परिक्षित तु शबलाश्वश च वीर्यवान +      अभिराजॊ विराजश च शल्मलश च महाबलः +   + उच्चैःश्रवा भद्र कारॊ जितारिश चाष्टमः समृतः +      एतेषाम अन्ववाये तु खयातास ते कर्मजैर गुणैः +   + जनमेजयादयः सप्त तथैवान्ये महाबलाः +      परिक्षितॊ ऽभवन पुत्राः सर्वे धर्मार्थकॊविदाः +   + कक्षसेनॊग्र सेनौ च चित्रसेनश च वीर्यवान +      इन्द्रसेनः सुषेणश च भीमसेनश च नामतः +   + जनमेजयस्य तनया भुवि खयाता महाबलाः +      धृतराष्ट्रः परथमजः पाण्डुर बाह्लीक एव च +   + निषधश च महातेजास तथा जाम्बूनदॊ बली +      कुण्डॊदरः पदातिश च वसातिश चाष्टमः समृतः +      सर्वे धर्मार्थकुशलाः सर्वे भूतिहिते रताः +   + धृतराष्ट्रॊ ऽथ राजासीत तस्य पुत्रॊ ऽथ कुण्डिकः +      हस्ती वितर्कः कराथश च कुण्डलश चापि पञ्चमः +      हविः शरवास तथेन्द्राभः सुमन्युश चापराजितः +   + परतीपस्य तरयः पुत्रा जज्ञिरे भरतर्षभ +      देवापिः शंतनुश चैव बाह्लीकश च महारथः +   + देवापिस तु परवव्राज तेषां धर्मपरीप्सया +      शंतनुश च महीं लेभे बाह्लीकश च महारथः +   + भरतस्यान्वये जाताः सत्त्ववन्तॊ महारथाः +      देवर्षिकल्पा नृपते बहवॊ राजसत्तमाः +   + एवंविधाश चाप्य अपरे देवकल्पा महारथाः +      जाता मनॊर अन्ववाये ऐल वंशविवर्धनाः + + +    + [ज] +       शरुतस तवत्तॊ मया विप्र पूर्वेषां संभवॊ महान +       उदाराश चापि वंशे ऽसमिन राजानॊ मे परिश्रुताः +    + किं तु लघ्व अर्थसंयुक्तं परियाख्यानं न माम अति +       परीणात्य अतॊ भवान भूयॊ विस्तरेण बरवीतु मे +    + एताम एव कथां दिव्याम आप्रजा पतितॊ मनॊः +       तेषाम आजननं पुण्यं कस्य न परीतिम आवहेत +    + सद धर्मगुणमाहात्म्यैर अभिवर्धितम उत्तमम +       विष्टभ्य लॊकांस तरीन एषां यशः सफीतम अवस्थितम +    + गुणप्रभाव वीर्यौजः सत्त्वॊत्साहवताम अहम +       न तृप्यामि कथां शृण्वन्न अमृतास्वाद संमिताम +    + [व] +       शृणु राजन पुरा सम्यङ मया दवैपायनाच छरुतम +       परॊच्यमानम इदं कृत्स्नं सववंशजननं शुभम +    + दक्षस्यादितिः +       अदितेर विवस्वान +       विवस्वतॊ मनुः +       मनॊर इला +       इलायाः पुरूरवाः +       पुरूरवस आयुः +       आयुषॊ नहुषः +       नहुषस्य ययातिः +    + ययातेर दवे भार्ये बभूवतुः +       उशनसॊ दुहिता देव यानी वृषपर्वणश च दुहिता शर्मिष्ठा नाम +       अत्रानुवंशॊ भवति +    + यदुं च तुर्वसुं चैव देव यानी वयजायत +       दरुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी +    + तत्र यदॊर यादवाः +      पूरॊः पौरवाः +   + पूरॊर भार्या कौसल्या नाम +      तस्याम अस्य जज्ञे जनमेजयॊ नाम +      यस तरीन अश्वमेधान आजहार +      विश्वजिता चेष्ट्वा वनं परविवेश +   + जनमेजयः खल्व अनन्तां नामॊपयेमे माधवीम +      तस्याम अस्य जज्ञे पराचिन्वान +      यः पराचीं दिशं जिगाय यावत सूर्यॊदयात +      ततस तस्य पराचिन्वत्वम +   + पराचिन्वान खल्व अश्मकीम उपयेमे +      तस्याम अस्य जज्ञे संयातिः +   + संयातिः खलु दृषद्वतॊ दुहितरं वराङ्गीं नामॊपयेमे +      तस्याम अस्य जज्ञे अहं पातिः +   + अहं पातिस तु खलु कृतवीर्यदुहितरम उपयेमे भानुमतीं नाम +      तस्याम अस्य जज्ञे सार्वभौमः +   + सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम +      तस्याम अस्य जज्ञे जयत्सेनः +   + जयत्सेनः खलु वैदर्भीम उपयेमे सुषुवां नाम +      तस्याम अस्य जज्ञे अराचीनः +   + अराचीनॊ ऽपि वैदर्भीम एवापराम उपयेमे मर्यादां नाम +      तस्याम अस्य जज्ञे महाभौमः +   + महाभौमः खलु परासेनजितीम उपयेमे सुयज्ञां नाम +      तस्याम अस्य जज्ञे अयुत नायी +      यः पुरुषमेधानाम अयुतम आनयत +      तद अस्यायुत नायित्वम +   + अयुतनायी खलु पृथुश्रवसॊ दुहितरम उपयेमे भासां नाम +      तस्याम अस्य जज्ञे अक्रॊधनः +   + अक्रॊधनः खलु कालिनीं करण्डुं नामॊपयेमे +      तस्याम अस्य जज्ञे देवातिथिः +   + देवातिथिः खलु वैदेहीम उपयेमे मर्यादां नाम +      तस्याम अस्य जज्ञे ऋचः +   + ऋचः खल्व आङ्गेयीम उपयेमे सुदेवां नाम +      तस्यां पुत्रम अजनयद ऋक्षम +   + ऋक्षः खलु तक्षक दुहितरम उपयेमे जवालां नाम +      तस्यां पुत्रं मतिनारं नामॊत्पादयाम आस +   + मतिनारः खलु सरस्वत्यां दवादश वार्षिकं सत्रम आजहार +   + निवृत्ते च सत्रे सरस्वत्य अभिगम्य तं भर्तारं वरयाम आस +      तस्यां पुत्रम अजनयत तंसुं नाम +   + अत्रानुवंशॊ भवति +   + तंसुं सरस्वती पुत्रं मतिनाराद अजीजनत +      इलिनं जनयाम आस कालिन्द्यां तंसुर आत्मजम +   + इलिनस तु रथंतर्यां दुःषन्ताद्यान पञ्च पुत्रान अजनयत +   + दुःषन्तः खलु विश्वामित्र दुहितरं शकुन्तलां नामॊपयेमे +      तस्याम अस्य जज्ञे भरतः +      तत्र शलॊकौ भवतः +   + माता भस्त्रा पितुः पुत्रॊ येन जातः स एव सः +      भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम +   + रेतॊ धाः पुत्र उन्नयति नरदेव यमक्षयात +      तवं चास्य धाता गर्भस्य सत्याम आह शकुन्तला +   + ततॊ ऽसय भरतत्वम +   + भरतः खलु काशेयीम उपयेमे सार्वसेनीं सुनन्दां नाम +      तस्याम अस्य जज्ञे भुमन्युः +   + भुमन्युः खलु दाशार्हीम उपयेमे जयां नाम +      तस्याम अस्य ��ज्ञे सुहॊत्रः +   + सुहॊत्रः खल्व इक्ष्वाकुकन्याम उपयेमे सुवर्णां नाम +      तस्याम अस्य जज्ञे हस्ती +      य इदं हास्तिनपुरं मापयाम आस +      एतद अस्य हास्तिनपुरत्वम +   + हस्ती खलु तरैगर्तीम उपयेमे यशॊधरां नाम +      तस्याम अस्य जज्ञे विकुण्ठनः +   + विकुण्ठनः खलु दाशार्हीम उपयेमे सुदेवां नाम +      तस्याम अस्य जज्ञे ऽजमीढः +   + अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धर्यां विमलायाम ऋक्षायां चेति +      पृथक्पृथग वंशकरा नृपतयः +      तत्र वंशकरः संवरणः +   + संवरणः खलु वैवस्वतीं तपतीं नामॊपयेमे +      तस्याम अस्य जज्ञे कुरुः +   + कुरुः खलु दाशार्हीम उपयेमे शुभाङ्गीं नाम +      तस्याम अस्य जज्ञे विडूरथः +   + विडूरथस तु मागधीम उपयेमे संप्रियां नाम +      तस्याम अस्य जज्ञे ऽरुग्वान नाम +   + अरुग्वान खलु मागधीम उपयेमे ऽमृतां नाम +      तस्याम अस्य जज्ञे परिक्षित +   + परिक्षित खलु बाहुदाम उपयेमे सुयशां नाम +      तस्याम अस्य जज्ञे भीमसेनः +   + भीमसेनः खलु कैकेयीम उपयेमे सुकुमारीं नाम +      तस्याम अस्य जज्ञे पर्यश्रवाः +      यम आहुः परतीपं नाम +   + परतीपः खलु शैब्याम उपयेमे सुनन्द्दां नाम +      तस्यां पुत्रान उत्पादयाम आस देवापिं शंतनुं बाह्लीकं चेति +   + देवापिः खलु बाल एवारण्यं परविवेश +      शंतनुस तु महीपालॊ ऽभवत +      अत्रानुवंशॊ भवति +   + यं यं कराभ्यां सपृशति जीर्णं स सुखम अश्नुते +      पुनर युवा च भवति तस्मात तं शंतनुं विदुः +   + तद अस्य शंतनुत्वम +   + शंतनुः खलु गनां भागीरथीम उपयेमे +      तस्याम अस्य जज्ञे देवव्रतः +      यम आहुर भीष्म इति +   + भीष्मः खलु पितुः परियचिकीर्षया सत्यवतीम उदवहन मातरम +      याम आहुर गन्धकालीति +   + तस्यां कानीनॊ गर्भः पराशराद दवैपायनः +      तस्याम एव शंतनॊर दवौ पुत्रॊ बभूवतुः +      चित्राङ्गदॊ विचित्रवीर्यश च +   + तयॊर अप्राप्तयौवन एव चित्राङ्गदॊ गन्धर्वेण हतः +      विचित्रवीर्यस तु राजा समभवत +   + विचित्रवीर्यः खलु कौसल्यात्मजे ऽमबिकाम्बालिके काशिराज दुहितराव उपयेमे +   + विचित्रवीर्यस तव अनपत्य एव विदेहत्वं पराप्तः +   + ततः सत्यवती चिन्तयाम आस +      दौःषन्तॊ वंश उच्छिद्यते इति +   + सा दवैपायनम ऋषिं चिन्तयाम आस +   + स तस्याः पुरतः सथितः किं करवाणीति +   + सा तम उवाच +      भराता तवानपत्य एव सवर्यातॊ विचित्रवीर्यः +      साध्व अपत्���ं तस्यॊत्पादयेति +   + स परम इत्य उक्त्वा तरीन पुत्रान उत्पादयाम आस धृतराष्ट्रं पाण्डुं विदुरं चेति +   + तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद दवैपायनस्य +   + तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः परधाना बभूवुर दुर्यॊधनॊ दुःशासनॊ विकर्णश चित्रसेनेति +   + पाण्डॊस तु दवे भार्ये बभूवतुः कुन्ती माद्री चेत्य उभे सत्रीरत्ने +   + अथ पाण्डुर मृगयां चरन मैथुन गतम ऋषिम अपश्यन मृग्यां वर्तमानम +      तथैवाप्लुत मनासादित कामरसम अतृप्तं बाणेनाभिजघान +   + स बाणविद्धॊवाच पाण्डुम +      चरता धर्मम इयं येन तवयाभिज्ञेन कामरसस्याहम अनवाप्तकामरसॊ ऽभिहतस तस्मात तवम अप्य एताम अवस्थाम आसाद्यानवाप्त कामरसः पञ्चत्वम आप्स्यसि कषिप्रम एवेति +   + स विवर्णरूपः पाण्डुः शापं परिहरमाणॊ नॊपासर्पत भार्ये +   + वाक्यं चॊवाच +      सवचापल्याद इदं पराप्तवान अहम +      शृणॊमि च नानपत्यस्य लॊका सन्तीति +   + सा तवं मदर्थे पुत्रान उत्पादयेति कुन्तीम उवाच +   + सा तत्र पुत्रान उत्पादयाम आस धर्माद युधिष्ठिरं मारुताद भीमसेनं शक्राद अर्जुनम इति +   + स तां हृष्टरूपः पाण्डुर उवाच +      इयं ते सपत्न्यनपत्या +      साध्व अस्याम अपत्यम उत्पाद्यताम इति +   + सैवम अस्त्व इत्य उक्तः कुन्त्या +   + ततॊ माद्र्याम अश्विभ्यां नकुल सहदेवाव उत्पादितौ +   + माद्रीं खल्व अलंकृतां दृष्ट्वा पाण्डुर भावं चक्रे +   + स तां सपृष्ट्वैव विदेहत्वं पराप्तः +   + तत्रैनं चितास्थं माद्री समन्वारुरॊह +   + उवाच कुन्तीम +      यमयॊर आर्ययाप्रमत्तया भवितव्यम इति +   + ततस ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरम आनीय तापसैर भीष्मस्य विदुरस्य च निवेदिताः +   + तत्रापि जतु गृहे दग्धुं समारब्धा न शकिता विदुर मन्त्रितेन +   + ततश च हिडिम्बम अन्तरा हत्वैक चक्रां गताः +   + तस्याम अप्य एकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चाल नगरम अभिगताः +   + तस्माद दरौपदीं भार्याम अविन्दन सवविषयं चाजग्मुः कुशलिनः +   + पुत्रांश चॊत्पादयाम आसुः +      परतिविन्ध्यं युधिष्ठिरः +      सुत सॊमं वृकॊदरः +      शरुतकीर्तिम अर्जुनः +      शतानीकं नकुलः +      शरुतकर्माणं सहदेवेति +   + युधिष्ठिरस तु गॊवासनस्य शैब्यस्य देविकां नाम कन्यां सवयंवरे लेभे +      तस्यां पुत्रं जनयाम आस यौधेयं नाम +   + भीमसेनॊ ऽपि काश्यां बलधरां नामॊ���येमे वीर्यशुल्काम +      तस्यां पुत्रं सर्वगं नामॊत्पादयाम आस +   + अर्जुनः खलु दवारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम उदवहत +      तस्यां पुत्रम अभिमन्युं नाम जनयाम आस +   + नकुलस तु चैद्यां करेणुवतीं नाम भार्याम उदवहत +      तस्यां पुत्रं निरमित्रं नामाजनयत +   + सहदेवॊ ऽपि माद्रीम एव सवयंवरे विजयां नामॊपयेमे +      तस्यां पुत्रम अजनयत सुहॊत्रं नाम +   + भीमसेनस तु पूर्वम एव हिडिम्बायां राक्षस्यां घटॊत्कचं नाम पुत्रं जनयाम आस +   + इत्य एत एकादश पाण्डवानां पुत्राः +   + विराटस्य दुहितरम उत्तरां नामाभिमन्युर उपयेमे +      तस्याम अस्य परासुर गर्भॊ ऽजायत +   + तम उत्सङ्गेन परतिजग्राह पृथा नियॊगात पुरुषॊत्तमस्य वासुदेवस्य +      षाण्मासिकं गर्भम अहम एनं जीवयिष्यामीति +   + संजीवयित्वा चैनम उवाच +      परिक्षीणे कुले जातॊ भवत्व अयं परिक्षिन नामेति +   + परिक्षित तु खलु माद्रवतीं नामॊपयेमे +      तस्याम अस्य जनमेजयः +   + जनमेजयात तु वपुष्टमायां दवौ पुत्रौ शतानीकः शङ्कुश च +   + शतानीकस तु खलु वैदेहीम उपयेमे +      तस्याम अस्य जज्ञे पुत्रॊ ऽशवमेध दत्तः +   + इत्य एष पूरॊर वंशस तु पाण्डवानां च कीर्तितः +      पूरॊर वंशम इमं शरुत्वा सर्वपापैः परमुच्यते + + +    + [व] +       इक्ष्वाकुवंशप्रभवॊ राजासीत पृथिवीपतिः +       महाभिष इति खयातः सत्यवाक सत्यविक्रमः +    + सॊ ऽशवमेध सहस्रेण वाजपेयशतेन च +       तॊषयाम आस देवेन्द्रं सवर्गं लेभे ततः परभुः +    + ततः कदा चिद बरह्माणम उपासां चक्रिरे सुराः +       तत्र राजर्षयॊ आसन स च राजा महाभिषः +    + अथ गङ्गा सरिच्छ्रेष्ठा समुपायात पितामहम +       तस्या वासः समुद्भूतं मारुतेन शशिप्रभम +    + ततॊ ऽभवन सुरगणाः सहसावाङ्मुखास तदा +       महाभिषस तु राजर्षिर अशङ्कॊ दृष्टवान नदीम +    + अपध्यातॊ भगवता बरह्मणा स महाभिषः +       उक्तश च जातॊ मर्त्येषु पुनर लॊकान अवाप्स्यसि +    + स चिन्तयित्वा नृपतिर नृपान सर्वांस तपॊधनान +       परतीपं रॊचयाम आस पितरं भूरि वर्चसम +    + महाभिषं तु तं दृष्ट्वा नदी धैर्याच चयुतं नृपम +       तम एव मनसाध्यायम उपावर्तत सरिद वरा +    + सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः +       ददर्श पथि गच्छन्ती वसून देवान दिवौकसः +    + तथारूपांश च तान दृष्ट्वा पप्रच्छ सरितां वरा +      किम इदं नष्टरूपाः सथ कच चित कषेमं दिवौकसाम +   + ताम ऊचुर वसवॊ देवाः शप्ताः समॊ वै महानदि +      अल्पे ऽपराधे संरम्भाद वसिष्ठेन महात्मना +   + विमूढा हि वयं सर्वे परच्छन्नम ऋषिसत्तमम +      संध्यां वसिष्ठम आसीनं तम अत्यभिसृताः पुरा +   + तेन कॊपाद वयं शप्ता यॊनौ संभवतेति ह +      न शक्यम अन्यथा कर्तुं यद उक्तं बरह्मवादिना +   + तवं तस्मान मानुषी भूत्वा सूष्व पुत्रान वसून भुवि +      न मानुषीणां जठरं परविशेमाशुभं वयम +   + इत्य उक्ता तान वसून गङ्गा तथेत्य उक्त्वाब्रवीद इदम +      मर्त्येषु पुरुषश्रेष्ठः कॊ वः कर्ता भविष्यति +   + [वसवह] +      परतीपस्य सुतॊ राजा शंतनुर नाम धार्मिकः +      भविता मानुषे लॊके स नः कर्ता भविष्यति +   + [गन्गा] +      ममाप्य एवं मतं देवा यथावद अत मानघाः +      परियं तस्य करिष्यामि युष्माकं चैतद ईप्शितम +   + [वसवह] +      जातान कुमारान सवान अप्सु परक्षेप्तुं वै तवम अर्हसि +      यथा नचिर कालं नॊ निष्कृतिः सयात तरिलॊकगे +   + [ग] +      एवम एतत करिष्यामि पुत्रस तस्य विधीयताम +      नास्य मॊघः संगमः सयात पुत्र हेतॊर मया सह +   + [वसवह] +      तुरीयार्धं परदास्यामॊ वीर्यस्यैकैकशॊ वयम +      तेन वीर्येण पुत्रस ते भविता तस्य चेप्सितः +   + न संपत्स्यति मर्त्येषु पुनस तस्य तु संततिः +      तस्माद अपुत्रः पुत्रस ते भविष्यति स वीर्यवान +   + [व] +      एवं ते समयं कृत्वा गङ्गया वसवः सह +      जग्मुः परहृष्टमनसॊ यथा संकल्पम अञ्जसा + + +    + [व] +       ततः परतीपॊ राजा स सर्वभूतहिते रतः +       निषसाद समा बह्वीर गङ्गातीरगतॊ जपन +    + तस्य रूपगुणॊपेता गङ्गा शरीर इव रूपिणी +       उत्तीर्य सलिलात तस्माल लॊभनीयतमाकृतिः +    + अधीयानस्य राजर्षेर दिव्यरूपा मनस्विनी +       दक्षिणं शालसंकाशम ऊरुं भेजे शुभानना +    + परतीपस तु महीपालस ताम उवाच मनस्विनीम +       करवाणि किं ते कल्याणि परियं यत ते ऽभिकाङ्क्षितम +    + [सत्री] +       तवाम अहं कामये राजन कुरुश्रेष्ठ भजस्व माम +       तयागः कामवतीनां हि सत्रीणां सद्भिर विगर्हितः +    + [पर] +       नाहं परस्त्रियं कामाद गच्छेयं वरवर्णिनि +       न चासवर्णां कल्याणि धर्म्यं तद विद्धि मे वरतम +    + [सत्री] +       नाश्रेयस्य अस्मि नागम्या न वक्तव्या च कर्हि चित +       भज ममां भजमानां तवं राजन कन्यां वरस्त्रियम +    + [पर] +       मयातिवृत्तम एतत ते यन मां चॊदयसि परियम +       अन्यथा परतिपन्नं मां नाशयेद धर्मविप्लवः +    + पराप्य दक्षिणम ऊरुं मे तवम आश्लिष्टा वराङ्गने +       अपत्यानां सनुषाणां च भीरु विद्ध्य एतद आसनम +    + सव्यतः कामिनी भागस तवया स च विवर्जितः +      तस्माद अहं नाचरिष्ये तवयि कामं वराङ्गने +   + सनुषा मे भव कल्याणि पुत्रार्थे तवां वृणॊम्य अहम +      सनुषापेक्षं हि वामॊरु तवम आगम्य समाश्रिता +   + [सत्री] +      एवम अप्य अस्तु धर्मज्ञ संयुज्येयं सुतेन ते +      तवद्भक्त्यैव भजिष्यामि परख्यातं भारतं कुलम +   + पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम +      गुणा न हि मया शक्या वक्तुं वर्षशतैर अपि +      कुलस्य ये वः परथितास तत साधुत्वम अनुत्तमम +   + स मे नाभिजनज्ञः सयाद आचरेयं च यद विभॊ +      तत सर्वम एव पुत्रस ते न मीमांसेत कर्हि चित +   + एवं वसन्ती पुत्रे ते वर्धयिष्याम्य अहं परियम +      पुत्रैः पुण्यैः परियैश चापि सवर्गं पराप्स्यति ते सुतः +   + [व] +      तथेत्य उक्त्वा तु सा राजंस तत्रैवान्तरधीयत +      पुत्र जन्म परतीक्षंस तु स राजा तद अधारयत +   + एतस्मिन्न एव काले तु परतीपः कषत्रियर्षभः +      तपस तेपे सुतस्यार्थे सभार्यः कुरुनन्दन +   + तयॊः समभवत पुत्रॊ वृद्धयॊः स महाभिषः +      शान्तस्य जज्ञे संतानस तस्माद आसीत स शंतनुः +   + संस्मरंश चाक्षयाँल लॊकान विजितान सवेन कर्मणा +      पुण्यकर्मकृद एवासीच छंतनुः कुरु सत्तम +   + परतीपः शंतनुं पुत्रं यौवनस्थं ततॊ ऽनवशात +      पुरा मां सत्री समभ्यागाच छंतनॊ भूतये तव +   + तवाम आव्रजेद यदि रहः सा पुत्र वरवर्णिनी +      कामयानाभिरूपाढ्या दिव्या सत्री पुत्रकाम्यया +      सा तवया नानुयॊक्तव्या कासि कस्यासि वाङ्गने +   + यच च कुर्यान न तत कार्यं परष्टव्या सा तवयानघ +      मन्नियॊगाद भजन्तीं तां भजेथा इत्य उवाच तम +   + एवं संदिश्य तनयं परतीपः शंतनुं तदा +      सवे च राज्ये ऽभिषिच्यैनं वनं राजा विवेश ह +   + स राजा शंतनुर धीमान खयातः पृथ्व्यां धनुर्धरः +      बभूव मृगया शीलः सततं वनगॊचरः +   + स मृगान महिषांश चैव विनिघ्नन राजसत्तमः +      गङ्गाम अनुचचारैकः सिद्धचारणसेविताम +   + स कदा चिन महाराज ददर्श परमस्त्रियम +      जाज्वल्यमानां वपुषा साक्षात पद्माम इव शरियम +   + सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम +      सूक्ष्माम्बरधराम एकां पद्मॊदर समप्रभाम +   + तां दृष्ट्वा हृष्टरॊमाभूद विस्मितॊ रूपसंपदा +      पिबन्न इव च नेत्राभ्यां नातृप्यत नराधिपः +   + सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम +      सनेहाद आगतसौहार्दा नातृप्यत विलासिनी +   + ताम उवाच ततॊ राजा सान्त्वयञ शलक्ष्णया गिरा +      देवी वा दानवी वा तवं गन्धर्वी यदि वाप्सराः +   + यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे +      या वा तवं सुरगर्भाभे भार्या मे भव शॊभने +   + एतच छरुत्वा वचॊ राज्ञः सस्मितं मृदु वल्गु च +      वसूनां समयं समृत्वा अभ्यगच्छद अनिन्दिता +   + उवाच चैव राज्ञः सा हलादयन्ती मनॊ गिरा +      भविष्यामि महीपाल महिषी ते वशानुगा +   + यत तु कुर्याम अहं राजञ शुभं वा यदि वाशुभम +      न तद वारयितव्यास्मि न वक्तव्या तथाप्रियम +   + एवं हि वर्तमाने ऽहं तवयि वत्स्यामि पार्थिव +      वारिता विप्रियं चॊक्ता तयजेयं तवाम असंशयम +   + तथेति राज्ञा सा तूक्ता तदा भरतसत्तम +      परहर्षम अतुलं लेभे पराप्य तं पार्थिवॊत्तमम +   + आसाद्य शंतनुस तां च बुभुजे कामतॊ वशी +      न परष्टव्येति मन्वानॊ न स तां किं चिद ऊचिवान +   + स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च +      उपचारेण च रहस तुतॊष जगतीपतिः +   + दिव्यरूपा हि सा देवी गङ्गा तरिपथगा नदी +      मानुषं विग्रहं शरीमत कृत्वा सा वरवर्णिनी +   + भाग्यॊपनत कामस्य भार्येवॊपस्थिताभवत +      शंतनॊ राजसिंहस्य देवराजसमद्युतेः +   + संभॊगस्नेहचातुर्यैर हाव लास्यैर मनॊहरैः +      राजानं रमयाम आस यथा रेमे तथैव सः +   + स राजा रतिसक्तत्वाद उत्तमस्त्री गुणैर हृतः +      संवत्सरान ऋतून मासान न बुबॊध बहून गतान +   + रममाणस तया सार्धं यथाकामं जनेश्वरः +      अष्टाव अजनयत पुत्रांस तस्याम अमर वर्णिनः +   + जातं जातं च सा पुत्रं कषिपत्य अम्भसि भारत +      परीणामि तवाहम इत्य उक्त्वा गङ्गा सरॊतस्य अमज्जयत +   + तस्य तन न परियं राज्ञः शंतनॊर अभवत तदा +      न च तां किं चनॊवाच तयागाद भीतॊ महीपतिः +   + अथ ताम अष्टमे पुत्रे जाते परहसिताम इव +      उवाच राजा दुःखार्तः परीप्सन पुत्रम आत्मनः +   + मा वधीः कासि कस्यासि किं हिंससि सुतान इति +      पुत्रघ्नि सुमहत पापं मा परापस तिष्ठ गर्हिते +   + [सत्री] +      पुत्र कामन ते हन्मि पुत्रं पुत्रवतां वर +      जीर्णस तु मम वासॊ ऽयं यथा स समयः कृतः +   + अहं गङ्गा जह्नुसुता महर्षिगणसेविता +      देवकार्यार्थ सिद्ध्यर्थम उषिटाहं तवया सह +   + अष्टमे वसवॊ देवा महाभागा महौजसः +      वसिष्ठ शापदॊषेण मानुषत्वम उपागताः +   + तेषां जनयिता नान्यस तवदृते भुवि विद्यते +      मद्विधा मानुषी धात्री न चैवास्तीह का चन +   + तस्मात तज जननी हेतॊर मानुषत्वम उपागता +      जनयित्वा वसून अष्टौ जिता लॊकास तवयाक्षयाः +   + देवानां समयस तव एष वसूनां संश्रुतॊ मया +      जातं जातं मॊक्षयिष्ये जन्मतॊ मानुषाद इति +   + तत ते शापाद विनिर्मुक्ता आपवस्य महात्मनः +      सवस्ति ते ऽसतु गमिष्यामि पुत्रं पाहि महाव्रतम +   + एष पर्याय वासॊ मे वसूनां संनिधौ कृतः +      मत्प्रसूतं विजानीहि गङ्गा दत्तम इमं सुतम + + +    + [षम्तनु] +       आपवॊ नाम कॊ नव एष वसूनां किं च दुष्कृतम +       यस्याभिशापात ते सर्वे मानुषीं तनुम आगताः +    + अनेन च कुमारेण गङ्गा दत्तेन किं कृतम +       यस्य चैव कृतेनायं मानुषेषु निवत्स्यति +    + ईशानाः सर्वलॊकस्य वसवस ते च वै कृतम +       मानुषेषूदपद्यन्त तन ममाचक्ष्व जाह्नवि +    + [व] +       सैवम उक्ता ततॊ गङ्गा राजानम इदम अब्रवीत +       भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम +    + यं लेभे वरुणः पुत्रं पुरा भरतसत्तम +       वसिष्ठॊ नाम स मुनिः खयात आपव इत्य उत +    + तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम +       मेरॊः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम +    + स वारुणिस तपस तेपे तस्मिन भरतसत्तम +       वने पुण्यकृतां शरेष्ठः सवादुमूलफलॊदके +    + दक्षस्य दुहिता या तु सुरभीत्य अतिगर्विता +       गां परजाता तु सा देवी कश्यपाद भरतर्षभ +    + अनुग्रहार्थं जगतः सर्वकामदुघां वराम +       तां लेभे गां तु धर्मात्मा हॊमधेनुं स वारुणिः +    + सा तस्मिंस तापसारण्ये वसन्ती मुनिसेविते +      चचार रम्ये धर्म्ये च गौर अपेतभया तदा +   + अथ तद वनम आजग्मुः कदा चिद भरतर्षभ +      पृथ्व आद्या वसवः सर्वे देवदेवर्षिसेवितम +   + ते सदारा वनं तच च वयचरन्त समन्ततः +      रेमिरे रमणीयेषु पर्वतेषु वनेषु च +   + तत्रैकस्य तु भार्या वै वसॊर वासव विक्रम +      सा चरन्ती वने तस्मिन गां ददर्श सुमध्यमा +      या सा वसिष्ठस्य मुनेः सर्वकामधुग उत्तमा +   + सा विस्मयसमाविष्टा शीलद्रविण संपदा +      दिवे वै दर्शयाम आस तां गां गॊवृषभेक्षण +   + सवापीनां च सुदॊग्ध्रीं च सुवालधि मुखां शुभाम +      उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च +   + एवंगुणसमायुक्तां वसवे वसु नन्दिनी +      दर्शयाम आस राजेन्द्र पुरा पौरवनन्दन +   + दयौस तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्र विक्रम +      उवाच राजंस तां द��वीं तस्या रूपगुणान वदन +   + एषा गौर उत्तमा देवि वारुणेर असितेक्षणे +      ऋषेस तस्य वरारॊहे यस्येदं वनम उत्तमम +   + अस्याः कषीरं पिबेन मर्त्यः सवादु यॊ वै सुमध्यमे +      दशवर्षसहस्राणि स जीवेत सथिरयौवनः +   + एतच छरुत्वा तु सा देवी नृपॊत्तम सुमध्यमा +      तम उवाचानवद्याङ्गी भर्तारं दीप्ततेजसम +   + अस्ति मे मानुषे लॊके नरदेवात्मजा सखी +      नाम्ना जिनवती नाम रूपयौवन शालिनी +   + उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः +      दुहिता परथिता लॊके मानुषे रूपसंपदा +   + तस्या हेतॊर महाभाग सवत्सां गां ममेप्सिताम +      आनयस्वामर शरेष्ठ तवरितं पुण्यवर्धन +   + यावद अस्याः पयः पीत्वा सा सखी मम मानद +      मानुषेषु भवत्व एका जरा रॊगविवर्जिता +   + एतन मम महाभाग कर्तुम अर्हस्य अनिन्दित +      परियं परियतरं हय अस्मान नासि मे ऽनयत कथं चन +   + एतच छरुत्वा वचस तस्या देव्याः परियचिकीर्षया +      पृथ्व आद्यैर भरातृभिः सार्धं दयौस तदा तां जहार गाम +   + तया कमलपत्राक्ष्या नियुक्तॊ दयौस तदा नृपः +      ऋषेस तस्य तपस तीव्रं न शशाक निरीक्षितुम +      हृता गौः सा तदा तेन परपातस तु न तर्कितः +   + अथाश्रमपदं पराप्तः फलान्य आदाय वारुणिः +      न चापश्यत गां तत्र सवत्सां काननॊत्तमे +   + ततः स मृगयाम आस वने तस्मिंस तपॊधनः +      नाध्यगच्छच च मृगयंस तां गां मुनिर उदारधीः +   + जञात्वा तथापनीतां तां वसुभिर दिव्यदर्शनः +      ययौ करॊधवशं सद्यः शशाप च वसूंस तदा +   + यस्मान मे वसवॊ जह्रुर गां वै दॊग्ध्रीं सुवालधिम +      तस्मात सर्वे जनिष्यन्ति मानुषेषु न संशयः +   + एवं शशाप भगवान वसूंस तान मुनिसत्तमः +      वशं कॊपस्य संप्राप्त आपवॊ भरतर्षभ +   + शप्त्वा च तान महाभागस तपस्य एव मनॊ दधे +      एवं स शप्तवान राजन वसून अष्टौ तपॊधनः +      महाप्रभावॊ बरह्मर्षिर देवान रॊषसमन्वितः +   + अथाश्रमपदं पराप्य तं सम भूयॊ महात्मनः +      शप्ताः सम इति जानन्त ऋषिं तम उपचक्रमुः +   + परसादयन्तस तम ऋषिं वसवः पार्थिवर्षभ +      न लेभिरे च तस्मात ते परसादम ऋषिसत्तमात +      आपवात पुरुषव्याघ्र सर्वधर्मविशारदात +   + उवाच च स धर्मात्मा सप्त यूयं धरादयः +      अनुसंवत्सराच छापमॊक्षं वै समवाप्स्यथ +   + अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति +      दयौस तदा मानुषे लॊके दीर्घकालं सवकर्मणा +   + नानृतं तच चिकीर्षामि युष्मान करुद्धॊ यद अब्रुवम +      �� परजास्यति चाप्य एष मानुषेषु महामनाः +   + भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः +      पितुः परियहिते युक्तः सत्री भॊगान वर्जयिष्यति +      एवम उक्त्वा वसून सर्वाञ जगाम भगवान ऋषिः +   + ततॊ माम उपजग्मुस ते समस्ता वसवस तदा +      अयाचन्त च मां राजन वरं स च मया कृतः +      जाताञ जातान परक्षिपास्मान सवयं गङ्गे तवम अम्भसि +   + एवं तेषाम अहं सम्यक शप्तानां राजसत्तम +      मॊक्षार्थं मानुषाल लॊकाद यथावत कृतवत्य अहम +   + अयं शापाद ऋषेस तस्य एक एव नृपॊत्तम +      दयौ राजन मानुषे लॊके चिरं वत्स्यति भारत +   + एतद आख्याय सा देवी तत्रैवान्तरधीयत +      आदाय च कुमारं तं जगामाथ यथेप्सितम +   + स तु देवव्रतॊ नाम गाङ्गेय इति चाभवत +      दविनामा शंतनॊः पुत्रः शंतनॊर अधिकॊ गुणैः +   + शंतनुश चापि शॊकार्तॊ जगाम सवपुरं ततः +      तस्याहं कीर्तयिष्यामि शंतनॊर अमितान गुणान +   + महाभाग्यं च नृपतेर भारतस्य यशस्विनः +      यथेतिहासॊ दयुतिमान महाभारतम उच्यते + + +    + [व] +       स एवं शंतनुर धीमान देवराजर्षिसत्कृतः +       धर्मात्मा सर्वलॊकेषु सत्यवाग इति विश्रुतः +    + दमॊ दानं कषमा बुद्धिर हरीर धृतिस तेज उत्तमम +       नित्यान्य आसन महासत्त्वे शंतनौ पुरुषर्षभे +    + एवं स गुणसंपन्नॊ धर्मार्थकुशलॊ नृपः +       आसीद भरत वंशस्य गॊप्ता साधु जनस्य च +    + कम्बुग्रीवः पृथु वयंसॊ मत्तवारणविक्रमः +       धर्म एव परः कामाद अर्थाच चेति वयवस्थितः +    + एतान्य आसन महासत्त्वे शंतनौ भरतर्षभ +       न चास्य सदृशः कश चित कषत्रियॊ धर्मतॊ ऽभवत +    + वर्तमानं हि धर्मे सवे सर्वधर्मविदां वरम +       तं महीपा महीपालं राजराज्ये ऽभयषेचयन +    + वीतशॊकभयाबाधाः सुखस्वप्नविबॊधनाः +       परति भारत गॊप्तारं समपद्यन्त भूमिपाः +    + शंतनु परमुखैर गुप्ते लॊके नृपतिभिस तदा +       नियमात सर्ववर्णानां बरह्मॊत्तरम अवर्तत +    + बरह्म पर्यचरत कषत्रं विशः कषत्रम अनुव्रताः +       बरह्मक्षत्रानुरक्ताश च शूद्राः पर्यचरन विशः +    + स हास्तिनपुरे रम्ये कुरूणां पुटभेदने +      वसन सागरपर्यन्ताम अन्वशाद वै वसुंधराम +   + स देवराजसदृशॊ धर्मज्ञः सत्यवाग ऋजुः +      दानधर्मतपॊ यॊगाच छरिया परमया युतः +   + अरागद्वेषसंयुक्तः सॊमवत परियदर्शनः +      तेजसा सूर्यसंकाशॊ वायुवेगसमॊ जवे +      अन्तकप्रतिमः कॊपे कषमया पृथिवीसमः +   + वधः पशुवराहाणां तथैव मृ��पक्षिणाम +      शंतनौ पृथिवीपाले नावर्तत वृथा नृपः +   + धर्मब्रह्मॊत्तरे राज्ये शंतनुर विनयात्मवान +      समं शशास भूतानि कामरागविवर्जितः +   + देवर्षिपितृयज्ञार्थम आरभ्यन्त तदा करियाः +      न चाधर्मेण केषां चित पराणिनाम अभवद वधः +   + असुखानाम अनाथानां तिर्यग्यॊनिषु वर्तताम +      स एव राजा भूतानां सर्वेषाम अभवत पिता +   + तस्मिन कुरुपतिश्रेष्ठे राजराजेश्वरे सति +      शरिता वाग अभवत सत्यं दानधर्माश्रितं मनः +   + स समाः षॊडशाष्टौ च चतस्रॊ ऽषटौ तथापराः +      रतिम अप्राप्नुवन सत्रीषु बभूव वनगॊचरः +   + तथारूपस तथाचारस तथा वृत्तस तथा शरुतः +      गाङ्गेयस तस्य पुत्रॊ ऽभून नाम्ना देवव्रतॊ वसुः +   + सर्वास्त्रेषु स निष्णातः पार्थिवेष्व इतरेषु च +      महाबलॊ महासत्त्वॊ महावीर्यॊ महारथः +   + स कदा चिन मृगं विद्ध्वा गङ्गाम अनुसरन नदीम +      भागीरथीम अल्पजलां शंतनुर दृष्टवान नृपः +   + तां दृष्ट्वा चिन्तयाम आस शंतनुः पुरुषर्षभः +      सयन्दते किं नव इयं नाद्य सरिच्छ्रेष्ठा यथा पुरा +   + ततॊ निमित्तम अन्विच्छन ददर्श स महामनाः +      कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम +   + दिव्यम अस्त्रं विकुर्वाणं यथा देवं पुरंदरम +      कृत्स्नां गङ्गां समावृत्य शरैस तीक्ष्णैर अवस्थितम +   + तां शरैर आवृतां दृष्ट्वा नदीं गङ्गां तद अन्तिके +      अभवद विस्मितॊ राजा कर्म दृष्ट्वातिमानुषम +   + जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस तदा +      नॊपलेभे समृतिं धीमान अभिज्ञातुं तम आत्मजम +   + स तु तं पितरं दृष्ट्वा मॊहयाम आस मायया +      संमॊह्य तु ततः कषिप्रं तत्रैवान्तरधीयत +   + तद अद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः +      शङ्कमानः सुतं गङ्गाम अब्रवीद दर्शयेति ह +   + दर्शयाम आस तं गङ्गा बिभ्रती रूपम उत्तमम +      गृहीत्वा दक्षिणे पाणौ तं कुमारम अलंकृतम +   + अलंकृताम आभरणैर अरजॊ ऽमबरधारिणीम +      दृष्टपूर्वाम अपि सतीं नाभ्यजानात स शंतनुः +   + [ग] +      यं पुत्रम अष्टमं राजंस तवं पुरा मय्य अजायिथाः +      स ते ऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम +   + वेदान अधिजगे साङ्गान वसिष्ठाद एव वीर्यवान +      कृतास्त्रः परमेष्वासॊ देवराजसमॊ युधि +   + सुराणां संमतॊ नित्यम असुराणां च भारत +      उशना वेद यच छास्त्रम अयं तद वेद सर्वशः +   + तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः +      यद वेद शास्त्रं तच चापि कृत्स्नम अस्मिन परतिष्ठितम +      तव पुत्रे महाबाहौ साङ्गॊपाङ्गं महात्मनि +   + ऋषिः परैर अनाधृष्यॊ जामदग्न्यः परतापवान +      यद अस्त्रं वेद रामश च तद अप्य अस्मिन परतिष्ठितम +   + महेष्वासम इमं राजन राजधर्मार्थकॊविदम +      मया दत्तं निजं पुत्रं वीरं वीर गृहान नय +   + [व] +      तयैवं समनुज्ञातः पुत्रम आदाय शंतनुः +      भराजमानं यथादित्यम आययौ सवपुरं परति +   + पौरवः सवपुरं गत्वा पुरंदर पुरॊपमम +      सर्वकामसमृद्धार्थं मेने आत्मानम आत्मना +      पौरवेषु ततः पुत्रं यौवराज्ये ऽभयषेचयत +   + पौरवाञ शंतनॊः पुत्रः पितरं च महायशाः +      राष्ट्रं च रञ्जयाम आस वृत्तेन भरतर्षभ +   + स तथा सह पुत्रेण रममाणॊ महीपतिः +      वर्तयाम आस वर्षाणि चत्वार्य अमितविक्रमः +   + स कदा चिद वनं यातॊ यमुनाम अभितॊ नदीम +      महीपतिर अनिर्देश्यम आजिघ्रद गन्धम उत्तमम +   + तस्य परभवम अन्विच्छन विचचार समन्ततः +      स ददर्श तदा कन्यां दाशानां देवरूपिणीम +   + ताम अपृच्छत स दृष्ट्वैव कन्याम असितलॊचनाम +      कस्य तवम असि का चासि किं च भीरु चिकीर्षसि +   + साब्रवीद दाशकन्यास्मि धर्मार्थं वाहये तरीम +      पितुर नियॊगाद भद्रं ते दाशराज्ञॊ महात्मनः +   + रूपमाधुर्य गन्धैस तां संयुक्तां देवरूपिणीम +      समीक्ष्य राजा दाशेयीं कामयाम आस शंतनुः +   + स गत्वा पितरं तस्या वरयाम आस तां तदा +      पर्यपृच्छत ततस तस्याः पितरं चात्मकारणात +   + स च तं परत्युवाचेदं दाशराजॊ महीपतिम +      जातमात्रैव मे देया वराय वरवर्णिनी +      हृदि कामस तु मे कश चित तं निबॊध जनेश्वर +   + यदीमां धर्मपत्नीं तवं मत्तः परार्थयसे ऽनघ +      सत्यवाग असि सत्येन समयं कुरु मे ततः +   + समयेन परदद्यां ते कन्याम अहम इमां नृप +      न हि मे तवत्समः कश चिद वरॊ जातु भविष्यति +   + [ष] +      शरुत्वा तव वरं दाशव्यवस्येयम अहं न वा +      दातव्यं चेत परदास्यामि न तव अदेयं कथं चन +   + [दाष] +      अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः +      तवद ऊर्ध्वम अभिषेक्तव्यॊ नान्यः कश चन पार्थिव +   + [व] +      नाकामयत तं दातुं वरं दाशाय शंतनुः +      शरीरजेन तीव्रेण दह्यमानॊ ऽपि भारत +   + स चिन्तयन्न एव तदा दाशकन्यां महीपतिः +      परत्ययाद धास्तिन पुरं शॊकॊपहतचेतनः +   + ततः कदा चिच छॊचन्तं शंतनुं धयानम आस्थितम +      पुत्रॊ देवव्रतॊ ऽभयेत्य पितरं वाक्यम अब्रवीत +   + सर्वतॊ भवतः कषेमं विधेयाः सर्वपार्थिवाः +      तत किमर्थम इहाभीक्ष्णं परिशॊचसि दुःखितः +      धयायन्न इव च किं राजन नाभिभाषसि किं चन +   + एवम उक्तः सपुत्रेण शंतनुः परत्यभाषत +      असंशयं धयानपरं यथा मात्थ तथास्म्य उत +   + अपत्यं नस तवम एवैकः कुले महति भारत +      अनित्यता च मर्त्यानाम अतः शॊचामि पुत्रक +   + कथं चित तव गाङ्गेय विपत्तौ नास्ति नः कुलम +      असंशयं तवम एवैकः शताद अपि वरः सुतः +   + न चाप्य अहं वृथा भूयॊ दारान कर्तुम इहॊत्सहे +      संतानस्याविनाशाय कामये भद्रम अस्तु ते +      अनपत्यतैक पुत्रत्वम इत्य आहुर धर्मवादिनः +   + अग्निहॊत्रं तरयॊ वेदा यज्ञाश च सहदक्षिणाः +      सर्वाण्य एतान्य अपत्यस्य कलां नार्हन्ति षॊडशीम +   + एवम एव मनुष्येषु सयाच च सर्वप्रजास्व अपि +      यद अपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः +      एषा तरयी पुराणानाम उत्तमानां च शाश्वती +   + तवं च शूरः सदामर्षी शस्त्रनित्यश च भारत +      नान्यत्र शस्त्रात तस्मात ते निधनं विद्यते ऽनघ +   + सॊ ऽसमि संशयम आपन्नस तवयि शान्ते कथं भवेत +      इति ते कारणं तात दुःखस्यॊक्तम अशेषतः +   + ततस तत कारणं जञात्वा कृत्स्नं चैवम अशेषतः +      देवव्रतॊ महाबुद्धिः परययाव अनुचिन्तयन +   + अभ्यगच्छत तदैवाशु वृद्धामात्यं पितुर हितम +      तम अपृच्छत तदाभ्येत्य पितुस तच छॊककारणम +   + तस्मै स कुरुमुख्याय यथावत परिपृच्छते +      वरं शशंस कन्यां ताम उद्दिश्य भरतर्षभ +   + ततॊ देवव्रतॊ वृद्धैः कषत्रियैः सहितस तदा +      अभिगम्य दाशराजानं कन्यां वव्रे पितुः सवयम +   + तं दाशः परतिजग्राह विधिवत परतिपूज्य च +      अब्रवीच चैनम आसीनं राजसंसदि भारत +   + तवम एव नाथः पर्याप्तः शंतनॊः पुरुषर्षभ +      पुत्रः पुत्रवतां शरेष्ठः किं नु वक्ष्यामि ते वचः +   + कॊ हि संबन्धकं शलाघ्यम ईप्सितं यौनम ईदृशम +      अतिक्रामन न तप्येत साक्षाद अपि शतक्रतुः +   + अपत्यं चैतद आर्यस्य यॊ युष्माकं समॊ गुणैः +      यस्य शुक्रात सत्यवती परादुर्भूता यशस्विनी +   + तेन मे बहुशस तात पिता ते परिकीर्तितः +      अर्हः सत्यवतीं वॊढुं सर्वराजसु भारत +   + असितॊ हय अपि देवर्षिः परत्याख्यातः पुरा मया +      सत्यवत्या भृशं हय अर्थी स आसीद ऋषिसत्तमः +   + कन्यापितृत्वात किं चित तु वक्ष्यामि भरतर्षभ +      बलवत सपत्नताम अत्र दॊषं पश्यामि केवलम +   + यस्य हि तवं सपत्नः सया गन्धर्वस्यासुरस्य वा +      न स जातु सुखं जीवेत तवयि करुद्धे परंतप +   + एतावान अत्र दॊषॊ हि नान्यः कश चन पार्थिव +      एतज जानीहि भद्रं ते दानादाने परंतप +   + एवम उक्तस तु गाङ्गेयस तद युक्तं परत्यभाषत +      शृण्वतां भूमिपालानां पितुर अर्थाय भारत +   + इदं मे मतम आदत्स्व सत्यं सत्यवतां वर +      नैव जातॊ न वाजात ईदृशं वक्तुम उत्सहेत +   + एवम एतत करिष्यामि यथा तवम अनुभाषसे +      यॊ ऽसयां जनिष्यते पुत्रः स नॊ राजा भविष्यति +   + इत्य उक्तः पुनर एवाथ तं दाशः परत्यभाषत +      चिकीर्षुर दुष्करं कर्म राज्यार्थे भरतर्षभ +   + तवम एव नाथः पर्याप्तः शंतनॊर अमितद्युतेः +      कन्यायाश चैव धर्मात्मन परभुर दानाय चेश्वरः +   + इदं तु वचनं सौम्य कार्यं चैव निबॊध मे +      कौमारिकाणां शीलेन वक्ष्याम्य अहम अरिंदम +   + यत तवया सत्यवत्य अर्थे सत्यधर्मपरायण +      राजमध्ये परतिज्ञातम अनुरूपं तवैव तत +   + नान्यथा तन महाबाहॊ संशयॊ ऽतर न कश चन +      तवापत्यं भवेद यत तु तत्र नः संशयॊ महान +   + तस्य तन मतम आज्ञाय सत्यधर्मपरायणः +      परत्यजानात तदा राजन पितुः परियचिकीर्षया +   + [देवव्रत] +      दाशराजनिबॊधेदं वचनं मे नृपॊत्तम +      शृण्वतां भूमिपालानां यद बरवीमि पितुः कृते +   + राज्यं तावत पूर्वम एव मया तयक्तं नराधिप +      अपत्यहेतॊर अपि च करॊम्य एष विनिश्चयम +   + अद्य परभृति मे दाशब्रह्मचर्यं भविष्यति +      अपुत्रस्यापि मे लॊका भविष्यन्त्य अक्षया दिवि +   + [व] +      तस्य तद वचनं शरुत्वा संप्रहृष्टतनू रुहः +      ददानीत्य एव तं दाशॊ धर्मात्मा परत्यभाषत +   + ततॊ ऽनतरिक्षे ऽपसरसॊ देवाः सर्षिगणास तथा +      अभ्यवर्षन्त कुसुमैर भीष्मॊ ऽयम इति चाब्रुवन +   + ततः स पितुर अर्थाय ताम उवाच यशस्विनीम +      अधिरॊह रथं मातर गच्छावः सवगृहान इति +   + एवम उक्त्वा तु भीष्मस तां रथम आरॊप्य भामिनीम +      आगम्य हास्तिनपुरं शंतनॊः संन्यवेदयत +   + तस्य तद दुष्करं कर्म परशशंसुर नराधिपाः +      समेताश च पृथक चैव भीष्मॊ ऽयम इति चाब्रुवन +   + तद दृष्ट्वा दुष्करं कर्मकृतं भीष्मेण शंतनुः +      सवच्छन्दमरणं तस्मै ददौ तुष्टः पिता सवयम + + +    + [व] +       ततॊ विवाहे निर्वृत्ते स राजा शंतनुर नृपः +       तां कन्यां रूपसंपन्नां सवगृहे संन्यवेशयत +    + ततः शांतनवॊ धीमान सत्यवत्याम अजायत +       वीरश चित्राङ्गदॊ नाम वीर्येण मनुजान अति +    + अथापरं महेष्वासं सत्य��त्यां पुनः परभुः +       विचित्रवीर्यं राजानं जनयाम आस वीर्यवान +    + अप्राप्तवति तस्मिंश च यौवनं भरतर्षभ +       स राजा शंतनुर धीमान कालधर्मम उपेयिवान +    + सवर्गते शंतनौ भीष्मश चित्राङ्गदम अरिंदमम +       सथापयाम आस वै राज्ये सत्यवत्या मते सथितः +    + स तु चित्राङ्गदः शौर्यात सर्वांश चिक्षेप पार्थिवान +       मनुष्यं न हि मेने स कं चित सदृशम आत्मनः +    + तं कषिपन्तं सुरांश चैव मनुष्यान असुरांस तथा +       गन्धर्वराजॊ बलवांस तुल्यनामाभ्ययात तदा +       तेनास्य सुमहद युद्धं कुरुक्षेत्रे बभूव ह +    + तयॊर बलवतॊस तत्र गन्धर्वकुरुमुख्ययॊः +       नद्यास तीरे हिरण्वत्याः समास तिस्रॊ ऽभवद रणः +    + तस्मिन विमर्दे तुमुले शस्त्रवृष्टिं समाकुले +       मायाधिकॊ ऽवधीद वीरं गन्धर्वः कुरुसत्तमम +    + चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम +      अन्ताय कृत्वा गन्धर्वॊ दिवम आचक्रमे ततः +   + तस्मिन नृपतिशार्दूले निहते भूरि वर्चसि +      भीष्मः शांतनवॊ राजन परेतकार्याण्य अकारयत +   + विचित्रवीर्यं च तदा बालम अप्राप्तयौवनम +      कुरुराज्ये महाबाहुर अभ्यषिञ्चद अनन्तरम +   + विचित्रवीर्यस तु तदा भीष्मस्य वचने सथितः +      अन्वशासन महाराज पितृपैतामहं पदम +   + स धर्मशास्त्रकुशलॊ भीष्मं शांतनवं नृपः +      पूजयाम आस धर्मेण स चैनं परत्यपालयत + + +    + [व] +       हते चित्राङ्गदे भीष्मॊ बाले भरातरि चानघ +       पालयाम आस तद राज्यं सत्यवत्या मते सथितः +    + संप्राप्तयौवनं पश्यन भरातरं धीमतां वरम +       भीष्मॊ विचित्रवीर्यस्य विवाहायाकरॊन मतिम +    + अथ काशिपतेर भीष्मः कन्यास तिस्रॊ ऽपसरः समाः +       शुश्राव सहिता राजन वृण्वतीर वै सवयंवरम +    + ततः स रथिनां शरेष्ठॊ रथेनैकेन वर्म भृत +       जगामानुमते मातुः पुरीं वाराणसीं परति +    + तत्र राज्ञः समुदितान सर्वतः समुपागतान +       ददर्श कन्यास ताश चैव भीष्मः शंतनुनन्दनः +    + कीर्त्यमानेषु राज्ञां तु नामस्व अथ सहस्रशः +       भीष्मः सवयं तदा राजन वरयाम आस ताः परभुः +    + उवाच च महीपालान राजञ जलदनिःस्वनः +       रथम आरॊप्य ताः कन्या भीष्मः परहरतां वरः +    + आहूय दानं कन्यानां गुणवद्भ्यः समृतं बुधैः +       अलंकृत्य यथाशक्ति परदाय च धनान्य अपि +    + परयच्छन्त्य अपरे कन्यां मिथुनेन गवाम अपि +       वित्तेन कथितेनान्ये बलेनान्ये ऽनुमान्य च +    + परमत��ताम उपयान्त्य अन्ये सवयम अन्ये च विन्दते +      अष्टमं तम अथॊ वित्तविवाहं कविभिः समृतम +   + सवयंवरं तु राजन्याः परशंसन्त्य उपयान्ति च +      परमथ्य तु हृताम आहुर जयायसीं धर्मवादिनः +   + ता इमाः पृथिवीपाला जिहीर्षामि बलाद इतः +      ते यतध्वं परं शक्त्या विजयायेतराय वा +      सथितॊ ऽहं पृथिवीपाला युद्धाय कृतनिश्चयः +   + एवम उक्त्वा महीपालान काशिराजं च वीर्यवान +      सर्वाः कन्याः स कौरव्यॊ रथम आरॊपयत सवकम +      आमन्त्र्य च स तान परायाच छीघ्रं कन्याः परगृह्य ताः +   + ततस ते पार्थिवाः सर्वे समुत्पेतुर अमर्षिताः +      संस्पृशन्तः सवकान बाहून दशन्तॊ दशनच छदान +   + तेषाम आभरणान्य आशु तवरितानां विमुञ्चताम +      आमुञ्चतां च वर्माणि संभ्रमः सुमहान अभूत +   + ताराणाम इव संपातॊ बभूव जनमेजय +      भूषणानां च शुभ्राणां कवचानां च सर्वशः +   + सवर्मभिर भूषणैस ते दराग भराजद्भिर इतस ततः +      सक्रॊधामर्ष जिह्मभ्रू सकषाय दृशस तथा +   + सूतॊपकॢप्तान रुचिरान सदश्वॊद्यत धूर गतान +      रथान आस्थाय ते वीराः सर्वप्रहरणान्विताः +      परयान्तम एकं कौरव्यम अनुसस्रुर उदायुधाः +   + ततः समभवद युद्धं तेषां तस्य च भारत +      एकस्य च बहूनां च तुमुलं लॊमहर्षणम +   + ते तव इषून दशसाहस्रांस तस्मै युगपद आक्षिपन +      अप्राप्तांश चैव तान आशु भीष्मः सर्वांस तदाच्छिनत +   + ततस ते पार्थिवाः सर्वे सर्वतः परिवारयन +      ववर्षुः शरवर्षेण वर्षेणेवाद्रिम अम्बुदाः +   + स तद बाणमयं वर्षं शरैर आवार्य सर्वतः +      ततः सर्वान महीपालान परत्यविध्यत तरिभिस तरिभिः +   + तस्याति पुरुषान अन्याँल लाघवं रथचारिणः +      रक्षणं चात्मनः संख्ये शत्रवॊ ऽपय अभ्यपूजयन +   + तान विनिर्जित्य तु रणे सर्वशास्त्रविशारदः +      कन्याभिः सहितः परायाद भारतॊ भारतान परति +   + ततस तं पृष्ठतॊ राजञ शाल्वराजॊ महारथः +      अभ्याहनद अमेयात्मा भीष्मं शांतनवं रणे +   + वारणं जघने निघ्नन दन्ताभ्याम अपरॊ यथा +      वाशिताम अनुसंप्राप्तॊ यूथपॊ बलिनां वरः +   + सत्री कामतिष्ठ तिष्ठेति भीष्मम आह स पार्थिवः +      शाल्वराजॊ महाबाहुर अमर्षेणाभिचॊदितः +   + ततः स पुरुषव्याघ्रॊ भीष्मः परबलार्दनः +      तद वाक्याकुलितः करॊधाद विधूमॊ ऽगनिर इव जवलन +   + कषत्रधर्मं समास्थाय वयपेतभयसंभ्रमः +      निवर्तयाम आस रथं शाल्वं परति महारथः +   + निवर्तमानं तं दृष्ट��वा राजानः सर्व एव ते +      परेक्षकाः समपद्यन्त भीष्म शाल्व समागमे +   + तौ वृषाव इव नर्दन्तौ बलिनौ वाशितान्तरे +      अन्यॊन्यम अभिवर्तेतां बलविक्रम शालिनौ +   + ततॊ भीष्मं शांतनवं शरैः शतसहस्रशः +      शाल्वराजॊ नरश्रेष्ठः समवाकिरद आशुगैः +   + पूर्वम अभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः +      विस्मिताः समपद्यन्त साधु साध्व इति चाभ्रुवन +   + लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः +      अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः +   + कषत्रियाणां तदा वाचः शरुत्वा परपुरंजयः +      करुद्धः शांतनवॊ भीष्मस तिष्ठ तिष्ठेत्य अभाषत +   + सारथिं चाब्रवीत करुद्धॊ याहि यत्रैष पार्थिवः +      यावद एनं निहन्म्य अद्य भुजंगम इव पक्षिराट +   + ततॊ ऽसत्रं वारुणं सम्यग यॊजयाम आस कौरवः +      तेनाश्वांश चतुरॊ ऽमृद्नाच छाल्व राज्ञॊ नराधिप +   + अस्त्रैर अस्त्राणि संवार्य शाल्वराज्ञः स कौरवः +      भीष्मॊ नृपतिशार्दूल नयवधीत तस्य सारथिम +      अस्त्रेण चाप्य अथैकेन नयवधीत तुरगॊत्तमान +   + कन्या हेतॊर नरश्रेष्ठ भीष्मः शांतनवस तदा +      जित्वा विसर्जयाम आस जीवन्तं नृपसत्तमम +      ततः शाल्वः सवनगरं परययौ भरतर्षभ +   + राजानॊ ये च तत्रासन सवयंवरदिदृक्षवः +      सवान्य एव ते ऽपि राष्ट्राणि जग्मुः परपुरंजय +   + एवं विजित्य ताः कन्या भीष्मः परहरतां वरः +      परययौ हास्तिनपुरं यत्र राजा स कौरवः +   + सॊ ऽचिरेणैव कालेन अत्यक्रामन नराधिप +      वनानि सरितश चैव शैलांश च विविधद्रुमान +   + अक्षतः कषपयित्वारीन संख्ये ऽसंख्येयविक्रमः +      आनयाम आस काश्यस्य सुताः सागरगासुतः +   + सनुषा इव स धर्मात्मा भगिन्य इव चानुजाः +      यथा दुहितरश चैव परतिगृह्य ययौ कुरून +   + ताः सर्वा गुणसंपन्ना भराता भरात्रे यवीयसे +      भीष्मॊ विचित्रवीर्याय परददौ विक्रमाहृताः +   + सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम +      भरातुर विचित्रवीर्यस्य विवाहायॊपचक्रमे +      सत्यवत्या सह मिथः कृत्वा निश्चयम आत्मवान +   + विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता +      जयेष्ठा तासाम इदं वाक्यम अब्रवीद धि सती तदा +   + मया सौभपतिः पूर्वं मनसाभिवृतः पतिः +      तेन चास्मि वृता पूर्वम एष कामश च मे पितुः +   + मया वरयितव्यॊ ऽभूच छाल्वस तस्मिन सवयंवरे +      एतद विज्ञाय धर्मज्ञ ततस तवं धर्मम आचर +   + एवम उक्तस तया भीष्म��� कन्यया विप्र संसदि +      चिन्ताम अभ्यगमद वीरॊ युक्तां तस्यैव कर्मणः +   + स विनिश्चित्य धर्मज्ञॊ बराह्मणैर वेदपारगैः +      अनुजज्ञे तदा जयेष्टाम अम्बां काशिपतेः सुताम +   + अम्बिकाम्बालिके भार्ये परादाद भरात्रे यवीयसे +      भीष्मॊ विचित्रवीर्याय विधिदृष्टेन कर्मणा +   + तयॊः पाणिं गृहीत्वा स रूपयौवन दर्पितः +      विचित्रवीर्यॊ धर्मात्मा कामात्मा समपद्यत +   + ते चापि बृहती शयामे नीलकुञ्चित मूर्धजे +      रक्ततुङ्ग नखॊपेते पीनश्रेणि पयॊधरे +   + आत्मनः परतिरूपॊ ऽसौ लब्धः पतिर इति सथिते +      विचित्रवीर्यं कल्याणं पूजयाम आसतुस तु ते +   + स चाश्वि रूपसदृशॊ देव सत्त्वपराक्रमः +      सर्वासाम एव नारीणां चित्तप्रमथनॊ ऽभवत +   + ताभ्यां सह समाः सप्त विहरन पृथिवीपतिः +      विचित्रवीर्यस तरुणॊ यक्ष्माणं समपद्यत +   + सुहृदां यतमानानाम आप्तैः सह चिकित्सकैः +      जगामास्तम इवादित्यः कौरव्यॊ यमसादनम +   + परेतकार्याणि सर्वाणि तस्य सम्यग अकारयत +      राज्ञॊ विचित्रवीर्यस्य सत्यवत्या मते सथितः +      ऋत्विग्भिः सहितॊ भीष्मः सर्वैश च कुरुपुंगवैः + + +    + [व] +       ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी +       पुत्रस्य कृत्वा कार्याणि सनुषाभ्यां सह भारत +    + धर्मं च पितृवंशं च मातृवंशं च मानिनी +       परसमीक्ष्य महाभागा गाङ्गेयं वाक्यम अब्रवीत +    + शंतनॊर धर्मनित्यस्य कौरव्यस्य यशस्विनः +       तवयि पिण्डश च कीर्तिश च संतानं च परतिष्ठितम +    + यथा कर्म शुभं कृत्वा सवर्गॊपगमनं धरुवम +       यथा चायुर धरुवं सत्ये तवयि धर्मस तथा धरुवः +    + वेत्थ धर्मांश च धर्मज्ञ समासेनेतरेण च +       विविधास तवं शरुतीर वेत्थ वेत्थ वेदांश च सर्वशः +    + वयवस्थानं च ते धर्मे कुलाचारं च लक्षये +       परतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयॊर इव +    + तस्मात सुभृशम आश्वस्य तवयि धर्मभृतां वर +       कार्ये तवां विनियॊक्ष्यामि तच छरुत्वा कर्तुम अर्हसि +    + मम पुत्रस तव भराता वीर्यवान सुप्रियश च ते +       बाल एव गतः सवर्गम अपुत्रः पुरुषर्षभ +    + इमे महिष्यौ भरातुस ते काशिराजसुते शुभे +       रूपयौवन संपन्ने पुत्र कामे च भारत +    + तयॊर उत्पादयापत्यं संतानाय कुलस्य नः +      मन्नियॊगान महाभाग धर्मं कर्तुम इहार्हसि +   + राज्ये चैवाभिषिच्यस्व भारतान अनुशाधि च +      दारांश च कुरु धर्मेण मा निमज्जीः पिता���हान +   + तथॊच्यमानॊ मात्रा च सुहृद्भिश च परंतपः +      परत्युवाच स धर्मात्मा धर्म्यम एवॊत्तरं वचः +   + असंशयं परॊ धर्मस तवया मातर उदाहृतः +      तवम अपत्यं परति च मे परतिज्ञां वेत्थ वै पराम +   + जानासि च यथावृत्थं शुल्क हेतॊस तवद अन्तरे +      स सत्यवति सत्यं ते परतिजानाम्य अहं पुनः +   + परित्यजेयं तरैलॊक्यं राज्यं देवेषु वा पुनः +      यद वाप्य अधिकम एताभ्यां न तु सत्यं कथं चन +   + तयजेच च पृथिवी गन्धम आपश च रसम आत्मनः +      जयॊतिस तथा तयजेद रूपं वायुः सपर्शगुणं तयजेत +   + परभां समुत्सृजेद अर्कॊ धूमकेतुस तथॊष्णताम +      तयजेच छब्दम अथाकाशः सॊमः शीतांशुतां तयजेत +   + विक्रमं वृत्रहा जह्याद धर्मं जह्याच च धर्मराट +      न तव अहं सत्यम उत्स्रष्टुं वयवसेयं कथं चन +   + एवम उक्ता तु पुत्रेण भूरि दरविण तेजसा +      माता सत्यवती भीष्मम उवाच तदनन्तरम +   + जानामि ते सथितिं सत्ये परां सत्यपराक्रम +      इच्छन सृजेथास तरीँल लॊकान अन्यांस तवं सवेन तेजसा +   + जानामि चैव सत्यं तन मदर्थं यद अभाषथाः +      आपद धर्मम अवेक्षस्व वह पैतामहीं धुरम +   + यथा ते कुलतन्तुश च धर्मश च न पराभवेत +      सुहृदश च परहृष्येरंस तथा कुरु परंतप +   + लालप्यमानां ताम एवं कृपणां पुत्रगृद्धिनीम +      धर्माद अपेतं बरुवतीं भीष्मॊ भूयॊ ऽबरवीद इदम +   + राज्ञि धर्मान अवेक्षस्व मा नः सर्वान वयनीनशः +      सत्याच चयुतिः कषत्रियस्य न धर्मेषु परशस्यते +   + शंतनॊर अपि संतानं यथा सयाद अक्षयं भुवि +      तत ते धर्मं परवक्ष्यामि कषात्रं राज्ञि सनातनम +   + शरुत्वा तं परतिपद्येथाः पराज्ञैः सह पुरॊहितैः +      आपद धर्मार्थकुशलैर लॊकतन्त्रम अवेक्ष्य च + + +    + [भस] +       जामदग्न्येन रामेण पितुर वधम अमृष्यता +       करुद्धेन च महाभागे हैहयाधिपतिर हतः +       शतानि दश बाहूनां निकृत्तान्य अर्जुनस्य वै +    + पुनश च धनुर आदाय महास्त्राणि परमुञ्चता +       निर्दग्धं कषत्रम असकृद रथेन जयता महीम +    + एवम उच्चावचैर अस्त्रैर भार्गवेण महात्मना +       तरिः सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा +    + ततः संभूय सर्वाभिः कषत्रियाभिः समन्ततः +       उत्पादितान्य अपत्यानि बराह्मणैर नियतात्मभिः +    + पाणिग्राहस्य तनय इति वेदेषु निश्चितम +       धर्मं मनसि संस्थाप्य बराह्मणांस ताः समभ्ययुः +       लॊके ऽपय आचरितॊ दृष्टः कषत्रियाणां पुनर भवः +    + अथॊतथ्य इति खयात आसीद धीमान ऋषिः पुरा +       ममता नाम तस्यासीद भार्या परमसंमिता +    + उतथ्यस्य यवीयांस तु पुरॊधास तरिदिवौकसाम +       बृहस्पतिर बृहत तेजा ममतां सॊ ऽनवपद्यत +    + उवाच ममता तं तु देवरं वदतां वरम +       अन्तर्वत्नी अहं भरात्रा जयेष्ठेनारम्यताम इति +    + अयं च मे महाभाग कुक्षाव एव बृहस्पते +       औतथ्यॊ वेदम अत्रैव षडङ्गं परत्यधीयत +    + अमॊघरेतास तवं चापि नूनं भवितुम अर्हसि +      तस्माद एवंगते ऽदय तवम उपारमितुम अर्हसि +   + एवम उक्तस तया सम्यग बृहत तेजा बृहस्पतिः +      कामात्मानं तदात्मानं न शशाक नियच्छितुम +   + संबभूव ततः कामी तया सार्धम अकामया +      उत्सृजन्तं तु तं रेतः स गर्भस्थॊ ऽभयभाषत +   + भॊस तात कन्यस वदे दवयॊर नास्त्य अत्र संभवः +      अमॊघशुक्रश च भवान पूर्वं चाहम इहागतः +   + शशाप तं ततः करुद्ध एवम उक्तॊ बृहस्पतिः +      उतथ्य पुत्रं गर्भस्थं निर्भर्त्स्य भगवान ऋषिः +   + यस्मात तवम ईदृशे काले सर्वभूतेप्सिते सति +      एवम आत्थ वचस तस्मात तमॊ दीर्घं परवेक्ष्यसि +   + स वै दीर्घतमा नाम शापाद ऋषिर अजायत +      बृहस्पतेर बृहत कीर्तेर बृहस्पतिर इवौजसा +   + सपुत्राञ जनयाम आस गौतमादीन महायशाः +      ऋषेर उतथ्यस्य तदा संतानकुलवृद्धये +   + लॊभमॊहाभिभूतास ते पुत्रास तं गौतमादयः +      काष्ठे समुद्रे परक्षिप्य गङ्गायां समवासृजन +   + न सयाद अन्धश च वृद्धश च भर्तव्यॊ ऽयम इति सम ते +      चिन्तयित्वा ततः करूराः परतिजग्मुर अथॊ गृहान +   + सॊ ऽनुस्रॊतस तदा राजन पलवमान ऋषिस ततः +      जगाम सुबहून देशान अन्धस तेनॊडुपेन ह +   + तं तु राजा बलिर नाम सर्वधर्मविशारदः +      अपश्यन मज्जन गतः सरॊतसाभ्याशम आगतम +   + जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः +      जञात्वा चैनं स वव्रे ऽथ पुत्रार्थं मनुजर्षभ +   + संतानार्थं महाभाग भार्यासु मम मानद +      पुत्रान धर्मार्थकुशलान उत्पादयितुम अर्हसि +   + एवम उक्तः स तेजस्वी तं तथेत्य उक्तवान ऋषिः +      तस्मै स राजा सवां भार्यां सुदेष्णां पराहिणॊत तदा +   + अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह +      सवां तु धात्रेयिकां तस्मै वृद्धाय पराहिणॊत तदा +   + तस्यां काक्षीवद आदीन स शूद्रयॊनाव ऋषिर वशी +      जनयाम आस धर्मात्मा पुत्रान एकादशैव तु +   + काक्षीवद आदीन पुत्रांस तान दृष्ट्वा सर्वान अधीयतः +      उवाच तम ऋषिं राजा ममैत इति वीर्यवाः +   + नेत्य उवाच महर्षिस तं ममैवैत इति बरुवन +      शूद्रयॊनौ मया हीमे जाताः काक्षीवद आदयः +   + अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव +      अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे +   + ततः परसादयाम आस पुनस तम ऋषिसत्तमम +      बलिः सुदेष्णां भार्यां च तस्मै तां पराहिणॊत पुनः +   + तां स दीर्घतमाङ्गेषु सपृष्ट्वा देवीम अथाब्रवीत +      भविष्यति कुमारस ते तेजस्वी सत्यवाग इति +   + तत्राङ्गॊ नाम राजर्षिः सुदेष्णायाम अजायत +      एवम अन्ये महेष्वासा बराह्मणैः कषत्रिया भुवि +   + जाताः परमधर्मज्ञा वीर्यवन्तॊ महाबलाः +      एतच छरुत्वा तवम अप्य अत्र मातः कुरु यथेप्सितम + + +    + [भस] +       पुनर भरत वंशस्य हेतुं संतानवृद्धये +       वक्ष्यामि नियतं मातस तन मे निगदतः शृणु +    + बराह्मणॊ गुणवान कश चिद धनेनॊपनिमन्त्र्यताम +       विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत परजाः +    + [व] +       ततः सत्यवती भीष्मं वाचा संसज्जमानया +       विहसन्तीव सव्रीडम इदं वचनम अब्रवीत +    + सत्यम एतन महाबाहॊ यथा वदसि भारत +       विश्वासात ते परवक्ष्यामि संतानाय कुलस्य च +       न ते शक्यम अनाख्यातुम आपद धीयं तथाविधा +    + तवम एव नः कुले धर्मस तवं सत्यं तवं परा गतिः +       तस्मान निशम्य वाक्यं मे कुरुष्व यद अनन्तरम +    + धर्मयुक्तस्य धर्मात्मन पितुर आसीत तरी मम +       सा कदा चिद अहं तत्र गता परथमयौवने +    + अथ धर्मभृतां शरेष्ठः परमर्षिः पराशरः +       आजगाम तरीं धीमांस तरिष्यन यमुनां नदीम +    + स तार्यमाणॊ यमुनां माम उपेत्याब्रवीत तदा +       सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तॊ मधुरं बहु +    + तम अहं शापभीता च पितुर भीता च भारत +       वरैर असुलभैर उक्ता न परत्याख्यातुम उत्सहे +    + अभिभूय स मां बालां तेजसा वशम आनयत +      तमसा लॊकम आवृत्य नौ गताम एव भारत +   + मत्स्यगन्धॊ महान आसीत पुरा मम जुगुप्सितः +      तम अपास्य शुभं गन्धम इमं परादात स मे मुनिः +   + ततॊ माम आह स मुनिर गर्भम उत्सृज्य मामकम +      दवीपे ऽसया एव सरितः कन्यैव तवं भविष्यसि +   + पाराशर्यॊ महायॊगी स बभूव महान ऋषिः +      कन्या पुत्रॊ मम पुरा दवैपायन इति समृतः +   + यॊ वयस्य वेदांश चतुरस तपसा भगवान ऋषिः +      लॊके वयासत्वम आपेदे कार्ष्ण्यात कृष्णत्वम एव च +   + सत्यवादी शम परस तपस्वी दग्धकिल्बिषः +      स नियुक्तॊ मया वयक्तं तवया च अमितद्युते +      भरातुः कषेत्रेषु कल्याणम अपत्यं जनयिष्यति +   + स हि माम उक्तवांस तत्र समरेः कृत्येषु माम इति +      तं समरिष्ये महाबाहॊ यदि भीष्म तवम इच्छसि +   + तव हय अनुमते भीष्म नियतं स महातपाः +      विचित्रवीर्यक्षेत्रेषु पुत्रान उत्पादयिष्यति +   + महर्षेः कीर्तने तस्य भीष्मः पराञ्जलिर अब्रवीत +      धर्मम अर्थं च कामं च तरीन एतान यॊ ऽनुपश्यति +   + अर्थम अर्थानुबन्धं च धर्मं धर्मानुबन्धनम +      कामं कामानुबन्धं च विपरीतान पृथक पृथक +      यॊ विचिन्त्य धिया सम्यग वयवस्यति स बुद्धिमान +   + तद इदं धर्मयुक्तं च हितं चैव कुलस्य नः +      उक्तं भवत्या यच छरेयः परमं रॊचते मम +   + ततस तस्मिन परतिज्ञाते भीष्मेण कुरुनन्दन +      कृष्णद्वैपायनं काली चिन्तयाम आस वै मुनिम +   + स वेदान विब्रुवन धीमान मातुर विज्ञाय चिन्तितम +      परादुर्बभूवाविदितः कषणेन कुरुनन्दन +   + तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम +      परिष्वज्य च बाहुभ्यां परस्नवैर अभिषिच्य च +      मुमॊच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम +   + ताम अद्भिः परिषिच्यार्तां महर्षिर अभिवाद्य च +      मातरं पूर्वजः पुत्रॊ वयासॊ वचनम अब्रवीत +   + भवत्या यद अभिप्रेतं तद अहं कर्तुम आगतः +      शाधि मां धर्मतत्त्वज्ञे करवाणि परियं तव +   + तस्मै पूजां ततॊ ऽकार्षीत पुरॊधाः परमर्षये +      स च तां परतिजग्राह विधिवन मन्त्रपूर्वकम +   + तम आसनगतं माता पृष्ट्वा कुशलम अव्ययम +      सत्यवत्य अभिवीक्ष्यैनम उवाचेदम अनन्तरम +   + मातापित्रॊः परजायन्ते पुत्राः साधारणाः कवे +      तेषां पिता यथा सवामी तथा माता न संशयः +   + विधातृविहितः स तवं यथा मे परथमः सुतः +      विचित्रवीर्यॊ बरह्मर्षे तथा मे ऽवरजः सुतः +   + यथैव पितृतॊ भीष्मस तथा तवम अपि मातृतः +      भराता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे +   + अयं शांतनवः सत्यं पालयन सत्यविक्रमः +      बुद्धिं न कुरुते ऽपत्ये तथा राज्यानुशासने +   + स तवं वयपेक्षया भरातुः संतानाय कुलस्य च +      भीष्मस्य चास्य वचनान नियॊगाच च ममानघ +   + अनुक्रॊशाच च भूतानां सर्वेषां रक्षणाय च +      आनृशंस्येन यद बरूयां तच छरुत्वा कर्तुम अर्हसि +   + यवीयसस तव भरातुर भार्ये सुरसुतॊपमे +      रूपयौवन संपन्ने पुत्र कामे च धर्मतः +   + तयॊर उत्पादयापत्यं समर्थॊ हय असि पुत्रक +      अनुरूपं कुलस्यास्य संतत्याः परसवस्य च +   + [वय] +      वेत्थ धर्मं सत्यवति परं चापरम एव च +      यथा च तव धर्मज्ञे धर्मे परणिहिता मतिः +   + तस्माद अहं तवन नियॊगाद धर्मम उद्दिश्य कारणम +      ईप्सितं ते करिष्यामि दृष्टं हय एतत पुरातनम +   + भरातुः पुत्रान परदास्यामि मित्रा वरुणयॊः समान +      वरतं चरेतां ते देव्यौ निर्दिष्टम इह यन मया +   + संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः +      न हि माम अव्रतॊपेता उपेयात का चिद अङ्गना +   + [स] +      यथा सद्यः परपद्येत देवी गर्भं तथा कुरु +      अराजकेषु राष्ट्रेषु नास्ति वृष्टिर न देवताः +   + कथम अराजकं राष्ट्रं शक्यं धारयितुं परभॊ +      तस्माद गर्भं समाधत्स्व भीष्मस तं वर्धयिष्यति +   + [वय] +      यदि पुत्रः परदातव्यॊ मया कषिप्रम अकालिकम +      विरूपतां मे सहताम एतद अस्याः परं वरतम +   + यदि मे सहते गन्धं रूपं वेषं तथा वपुः +      अद्यैव गर्भं कौसल्या विशिष्टं परतिपद्यताम +   + [व] +      समागमनम आकाङ्क्षन्न इति सॊ ऽनतर्हितॊ मुनिः +      ततॊ ऽभिगम्य सा देवी सनुषां रहसि संगताम +      धर्म्यम अर्थसमायुक्तम उवाच वचनं हितम +   + कौसल्ये धर्मतन्त्रं यद बरवीमि तवां निबॊध मे +      भरतानां समुच्छेदॊ वयक्तं मद्भाग्यसंक्षयात +   + वयथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम +      भीष्मॊ बुद्धिम अदान मे ऽतर धर्मस्य च विवृद्धये +   + सा च बुद्धिस तवाधीना पुत्रि जञातं मयेति ह +      नष्टं च भारतं वंशं पुनर एव समुद्धर +   + पुत्रं जनय सुश्रॊणि देवराजसमप्रभम +      स हि राज्यधुरं गुर्वीम उद्वक्ष्यति कुलस्य नः +   + सा धर्मतॊ ऽनुनीयैनां कथं चिद धर्मचारिणीम +      भॊजयाम आस विप्रांश च देवर्षीन अतिथींस तथा + + +    + [व] +       ततः सत्यवती काले वधूं सनाताम ऋतौ तदा +       संवेशयन्ती शयने शनकैर वाक्यम अब्रवीत +    + कौसल्ये देवरस ते ऽसति सॊ ऽदय तवानुप्रवेक्ष्यति +       अप्रमत्ता परतीक्षैनं निशीथे आगमिष्यति +    + शवश्र्वास तद वचनश्रुत्वा शयाना शयने शुभे +       साचिन्तयत तदा भीष्मम अन्यांश च कुरुपुंगवान +    + ततॊ ऽमबिकायां परथमं नियुक्तः सत्यवाग ऋषिः +       दीप्यमानेषु दीपेषु शयनं परविवेश ह +    + तस्य कृष्णस्य कपिला जटा दीप्ते च लॊचने +       बभ्रूणि चैव शमश्रूणि दृष्ट्वा देवी नयमीलयत +    + संबभूव तया रात्रौ मातुः परियचिकीर्षया +       भयात काशिसुता तं तु नाशक्नॊद अभिवीक्षितुम +    + ततॊ निष्क्रान्तम आसाद्य मातापुत्रम अथाब्रवीत +       अप��य अस्यां गुणवान पुत्र राजपुत्रॊ भविष्यति +    + निशम्य तद वचॊ मातुर वयासः परमबुद्धिमान +       परॊवाचातीन्द्रिय जञानॊ विधिना संप्रचॊदितः +    + नागायुग समप्राणॊ विद्वान राजर्षिसत्तमः +       महाभागॊ महावीर्यॊ महाबुद्धिर भविष्यति +    + तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः +      किं तु मातुः स वैगुण्याद अन्ध एव भविष्यति +   + तस्य तद वचनं शरुत्वा मातापुत्रम अथाब्रवीत +      नान्धः कुरूणां नृपतिर अनुरूपस तपॊधन +   + जञातिवंशस्य गॊप्तारं पितॄणां वंशवर्धनम +      दवितीयं कुरुवंशस्य राजानं दातुम अर्हसि +   + स तथेति परतिज्ञाय निश्चक्राम महातपाः +      सापि कालेन कौसल्या सुषुवे ऽनधं तम आत्मजम +   + पुनर एव तु सा देवी परिभाष्य सनुषां ततः +      ऋषिम आवाहयत सत्या यथापूर्वम अनिन्दिता +   + ततस तेनैव विधिना महर्षिस ताम अपद्यत +      अम्बालिकाम अथाभ्यागाद ऋषिं दृष्ट्वा च सापि तम +      विषण्णा पाण्डुसंकाशा समपद्यत भारत +   + तां भीतां पाण्डुसंकाशां विषण्णां परेक्ष्य पार्थिव +      वयासः सत्यवती पुत्र इदं वचनम अब्रवीत +   + यस्मात पाण्डुत्वम आपन्ना विरूपं परेक्ष्य माम अपि +      तस्माद एष सुतस तुभ्यं पाण्डुर एव भविष्यति +   + नाम चास्य तद एवेह भविष्यति शुभानने +      इत्य उक्त्वा स निराक्रामद भगवान ऋषिसत्तमः +   + ततॊ निष्क्रान्तम आलॊक्य सत्या पुत्रम अभाषत +      शशंस स पुनर मात्रे तस्य बालस्य पाण्डुताम +   + तं माता पुनर एवान्यम एकं पुत्रम अयाचत +      तथेति च महर्षिस तां मातरं परत्यभाषत +   + ततः कुमारं सा देवी पराप्तकालम अजीजनत +      पाण्डुं लक्षणसंपन्नं दीप्यमानम इव शरिया +      तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः +   + ऋतुकाले ततॊ जयेष्ठां वधूं तस्मै नययॊजयत +      सा तु रूपं च गन्धं च महर्षेः परविचिन्त्य तम +      नाकरॊद वचनं देव्या भयात सुरसुतॊपमा +   + ततः सवैर भूषणैर दासीं भूषयित्वाप्सर उपमाम +      परेषयाम आस कृष्णाय ततः काशिपतेः सुता +   + दासी ऋषिम अनुप्राप्तं परत्युद्गम्याभिवाद्य च +      संविवेशाभ्यनुज्ञाता सत्कृत्यॊपचचार ह +   + कामॊपभॊगेन तु स तस्यां तुष्टिम अगाद ऋषिः +      तया सहॊषितॊ रात्रिं महर्षिः परीयमाणया +   + उत्तिष्ठन्न अब्रवीद एनाम अभुजिष्या भविष्यसि +      अयं च ते शुभे गर्भः शरीमान उदरम आगतः +      धर्मात्मा भविता लॊके सर्वबुद्धिमतां वरः +   + स जज्ञे विदुरॊ नाम कृष्णद्वैपायनात्मजः +      धृतराष्ट्रस्य च भराता पाण्डॊश चामितबुद्धिमान +   + धर्मॊ विदुर रूपेण शापात तस्य महात्मनः +      माण्डव्यस्यार्थ तत्त्वज्ञः कामक्रॊधविवर्जितः +   + स धर्मस्यानृणॊ भूत्वा पुनर मात्रा समेत्य च +      तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत +   + एवं विचित्रवीर्यस्य कषेत्रे दवैपायनाद अपि +      जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः + + +    + [ज] +       किं कृतं कर्म धर्मेण येने शापम उपेयिवान +       कस्य शापाच च बरह्मर्षे शूद्रयॊनाव अजायत +    + [व] +       बभूव बराह्मणः कश चिन माण्डव्य इति विश्रुतः +       धृतिमान सर्वधर्मज्ञः सत्ये तपसि च सथितः +    + स आश्रमपदद्वारि वृक्षमूले महातपाः +       ऊर्ध्वबाहुर महायॊगी तस्थौ मौन वरतान्वितः +    + तस्य कालेन महता तस्मिंस तपसि तिष्ठतः +       तम आश्रमपदं पराप्ता दस्यवॊ लॊप्त्र हारिणः +       अनुसार्यमाणा बहुभी रक्षिभिर भरतर्षभ +    + ते तस्यावसथे लॊप्त्रं निदधुः कुरुसत्तम +       निधाय च भयाल लीनास तत्रैवान्वागते बले +    + तेषु लीनेष्व अथॊ शीघ्रं ततस तद रक्षिणां बलम +       आजगाम ततॊ ऽपश्यंस तम ऋषिं तस्करानुगाः +    + तम अपृच्छंस ततॊ राजंस तथा वृत्तं तपॊधनम +       कतरेण पथा याता दस्यवॊ दविजसत्तम +       तेन गच्छामहे बरह्मन पथा शीघ्रतरं वयम +    + तथा तु रक्षिणां तेषां बरुवतां स तपॊधनः +       न किं चिद वचनं राजन्न अवदत साध्व असाधु वा +    + ततस ते राजपुरुषा विचिन्वानास तदाश्रमम +       ददृशुस तत्र संलीनांस तांश चॊरान दरव्यम एव च +    + ततः शङ्का समभवद रक्षिणां तं मुनिं परति +      संयम्यैनं ततॊ राज्ञे दस्यूंश चैव नयवेदयन +   + तं राजा सह तैश चॊरैर अन्वशाद वध्यताम इति +      स वध्य घातैर अज्ञातः शूले परॊतॊ महातपाः +   + ततस ते शूलम आरॊप्य तं मुनिं रक्षिणस तदा +      परतिजग्मुर महीपालं धनान्य आदाय तान्य अथ +   + शूलस्थः स तु धर्मात्मा कालेन महता ततः +      निराहारॊ ऽपि विप्रर्षिर मरणं नाभ्युपागमत +      धारयाम आस च पराणान ऋषींश च समुपानयत +   + शूलाग्रे तप्यमानेन तपस तेन महात्मना +      संतापं परमं जग्मुर मुनयॊ ऽथ परंतप +   + ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः +      दर्शयन्तॊ यथाशक्ति तम अपृच्छन दविजॊत्तमम +      शरॊतुम इच्छामहे बरह्मन किं पापं कृतवान असि +   + ततः स मुनिशार्दूलस तान उवाच तपॊधनान +      दॊषतः कं गमिष्यामि न हि म�� ऽनयॊ ऽपराध्यति +   + राजा च तम ऋषिं शरुत्वा निष्क्रम्य सह मन्त्रिभिः +      परसादयाम आस तदा शूलस्थम ऋषिसत्तमम +   + यन मयापकृतं मॊहाद अज्ञानाद ऋषिसत्तम +      परसादये तवां तत्राहं न मे तवं करॊद्धुम अर्हसि +   + एवम उक्तस ततॊ राज्ञा परसादम अकरॊन मुनिः +      कृतप्रसादॊ राजा तं ततः समवतारयत +   + अवतार्य च शूलाग्रात तच छूलं निश्चकर्ष ह +      अशक्नुवंश च निष्क्रष्टुं शूलं मूले स चिच्छिदे +   + स तथान्तर गतेनैव शूलेन वयचरन मुनिः +      स तेन तपसा लॊकान विजिग्ये दुर्लभान परैः +      अणी माण्डव्य इति च ततॊ लॊकेषु कथ्यते +   + स गत्वा सदनं विप्रॊ धर्मस्य परमार्थवित +      आसनस्थं ततॊ धर्मं दृष्ट्वॊपालभत परभुः +   + किं नु तद दुष्कृतं कर्म मया कृतम अजानता +      यस्येयं फलनिर्वृत्तिर ईदृश्य आसादिता मया +      शीघ्रम आचक्ष्व मे तत्त्वं पश्य मे तपसॊ बलम +   + [धर्म] +      पतंगकानां पुच्छेषु तवयेषीका परवेशिता +      कर्मणस तस्य ते पराप्तं फलम एतत तपॊधन +   + [आण] +      अल्पे ऽपराधे विपुलॊ मम दण्डस तवया कृतः +      शूद्रयॊनाव अतॊ धर्ममानुषः संभविष्यसि +   + मर्यादां सथापयाम्य अद्य लॊके धर्मफलॊदयाम +      आचतुर्दशमाद वर्षान न भविष्यति पातकम +      परेण कुर्वताम एवं दॊष एव भविष्यति +   + [व] +      एतेन तव अपराधेन शापात तस्य महात्मनः +      धर्मॊ विदुर रूपेण शूद्रयॊनाव अजायत +   + धर्मे चार्थे च कुशलॊ लॊभक्रॊधविवर्जितः +      दीर्घदर्शी शम परः कुरूणां च हिते रतः + + +    + [व] +       तेषु तरिषु कुमारेषु जातेषु कुरुजाङ्गलम +       कुरवॊ ऽथ कुरुक्षेत्रं तरयम एतद अवर्धत +    + ऊर्ध्वसस्याभवद भूमिः सस्यानि फलवन्ति च +       यथर्तु वर्षी पर्जन्यॊ बहुपुष्पफला दरुमाः +    + वाहनानि परहृष्टानि मुदिता मृगपक्षिणः +       गन्धवन्ति च माल्यानि रसवन्ति फलानि च +    + वणिग्भिश चावकीर्यन्त नगराण्य अथ शिल्पिभिः +       शूराश च कृतविद्याश च सन्तश च सुखिनॊ ऽभवन +    + नाभवन दस्यवः के चिन नाधर्मरुचयॊ जनाः +       परदेशेष्व अपि राष्ट्राणां कृतं युगम अवर्तत +    + दानक्रिया धर्मशीला यज्ञव्रतपरायणाः +       अन्यॊन्यप्रीतिसंयुक्ता वयवर्धन्त परजास तदा +    + मानक्रॊधविहीनाश च जना लॊभविवर्जिताः +       अन्यॊन्यम अभ्यवर्धन्त धर्मॊत्तरम अवर्तत +    + तन महॊदधिवत पूर्णं नगरं वै वयरॊचत +       दवारतॊरण निर्यूहैर युक्तम अभ्रचयॊपमैः +       परासादशतसं��ाधं महेन्द्र पुरसंनिभम +    + नदीषु वनखण्डेषु वापी पल्वल सानुषु +       काननेषु च रम्येषु विजह्रुर मुदिता जनाः +    + उत्तरैः कुरुभिर सार्धं दक्षिणाः कुरवस तदा +      विस्पर्धमाना वयचरंस तथा सिद्धर्षिचारणैः +      नाभवत कृपणः कश चिन नाभवन विधवाः सत्रियः +   + तस्मिञ जनपदे रम्ये बहवः कुरुभिः कृताः +      कूपाराम सभा वाप्यॊ बराह्मणावसथास तथा +      भीष्मेण शास्त्रतॊ राजन सर्वतः परिरक्षिते +   + बभूव रमणीयश च चैत्ययूप शताङ्कितः +      स देशः परराष्ट्राणि परतिगृह्याभिवर्धितः +      भीष्मेण विहितं राष्ट्रे धर्मचक्रम अवर्तत +   + करियमाणेषु कृत्येषु कुमाराणां महात्मनाम +      पौरजानपदाः सर्वे बभूवुः सततॊत्सवाः +   + गृहेषु कुरुमुख्यानां पौराणां च नराधिप +      दीयतां भुज्यतां चेति वाचॊ ऽशरूयन्त सर्वशः +   + धृतराष्ट्रश च पाण्डुश च विदुरश च महामतिः +      जन्मप्रभृति भीष्मेण पुत्रवत परिपालिताः +   + संस्कारैः संस्कृतास ते तु वरताध्ययन संयुताः +      शरमव्यायाम कुशलाः समपद्यन्त यौवनम +   + धनुर्वेदे ऽशवपृष्ठे च गदायुद्धे ऽसि चर्मणि +      तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः +   + इतिहास पुराणेषु नाना शिक्षासु चाभिभॊ +      वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः +   + पाण्डुर धनुषि विक्रान्तॊ नरेभ्यॊ ऽभयधिकॊ ऽभवत +      अत्य अन्यान बलवान आसीद धृतराष्ट्रॊ महीपतिः +   + तरिषु लॊकेषु न तव आसीत कश चिद विदुर संमितः +      धर्मनित्यस ततॊ राजन धर्मे च परमं गतः +   + परनष्टं शंतनॊर वंशं समीक्ष्य पुनर उद्धृतम +      ततॊ निर्वचनं लॊके सर्वराष्ट्रेष्व अवर्तत +   + वीरसूनां काशिसुते देशानां कुरुजाङ्गलम +      सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम +   + धृतराष्ट्रस तव अचक्षुष्ट्वाद राज्यं न परत्यपद्यत +      करणत्वाच च विदुरः पाण्डुर आसीन महीपतिः + + +    + [भस] +       गुणैः समुदितं सम्यग इदं नः परथितं कुलम +       अत्य अन्यान पृथिवीपालान पृथिव्याम अधिराज्यभाक +    + रक्षितं राजभिः पूर्वैर धर्मविद्भिर महात्मभिः +       नॊत्सादम अगमच चेदं कदा चिद इह नः कुलम +    + मया च सत्यवत्या च कृष्णेन च महात्मना +       समवस्थापितं भूयॊ युष्मासु कुलतन्तुषु +    + वर्धते तद इदं पुत्र कुलं सागरवद यथा +       तथा मया विधातव्यं तवया चैव विशेषतः +    + शरूयते यादवी कन्या अनुरूपा कुलस्य नः +       सुबलस्यात्मजा चैव त���ा मद्रेश्वरस्य च +    + कुलीना रूपवत्यश च नाथवत्यश च सर्वशः +       उचिताश चैव संबन्धे ते ऽसमाकं कषत्रियर्षभाः +    + मन्ये वरयितव्यास ता इत्य अहं धीमतां वर +       संतानार्थं कुलस्यास्य यद वा विदुर मन्यसे +    + [व] +       भवान पिता भवान माता भवान नः परमॊ गुरुः +       तस्मात सवयं कुलस्यास्य विचार्य कुरु यद धितम +    + [व] +       अथ शुश्राव विप्रेभ्यॊ गान्धारीं सुबलात्मजाम +       आराध्य वरदं देवं भग नेत्रहरं हरम +       गान्धारी किल पुत्राणां शतं लेभे वरं शुभा +    + इति शरुत्वा च तत्त्वेन भीष्मः कुरुपितामहः +      ततॊ गान्धारराजस्य परेषयाम आस भारत +   + अचक्षुर इति तत्रासीत सुबलस्य विचारणा +      कुलं खयातिं च वृत्तं च बुद्ध्या तु परसमीक्ष्य सः +      ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम +   + गान्धारी तव अपि शुश्राव धृतराष्ट्रम अचक्षुषम +      आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत +   + ततः सा पट्टम आदाय कृत्वा बहुगुणं शुभा +      बबन्ध नेत्रे सवे राजन पतिव्रतपरायणा +      नात्यश्नीयां पतिम अहम इत्य एवं कृतनिश्चया +   + ततॊ गान्धारराजस्य पुत्रः शकुनिर अभ्ययात +      सवसारं परया लक्ष्म्या युक्ताम आदाय कौरवान +   + दत्त्वा स भगिनीं वीरॊ यथार्हं च परिच्छदम +      पुनर आयात सवनगरं भीष्मेण परतिपूजितः +   + गान्धार्य अपि वरारॊहा शीलाचार विचेष्टितैः +      तुष्टिं कुरूणां सर्वेषां जनयाम आस भारत +   + वृत्तेनाराध्य तान सर्वान पतिव्रतपरायणा +      वाचापि पुरुषान अन्यान सुव्रता नान्वकीर्तयत + + +    + [व] +       शूरॊ नाम यदुश्रेष्ठॊ वसुदेव पिताभवत +       तस्य कन्या पृथा नाम रूपेणासदृशी भुवि +    + पैतृष्वसेयाय स ताम अनपत्याय वीर्यवान +       अग्र्यम अग्रे परतिज्ञाय सवस्यापत्यस्य वीर्यवान +    + अग्रजातेति तां कन्याम अग्र्यानुग्रह काङ्क्षिणे +       परददौ कुन्तिभॊजाय सखा सख्ये महात्मने +    + सा नियुक्ता पितुर गेहे देवतातिथिपूजने +       उग्रं पर्यचरद घॊरं बराह्मणं संशितव्रतम +    + निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः +       तम उग्रं संशितात्मानं सर्वयत्नैर अतॊषयत +    + तस्यै स परददौ मन्त्रम आपद धर्मान्ववेक्षया +       अभिचाराभिसंयुक्तम अब्रवीच चैव तां मुनिः +    + यं यं देवं तवम एतेन मन्त्रेणावाहयिष्यसि +       तस्य तस्य परसादेन पुत्रस तव भविष्यति +    + तथॊक्ता सा तु विप्रेण तेन कौतूहलात तदा +       कन्या सती देवम अर्कम आजुहाव यशस्विनी +    + सा ददर्श तम आयान्तं भास्करं लॊकभावनम +       विस्मिता चानवद्याङ्गी दृष्ट्वा तन महद अद्भुतम +    + परकाशकर्मा तपनस तस्यां गर्भं दधौ ततः +      अजीजनत ततॊ वीरं सर्वशस्त्रभृतां वरम +      आमुक्तकवचः शरीमान देवगर्भः शरियावृतः +   + सहजं कवचं बिभ्रत कुण्डलॊद्द्यॊतिताननः +      अजायत सुतः कर्णः सर्वलॊकेषु विश्रुतः +   + परादाच च तस्याः कन्यात्वं पुनः स परमद्युतिः +      दत्त्वा च ददतां शरेष्ठॊ दिवम आचक्रमे ततः +   + गूहमानापचारं तं बन्धुपक्ष भयात तदा +      उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम +   + तम उत्सृष्टं तदा गर्भं राधा भर्ता महायशाः +      पुत्रत्वे कल्पयाम आस सभार्यः सूतनन्दनः +   + नामधेयं च चक्राते तस्य बालस्य ताव उभौ +      वसुना सह जातॊ ऽयं वसु षेणॊ भवत्व इति +   + स वर्धामानॊ बलवान सर्वास्त्रेषूद्यतॊ ऽभवत +      आ पृष्ठतापाद आदित्यम उपतस्थे स वीर्यवान +   + यस्मिन काले जपन्न आस्ते स वीरः सत्यसंगरः +      नादेयं बराह्मणेष्व आसीत तस्मिन काले महात्मनः +   + तम इन्द्रॊ बराह्मणॊ भूत्वा भिक्षार्थं भूतभावनः +      कुण्डले परार्थयाम आस कवचं च महाद्युतिः +   + उत्कृत्य विमनाः सवाङ्गात कवचं रुधिरस्रवम +      कर्णस तु कुण्डले छित्त्वा परायच्छत स कृताञ्जलिः +   + शक्तिं तस्मै ददौ शक्रॊ विस्मितॊ वाक्यम अब्रवीत +      देवासुरमनुष्याणां गन्धर्वॊरगरक्षसाम +      यस्मै कषेप्स्यसि रुष्टः सन सॊ ऽनया न भविष्यति +   + पुरा नाम तु तस्यासीद वसु षेण इति शरुतम +      ततॊ वैकर्तनः कर्णः कर्मणा तेन सॊ ऽभवत + + +    + [व] +       रूपसत्त्वगुणॊपेता धर्मारामा महाव्रता +       दुहिता कुन्तिभॊजस्य कृते पित्रा सवयंवरे +    + सिंहदंष्ट्रं गजस्कन्धम ऋषभाक्षं महाबलम +       भूमिपाल सहस्राणां मध्ये पाण्डुम अविन्दत +    + स तया कुन्तिभॊजस्य दुहित्रा कुरुनन्दनः +       युयुजे ऽमितसौभाग्यः पौलॊम्या मघवान इव +    + यात्वा देवव्रतेनापि मद्राणां पुटभेदनम +       विश्रुता तरिषु लॊकेषु माद्री मद्रपतेः सुता +    + सर्वराजसु विख्याता रूपेणासदृशी भुवि +       पाण्डॊर अर्थे परिक्रीता धनेन महता तदा +       विवाहं कारयाम आस भीष्मः पाण्डॊर महात्मनः +    + सिंहॊरस्कं गजस्कन्धम ऋषभाक्षं मनस्विनम +       पाण्डुं दृष्ट्वा नरव्याघ्रं वयस्मयन्त नरा भुवि +    + कृतॊद्वाहस ततः प��ण्डुर बलॊत्साह समन्वितः +       जिगीषमाणॊ वसुधां ययौ शत्रून अनेकशः +    + पूर्वम आगस्कृतॊ गत्वा दशार्णाः समरे जिताः +       पाण्डुना नरसिंहेन कौरवाणां यशॊभृता +    + ततः सेनाम उपादाय पाण्डुर नानाविध धवजाम +       परभूतहस्त्यश्वरथां पदातिगणसंकुलाम +    + आगस्कृत सर्ववीराणां वैरी सर्वमहीभृताम +      गॊप्ता मगध राष्ट्रस्य दार्वॊ राजगृहे हतः +   + ततः कॊशं समादाय वाहनानि बलानि च +      पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः +   + तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ +      सवबाहुबलवीर्येण कुरूणाम अकरॊद यशः +   + तं शरौघमहाज्वालम अस्त्रार्चिषम अरिंदमम +      पाण्डुपावकम आसाद्य वयदह्यन्त नराधिपाः +   + ते ससेनाः ससेनेन विध्वंसितबला नृपाः +      पाण्डुना वशगाः कृत्वा करकर्मसु यॊजिताः +   + तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः +      तम एकं मेनिरे शूरं देवेष्व इव पुरंदरम +   + तं कृताञ्जलयः सर्वे परणता वसुधाधिपाः +      उपाजग्मुर धनं गृह्य रत्नानि विविधानि च +   + मणिमुक्ता परवालं च सुवर्णं रजतं तथा +      गॊरत्नान्य अश्वरत्नानि रथरत्नानि कुञ्जरान +   + खरॊष्ट्रमहिषांश चैव यच च किं चिद अजाविकम +      तत सर्वं परतिजग्राह राजा नागपुराधिपः +   + तद आदाय ययौ पाण्डुः पुनर मुदितवाहनः +      हर्षयिष्यन सवराष्ट्राणि पुरं च गजसाह्वयम +   + शंतनॊ राजसिंहस्य भरतस्य च धीमतः +      परनष्टः कीर्तिजः शब्दः पाण्डुना पुनर उद्धृतः +   + ये पुरा कुरु राष्ट्राणि जह्रुः कुरु धनानि च +      ते नागपुरसिंहेन पाण्डुना करदाः कृताः +   + इत्य अभाषन्त राजानॊ राजामात्याश च संगताः +      परतीतमनसॊ हृष्टाः पौरजानपदैः सह +   + परत्युद्ययुस तं संप्राप्तं सर्वे भीष्म पुरॊगमाः +      ते नदूरम इवाध्वानं गत्वा नागपुरालयाः +      आवृतं ददृशुर लॊकं हृष्टा बहुविधैर जनैः +   + नाना यानसमानीतै रत्नैर उच्चावचैस तथा +      हस्त्यश्वरथरत्नैश च गॊभिर उष्ट्रैर अथाविकैः +      नान्तं ददृशुर आसाद्य भीष्मेण सह कौरवाः +   + सॊ ऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः +      यथार्हं मानयाम आस पौरजानपदान अपि +   + परमृद्य परराष्ट्राणि कृतार्थं पुनरागतम +      पुत्रम आसाद्य भीष्मस तु हर्षाद अश्रूण्य अवर्तयत +   + स तूर्यशतसंघानां भेरीणां च महास्वनैः +      हर्षयन सर्वशः पौरान विवेश गजसाह्वयम + + +    + [वै] +       धृतराष्ट्राभ्यन��ज्ञातः सवबाहुविजितं धनम +       भीष्माय सत्यवत्यै च मात्रे चॊपजहार सः +    + विदुराय च वै पाण्डुः परेषयाम आस तद धनम +       सुहृदश चापि धर्मात्मा धनेन समतर्पयत +    + ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम +       शुभैः पाण्डुजितै रत्नैस तॊषयाम आस भारत +    + ननन्द माता कौसल्या तम अप्रतिमतेजसम +       जयन्तम इव पौलॊमी परिष्वज्य नरर्षभम +    + तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः +       अश्वमेध शतैर ईजे धृतराष्ट्रॊ महामखैः +    + संप्रयुक्तश च कुन्त्या च माद्र्या च भरतर्षभ +       जिततन्द्रीस तदा पाण्डुर बभूव वनगॊचरः +    + हित्वा परासादनिलयं शुभानि शयनानि च +       अरण्यनित्यः सततं बभूव मृगया परः +    + स चरन दक्षिणं पार्श्वं रम्यं हिमवतॊ गिरेः +       उवास गिरिपृष्ठेषु महाशालवनेषु च +    + रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन +       करेण्वॊर इव मध्यस्थः शरीमान पौरंदरॊ गजः +    + भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम +      विचित्रकवचं वीरं परमास्त्र विदं नृपम +      देवॊ ऽयम इत्य अमन्यन्त चरन्तं वनवासिनः +   + तस्य कामांश च भॊगांश च नरा नित्यम अतन्द्रिताः +      उपजह्रुर वनान्तेषु धृतराष्ट्रेण चॊदिताः +   + अथ पारशवीं कन्यां देवलस्य महीपतेः +      रूपयौवन संपन्नां स शुश्रावापगा सुतः +   + ततस तु वरयित्वा ताम आनाय्य पुरुषर्षभः +      विवाहं कारयाम आस विदुरस्य महामतेः +   + तस्यां चॊत्पादयाम आस विदुरः कुरुनन्दनः +      पुत्रान विनयसंपन्नान आत्मनः सदृशान गुणैः + + +    + [वै] +       ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय +       धृतराष्ट्रस्य वैश्यायाम एकश चापि शतात परः +    + पाण्डॊः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः +       देवेभ्यः समपद्यन्त संतानाय कुलस्य वै +    + [ज] +       कथं पुत्रशतं जज्ञे गान्धार्यां दविजसत्तम +       कियता चैव कालेन तेषाम आयुश च किं परम +    + कथं चैकः स वैश्यायां धृतराष्ट्र सुतॊ ऽभवत +       कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम +       आनुकूल्ये वर्तमानां धृतराष्ट्रॊ ऽतयवर्तत +    + कथं च शप्तस्य सतः पाण्डॊस तेन महात्मना +       समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः +    + एतद विद्वन यथावृत्थं विस्तरेण तपॊधन +       कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु +    + [व] +       कषुच छरमाभिपरिग्लानं दवैपायनम उपस्थितम +       तॊषयाम आस गान्धारी वयासस तस्���ै वरं ददौ +    + सा वव्रे सदृशं भर्तुः पुत्राणां शतम आत्मनः +       ततः कालेन सा गर्भं धृतराष्ट्राद अथाग्रहीत +    + संवत्सरद्वयं तं तु गान्धारी गर्भम आहितम +       अप्रजा धारयाम आस ततस तां दुःखम आविशत +    + शरुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम +      उदरस्यात्मनः सथैर्यम उपलभ्यान्वचिन्तयत +   + अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः +      सॊदरं पातयाम आस गान्धारी दुःखमूर्च्छिता +   + ततॊ जज्ञे मांसपेशी लॊहाष्ठीलेव संहता +      दविवर्षसंभृतां कुक्षौ ताम उत्स्रष्टुं परचक्रमे +   + अथ दवैपायनॊ जञात्वा तवरितः समुपागमत +      तां स मांसमयीं पेशीं ददर्श जपतां वरः +   + ततॊ ऽबरवीत सौबलेयीं किम इदं ते चिकीर्षितम +      सा चात्मनॊ मतं सत्यं शशंस परमर्षये +   + जयेष्ठं कुन्तीसुतं जातं शरुत्वा रविसमप्रभम +      दुःखेन परमेणेदम उदरं पातितं मया +   + शतं च किल पुत्राणां वितीर्णं मे तवया पुरा +      इयं च मे मांसपेशी जाता पुत्रशताय वै +   + [वय] +      एवम एतत सौबलेयि नैतज जात्व अन्यथा भवेत +      वितथं नॊक्तपूर्वं मे सवैरेष्व अपि कुतॊ ऽनयथा +   + घृतपूर्णं कुण्ड शतं कषिप्रम एव विधीयताम +      शीताभिर अद्भिर अष्ठीलाम इमां च परिषिञ्चत +   + [व] +      सा सिच्यमाना अष्ठीला अभवच छतधा तदा +      अङ्गुष्ठ पर्व मात्राणां गर्भाणां पृथग एव तु +   + एकाधिक शतं पूर्णं यथायॊगं विशां पते +      मांसपेश्यास तदा राजन करमशः कालपर्ययात +   + ततस तांस तेषु कुण्डेषु गर्भान अवदधे तदा +      सवनुगुप्तेषु देशेषु रक्षां च वयदधात ततः +   + शशास चैव भगवान कालेनैतावता पुनः +      विघट्टनीयान्य एतानि कुण्डानीति सम सौबलीम +   + इत्य उक्त्वा भगवान वयासस तथा परतिविधाय च +      जगाम तपसे धीमान हिमवन्तं शिलॊच्चयम +   + जज्ञे करमेण चैतेन तेषां दुर्यॊधनॊ नृपः +      जन्मतस तु परमाणेन जयेष्ठॊ राजा युधिष्ठिरः +   + जातमात्रे सुते तस्मिन धृतराष्ट्रॊ ऽबरवीद इदम +      समानीय बहून विप्रान भीष्मं विदुरम एव च +   + युधिष्ठिरॊ राजपुत्रॊ जयेष्ठॊ नः कुलवर्धनः +      पराप्तः सवगुणतॊ राज्यं न तस्मिन वाच्यम अस्ति नः +   + अयं तव अनन्तरस तस्माद अपि राजा भविष्यति +      एतद धि बरूत मे सत्यं यद अत्र भविता धरुवम +   + वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत +      करव्यादाः पराणदन घॊराः शिवाश चाशिव शंसिनः +   + लक्षयित्वा निमित्तानि तानि घॊराणि सर्वशः +      ते ऽबरुवन बराह्मणा राजन विदुरश च महामतिः +   + वयक्तं कुलान्त करणॊ भवितैष सुतस तव +      तस्य शान्तिः परित्यागे पुष्ट्या तव अपनयॊ महान +   + शतम एकॊनम अप्य अस्तु पुत्राणां ते महीपते +      एकेन कुरु वै कषेमं लॊकस्य च कुलस्य च +   + तयजेद एकं कुलस्यार्थे गरामस्यार्थे कुलं तयजेत +      गरामं जनपदस्यार्थे आत्मार्थे पृथिवीं तयजेत +   + स तथा विदुरेणॊक्तस तैश च सर्वैर दविजॊत्तमैः +      न चकार तथा राजा पुत्रस्नेह समन्वितः +   + ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव +      मासमात्रेण संजज्ञे कन्या चैका शताधिका +   + गान्धार्यां कलिश्यमानायाम उदरेण विवर्धता +      धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत किल +   + तस्मिन संवत्सरे राजन धृतराष्ट्रान महायशाः +      जज्ञे धीमांस ततस तस्यां युयुत्सुः करणॊ नृप +   + एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः +      महारथानां वीराणां कन्या चैकाथ दुःशला + + +    + [ज] +       जयेष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभॊ +       धृतराष्ट्रस्य पुत्राणाम आनुपूर्व्येण कीर्तय +    + [व] +       दुर्यॊधनॊ युयुत्सुश च राजन दुःशासनस तथा +       दुःसहॊ दुःशलश चैव जलसंधः समः सहः +    + विन्दानुविन्दौ दुर्धर्षः सुबाहुर दुष्प्रधर्षणः +       दुर्मर्षणॊ दुर्मुखश च दुष्कर्णः कर्ण एव च +    + विविंशतिर विकर्णश च जलसंधः सुलॊचनः +       चित्रॊपचित्रौ चित्राक्षश चारु चित्रः शरासनः +    + दुर्मदॊ दुष्प्रगाहश च विवित्सुर विकटः समः +       ऊर्णु नाभः सुनाभश च तथा नन्दॊपनन्दकौ +    + सेनापतिः सुषेणश च कुण्डॊदर महॊदरौ +       चित्रबाणश चित्रवर्मा सुवर्मा दुर्विमॊचनः +    + अयॊ बाहुर महाबाहुश चित्राङ्गश चित्रकुण्डलः +       भीमवेगॊ भीमबलॊ बलाकी बलवर्धनः +    + उग्रायुधॊ भीमकर्मा कनकायुर दृढायुधः +       दृढवर्मा दृढक्षत्रः सॊमकीर्तिर अनूदरः +    + दृढसंधॊ जरासंधः सत्यसंधः सदः सुवाक +       उग्रश्रवा अश्वसेनः सेनानीर दुष्पराजयः +    + अपराजितः पण्डितकॊ विशालाक्षॊ दुरावरः +      दृढहस्तः सुहस्तश च वातवेगसुवर्चसौ +   + आदित्यकेतुर बह्व आशीनागदन्तॊग्र यायिनौ +      कवची निषङ्गी पाशी च दण्डधारॊ धनुर गरहः +   + उग्रॊ भीम रथॊ वीरॊ वीरबाहुर अलॊलुपः +      अभयॊ रौद्रकर्मा च तथा दृढरथस तरयः +   + अनाधृष्यः कुण्ड भेदी विरावी दीर्घलॊचनः +      दीर्घबाहुर महाबाहुर वयूढॊरुर कनकध्वजः +   + कुण्डाशी वि��जाश चैव दुःशला च शताधिका +      एतद एकशतं राजन कन्या चैका परकीर्तिता +   + नामधेयानुपूर्व्येण विद्धि जन्म करमं नृप +      सर्वे तव अतिरथाः शूराः सर्वे युद्धविशारदाः +   + सर्वे वेदविदश चैव राजशास्त्रेषु कॊविदाः +      सर्वे संसर्गविद्यासु विद्याभिजन शॊभिनः +   + सर्वेषाम अनुरूपाश च कृता दारा महीपते +      धृतराष्ट्रेण समये समीक्ष्य विधिवत तदा +   + दुःशलां समये राजा सिन्धुराजाय भारत +      जयद्रथाय परददौ सौबलानुमते तदा + + +    + [ज] +       कथितॊ धार्तराष्ट्राणाम आर्षः संभव उत्तमः +       अमानुषॊ मानुषाणां भवता बरह्म वित्तम +    + नामधेयानि चाप्य एषां कथ्यमानानि भागशः +       तवत्तः शरुतानि मे बरह्मन पाण्डवानां तु कीर्तय +    + ते हि सर्वे महात्मानॊ देवराजपराक्रमाः +       तवयैवांशावतरणे देव भागाः परकीर्तिताः +    + तस्माद इच्छाम्य अहं शरॊतुम अतिमानुष कर्मणाम +       तेषाम आजननं सर्वं वैशम्पायन कीर्तय +    + [व] +       राजा पाण्डुर महारण्ये मृगव्यालनिषेविते +       वने मैथुन कालस्थं ददर्श मृगयूथपम +    + ततस तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः +       निर्बिभेद शरैस तीक्ष्णैः पाण्डुः पञ्चभिर आशुगैः +    + स च राजन महातेजा ऋषिपुत्रस तपॊधनः +       भार्यया सह तेजस्वी मृगरूपेण संगतः +    + संसक्तस तु तया मृग्या मानुषीम ईरयन गिरम +       कषणेन पतितॊ भूमौ विललापाकुलेन्द्रियः +    + [मृग] +       काममन्युपरीतापि बुद्ध्यङ्ग रहितापि च +       वर्जयन्ति नृशंसानि पापेष्व अभिरता नराः +    + न विधिं गरसते परज्ञा परज्ञां तु गरसते विधिः +      विधिपर्यागतान अर्थान परज्ञा न परतिपद्यते +   + शश्वद धर्मात्मनां मुख्ये कुले जातस्य भारत +      कामलॊभाभिभूतस्य कथं ते चलिता मतिः +   + [प] +      शत्रूणां या वधे वृत्तिः सा मृगाणां वधे समृता +      राज्ञां मृगन मां मॊहात तवं गर्हयितुम अर्हसि +   + अच्छद्मनामायया च मृगाणां वध इष्यते +      स एव धर्मॊ राज्ञां तु तद विद्वान किं नु गर्हसे +   + अगस्त्यः सत्रम आसीनश चचार मृगयाम ऋषिः +      आरण्यान सर्वदैवत्यान मृगान परॊक्ष्य महावने +   + परमाण दृष्टधर्मेण कथम अस्मान विगर्हसे +      अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता +   + [मृग] +      न रिपून वै समुद्दिश्य विमुञ्चन्ति पुरा शरान +      रन्ध्र एषां विशेषेण वधकालः परशस्यते +   + [प] +      परमत्तम अप्रमत्तं वा विवृतं घनन्ति चौजसा +      उपायैर इषुभिस तीक्ष्णैः कस्मान मृगविगर्हसे +   + [म] +      नाहं घनन्तं मृगान राजन विगर्हे आत्मकारणात +      मैथुनं तु परतीक्ष्यं मे सयात तवयेहानृशंसतः +   + सर्वभूतहिते काले सर्वभूतेप्सिते तथा +      कॊ हि विद्वान मृगं हन्याच चरन्तं मैथुनं वने +      पुरुषार्थ फलं कान्तं यत तवया वितथं कृतम +   + पौरवाणाम ऋषीणां च तेषाम अक्लिष्टकर्मणाम +      वंशे जातस्य कौरव्य नानुरूपम इदं तव +   + नृशंसं कर्म सुमहत सर्वलॊकविगर्हितम +      अस्वर्ग्यम अयशस्यं च अधर्मिष्ठं च भारत +   + सत्री भॊगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित +      नार्हस तवं सुरसंकाश कर्तुम अस्वर्ग्यम ईदृशम +   + तवया नृशंसकर्तारः पापाचाराश च मानवाः +      निग्राह्याः पार्थिवश्रेष्ठ तरिवर्गपरिवर्जिताः +   + किं कृतं ते नरश्रेष्ठ निघ्नतॊ माम अनागसम +      मुनिं मूलफलाहारं मृगवेष धरं नृप +      वसमानम अरण्येषु नित्यं शम परायणम +   + तवयाहं हिंसितॊ यस्मात तस्मात तवाम अप्य असंशयम +      दवयॊर नृशंसकर्तारम अवशं काममॊहितम +      जीवितान्तकरॊ भाव एवम एवागमिष्यति +   + अहं हि किंदमॊ नाम तपसाप्रतिमॊ मुनिः +      वयपत्रपन मनुष्याणां मृग्यां मैथुनम आचरम +   + मृगॊ भूत्वा मृगैः सार्धं चरामि गहने वने +      न तु ते बरह्महत्येयं भविष्यत्य अविजानतः +      मृगरूपधरं हत्वा माम एवं काममॊहितम +   + अस्य तु तवं फलं मूढ पराप्स्यसीदृशम एव हि +      परियया सह संवासं पराप्य कामविमॊहितः +      तवम अप्य अस्याम अवस्थायां परेतलॊकं गमिष्यसि +   + अन्तकाले च संवासं यया गन्तासि कन्यया +      परेतराजवशं पराप्तं सर्वभूतदुरत्ययम +      भक्त्या मतिमतां शरेष्ठ सैव तवाम अनुयास्यति +   + वर्तमानः सुखे दुःखं यथाहं पराप्तितस तवया +      तथा सुखं तवां संप्राप्तं दुःखम अभ्यागमिष्यति +   + [व] +      एवम उक्त्वा सुदुःखार्तॊ जीवितात स वययुज्यत +      मृगः पाण्डुश च शॊकार्तः कषणेन समपद्यत + + +    + [वै] +       तं वयतीतम अतिक्रम्य राजा सवम इव बान्धवम +       सभार्यः शॊकदुःखार्तः पर्यदेवयद आतुरः +    + [पाण्डु] +       सताम अपि कुले जाताः कर्मणा बत दुर्गतिम +       पराप्नुवन्त्य अकृतात्मानः कामजालविमॊहिताः +    + शश्वद धर्मात्मना जातॊ बाल एव पिता मम +       जीवितान्तम अनुप्राप्तः कामात्मैवेति नः शरुतम +    + तस्य कामात्मनः कषेत्रे राज्ञः संयत वाग ऋषिः +       कृष्णद्वैपायनः साक्षाद भगवान माम अजीजनत +    + तस्याद्य वयसने बुद्धिः संजातेयं ममाधमा +       तयक्तस्य देवैर अनयान मृगयायां दुरात्मनः +    + मॊक्षम एव वयवस्यामि बन्धॊ हि वयसनं महत +       सुवृत्तिम अनुवर्तिष्ये ताम अहं पितुर अव्ययाम +       अतीव तपसात्मानं यॊजयिष्याम्य असंशयम +    + तस्माद एकॊ ऽहम एकाहम एकैकस्मिन वनस्पतौ +       चरन भैक्षं मुनिर मुण्डश चरिष्यामि महीम इमाम +    + पांसुना समवच्छन्नः शून्यागार परतिश्रयः +       वृक्षमूलनिकेतॊ वा तयक्तसर्वप्रियाप्रियः +    + न शॊचन न परहृष्यंश च तुल्यनिन्दात्मसंस्तुतिः +       निराशीर निर्नमस्कारॊ निर्द्वन्द्वॊ निष्परिग्रहः +    + न चाप्य अवहसन कं चिन न कुर्वन भरुकुटीं कव चित +      परसन्नवदनॊ नित्यं सर्वभूतहिते रतः +   + जङ्गमाजङ्गमं सर्वम अविहिंसंश चतुर्विधम +      सवासु परजास्व इव सदा समः पराणभृतां परति +   + एककालं चरन भैक्षं कुलानि दवे च पञ्च च +      असंभवे वा भैक्षस्य चरन्न अनशनान्य अपि +   + अल्पम अल्पं यथा भॊज्यं पूर्वलाभेन जातुचित +      नित्यं नातिचरँल लाभे अलाभे सप्त पूरयन +   + वास्यैकं तक्षतॊ बाहुं चन्दनेनैकम उक्षतः +      नाकल्याणं न कल्याणं परध्यायन्न उभयॊस तयॊः +   + न जिजीविषुवत किं चिन न मुमूर्षुवद आचरन +      मरणं जीवितं चैव नाभिनन्दन न च दविषन +   + याः काश चिज जीवता शक्याः कर्तुम अभ्युदय करियाः +      ताः सर्वाः समतिक्रम्य निमेषादिष्व अवस्थितः +   + तासु सर्वास्व अवस्थासु तयक्तसर्वेन्द्रियक्रियः +      संपरित्यक्त धर्मात्मा सुनिर्णिक्तात्म कल्मषः +   + निर्मुक्तः सर्वपापेभ्यॊ वयतीतः सर्ववागुराः +      न वशे कस्य चित तिष्ठन सधर्मा मातरिश्वनः +   + एतया सततं वृत्त्या चरन्न एवं परकारया +      देहं संधारयिष्यामि निर्भयं मार्गम आस्थितः +   + नाहं शवा चरिते मार्गे अवीर्य कृपणॊचिते +      सवधर्मात सततापेते रमेयं वीर्यवर्जितः +   + सत्कृतॊ ऽसक्तृतॊ वापि यॊ ऽनयां कृपण चक्षुषा +      उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि +   + [व] +      एवम उक्त्वा सुदुःखार्तॊ निःश्वासपरमॊ नृपः +      अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत +   + कौसल्या विदुरः कषत्ता राजा च सह बन्धुभिः +      आर्या सत्यवती भीष्मस ते च राजपुरॊहिताः +   + बराह्मणाश च महात्मानः सॊमपाः संशितव्रताः +      पौरवृद्धाश च ये तत्र निवसन्त्य अस्मद आश्रयाः +      परसाद्य सर्वे वक्तव्याः पाण्डुः परव्रजितॊ वनम +   + निशम्य वचनं भर्तुर वनवासे धृतात्मनः +      तत समं वचनं कुन्ती माद्री च समभाषताम +   + अन्ये ऽपि हय आश्रमाः सन्ति ये शक्या भरतर्षभः +      आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपॊ महत +      तवम एव भविता सार्थः सवर्गस्यापि न संशयः +   + परणिधायेन्द्रिय गरामं भर्तृलॊकपरायणे +      तयक्तकामसुखे हय आवां तप्स्यावॊ विपुलं तपः +   + यदि आवां महाप्राज्ञ तयक्ष्यसि तवं विशां पते +      अद्यैवावां परहास्यावॊ जीतिवं नात्र संशयः +   + [प] +      यदि वयवसितं हय एतद युवयॊर धर्मसंहितम +      सववृत्तिम अनुवर्तिष्ये ताम अहं पितुर अव्ययाम +   + तयक्तग्राम्य सुखाचारस तप्यमानॊ महत तपः +      वल्कली फलमूलाशी चरिष्यामि महावने +   + अग्निं जुह्वन्न उभौ कालाव उभौ कालाव उपस्पृशन +      कृशः परिमिताराहश चीरचर्म जटाधरः +   + शीतवातातप सहः कषुत्पिपासाश्रमान्वितः +      तपसा दुश्चरेणेदं शरीरम उपशॊषयन +   + एकान्तशीली विमृशन पक्वापक्वेन वर्तयन +      पितॄन देवांश च वन्येन वाग्भिर अद्भिश च तर्पयन +   + वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम +      नाप्रियाण्य आचरज जातु किं पुनर गरामवासिनाम +   + एवम आरण्य शास्त्राणाम उग्रम उग्रतरं विधिम +      काङ्क्षमाणॊ ऽहम आसिष्ये देहस्यास्य समापनात +   + [व] +      इत्य एवम उक्त्वा भार्ये ते राजा कौरववंशजः +      ततश चूडामणिं निष्कम अङ्गदे कुण्डलानि च +      वासांसि च महार्हाणि सत्रीणाम आभरणानि च +   + परदाय सर्वं विप्रेभ्यः पाण्डुः पुनर अभाषत +      गत्वा नागपुरं वाच्यं पाण्डुः परव्रजितॊ वनम +   + अर्थं कामं सुखं चैव रतिं च परमात्मिकाम +      परतस्थे सर्वम उत्सृज्य सभार्यः कुरुपुंगवः +   + ततस तस्यानुयात्राणि ते चैव परिचारकाः +      शरुत्वा भरत सिंहस्य विविधाः करुणा गिरः +      भीमम आर्तस्वरं कृत्वा हाहेति परिचुक्रुशुः +   + उष्णम अश्रुविमुञ्चन्तस तं विहाय महीपतिम +      ययुर नागपुरं तूर्णं सर्वम आदाय तद वचः +   + शरुत्वा च तेभ्यस तत सर्वं यथावृत्तं महावने +      धृतराष्ट्रॊ नरश्रेष्ठः पाण्डुम एवान्वशॊचत +   + राजपुत्रस तु कौरव्यः पाण्डुर मूलफलाशनः +      जगाम सह भार्याभ्यां ततॊ नागसभं गिरिम +   + स चैत्ररथम आसाद्य वारिषेणम अतीत्य च +      हिमवन्तम अतिक्रम्य परययौ गन्धमादनम +   + रक्ष्यमाणॊ महाभूतैः सिद्धैश च परमर्षिभिः +      उवास स तदा राजा समेषु विष���ेषु च +   + इन्द्र दयुम्न सरः पराप्य हंसकूटम अतीत्य च +      शतशृङ्गे महाराज तापसः समपद्यत + + +    + [व] +       तत्रापि तपसि शरेष्ठे वर्तमानः स वीर्यवान +       सिद्धचारणसंघानां बभूव परियदर्शनः +    + शुश्रूषुर अनहंवादी संयतात्मा जितेन्द्रियः +       सवर्गं गन्तुं पराक्रान्तः सवेन वीर्येण भारत +    + केषां चिद अभवद भराता केषां चिद अभवत सखा +       ऋषयस तव अपरे चैनं पुत्रवत पर्यपालयन +    + स तु कालेन महता पराप्य निष्कल्मषं तपः +       बरह्मर्षिसदृशः पाण्डुर बभूव भरतर्षभ +    + सवर्गपारं तितीर्षन स शतशृङ्गाद उदङ्मुखः +       परतस्थे सह पत्नीभ्याम अब्रुवंस तत्र तापसाः +       उपर्य उपरि गच्छन्तः शैलराजम उदङ्मुखाः +    + दृष्टवन्तॊ गिरेर अस्य दुर्गान देशान बहून वयम +       आक्रीडभूतान देवानां गन्धर्वाप्सरसां तथा +    + उद्यानानि कुबेरस्य समानि विषमाणि च +       महानदी नितम्बांश च दुर्गांश च गिरिगह्वरान +    + सन्ति नित्यहिमा देशा निर्वृक्ष मृगपक्षिणः +       सन्ति के चिन महावर्षा दुर्गाः के चिद दुरासदाः +    + अतिक्रामेन न पक्षी यान कुत एवेतरे मृगाः +       वायुर एकॊ ऽतिगाद यत्र सिद्धाश च परमर्षयः +    + गच्छन्त्यौ शैलराजे ऽसमिन राजपुत्र्यौ कथं तव इमे +      न सीदेताम अदुःखार्हे मा गमॊ भरतर्षभ +   + [प] +      अप्रजस्य महाभागा न दवारं परिचक्षते +      सवर्गे तेनाभितप्तॊ ऽहम अप्रजस तद बरवीमि वः +   + ऋणैश चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि +      पितृदेवर्षिमनुजदेयैः शतसहस्रशः +   + एतानि तु यथाकालं यॊ न बुध्यति मानवः +      न तस्य लॊकाः सन्तीति धर्मविद्भिः परतिष्ठितम +   + यज्ञैश च देवान परीणाति सवाध्यायतपसा मुनीन +      पुत्रैः शराद्धैश पितॄंश चापि आनृशंस्येन मानवान +   + ऋषिदेव मनुष्याणां परिमुक्तॊ ऽसमि धर्मतः +      पित्र्याद ऋणाद अनिर्मुक्तस तेन तप्ये तपॊधनाः +   + देहनाशे धरुवॊ नाशः पितॄणाम एष निश्चयः +      इह तस्मात परजा हेतॊः परजायन्ते नरॊत्तमाः +   + यथैवाहं पितुः कषेत्रे सृष्टस तेन महात्मना +      तथैवास्मिन मम कषेत्रे कथं वै संभवेत परजा +   + [तापसाह] +      अस्ति वै तव धर्मात्मन विद्म देवॊपमं शुभम +      अपत्यम अनघं राजन वयं दिव्येन चक्षुषा +   + दैवदिष्टं नरव्याघ्र कर्मणेहॊपपादय +      अक्लिष्टं फलम अव्यग्रॊ विन्दते बुद्धिमान नरः +   + तस्मिन दृष्टे फले तात परयत्नं कर्तुम अर्हसि +      अप���्यं गुणसंपन्नं लब्ध्वा परीतिम अपाप्स्यसि +   + [व] +      तच छरुत्वा तापस वचः पाण्डुश चिन्तापरॊ ऽभवत +      आत्मनॊ मृगशापेन जानन्न उपहतां करियाम +   + सॊ ऽबरवीद विजने कुन्तीं धर्मपत्नीं यशस्विनीम +      अपत्यॊत्पादने यॊगम आपदि परसमर्थयन +   + अपत्यं नाम लॊकेषु परतिष्ठा धर्मसंहिता +      इति कुन्ति विदुर धीराः शाश्वतं धर्मम आदितः +   + इष्टं दत्तं तपस तप्तं नियमश च सवनुष्ठितः +      सर्वम एवानपत्यस्य न पावनम इहॊच्यते +   + सॊ ऽहम एवं विदित्वैतत परपश्यामि शुचिस्मिते +      अनपत्यः शुभाँल लॊकान नावाप्स्यामीति चिन्तयन +   + मृगाभिशापान नष्टं मे परजनं हय अकृतात्मनः +      नृशंसकारिणॊ भीरु यथैवॊपहतं तथा +   + इमे वै बन्धुदायादाः षट पुत्रा धर्मदर्शने +      षड एवाबन्धु दायादाः पुत्रास ताञ शृणु मे पृथे +   + सवयं जातः परणीतश च परिक्रीतश च यः सुतः +      पौनर्भवश च कानीनः सवैरिण्यां यश च जायते +   + दत्तः करीतः कृत्रिमश च उपगच्छेत सवयं च यः +      सहॊढॊ जातरेताश च हीनयॊनिधृतश च यः +   + पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम +      उत्तमाद अवराः पुंसः काङ्क्षन्ते पुत्रम आपदि +   + अपत्यं धर्मफलदं शरेष्ठं विन्दन्ति साधवः +      आत्मशुक्राद अपि पृथे मनुः सवायम्भुवॊ ऽबरवीत +   + तस्मात परहेष्याम्य अद्य तवां हीनः परजननात सवयम +      सदृशाच छरेयसॊ वा तवं विद्ध्य अपत्यं यशस्विनि +   + शृणु कुन्ति कथां चेमां शार दण्डायनीं परति +      या वीर पत्नी गुरुभिर नियुक्तापत्य जन्मनि +   + पुष्पेण परयता सनाता निशि कुन्ति चतुष्पथे +      वरयित्वा दविजं सिद्धं हुत्वा पुंसवने ऽनलम +   + कर्मण्य अवसिते तस्मिन सा तेनैव सहावसत +      तत्र तरीञ जनयाम आस दुर्जयादीन महारथान +   + तथा तवम अपि कल्याणि बराह्मणात तपसाधिकात +      मन्नियॊगाद यतक्षिप्रम अपत्यॊत्पादनं परति + + +    + [व] +       एवम उक्ता महाराज कुन्ती पाण्डुम अभाषत +       कुरूणाम ऋषभं वीरं तदा भूमिपतिं पतिम +    + न माम अर्हसि धर्मज्ञ वक्तुम एवं कथं चन +       धर्मपत्नीम अभिरतां तवयि राजीवलॊचन +    + तवम एव तु महाबाहॊ मय्य अपत्यानि भारत +       वीर वीर्यॊपपन्नानि धर्मतॊ जनयिष्यसि +    + सवर्गं मनुजशार्दूल गच्छेयं सहिता तवया +       अपत्याय च मां गच्छ तवम एव कुरुनन्दन +    + न हय अहं मनसाप्य अन्यं गच्छेयं तवदृते नरम +       तवत्तः परतिविशिष्टश च कॊ ऽनयॊ ऽसति भुवि मानवः +    + इमां च तावद धर्म्यां तवं पौराणीं शृणु मे कथाम +       परिश्रुतां विशालाक्ष कीर्तयिष्यामि याम अहम +    + वयुषिताश्व इति खयातॊ बभूव किल पार्थिवः +       पुरा परमधर्मिष्ठः पूरॊर वंशविवर्धनः +    + तस्मिंश च यजमाने वै धर्मात्मनि महात्मनि +       उपागमंस ततॊ देवाः सेन्द्राः सह महर्षिभिः +    + अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः +       वयुषिताश्वस्य राजर्षेस ततॊ यज्ञे महात्मनः +    + वयुषिताश्वस ततॊ राजन्न अति मर्त्यान वयरॊचत +      सर्वभूतान्य अति यथा तपनः शिशिरात्यये +   + स विजित्य गृहीत्वा च नृपतीन राजसत्तमः +      पराच्यान उदीच्यान मध्यांश च दक्षिणात्यान अकालयत +   + अश्वमेधे महायज्ञे वयुषिताश्वः परतापवान +      बभूव स हि राजेन्द्रॊ दशनागबलान्वितः +   + अप्य अत्र गाथां गायन्ति ये पुराणविदॊ जनाः +      वयुषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम +      अपालयत सर्ववर्णान पिता पुत्रान इवौरसान +   + यजमानॊ महायज्ञैर बराह्मणेभ्यॊ ददौ धनम +      अनन्तरत्नान्य आदाय आजहार महाक्रतून +      सुषाव च बहून सॊमान सॊमसंस्थास ततान च +   + आसीत काक्षीवती चास्य भार्या परमसंमता +      भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि +   + कामयाम आसतुस तौ तु परस्परम इति शरुतिः +      स तस्यां कामसंमत्तॊ यक्ष्माणं समपद्यत +   + तेनाचिरेण कालेन जगामास्तम इवांशुमान +      तस्मिन परेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता +   + अपुत्रा पुरुषव्याघ्र विललापेति नः शरुतम +      भद्रा परमदुःखार्ता तन निबॊध नराधिप +   + नारी परमधर्मज्ञ सर्वा पुत्र विनाकृता +      पतिं विना जीवति या न सा जीवति दुःखिता +   + पतिं विना मृतं शरेयॊ नार्याः कषत्रिय पुंगव +      तवद्गतिं गन्तुम इच्छामि परसीदस्व नयस्व माम +   + तवया हीना कषणम अपि नाहं जीवितुम उत्सहे +      परसादं कुरु मे राजन्न इतस तूर्णं नयस्व माम +   + पृष्ठतॊ ऽनुगमिष्यामि समेषु विषमेषु च +      तवाम अहं नरशार्दूल गच्छन्तम अनिवर्तिनम +   + छायेवानपगा राजन सततं वशवर्तिनी +      भविष्यामि नरव्याघ्र नित्यं परियहिते रता +   + अद्य परभृति मां राजन कष्टा हृदयशॊषणाः +      आधयॊ ऽभिभविष्यन्ति तवदृते पुष्करेक्षण +   + अभाग्यया मया नूनं वियुक्ताः सहचारिणः +      संयॊगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव +   + तद इदं कर्मभिः पापैः पूर्वदेहेषु संचितम +      दुःखं माम अनुसंप्राप्तं राजंस तवद विप्रयॊगजम +   + अद्य परभृत्य अहं राजन कुश परस्तरशायिनी +      भविष्याम्य असुखाविष्टा तवद्दर्शनपरायणा +   + दर्शयस्व नरव्याघ्र साधु माम असुखान्विताम +      दीनाम अनाथां कृपणां विलपन्तीं नरेश्वर +   + एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः +      तं शवं संपरिष्वज्य वाक किलान्तर्हिताब्रवीत +   + उत्तिष्ठ भद्रे गच्छ तवं ददानीह वरं तव +      जनयिष्याम्य अपत्यानि तवय्य अहं चारुहासिनि +   + आत्मीये च वरारॊहे शयनीये चतुर्दशीम +      अष्टमीं वा ऋतुस्नाता संविशेथा मया सह +   + एवम उक्ता तु सा देवी तथा चक्रे पतिव्रता +      यथॊक्तम एव तद वाक्यं भद्रा पुत्रार्थिनी तदा +   + सा तेन सुषुवे देवी शवेन मनुजाधिप +      तरीञ शाल्वांश चतुरॊ मद्रान सुतान भरतसत्तम +   + तथा तवम अपि मय्य एव मनसा भरतर्षभ +      शक्तॊ जनयितुं पुत्रांस तपॊयॊगबलान्वयात + + +    + [व] +       एवम उक्तस तया राजा तां देवीं पुनर अब्रवीत +       धर्मविद धर्मसंयुक्तम इदं वचनम उत्तमम +    + एवम एतत पुरा कुन्ति वयुषिताश्वश चकार ह +       यथा तवयॊक्तं कल्याणि स हय आसीद अमरॊपमः +    + अथ तव इमं परवक्ष्यामि धर्मं तव एतं निबॊध मे +       पुराणम ऋषिभिर दृष्टं धर्मविद्भिर महात्मभिः +    + अनावृताः किल पुरा सत्रिय आसन वरानने +       कामचारविहारिण्यः सवतन्त्राश चारुलॊचने +    + तासां वयुच्चरमाणानां कौमारात सुभगे पतीन +       नाधर्मॊ ऽभूद वरारॊहे स हि धर्मः पुराभवत +    + तं चैव धर्मं पौराणं तिर्यग्यॊनिगताः परजाः +       अद्याप्य अनुविधीयन्ते कामद्वेषविवर्जिताः +       पुराणदृष्टॊ धर्मॊ ऽयं पूज्यते च महर्षिभिः +    + उत्तरेषु च रम्भॊरु कुरुष्व अद्यापि वर्तते +       सत्रीणाम अनुग्रह करः स हि धर्मः सनातनः +    + अस्मिंस तु लॊके नचिरान मर्यादेयं शुचिस्मिते +       सथापिता येन यस्माच च तन मे विस्तरतः शृणु +    + बभूवॊद्दालकॊ नाम महर्षिर इति नः शरुतम +       शवेतकेतुर इति खयातः पुत्रस तस्याभवन मुनिः +    + मर्यादेयं कृता तेन मानुषेष्व इति नः शरुतम +      कॊपात कमलपत्राक्षि यदर्थं तन निबॊध मे +   + शवेतकेतॊः किल पुरा समक्षं मातरं पितुः +      जग्राह बराह्मणः पाणौ गच्छाव इति चाब्रवीत +   + ऋषिपुत्रस ततः कॊपं चकारामर्षितस तदा +      मातरं तां तथा दृष्ट्वा नीयमानां बलाद इव +   + करुद्धं तं तु पिता दृष्ट्वा शवेतकेतुम उवाच ह +      मा तात कॊपं कार्षीस तवम ��ष धर्मः सनातनः +   + अनावृता हि सर्वेषां वर्णानाम अङ्गना भुवि +      यथा गावः सथितास तात सवे सवे वर्णे तथा परजाः +   + ऋषिपुत्रॊ ऽथ तं धर्मं शवेतकेतुर न चक्षमे +      चकार चैव मर्यादाम इमां सत्रीपुंसयॊर भुवि +   + मानुषेषु महाभागे न तव एवान्येषु जन्तुषु +      तदा परभृति मर्यादा सथितेयम इति नः शरुतम +   + वयुच्चरन्त्याः पतिं नार्या अद्य परभृति पातकम +      भरूण हत्या कृतं पापं भविष्यत्य असुखावहम +   + भार्यां तथा वयुच्चरतः कौमारीं बरह्मचारिणीम +      पतिव्रताम एतद एव भविता पातकं भुवि +   + पत्या नियुक्ता या चैव पत्न्य अपत्यार्थम एव च +      न करिष्यति तस्याश च भविष्यत्य एतद एव हि +   + इति तेन पुरा भीरु मर्यादा सथापिता बलात +      उद्दालकस्य पुत्रेण धर्म्या वै शवेतकेतुना +   + सौदासेन च रम्भॊरु नियुक्तापत्य जन्मनि +      मदयन्ती जगामर्षिं वसिष्ठम इति नः शरुतम +   + तस्माल लेभे च सा पुत्रम अश्मकं नाम भामिनी +      भार्या कल्माषपादस्य भर्तुः परियचिकीर्षता +   + अस्माकम अपि ते जन्म विदितं कमलेक्षणे +      कृष्णद्वैपायनाद भीरु कुरूणां वंशवृद्धये +   + अत एतानि सर्वाणि कारणानि समीक्ष्य वै +      ममैतद वचनं धर्म्यं कर्तुम अर्हस्य अनिन्दिते +   + ऋताव ऋतौ राजपुत्रि सत्रिया भर्ता यतव्रते +      नातिवर्तव्य इत्य एवं धर्मं धर्मविदॊ विदुः +   + शेषेष्व अन्येषु कालेषु सवातन्त्र्यं सत्री किलार्हति +      धर्मम एतं जनाः सन्तः पुराणं परिचक्षते +   + भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यम एव वा +      यद बरूयात तत तथा कार्यम इति धर्मविदॊ विदुः +   + विशेषतः पुत्रगृद्धी हीनः परजननात सवयम +      यथाहम अनवद्याङ्गि पुत्रदर्शनलालसः +   + तथा रक्ताङ्गुलि तलः पद्मपत्र निभः शुभे +      परसादार्थं मया ते ऽयं शिरस्य अभ्युद्यतॊ ऽञजलिः +   + मन्नियॊगात सुकेशान्ते दविजातेस तपसाधिकात +      पुत्रान गुणसमायुक्तान उत्पादयितुम अर्हसि +      तवत्कृते ऽहं पृथुश्रॊणिगच्छेयं पुत्रिणां गतिम +   + एवम उक्ता ततः कुन्ती पाण्डुं परपुरंजयम +      परत्युवाच वरारॊहा भर्तुः परियहिते रता +   + पितृवेश्मन्य अहं बाला नियुक्तातिथि पूजने +      उग्रं पर्यचरं तत्र बराह्मणं संशितव्रतम +   + निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः +      तम अहं संशितात्मानं सर्वयज्ञैर अतॊषयम +   + स मे ऽभिचार संयुक्तम आचष्ट भगवान वरम +      मन्त्रग���रामं च मे परादाद अब्रवीच चैव माम इदम +   + यं यं देवं तवम एतेन मन्त्रेणावाहयिष्यसि +      अकामॊ वा सकामॊ वा स ते वशम उपैष्यति +   + इत्य उक्ताहं तदा तेन पितृवेश्मनि भारत +      बराह्मणेन वचस तथ्यं तस्य कालॊ ऽयम आगतः +   + अनुज्ञाता तवया देवम आह्वयेयम अहं नृप +      तेन मन्त्रेण राजर्षे यथा सयान नौ परजा विभॊ +   + आवाहयामि कं देवं बरूहि तत्त्वविदां वर +      तवत्तॊ ऽनुज्ञा परतीक्षां मां विद्ध्य अस्मिन कर्मणि सथिताम +   + [प] +      अद्यैव तवं वरारॊहे परयतस्व यथाविधि +      धर्मम आवाहय शुभे स हि देवेषु पुण्यभाक +   + अधर्मेण न नॊ धर्मः संयुज्येत कथं चन +      लॊकश चायं वरारॊहे धर्मॊ ऽयम इति मंस्यते +   + धार्मिकश च कुरूणां स भविष्यति न संशयः +      दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः +   + तस्माद धर्मं पुरस्कृत्य नियता तवं शुचिस्मिते +      उपचाराभिचाराभ्यां धर्मम आराधयस्व वै +   + [व] +      सा तथॊक्ता तथेत्य उक्त्वा तेन भर्त्रा वराङ्गना +      अभिवाद्याभ्यनुज्ञाता परदक्षिणम अवर्तत + + +    + [व] +       संवत्सराहिते गर्भे गान्धार्या जनमेजय +       आह्वयाम आस वै कुन्ती गर्भार्थं धर्मम अच्युतम +    + सा बलिं तवरिता देवी धर्मायॊपजहार ह +       जजाप जप्यं विधिवद दत्तं दुर्वाससा पुरा +    + संगम्य सा तु धर्मेण यॊगमूर्ति धरेण वै +       लेभे पुत्रं वरारॊहा सर्वप्राणभृतां वरम +    + ऐन्द्रे चन्द्रसमायुक्ते मुहूर्ते ऽभिजिते ऽषटमे +       दिवा मध्यगते सूर्ये तिथौ पुण्ये ऽभिपूजिते +    + समृद्धयशसं कुन्ती सुषाव समये सुतम +       जातमात्रे सुते तस्मिन वाग उवाचाशरीरिणी +    + एष धर्मभृतां शरेष्ठॊ भविष्यति न संशयः +       युधिष्ठिर इति खयातः पाण्डॊः परथमजः सुतः +    + भविता परथितॊ राजा तरिषु लॊकेषु विश्रुतः +       यशसा तेजसा चैव वृत्तेन च समन्वितः +    + धार्मिकं तं सुतं लब्ध्वा पाण्डुस तां पुनर अब्रवीत +       पराहुः कषत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु +    + ततस तथॊक्ता पत्या तु वायुम एवाजुहाव सा +       तस्माज जज्ञे महाबाहुर भीमॊ भीमपराक्रमः +    + तम अप्य अतिबलं जातं वाग अभ्यवदद अच्युतम +      सर्वेषां बलिनां शरेष्ठॊ जातॊ ऽयम इति भारत +   + इदम अत्यद्भुतं चासीज जातमात्रे वृकॊदरे +      यद अङ्कात पतितॊ मातुः शिलां गात्रैर अचूर्णयत +   + कुन्ती वयाघ्रभयॊद्विग्ना सहसॊत्पतिता किल +      नान्वबुध्यत संसुप्तम उत्सङ��गे सवे वृकॊदरम +   + ततः स वर्ज संघातः कुमारॊ ऽभयपतद गिरौ +      पतता तेन शतधा शिला गात्रैर विचूर्णिता +      तां शिलां चूर्णितां दृष्ट्वा पाण्डुर विस्मयम आगमत +   + यस्मिन्न अहनि भीमस तु जज्ञे भरतसत्तम +      दुर्यॊधनॊ ऽपि तत्रैव परजज्ञे वसुधाधिप +   + जाते वृकॊदरे पाण्डुर इदं भूयॊ ऽनवचिन्तयत +      कथं नु मे वरः पुत्रॊ लॊकश्रेष्ठॊ भवेद इति +   + दैवे पुरुषकारे च लॊकॊ ऽयं हि परतिष्ठितः +      तत्र दैवं तु विधिना कालयुक्तेन लभ्यते +   + इन्द्रॊ हि राजा देवानां परधान इति नः शरुतम +      अप्रमेयबलॊत्साहॊ वीर्यवान अमितद्युतिः +   + तं तॊषयित्वा तपसा पुत्रं लप्स्ये महाबलम +      यं दास्यति स मे पुत्रं स वरीयान भविष्यति +      कर्मणा मनसा वाचा तस्मात तप्स्ये महत तपः +   + ततः पाण्डुर महातेजा मन्त्रयित्वा महर्षिभिः +      दिदेश कुन्त्याः कौरव्यॊ वरतं साम्वत्सरं शुभम +   + आत्मना च महाबाहुर एकपादस्थितॊ ऽभवत +      उग्रं स तप आतस्थे परमेण समाधिना +   + आरिराधयिषुर देवं तरिदशानां तम ईश्वरम +      सूर्येण सहधर्मात्मा पर्यवर्तत भारत +   + तं तु कालेन महता वासवः परत्यभाषत +      पुत्रं तव परदास्यामि तरिषु लॊकेषु विश्रुतम +   + देवानां बराह्मणानां च सुहृदां चार्थसाधकम +      सुतं ते ऽगर्यं परदास्यामि सर्वामित्र विनाशनम +   + इत्य उक्तः कौरवॊ राजा वासवेन महात्मना +      उवाच कुन्तीं धर्मात्मा देवराजवचः समरन +   + नीतिमन्तं महात्मानम आदित्यसमतेजसम +      दुराधर्षं करियावन्तम अतीवाद्भुत दर्शनम +   + पुत्रं जनय सुश्रॊणि धाम कषत्रिय तेजसाम +      लब्धः परसादॊ देवेन्द्रात तम आह्वय शुचिस्मिते +   + एवम उक्ता ततः शक्रम आजुहाव यशस्विनी +      अथाजगाम देवेन्द्रॊ जनयाम आस चार्जुनम +   + जातमात्रे कुमारे तु वाग उवाचाशरीरिणी +      महागम्भीर निर्घॊषा नभॊ नादयती तदा +   + कार्तवीर्य समः कुन्ति शिबितुल्यपराक्रमः +      एष शक्र इवाजेयॊ यशस ते परथयिष्यति +   + अदित्या विष्णुना परीतिर यथाभूद अभिवर्धिता +      तथा विष्णुसमः परीतिं वर्धयिष्यति ते ऽरजुनः +   + एष मद्रान वशे कृत्वा कुरूंश च सह केकयैः +      चेदिकाशिकरूषांश च कुरु लक्ष्म सुधास्यति +   + एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः +      मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम +   + गरामणीश च महीपालान एष जित्वा महाबलः +      भरातृभिः सहितॊ वीरस तरीन मेधान आहरिष्य��ि +   + जामदग्न्य समः कुन्ति विष्णुतुल्यपराक्रमः +      एष वीर्यवतां शरेष्ठॊ भविष्यत्य अपराजितः +   + तथा दिव्यानि चास्त्राणि निखिलान्य आहरिष्यति +      विप्रनष्टां शरियं चायम आहर्ता पुरुषर्षभः +   + एताम अत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके +      उक्तवान वायुर आकाशे कुन्ती शुश्राव चास्य ताम +   + वाचम उच्चारिताम उच्चैस तां निशम्य तपस्विनाम +      बभूव परमॊ हर्षः शतशृङ्गनिवासिनाम +   + तथा देव ऋषीणां च सेन्द्राणां च दिवौकसाम +      आकाशे दुन्दुभीनां च बभूव तुमुलः सवनः +   + उदतिष्ठन महाघॊषः पुष्पवृष्टिभिर आवृतः +      समवेत्य च देवानां गणाः पार्थम अपूजयन +   + काद्रवेया वैनतेया गन्धर्वाप्सरसस तथा +      परजानां पतयः सर्वे सप्त चैव महर्षयः +   + भरद्वाजः कश्यपॊ गौतमश च; विश्वामित्रॊ जमदग्निर वसिष्ठः +      यश चॊदितॊ भास्करे ऽभूत परनष्टे; सॊ ऽपय अत्रात्रिर भगवान आजगाम +   + मरीचिर अङ्गिराश चैव पुलस्त्यः पुलहः करतुः +      दक्षः परजापतिश चैव गन्धर्वाप्सरसस तथा +   + दिव्यमाल्याम्बरधराः सर्वालंकार भूषिताः +      उपगायन्ति बीभत्सुम उपनृत्यन्ति चाप्सराः +      गन्धर्वैः सहितः शरीमान परागायत च तुम्बुरुः +   + भीमसेनॊग्र सेनौ च ऊर्णायुर अनघस तथा +      गॊपतिर धृतराष्ट्रश च सूर्यवर्चाश च सप्तमः +   + युगपस तृणपः कार्ष्णिर नन्दिश चित्ररथस तथा +      तरयॊदशः शालिशिराः पर्जन्यश च चतुर्दशः +   + कलिः पञ्चदशश चात्र नारदश चैव षॊडशः +      सद वा बृहद वा बृहकः करालश च महायशाः +   + बरह्म चारी बहुगुणः सुपर्णश चेति विश्रुतः +      विश्वावसुर भुमन्युश च सुचन्द्रॊ दशमस तथा +   + गीतमाधुर्य संपन्नौ विख्यातौ च हहाहुहू +      इत्य एते देवगन्धर्वा जगुस तत्र नरर्षभम +   + तथैवाप्सरसॊ हृष्टाः सर्वालंकार भूषिताः +      ननृतुर वै महाभागा जगुश चायतलॊचनाः +   + अनूना चानवद्या च परिय मुख्या गुणावरा +      अद्रिका च तथा साची मिश्रकेशी अलम्बुसा +   + मरीचिः शिचुका चैव विद्युत पर्णा तिलॊत्तमा +      अग्निका लक्षणा कषेमा देवी रम्भा मनॊरमा +   + असिता च सुबाहुश च सुप्रिया सुवपुस तथा +      पुण्डरीका सुगन्धा च सुरथा च परमाथिनी +   + काम्या शारद्वती चैव ननृतुस तत्र संघशः +      मेनका सहजन्या च पर्णिका पुञ्जिकस्थला +   + ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्य अपि +      उम्लॊचेत्य अभिविख्याता परम्लॊचेति च ता दश +      ��र्वश्य एकादशीत्य एता जगुर आयतलॊचनाः +   + धातार्यमा च मित्रश च वरुणॊ ऽंशॊ भगस तथा +      इन्द्रॊ विवस्वान पूषा च तवष्टा च सविता तथा +   + पर्जन्यश चैव विष्णुश च आदित्याः पावकार्चिषः +      महिमानं पाण्डवस्य वर्धयन्तॊ ऽमबरे सथिताः +   + मृगव्याधश च शर्वश च निरृतिश च महायशाः +      अजैकपाद अहिर बुध्न्यः पिनाकी च परंतपः +   + दहनॊ ऽथेश्वरश चैव कपाली च विशां पते +      सथाणुर भवश च भगवान रुद्रास तत्रावतस्थिरे +   + अश्विनौ वसवश चाष्टौ मरुतश च महाबलाः +      विश्वे देवास तथा साध्यास तत्रासन परिसंस्थिताः +   + कर्कॊटकॊ ऽथ शेषश च वासुकिश च भुजंगमः +      कच्छपश चापकुण्डश च तक्षकश च महॊरगः +   + आययुस तेजसा युक्ता महाक्रॊधा महाबलाः +      एते चान्ये च बहवस तत्र नागा वयवस्थिताः +   + तार्क्ष्यश चारिष्टनेमिश च गरुडश चासित धवजः +      अरुणश चारुणिश चैव वैनतेया वयवस्थिताः +   + तद दृष्ट्वा महद आश्चर्यं विस्मिता मुनिसत्तमाः +      अधिकां सम ततॊ वृत्तिम अवर्तन पाण्डवान परति +   + पाण्डुस तु पुनर एवैनां पुत्र लॊभान महायशाः +      पराहिणॊद दर्शनीयाङ्गीं कुन्ती तव एनम अथाब्रवीत +   + नातश चतुर्थं परसवम आपत्स्व अपि वदन्त्य उत +      अतः परं चारिणी सयात पञ्चमे बन्धकी भवेत +   + स तवं विद्वन धर्मम इमं बुद्धिगम्यं कथं नु माम +      अपत्यार्थं समुत्क्रम्य परमादाद इव भाषसे + + +    + [व] +       कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च +       मद्रराजसुता पाण्डुं रहॊ वचनम अब्रवीत +    + न मे ऽसति तवयि संतापॊ विगुणे ऽपि परंतप +       नावरत्वे वरार्हायाः सथित्वा चानघ नित्यदा +    + गान्धार्याश चैव नृपते जातं पुत्रशतं तथा +       शरुत्वा न मे तथा दुःखम अभवत कुरुनन्दन +    + इदं तु मे महद दुःखं तुल्यतायाम अपुत्रता +       दिष्ट्या तव इदानीं भर्तुर मे कुन्त्याम अप्य अस्ति संततिः +    + यदि तव अपत्यसंतानं कुन्ति राजसुता मयि +       कुर्याद अनुग्रहॊ मे सयात तव चापि हितं भवेत +    + सतम्भॊ हि मे सपत्नीत्वाद वक्तुं कुन्ति सुतां परति +       यदि तु तवं परसन्नॊ मे सवयम एनां परचॊदय +    + [प] +       ममाप्य एष सदा माद्रि हृद्य अर्थः परिवर्तते +       न तु तवां परसहे वक्तुम इष्टानिष्ट विवक्षया +    + तव तव इदं मतं जञात्वा परयतिष्याम्य अतः परम +       मन्ये धरुवं मयॊक्ता सा वचॊ मे परतिपत्स्यते +    + [व] +       ततः कुन्तीं पुनः पाण्डुर विविक्त इदम अ���्रवीत +       कुलस्य मम संतानं लॊकस्य च कुरु परियम +    + मम चापिण्ड नाशाय पूर्वेषाम अपि चात्मनः +      मत्प्रियार्थं च कल्याणि कुरु कल्याणम उत्तमम +   + यशसॊ ऽरथाय चैव तवं कुरु कर्म सुदुष्करम +      पराप्याधिपत्यम इन्द्रेण यज्ञैर इष्टं यशॊऽरथिना +   + तथा मन्त्रविदॊ विप्रास तपस तप्त्वा सुदुष्करम +      गुरून अभ्युपगच्छन्ति यशसॊ ऽरथाय भामिनि +   + तथा राजर्षयः सर्वे बराह्मणाश च तपॊधनाः +      चक्रुर उच्चावचं कर्म यशसॊ ऽरथाय दुष्करम +   + सा तवं माद्रीं पलवेनेव तारयेमाम अनिन्दिते +      अपत्यसंविभागेन परां कीर्तिम अवाप्नुहि +   + एवम उक्ताब्रवीन माद्रीं सकृच चिन्तय दैवतम +      तस्मात ते भवितापत्यम अनुरूपम असंशयम +   + ततॊ माद्री विचार्यैव जगाम मनसाश्विनौ +      ताव आगम्य सुतौ तस्यां जनयाम आसतुर यमौ +   + नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि +      तथैव ताव अपि यमौ वाग उवाचाशरीरिणी +   + रूपसत्त्वगुणॊपेताव एताव अन्याञ जनान अति +      भासतस तेजसात्यर्थं रूपद्रविण संपदा +   + नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः +      भक्त्या च कर्मणा चैव तथाशीर्भिर विशां पते +   + जयेष्ठं युधिष्ठिरेत्य आहुर भीमसेनेति मध्यमम +      अर्जुनेति तृतीयं च कुन्तीपुत्रान अकल्पयन +   + पूर्वजं नकुलेत्य एवं सहदेवेति चापरम +      माद्रीपुत्राव अकथयंस ते विप्राः परीतमानसाः +      अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः +   + कुन्तीम अथ पुनः पाण्डुर माद्र्य अर्थे समचॊदयत +      तम उवाच पृथा राजन रहस्य उक्ता सती सदा +   + उक्ता सकृद दवन्द्वम एषा लेभे तेनास्मि वञ्चिता +      बिभेम्य अस्याः परिभवान नारीणां गतिर ईदृशी +   + नाज्ञासिषम अहं मूढा दवन्द्वाह्वाने फलद्वयम +      तस्मान नाहं नियॊक्तव्या तवयैषॊ ऽसतु वरॊ मम +   + एवं पाण्डॊः सुताः पञ्च देवदत्ता महाबलाः +      संभूताः कीर्तिमन्तस ते कुरुवंशविवर्धनाः +   + शुभलक्षणसंपन्नाः सॊमवत परियदर्शनाः +      सिंहदर्पा महेष्वासाः सिंहविक्रान्त गामिनः +      सिंहग्रीवा मनुष्येन्द्रा ववृधुर देव विक्रमाः +   + विवर्धमानास ते तत्र पुण्ये हैमवते गिरौ +      विस्मयं जनयाम आसुर महर्षीणां समेयुषाम +   + ते च पञ्चशतं चैव कुरुवंशविवर्धनाः +      सर्वे ववृधुर अल्पेन कालेनाप्स्व इव नीरजाः + + +    + [वै] +       दर्शनीयांस ततः पुत्रान पाण्डुः पञ्च महावने +       तान पश्यन पर्वते रेमे सवबाहुब���पालितान +    + सुपुष्पित वने काले कदा चिन मधुमाधवे +       भूतसंमॊहने राजा सभार्यॊ वयचरद वनम +    + पलाशैस तिलकैश चूतैश चम्पकैः पारिभद्रकैः +       अन्यैश च बहुभिश वृक्षैः फलपुष्पसमृद्धिभिः +    + जलस्थानैश च विविधैः पद्मिनीभिश च शॊभितम +       पाण्डॊर वनं तु संप्रेक्ष्य परजज्ञे हृदि मन्मथः +    + परहृष्टमनसं तत्र विहरन्तं यथामरम +       तं माद्र्य अनुजगामैका वसनं बिभ्रती शुभम +    + समीक्षमाणः स तु तां वयःस्थां तनु वाससम +       तस्य कामः परववृधे गहने ऽगनिर इवॊत्थितः +    + रहस्य आत्मसमां दृष्ट्वा राजा राजीवलॊचनाम +       न शशाक नियन्तुं तं कामं कामबलात कृतः +    + तत एनां बलाद राजा निजग्राह रहॊगताम +       वार्यमाणस तया देव्या विस्फुरन्त्या यथाबलम +    + स तु कामपरीतात्मा तं शापं नान्वबुध्यत +       माद्रीं मैथुन धर्मेण गच्छमानॊ बलाद इव +    + जीवितान्ताय कौरव्यॊ मन्मथस्य वशंगतः +      शापजं भयम उत्सृज्य जगामैव बलात परियाम +   + तस्य कामात्मनॊ बुद्धिः साक्षात कालेन मॊहिता +      संप्रमथ्येन्द्रिय गरामं परनष्टा सह चेतसा +   + स तया सह संगम्य भार्यया कुरुनन्दन +      पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा +   + ततॊ माद्री समालिङ्ग्य राजानं गतचेतसम +      मुमॊच दुःखजं शब्दं पुनः पुनर अतीव ह +   + सह पुत्रैस ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ +      आजग्मुः सहितास तत्र यत्र राजा तथागतः +   + ततॊ माद्र्य अब्रवीद राजन्न आर्ता कुन्तीम इदं वचः +      एकैव तवम इहागच्छ तिष्ठन्त्व अत्रैव दारकाः +   + तच छरुत्वा वचनं तस्यास तत्रैवावार्य दारकान +      हताहम इति विक्रुश्य सहसॊपजगाम ह +   + दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले +      कुन्ती शॊकपरीताङ्गी विललाप सुदुःखिता +   + रक्ष्यमाणॊ मया नित्यं वीरः सततम आत्मवान +      कथं तवम अभ्यतिक्रान्तः शापं जानन वनौकसः +   + ननु नाम तवया माद्रि रक्षितव्यॊ जनाधिपः +      सा कथं लॊभितवती विजने तवं नराधिपम +   + कथं दीनस्य सततं तवाम आसाद्य रहॊगताम +      तं विचिन्तयतः शापं परहर्षः समजायत +   + धन्या तवम असि बाह्लीकि मत्तॊ भाग्यतरा तथा +      दृष्टवत्य असि यद वक्त्रं परहृष्टस्य महीपतेः +   + [म] +      विलॊभ्यमानेन मया वार्यमाणेन चासकृत +      आत्मा न वारितॊ ऽनेन सत्यं दिष्टं चिकीर्षुणा +   + [क] +      अहं जयेष्ठा धर्मपत्नी जयेष्ठं धर्मफलं मम +      अवश्यं भाविनॊ भावान मा मां माद्रि निवर्तय +   + अन्वेष्यामीह भर्तारम अहं परेतवशं गतम +      उत्तिष्ठ तवं विसृज्यैनम इमान रक्षस्व दारकान +   + [म] +      अहम एवानुयास्यामि भर्तारम अपलायिनम +      न हि तृप्तास्मि कामानां तज जयेष्ठा अनुमन्यताम +   + मां चाभिगम्य कषीणॊ ऽयं कामाद भरतसत्तमः +      तम उच्छिन्द्याम अस्य कामं कथं नु यमसादने +   + न चाप्य अहं वर्तयन्ती निर्विशेषं सुतेषु ते +      वृत्तिम आर्ये चरिष्यामि सपृशेद एनस तथा हि माम +   + तस्मान मे सुतयॊः कुन्ति वर्तितव्यं सवपुत्रवत +      मां हि कामयमानॊ ऽयं राजा परेतवशं गतः +   + राज्ञः शरीरेण सह ममापीदं कलेवरम +      दग्धव्यं सुप्रतिच्छन्नम एतद आर्ये परियं कुरु +   + दारकेष्व अप्रमत्ता च भवेथाश च हिता मम +      अतॊ ऽनयन न परपश्यामि संदेष्टव्यं हि किं चन +   + [व] +      इत्य उक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम +      मद्रराजात्मजा तूर्णम अन्वारॊहद यशस्विनी + + +    + [व] +       पाण्डॊर अवभृथं कृत्वा देवकल्पा महर्षयः +       ततॊ मन्त्रम अकुर्वन्त ते समेत्य तपस्विनः +    + हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः +       अस्मिन सथाने तपस तप्तुं तापसाञ शरणं गतः +    + स जातमात्रान पुत्रांश च दारांश च भवताम इह +       परदायॊपनिधिं राजा पाण्डुः सवर्गम इतॊ गतः +    + ते परस्परम आमन्त्र्य सर्वभूतहिते रताः +       पाण्डॊः पुत्रान पुरस्कृत्य नगरं नागसाह्वयम +    + उदारमनसः सिद्धा गमने चक्रिरे मनः +       भीष्माय पाण्डवान दातुं धृतराष्ट्राय चैव हि +    + तस्मिन्न एव कषणे सर्वे तान आदाय परतस्थिरे +       पाण्डॊर दारांश च पुत्रांश च शरीरं चैव तापसाः +    + सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला +       परपन्ना दीर्घम अध्वानं संक्षिप्तं तद अमन्यत +    + सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम +       वर्धमानपुरद्वारम आससाद यशस्विनी +    + तं चारणसहस्राणां मुनीनाम आगमं तदा +       शरुत्वा नागपुरे नॄणां विस्मयः समजायत +    + मुहूर्तॊदित आदित्ये सर्वे धर्मपुरस्कृताः +      सदारास तापसान दरष्टुं निर्ययुः पुरवासिनः +   + सत्री संघाः कषत्रसंघाश च यानसंघान समास्थिताः +      बराह्मणैः सह निर्जग्मुर बराह्मणानां च यॊषितः +   + तथा विट शूद्र संघानां महान वयतिकरॊ ऽभवत +      न कश चिद अकरॊद ईर्ष्याम अभवन धर्मबुद्धयः +   + तथा भीष्मः शांतनवः सॊमदत्तॊ ऽथ बाह्लिकः +      परज्ञा चक्षुश च राज��्षिः कषत्ता च विदुरः सवयम +   + सा च सत्यवती देवी कौसल्या च यशस्विनी +      राजदारैः परिवृता गान्धारी च विनिर्ययौ +   + धृतराष्ट्रस्य दायादा दुर्यॊधन पुरॊगमाः +      भूषिता भूषणैश चित्रैः शतसंख्या विनिर्ययुः +   + तान महर्षिगणान सर्वाञ शिरॊभिर अभिवाद्य च +      उपॊपविविशुः सर्वे कौरव्याः सपुरॊहिताः +   + तथैव शिरसा भूमाव अभिवाद्य परणम्य च +      उपॊपविविशुः सर्वे पौरजानपदा अपि +   + तम अकूजम इवाज्ञाय जनौघं सर्वशस तदा +      भीष्मॊ राज्यं च राष्ट्रं च महर्षिभ्यॊ नयवेदयत +   + तेषाम अथॊ वृद्धतमः परत्युत्थाय जटाजिनी +      महर्षिमतम आज्ञाय महर्षिर इदम अब्रवीत +   + यः स कौरव्य दायादः पाण्डुर नाम नराधिपः +      कामभॊगान परित्यज्य शतशृङ्गम इतॊ गतः +   + बरह्मचर्य वरतस्थस्य तस्य दिव्येन हेतुना +      साक्षाद धर्माद अयं पुत्रस तस्य जातॊ युधिष्ठिरः +   + तथेमं बलिनां शरेष्ठं तस्य राज्ञॊ महात्मनः +      मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम +   + पुरुहूताद अयं जज्ञे कुन्त्यां सत्यपराक्रमः +      यस्य कीरित्र महेष्वासान सर्वान अभिभविष्यति +   + यौ तु माद्री महेष्वासाव असूत कुरुसत्तमौ +      अश्विभ्यां मनुजव्याघ्राव इमौ ताव अपि तिष्ठतः +   + चरता धर्मनित्येन वनवासं यशस्विना +      एष पैतामहॊ वंशः पाण्डुना पुनर उद्धृतः +   + पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च +      पश्यतः सततं पाण्डॊः शश्वत परीतिर अवर्धत +   + वर्तमानः सतां वृत्ते पुत्रलाभम अवाप्य च +      पितृलॊकं गतः पाण्डुर इतः सप्तदशे ऽहनि +   + तं चिता गतम आज्ञाय वैश्वानर मुखे हुतम +      परविष्टा पावकं माद्री हित्वा जीवितम आत्मनः +   + सा गता सह तेनैव पतिलॊकम अनुव्रता +      तस्यास तस्य च यत कार्यं करियतां तदनन्तरम +   + इमे तयॊः शरीरे दवे सुताश चेमे तयॊर वराः +      करियाभिर अनुगृह्यन्तां सह मात्रा परंतपाः +   + परेतकार्ये च निर्वृत्ते पितृमेधं महायशाः +      लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलॊद्वहः +   + एवम उक्त्वा कुरून सर्वान कुरूणाम एव पश्यताम +      कषणेनान्तर हिताः सर्वे चारणा गुह्यकैः सह +   + गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः +      ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः + + +    + [ध] +       पाण्डॊर विदुर सर्वाणि परेतकार्याणि कारय +       राजवद राजसिंहस्य माद्र्याश चैव विशेषतः +    + पशून वासांसि रत्नानि धनानि विविधानि च +       पाण्डॊः परयच्छ माद्र्याश च येभ्यॊ यावच च वाञ्छितम +    + यथा च कुन्ती सत्कारं कुर्यान माध्र्यास तथा कुरु +       यथा न वायुर नादित्यः पश्येतां तां सुसंवृताम +    + न शॊच्यः पाण्डुर अनघः परशस्यः स नराधिपः +       यस्य पञ्च सुता वीरा जाताः सुरसुतॊपमाः +    + [व] +       विदुरस तं तथेत्य उक्त्वा भीष्मेण सह भारत +       पाण्डुं संस्कारयाम आस देशे परमसंवृते +    + ततस तु नगरात तूर्णम आज्यहॊमपुरस्कृताः +       निर्हृताः पावका दीप्ताः पाण्डॊ राजपुरॊहितैः +    + अथैनम आर्तवैर गन्धैर माल्यैश च विविधैर वरैः +       शिबिकां समलंचक्रुर वाससाच्छाद्य सर्वशः +    + तां तथा शॊभितां माल्यैर वासॊभिश च महाधनैः +       अमात्या जञातयश चैव सुहृदश चॊपतस्थिरे +    + नृसिंहं नरयुक्तेन परमालंकृतेन तम +       अवहन यानमुख्येन सह माद्र्या सुसंवृतम +    + पाण्डुरेणातपत्रेण चामरव्यजनेन च +      सर्ववादित्र नादैश च समलंचक्रिरे ततः +   + रत्नानि चाप्य उपादाय बहूनि शतशॊ नराः +      परददुः काङ्क्षमाणेभ्यः पाण्डॊस तत्रौर्ध्वदेकिकम +   + अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च +      आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च +   + जायकैः शुक्लवासॊभिर हूयमाना हुताशनाः +      अगच्छन्न अग्रतस तस्य दीप्यमानाः सवलंकृताः +   + बराह्मणाः कषत्रिया वैश्याः शूद्राश चैव सहस्रशः +      रुदन्तः शॊकसंतप्ता अनुजग्मुर नराधिपम +   + अयम अस्मान अपाहाय दुःखे चाधाय शाश्वते +      कृत्वानाथान परॊ नाथः कव यास्यति नराधिपः +   + करॊशन्तः पाण्डवाः सर्वे भीष्मॊ विदुर एव च +      रमणीये वनॊद्देशे गङ्गातीरे समे शुभे +   + नयासयाम आसुर अथ तां शिबिकां सत्यवादिनः +      सभार्यस्य नृसिंहस्य पाण्डॊर अक्लिष्टकर्मणः +   + ततस तस्य शरीरं तत सर्वगन्धनिषेवितम +      शुचि कालीयकादिग्धं मुख्यस्नानाधिवासितम +      पर्यषिञ्चज जलेनाशु शातकुम्भमयैर घटैः +   + चन्दनेन च मुख्येन शुक्लेन समलेपयन +      कालागुरुविमिश्रेण तथा तुङ्गरसेन च +   + अथैनं देशजैः शुक्लैर वासॊभिः समयॊजयन +      आच्छन्नः स तु वासॊभिर जीवन्न इव नरर्षभः +      शुशुभे पुरुषव्याघ्रॊ महार्हशयनॊचितः +   + याजकैर अभ्यनुज्ञातं परेतकर्मणि निष्ठितैः +      घृतावसिक्तं राजानं सह माद्र्या सवलंकृतम +   + तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना +      अन्यैश च विविधैर गन्धैर अनल्पैः समदाहयन +   + ततस तयॊः शरीरे ते दृष्ट्वा मॊहवशं गता +      हाहा पुत्रेति कौसल्या पपात सहसा भुवि +   + तां परेक्ष्य पतिताम आर्तां पौरजानपदॊ जनः +      रुरॊद सस्वनं सर्वॊ राजभक्त्या कृपान्वितः +   + कलान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः +      मानुषैः सह भूतानि तिर्यग्यॊनिगतान्य अपि +   + तथा भीष्मः शांतनवॊ विदुरश च महामतिः +      सर्वशः कौरवाश चैव पराणदन भृशदुःखिताः +   + ततॊ भीष्मॊ ऽथ विदुरॊ राजा च सह बन्धुभिः +      उदकं चक्रिरे तस्य सर्वाश च कुरु यॊषितः +   + कृतॊदकांस तान आदाय पाण्डवाञ शॊककर्शितान +      सर्वाः परकृतयॊ राजञ शॊचन्त्यः पर्यवारयन +   + यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः +      तथैव नागरा राजञ शिश्यिरे बराह्मणादयः +   + तद अनानन्दम अस्वस्थम आकुमारम अहृष्टवत +      बभूव पाण्डवैः सार्धं नगरं दवादश कषपाः + + +    + [व] +       ततः कषत्ता च राजा च भीष्मश च सह बन्धुभिः +       ददुः शराद्धं तदा पाण्डॊः सवधामृतमयं तदा +    + कुरूंश च विप्रमुख्यांश च भॊजयित्वा सहस्रशः +       रत्नौघान दविजमुख्येभ्यॊ दत्त्वा गरामवरान अपि +    + कृतशौचांस ततस तांस तु पाण्डवान भरतर्षभान +       आदाय विविशुः पौराः पुरं वारणसाह्वयम +    + सततं समान्वतप्यन्त तम एव भरतर्षभम +       पौरजानपदाः सर्वे मृतं सवम इव बान्धवम +    + शराद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम +       संमूढां दुःखशॊकार्तां वयासॊ मातरम अब्रवीत +    + अतिक्रान्त सुखाः कालाः परत्युपस्थित दारुणाः +       शवः शवः पापीय दिवसाः पृथिवी गतयौवना +    + बहु माया समाकीर्णॊ नाना दॊषसमाकुलः +       लुप्तधर्मक्रियाचारॊ घॊरः कालॊ भविष्यति +    + गच्छ तवं तयागम आस्थाय युक्ता वस तपॊवने +       मा दरक्ष्यसि कुलस्यास्य घॊरं संक्षयम आत्मनः +    + तथेति समनुज्ञाय सा परविश्याब्रवीत सनुषाम +       अम्बिके तव पुत्रस्य दुर्नयात किल भारताः +       सानुबन्धा विनङ्क्ष्यन्ति पौराश चैवेति नः शरुतम +    + तत कौसल्याम इमाम आर्तां पुत्रशॊकाभिपीडिताम +      वनम आदाय भद्रं ते गच्छावॊ यदि मन्यसे +   + तथेत्य उक्ते अम्बिकया भीष्मम आमन्त्र्य सुव्रता +      वनं ययौ सत्यवती सनुषाभ्यां सह भारत +   + ताः सुघॊरं तपः कृत्वा देव्यॊ भरतसत्तम +      देहं तयक्त्वा महाराज गतिम इष्टां ययुस तदा +   + अवाप्नुवन्त वेदॊक्तान संस्कारान पाण्डवास तदा +      अवर्धन्त च भॊगांस ते भुञ्जानाः पितृवेश्मन�� +   + धार्तराष्ट्रैश च सहिताः करीडन्तः पितृवेश्मनि +      बाल करीडासु सर्वासु विशिष्टाः पाण्डवाभवन +   + जवे लक्ष्याभिहरणे भॊज्ये पांसुविकर्षणे +      धार्तराष्ट्रान भीमसेनः सर्वान स परिमर्दति +   + हर्षाद एतान करीडमानान गृह्य काकनिलीयने +      शिरःसु च निगृह्यैनान यॊधयाम आस पाण्डवः +   + शतम एकॊत्तरं तेषां कुमाराणां महौजसाम +      एक एव विमृद्नाति नातिकृच्छ्राद वृकॊदरः +   + पादेषु च निगृह्यैनान विनिहत्य बलाद बली +      चकर्ष करॊशतॊ भूमौ घृष्ट जानु शिरॊ ऽकषिकान +   + दश बालाञ जले करीडन भुजाभ्यां परिगृह्य सः +      आस्ते सम सलिले मग्नः परमृतांश च विमुञ्चति +   + फलानि वृक्षम आरुह्य परचिन्वन्ति च ते यदा +      तदा पादप्रहारेण भीमः कम्पयते दरुमम +   + परहार वेगाभिहताद दरुमाद वयाघूर्णितास ततः +      सफलाः परपतन्ति सम दरुतं सरस्ताः कुमारकाः +   + न ते नियुद्धे न जवे न यॊग्यासु कदा चन +      कुमारा उत्तरं चक्रुः सपर्धमाना वृकॊदरम +   + एवं स धार्तराष्ट्राणां सपर्धमानॊ वृकॊदरः +      अप्रिये ऽतिष्ठद अत्यन्तं बाल्यान न दरॊह चेतसा +   + ततॊ बलम अतिख्यातं धार्तराष्ट्रः परतापवान +      भीमसेनस्य तज्ज्ञात्वा दुष्टभावम अदर्शयत +   + तस्य धर्माद अपेतस्य पापानि परिपश्यतः +      मॊहाद ऐश्वर्यलॊभाच च पापा मतिर अजायत +   + अयं बलवतां शरेष्ठः कुन्तीपुत्रॊ वृकॊदरः +      मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम +   + अथ तस्माद अवरजं जयेष्ठं चैव युधिष्ठिरम +      परसह्य बन्धने बद्ध्वा परशासिष्ये वसुंधराम +   + एवं स निश्चयं पापः कृत्वा दुर्यॊधनस तदा +      नित्यम एवान्तर परेक्षी भीमस्यासीन महात्मनः +   + ततॊ जलविहारार्थं कारयाम आस भारत +      चेल कम्बलवेश्मानि विचित्राणि महान्ति च +   + परमाण कॊट्याम उद्देशं सथलं किं चिद उपेत्य च +      करीडावसाने सर्वे ते शुचि वस्त्राः सवलंकृताः +      सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः +   + दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः +      विहारावसथेष्व एव वीरा वासम अरॊचयन +   + खिन्नस तु बलवान भीमॊ वयायामाभ्यधिकस तदा +      वाहयित्वा कुमारांस ताञ जलक्रीडा गतान विभुः +      परमाण कॊट्यां वासार्थी सुष्वापारुह्य तत सथलम +   + शीतं वासं समासाद्य शरान्तॊ मदविमॊहितः +      निश्चेष्टः पाण्डवॊ राजन सुष्वाप मृतकल्पवत +   + ततॊ बद्ध्वा लता पाशैर भीमं दुर्यॊधनः शन���ः +      गम्भीरं भीमवेगं च सथलाज जलम अपातयत +   + ततः परबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम +      उदतिष्ठज जलाद भूयॊ भीमः परहरतां वरः +   + सुप्तं चापि पुनः सर्पैस तीक्ष्णदंष्ट्रैर महाविषैः +      कुपितैर दंशयाम आस सर्वेष्व एवाङ्गमर्मसु +   + दंष्ट्राश च दंष्ट्रिणां तेषां मर्मस्व अपि निपातिताः +      तवचं नैवास्य बिभिदुः सारत्वात पृथुवक्षसः +   + परतिबुद्धस तु भीमस तान सर्वान सर्पान अपॊथयत +      सारथिं चास्य दयितम अपहस्तेन जघ्निवान +   + भॊजने भीमसेनस्य पुनः पराक्षेपयद विषम +      कालकूटं नवं तीक्ष्णं संभृतं लॊमहर्षणम +   + वैश्यापुत्रस तदाचष्ट पार्थानां हितकाम्यया +      तच चापि भुक्त्वाजरयद अविकारॊ वृकॊदरः +   + विकारं न हय अजनयत सुतीक्ष्णम अपि तद विषम +      भीम संहननॊ भीमस तद अप्य अजरयत ततः +   + एवं दुर्यॊधनः कर्णः शकुनिश चापि सौबलः +      अनेकैर अभ्युपायैस ताञ जिघांसन्ति सम पाण्डवान +   + पाण्डवाश चापि तत सर्वं परत्यजानन्न अरिंदमाः +      उद्भावनम अकुर्वन्तॊ विदुरस्य मते सथिताः + + +    + [ज] +       कृपस्यापि महाब्रह्मन संभवं वक्तुम अर्हसि +       शरस्तम्भात कथं जज्ञे कथं चास्त्राण्य अवाप्तवान +    + [वै] +       महर्षेर गतमस्यासीच छरद्वान नाम नामतः +       पुत्रः किल महाराज जातः सह शरैर विभॊ +    + न तस्य वेदाध्ययने तथा बुद्धिर अजायत +       यथास्य बुद्धिर अभवद धनुर्वेदे परंतप +    + अधिजग्मुर यथा वेदांस तपसा बरह्मवादिनः +       तथा स तपसॊपेतः सर्वाण्य अस्त्राण्य अवाप ह +    + धनुर्वेद परत्वाच च तपसा विपुलेन च +       भृशं संतापयाम आस देवराजं स गौतमः +    + ततॊ जालपदीं नाम देवकन्यां सुरेश्वरः +       पराहिणॊत तपसॊ विघ्नं कुरु तस्येति कौरव +    + साभिगम्याश्रमपदं रमणीयं शरद्वतः +       धनुर बाणधरं बाला लॊभयाम आस गौतमम +    + ताम एकवसनां दृष्ट्वा गौतमॊ ऽपसरसं वने +       लॊके ऽपरतिमसंस्थानाम उत्फुल्लनयनॊ ऽभवत +    + धनुश च हि शराश चास्य कराभ्यां परापतन भुवि +       वेपथुश चास्य तां दृष्ट्वा शरीरे समजायत +    + स तु जञानगरीयस्त्वात तपसश च समन्वयात +      अवतस्थे महाप्राज्ञॊ धैर्येण परमेण ह +   + यस तव अस्य सहसा राजन विकारः समपद्यत +      तेन सुस्राव रेतॊ ऽसय स च तन नावबुध्यत +   + स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः +      जगाम रेतस तत तस्य शरस्तम्बे पपात ह +   + शरस्तम्बे च पतितं दविधा तद अभवन नृप +      तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः +   + मृगयां चरतॊ राज्ञः शंतनॊस तु यदृच्छया +      कश चित सेना चरॊ ऽरण्ये मिथुनं तद अपश्यत +   + धनुश च सशरं दृष्ट्वा तथा कृष्णाजिनानि च +      वयवस्य बराह्मणापत्यं धनुर्वेदान्तगस्य तत +      स राज्ञे दर्शयाम आस मिथुनं सशरं तदा +   + स तद आदाय मिथुनं राजाथ कृपयान्वितः +      आजगाम गृहान एव मम पुत्राव इति बरुवन +   + ततः संवर्धयाम आस संस्कारैश चाप्य अयॊजयत +      गौतमॊ ऽपि तदापेत्य धनुर्वेद परॊ ऽभवत +   + कृपया यन मया बालाव इमौ संवर्धिताव इति +      तस्मात तयॊर नाम चक्रे तद एव स महीपतिः +   + निहितौ गौतमस तत्र तपसा ताव अविन्दत +      आगम्य चास्मै गॊत्रादि सर्वम आख्यातवांस तदा +   + चतुर्विधं धनुर्वेदम अस्त्राणि विविधानि च +      निखिलेनास्य तत सर्वं गुह्यम आख्यातवांस तदा +      सॊ ऽचिरेणैव कालेन परमाचार्यतां गतः +   + ततॊ ऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः +      धृतराष्ट्रात्मजाश चैव पाण्डवाश च महाबलाः +      वृष्णयश च नृपाश चान्ये नानादेशसमागताः + + +    + [वै] +       विशेषार्थी ततॊ भीष्मः पौत्राणां विनयेप्सया +       इष्वस्त्रज्ञान पर्यपृच्छद आचार्यान वीर्यसंमतान +    + नाल्पधीर नामहा भागस तथानानास्त्र कॊविदः +       नादेव सत्त्वॊ विनयेत कुरून अस्त्रे महाबलान +    + महर्षिस तु भरद्वाजॊ हविर्धाने चरन पुरा +       ददर्शाप्सरसं साक्षाद घृताचीम आप्लुताम ऋषिः +    + तस्या वायुः समुद्धूतॊ वसनं वयपकर्षत +       ततॊ ऽसय रेतश चस्कन्द तद ऋषिर दरॊण आदधे +    + तस्मिन समभवद दरॊणः कलशे तस्य धीमतः +       अध्यगीष्ट स वेदांश च वेदाङ्गानि च सर्वशः +    + अग्निवेश्यं महाभागं भरद्वाजः परतापवान +       परत्यपादयद आग्नेयम अस्त्रधर्मभृतां वरः +    + अग्निष्टुज जातः स मुनिस ततॊ भरतसत्तम +       भारद्वाजं तदाग्नेयं महास्त्रं परत्यपादयत +    + भरद्वाज सखा चासीत पृषतॊ नाम पार्थिवः +       तस्यापि दरुपदॊ नाम तदा समभवत सुतः +    + स नित्यम आश्रमं गत्वा दरॊणेन सह पार्षतः +       चिक्रीडाध्ययनं चैव चकार कषत्रियर्षभः +    + ततॊ वयतीते पृषते स राजा दरुपदॊ ऽभवत +      पाञ्चालेषु महाबाहुर उत्तरेषु नरेश्वरः +   + भरद्वाजॊ ऽपि भगवान आरुरॊह दिवं तदा +      ततः पितृनियुक्तात्मा पुत्र लॊभान महायशाः +      शारद्वतीं ततॊ दरॊणः कृपीं भार्याम अविन्दत +   + अग्निहॊत्रे च धर्मे च दमे च सततं रता +      अलभद गौतमी पुत्रम अश्वत्थामानम एव च +   + स जातमात्रॊ वयनदद यथैवॊच्चैः शरवा हयः +      तच छरुत्वान्तर्हितं भूतम अन्तरिक्षस्थम अब्रवीत +   + अश्वस्येवास्य यत सथाम नदतः परदिशॊ गतम +      अश्वत्थामैव बालॊ ऽयं तस्मान नाम्ना भविष्यति +   + सुतेन तेन सुप्रीतॊ भारद्वाजस ततॊ ऽभवत +      तत्रैव च वसन धीमान धनुर्वेद परॊ ऽभवत +   + स शुश्राव महात्मानं जामदग्न्यं परंतपम +      बराह्मणेभ्यस तदा राजन दित्सन्तं वसु सर्वशः +   + वनं तु परस्थितं रामं भारद्वाजस तदाब्रवीत +      आगतं वित्तकामं मां विद्धि दरॊणं दविजर्षभम +   + [राम] +      हिरण्यं मम यच चान्यद वसु किं चन विद्यते +      बराह्मणेभ्यॊ मया दत्तं सर्वम एव तपॊधन +   + तथैवेयं धरा देवी सागरान्ता सपत्तना +      कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी +   + शरीरमात्रम एवाद्य मयेदम अवशेषितम +      अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च +      वृणीष्व किं परयच्छामि तुभ्यं दरॊण वदाशु तत +   + [दरॊण] +      अस्त्राणि मे समग्राणि ससंहाराणि भार्गव +      सप्रयॊग रहस्यानि दातुम अर्हस्य अशेषतः +   + [वै] +      तथेत्य उक्त्वा ततस तस्मै परादाद अस्त्राणि भार्गवः +      सरहस्य वरतं चैव धनुर्वेदम अशेषतः +   + परतिगृह्य तु तत सर्वं कृतास्त्रॊ दविजसत्तमः +      परियं सखायं सुप्रीतॊ जगाम दरुपदं परति + + +    + [वै] +       ततॊ दरुपदम आसाद्य भरद्वाजः परतापवान +       अब्रवीत पार्षतं राजन सखायं विद्धि माम इति +    + [दरुपद] +       अकृतेयं तव परज्ञा बरह्मन नातिसमञ्जसी +       यन मां बरवीषि परसभं सखा ते ऽहम इति दविज +    + न हि राज्ञाम उदीर्णानाम एवं भूतैर नरैः कव चित +       सख्यं भवति मन्दात्मञ शरिया हीनैर धनच्युतैः +    + सौहृदान्य अपि जीर्यन्ते कालेन परिजीर्यताम +       सौहृदं मे तवया हय आसीत पूर्वं सामर्थ्य बन्धनम +    + न सख्यम अजरं लॊके जातु दृश्येत कर्हि चित +       कामॊ वैनं विहरति करॊधश चैनं परवृश्चति +    + मैवं जीर्णम उपासिष्ठाः सख्यं नवम उपाकुरु +       आसीत सख्यं दविजश्रेष्ठ तवया मे ऽरथनिबन्धनम +    + न दरिद्रॊ वसुमतॊ नाविद्वान विदुषः सखा +       शूरस्य न सखा कलीबः सखिपूर्वं किम इष्यते +    + ययॊर एव समं वित्तं ययॊर एव समं कुलम +       तयॊः सख्यविवाहश च न तु पुष्टविपुष्टयॊः +    + नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा +       नाराज्ञा संगतं राज्ञः सखिपूर्वं किम इष्यते +    + [वै] +      दरुपदेनैवम उक्तस तु भारद्वाजः परतापवान +      मुहूर्तं चिन्तयाम आस मन्युनाभिपरिप्लुतः +   + स विनिश्चित्य मनसा पाञ्चालं परति बुद्धिमान +      जगाम कुरुमुख्यानां नगरं नागसाह्वयम +   + कुमारास तव अथ निष्क्रम्य समेता गजसाह्वयात +      करीडन्तॊ वीटया तत्र वीराः पर्यचरन मुदा +   + पपात कूपे सा वीटा तेषां वै करीडतां तदा +      न च ते परत्यपद्यन्त कर्म वीटॊपलब्धये +   + अथ दरॊणः कुमारांस तान दृष्ट्वा कृत्यवतस तदा +      परहस्य मन्दं पैशल्याद अभ्यभाषत वीर्यवान +   + अहॊ नु धिग बलं कषात्रं धिग एतां वः कृतास्त्रताम +      भरतस्यान्वये जाता ये वीटां नाधिगच्छत +   + एष मुष्टिर इषीकाणां मयास्त्रेणाभिमन्त्रितः +      अस्य वीर्यं निरीक्षध्वं यद अन्यस्य न विद्यते +   + वेत्स्यामीषीकया वीटां ताम इषीकाम अथान्यया +      ताम अन्यया समायॊगॊ वीटाया गरहणे मम +   + तद अपश्यन कुमारास ते विस्मयॊत्फुल्ललॊचनाः +      अवेष्क्य चॊद्धृतां वीटां वीटा वेद्धारम अब्रुवन +   + अभिवादयामहे बरह्मन नैतद अन्येषु विद्यते +      कॊ ऽसि कं तवाभिजानीमॊ वयं किं करवामहे +   + [दरॊण] +      आचक्ष्वध्वं च भीष्माय रूपेण च गुणैश च माम +      स एव सुमहाबुद्धिः सांप्रतं परतिपत्स्यते +   + [वै] +      तथेत्य उक्त्वा तु ते सर्वे भीष्मम ऊचुः पितामहम +      बराह्मणस्य वचस तथ्यं तच च कर्मविशेषवत +   + भीष्मः शरुत्वा कुमाराणां दरॊणं तं परत्यजानत +      युक्तरूपः स हि गुरुर इत्य एवम अनुचिन्त्य च +   + अथैनम आनीय तदा सवयम एव सुसत्कृतम +      परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः +      हेतुम आगमने तस्य दरॊणः सर्वं नयवेदयत +   + महर्षेर अग्निवेश्यस्य सकाशम अहम अच्युत +      अस्त्रार्थम अगमं पूर्वं धनुर्वेद जिघृक्षया +   + बरह्म चारी विनीतात्मा जटिलॊ बहुलाः समाः +      अवसं तत्र सुचिरं धनुर्वेद चिकीर्षया +   + पाञ्चालराजपुत्रस तु यज्ञसेनॊ महाबलः +      मया सहाकरॊद विद्यां गुरॊः शराम्यन समाहितः +   + स मे तत्र सखा चासीद उपकारी परियश च मे +      तेनाहं सह संगम्य रतवान सुचिरं बत +      बाल्यात परभृति कौरव्य सहाध्ययनम एव च +   + स समासाद्य मां तत्र परियकारी परियंवदः +      अब्रवीद इति मां भीष्म वचनं परीतिवर्धनम +   + अहं परियतमः पुत्रः पितुर दरॊण महात्मनः +      अभिषेक्ष्यति मां राज्ये सपाञ्चाल्यॊ यदा तदा +   + तवद भॊज्यं भविता राज्यं सखे सत्येन ते शपे +      मम भॊगाश च वित्तं च तवदधीनं सुखानि च +   + एवम उक्तः परवव्राज कृतास्त्रॊ ऽहं धनेप्सया +      अभिषिक्तं च शरुत्वैनं कृतार्थॊ ऽसमीति चिन्तयन +   + परियं सखायं सुप्रीतॊ राज्यस्थं पुनर आव्रजम +      संस्मरन संगमं चैव वचनं चैव तस्य तत +   + ततॊ दरुपदम आगम्य सखिपूर्वम अहं परभॊ +      अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम इति +   + उपस्थितं तु दरुपदः सखिवच चाभिसंगतम +      स मां निराकारम इव परहसन्न इदम अब्रवीत +   + अकृतेयं तव परज्ञा बरह्मन नातिसमञ्जसी +      यद आत्थ मां तवं परसभं सखा ते ऽहम इति दविज +   + न हि राज्ञाम उदीर्णानाम एवं भूतैर नरैः कव चित +      सख्यं भवति मन्दात्मञ शरिया हीनैर धनच्युतैः +   + नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा +      नाराजा पार्थिवस्यापि सखिपूर्वं किम इष्यते +   + दरुपदेनैवम उक्तॊ ऽहं मन्युनाभिपरिप्लुतः +      अभ्यागच्छं कुरून भीष्म शिष्यैर अर्थी गुणान्वितैः +   + परतिजग्राह तं भीष्मॊ गुरुं पाण्डुसुतैः सह +      पौत्रान आदाय तान सर्वान वसूनि विविधानि च +   + शिष्या इति ददौ राजन दरॊणाय विधिपूर्वकम +      स च शिष्यान महेष्वासः परतिजग्राह कौरवान +   + परतिगृह्य च तान सर्वान दरॊणॊ वचनम अब्रवीत +      रहस्य एकः परतीतात्मा कृतॊपसदनांस तदा +   + कार्यं मे काङ्क्षितं किं चिद धृदि संपरिवर्तते +      कृतास्त्रैस तत परदेयं मे तद ऋतं वदतानघाः +   + तच छरुत्वा कौरवेयास ते तूष्णीम आसन विशां पते +      अर्जुनस तु ततः सर्वं परतिजज्ञे परंतपः +   + ततॊ ऽरजुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः +      परीतिपूर्वं परिष्वज्य पररुरॊद मुदा तदा +   + ततॊ दरॊणः पाण्डुपुत्रान अस्त्राणि विविधानि च +      गराहयाम आस दिव्यानि मानुषाणि च वीर्यवान +   + राजपुत्रास तथैवान्ये समेत्य भरतर्षभ +      अभिजग्मुस ततॊ दरॊणम अस्त्रार्थे दविजसत्तमम +      वृष्णयश चान्धकाश चैव नानादेश्याश च पार्थिवाः +   + सूतपुत्रश च राधेयॊ गुरुं दरॊणम इयात तदा +      सपर्धमानस तु पार्थेन सूतपुत्रॊ ऽतयमर्षणः +      दुर्यॊधनम उपाश्रित्य पाण्डवान अत्यमन्यत + + +    + [वै] +       अर्जुनस तु परं यत्नम आतस्थे गुरु पूजने +       अस्त्रे च परमं यॊगं परियॊ दरॊणस्य चाभवत +    + दरॊणेन तु तदाहूय रहस्य उक्तॊ ऽननसाधकः +       अन्धकारे ऽरजुनायान्नं न देयं ते कथं चन +    + ततः कदा चिद भुञ्जाने परववौ वायुर अर्जुने +       तेन तत्र परदीप्तः स दीप्यमानॊ निवापितः +    + भुङ्क्त एवार्जुनॊ भक्तं न चास्यास्याद वयमुह्यत +       हस्तस तेजस्विनॊ नित्यम अन्नग्रहण कारणात +       तद अभ्यासकृतं मत्वा रात्राव अभ्यस्त पाण्डवः +    + तस्य जयातलनिर्घॊषं दरॊणः शुश्राव भारत +       उपेत्य चैनम उत्थाय परिष्वज्येदम अब्रवीत +    + परयतिष्ये तथा कर्तुं यथा नान्यॊ धनुर्धरः +       तवत्समॊ भविता लॊके सत्यम एतद बरवीमि ते +    + ततॊ दरॊणॊ ऽरजुनं भूयॊ रथेषु च गजेषु च +       अश्वेषु भूमाव अपि च रणशिक्षाम अशिक्षयत +    + गदायुद्धे ऽसि चर्यायां तॊमरप्रासशक्तिषु +       दरॊणः संकीर्ण युद्धेषु शिक्षयाम आस पाण्डवम +    + तस्य तत कौशलं दृष्ट्वा धनुर्वेद जिघृक्षवः +       राजानॊ राजपुत्राश च समाजग्मुः सहस्रशः +    + ततॊ निषादराजस्य हिरण्यधनुषः सुतः +      एकलब्यॊ महाराज दरॊणम अभ्याजगाम ह +   + न स तं परतिजग्राह नैषादिर इति चिन्तयन +      शिष्यं धनुषि धर्मज्ञस तेषाम एवान्ववेक्षया +   + स तु दरॊणस्य शिरसा पादौ गृह्य परंतपः +      अरण्यम अनुसंप्राप्तः कृत्वा दरॊणं मही मयम +   + तस्मिन्न आचार्य वृत्तिं च परमाम आस्थितस तदा +      इष्वस्त्रे यॊगम आतस्थे परं नियमम आस्थितः +   + परया शरद्धया युक्तॊ यॊगेन परमेण च +      विमॊक्षादान संधाने लघुत्वं परम आप सः +   + अथ दरॊणाभ्यनुज्ञाताः कदा चित कुरुपाण्डवाः +      रथैर विनिर्ययुः सर्वे मृगयाम अरिमर्दनाः +   + तत्रॊपकरणं गृह्य नरः कश चिद यदृच्छया +      राजन्न अनुजगामैकः शवानम आदाय पाण्डवान +   + तेषां विचरतां तत्र तत तत कर्म चिकीर्षताम +      शवा चरन स वने मूढॊ नैषादिं परति जग्मिवान +   + स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने +      नैषादिं शवा समालक्ष्य भषंस तस्थौ तद अन्तिके +   + तदा तस्याथ भषतः शुनः सप्तशरान मुखे +      लाघवं दर्शयन्न अस्त्रे मुमॊच युगपद यथा +   + स तु शवा शरपूर्णास्यः पाण्डवान आजगाम ह +      तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः +   + लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा +      परेक्ष्य तं वरीडिताश चासन परशशंसुश च सर्वशः +   + तं ततॊ ऽनवेषमाणास ते वने वननिवासिनम +      ददृशुः पाण्डवा राजन्न अस्यन्तम अनिशं शरान +   + न चैनम अभ्यजानंस ते तदा विकृतदर्शनम +      अथैनं परिपप्रच्छुः कॊ भवान कस्य वेत्य उत +   + [एकलव्य] +      निषादाधिपतेर वीरा हिरण्यधनुषः सुतम +      दरॊणशिष्यं च मां वित्तधनुर्वेद कृतश्रमम +   + [वै] +      ते तम आज्ञाय तत्त्वेन पुनर आगम्य पाण्डवाः +      यथावृत्तं च ते सर्वं दरॊणायाचख्युर अद्भुतम +   + कौन्तेयस तव अर्जुनॊ राजन्न एकलव्यम अनुस्मरन +      रहॊ दरॊणं समागम्य परणयाद इदम अब्रवीत +   + नन्व अहं परिरभ्यैकः परीतिपूर्वम इदं वचः +      भवतॊक्तॊ न मे शिष्यस तवद विशिष्टॊ भविष्यति +   + अथ कस्मान मद्विशिष्टॊ लॊकाद अपि च वीर्यवान +      अस्त्य अन्यॊ भवतः शिष्यॊ निषादाधिपतेः सुतः +   + मुहूर्तम इव तं दरॊणश चिन्तयित्वा विनिश्चयम +      सव्यसाचिनम आदाय नैषादिं परति जग्मिवान +   + ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम +      एकलव्यं धनुष्पाणिम अस्यन्तम अनिशं शरान +   + एकलव्यस तु तं दृष्ट्वा दरॊणम आयान्तम अन्तिकात +      अभिगम्यॊपसंगृह्य जगाम शिरसा महीम +   + पूजयित्वा ततॊ दरॊणं विधिवत स निषादजः +      निवेद्य शिष्यम आत्मानं तस्थौ पराञ्जलिर अग्रतः +   + ततॊ दरॊणॊ ऽबरवीद राजन्न एकलव्यम इदं वचः +      यदि शिष्यॊ ऽसि मे तूर्णं वेतनं संप्रदीयताम +   + एकलव्यस तु तच छरुत्वा परीयमाणॊ ऽबरवीद इदम +      किं परयच्छामि भगवन्न आज्ञापयतु मां गुरुः +   + न हि किं चिद अदेयं मे गुरवे बरह्मवित्तम +      तम अब्रवीत तवयाङ्गुष्ठॊ दक्षिणॊ दीयतां मम +   + एकलव्यस तु तच छरुत्वा वचॊ दरॊणस्य दारुणम +      परतिज्ञाम आत्मनॊ रक्षन सत्ये च निरतः सदा +   + तथैव हृष्टवदनस तथैवादीन मानसः +      छित्त्वाविचार्य तं परादाद दरॊणायाङ्गुष्ठम आत्मनः +   + ततः परं तु नैषादिर अङ्गुलीभिर वयकर्षत +      न तथा स तु शीघ्रॊ ऽभूद यथापूर्वं नराधिप +   + ततॊ ऽरजुनः परीतमना बभूव विगतज्वरः +      दरॊणश च सत्यवाग आसीन नान्यॊ ऽभयभवद अर्जुनम +   + दरॊणस्य तु तदा शिष्यौ गदा यॊग्यां विशेषतः +      दुर्यॊधनश च भीमश च कुरूणाम अभ्यगच्छताम +   + अश्वत्थामा रहस्येषु सर्वेष्व अभ्यधिकॊ ऽभवत +      तथाति पुरुषान अन्यान सारुकौ यमजाव उभौ +      युधिष्ठिरॊ रथश्रेष्ठः सर्वत्र तु धनंजयः +   + परस्थितः सागरान्तायां रथयूथप यूथपः +      बुद्धियॊगबलॊत्साहैः सर्वास्त्रेषु च पाण्डवः +   + अस्त्रे गुर्व अनुरागे च विशिष्टॊ ऽभवद अर्जुनः +      तुल्येष्व अस्त्रॊपदेशेषु सौष्ठवेन च वीर्यवान +      एकः सर्वकुमाराणां बभूवातिरथॊ ऽरजुनः +   + पराणाधिकं भीमसेनं कृतविद्यं धनंजयम +      धार्तराष्ट्रा दुरात्मानॊ नामृष्यन्त नराधिप +   + तांस तु सर्वान समानीय सर��वविद्यासु निष्ठितान +      दरॊणः परहरण जञाने जिज्ञासुः पुरुषर्षभ +   + कृत्रिमं भासम आरॊप्य वृक्षाग्रे शिल्पिभिः कृतम +      अविज्ञातं कुमाराणां लक्ष्यभूतम उपादिशत +   + [दरॊण] +      शीघ्रं भवन्तः सर्वे वै धनूंष्य आदाय सत्वराः +      भासम एतं समुद्दिश्य तिष्ठन्तां संहितेषवः +   + मद्वाक्यसमकालं च शिरॊ ऽसय विनिपात्यताम +      एकैकशॊ नियॊक्ष्यामि तथा कुरुत पुत्रकाः +   + [वै] +      ततॊ युधिष्ठिरं पूर्वम उवाचाङ्गिरसां वरः +      संधत्स्व बाणं दुर्धर्षं मद्वाक्यान्ते विमुञ्च च +   + ततॊ युधिष्ठिरः पूर्वं धनुर गृह्य महारवम +      तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचॊदितः +   + ततॊ विततधन्वानं दरॊणस तं कुरुनन्दनम +      स मुहूर्ताद उवाचेदं वचनं भरतर्षभ +   + पश्यस्य एनं दरुमाग्रस्थं भासं नरवरात्मज +      पश्यामीत्य एवम आचार्यं परत्युवाच युधिष्ठिरः +   + स मुहूर्ताद इव पुनर दरॊणस तं परत्यभाषत +      अथ वृक्षम इमं मां वा भरातॄन वापि परपश्यसि +   + तम उवाच स कौन्तेयः पश्याम्य एनं वनस्पतिम +      भवन्तं च तथा भरातॄन भासं चेति पुनः पुनः +   + तम उवाचापसर्पेति दरॊणॊ ऽपरीत मना इव +      नैतच छक्यं तवया वेद्धुं लक्ष्यम इत्य एव कुत्सयन +   + ततॊ दुर्यॊधनादींस तान धार्तराष्ट्रान महायशाः +      तेनैव करमयॊगेन जिज्ञासुः पर्यपृच्छत +   + अन्यांश च शिष्यान भीमादीन राज्ञश चैवान्य देशजान +      तथा च सर्वे सर्वं तत पश्याम इति कुत्सिताः +   + ततॊ धनंजयं दरॊणः समयमानॊ ऽभयभाषत +      तवयेदानीं परहर्तव्यम एतल लक्ष्यं निशम्यताम +   + मद्वाक्यसमकालं ते मॊक्तव्यॊ ऽतर भवेच छरः +      वितत्य कार्मुकं पुत्र तिष्ठ तावन मुहूर्तकम +   + एवम उक्तः सव्यसाची मण्डलीकृतकार्मुकः +      तस्थौ लक्ष्यं समुद्दिश्या गुरुवाक्यप्रचॊदितः +   + मुहूर्ताद इव तं दरॊणस तथैव समभाषत +      पश्यस्य एनं सथितं भासं दरुमं माम अपि वेत्य उत +   + पश्याम्य एनं भासम इति दरॊणं पार्थॊ ऽभयभाषत +      न तु वृक्षं भवन्तं वा पश्यामीति च भारत +   + ततः परीतमना दरॊणॊ मुहूर्ताद इव तं पुनः +      परत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम +   + भासं पश्यसि यद्य एनं तथा बरूहि पुनर वचः +      शिरः पश्यामि भासस्य न गात्रम इति सॊ ऽबरवीत +   + अर्जुनेनैवम उक्तस तु दरॊणॊ हृष्टतनू रुहः +      मुञ्चस्वेत्य अब्रवीत पार्थं स मुमॊचाविचारयन +   + ततस तस्य नगस्थस्य कषुरेण निशितेन ह +      शिर उत्कृत्य तरसा पातयाम आस पाण्डवः +   + तस्मिन कर्मणि संसिद्धे पर्यश्वजत फल्गुनम +      मेने च दरुपदं संख्ये सानुबन्धं पराजितम +   + कस्य चित तव अथ कालस्य सशिष्यॊ ऽङगिरसां वरः +      जगाम गङ्गाम अभितॊ मज्जितुं भरतर्षभ +   + अवगाढम अथॊ दरॊणं सलिले सलिले चरः +      गराहॊ जग्राह बलवाञ जङ्घान्ते कालचॊदितः +   + स समर्थॊ ऽपि मॊक्षाय शिष्यान सर्वान अचॊदयत +      गराहं हत्वा मॊक्षयध्वं माम इति तवरयन्न इव +   + तद वाक्यसमकालं तु बीभत्सुर निशितैः शरैः +      आवापैः पञ्चभिर गराहं मग्नम अम्भस्य अताडयत +      इतरे तु विसंमूढास तत्र तत्र परपेदिरे +   + तं च दृष्ट्वा करियॊपेतं दरॊणॊ ऽमन्यात पाण्डवम +      विशिष्टं सर्वशिष्येभ्यः परीतिमांश चाभवत तदा +   + स पार्थ बाणैर बहुधा खण्डशः परिकल्पितः +      गराहः पञ्चत्वम आपेदे जङ्घां तयक्त्वा महात्मनः +   + अथाब्रवीन महात्मानं भारद्वाजॊ महारथम +      गृहाणेदं महाबाहॊ विशिष्टम अतिदुर्धरम +      अस्त्रं बरह्मशिरॊ नाम सप्रयॊग निवर्तनम +   + न च ते मानुषेष्व एतत परयॊक्तव्यं कथं चन +      जगद विनिर्दहेद एतद अल्पतेजसि पातितम +   + असामान्यम इदं तात लॊकेष्व अस्त्रं निगद्यते +      तद धारयेथाः परयतः शृणु चेदं वचॊ मम +   + बाधेतामानुषः शत्रुर यदा तवां वीर कश चन +      तद वधाय परयुञ्जीथास तदास्त्रम इदम आहवे +   + तथेति तत परतिश्रुत्य बीभत्सुः स कृताञ्जलिः +      जग्राह परमास्त्रं तदाह चैनं पुनर गुरुः +      भविता तवत्समॊ नान्यः पुमाँल लॊके धनुर्धरः + + +    + [वै] +       कृतास्त्रान धार्तराष्ट्रांश च पाण्डुपुत्रांश च भारत +       दृष्ट्वा दरॊणॊ ऽबरवीद राजन धृतराष्ट्रं जनेश्वरम +    + कृपस्य सॊमदत्तस्य बाह्लीकस्य च धीमतः +       गाङ्गेयस्य च सांनिध्ये वयासस्य विदुरस्य च +    + राजन संप्राप्तविध्यास ते कुमराः कुरुसत्तम +       ते दर्शयेयुः सवां शिक्षां राजन्न अनुमते तव +    + ततॊ ऽबरवीन महाराजः परहृष्टेनान्तरात्मना +       भारद्वाज महत कर्मकृतं ते दविजसत्तम +    + यदा तु मन्यसे कालं यस्मिन देशे यथा यथा +       तथा तथाविधानाय सवयम आज्ञापयस्व माम +    + सपृहयाम्य अद्य निर्वेदात पुरुषाणां सचक्षुषाम +       अस्त्रहेतॊः पराक्रान्तान्ये मे दरक्ष्यन्ति पुत्रकान +    + कषत्तर यद गुरुर आचार्यॊ बरवीति कुरु तत तथा +       न हीदृशं परियं मन्ये भविता धर्मवत्सलः +    + ततॊ रा���ानम आमन्त्र्य विदुरानुगतॊ बहिः +       भारद्वाजॊ महाप्राज्ञॊ मापयाम आस मेदिनीम +       समाम अवृक्षां निर्गुल्माम उदक परवण संस्थिताम +    + तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते +       अवघुष्टं पुरे चापि तदर्थं वदतां वर +    + रङ्ग भूमौ सुविपुलं शास्त्रदृष्टं यथाविधि +      परेक्षागारं सुविहितं चक्रुस तत्र च शिल्पिनः +      राज्ञः सर्वायुधॊपेतं सत्रीणां चैव नरर्षभ +   + मञ्चांश च कारयाम आसुस तत्र जानपदा जनाः +      विपुलान उच्छ्रयॊपेताञ शिबिकाश च महाधनाः +   + तस्मिंस ततॊ ऽहनि पराप्ते राजा ससचिवस तदा +      भीष्मं परमुखतः कृत्वा कृपं चाचार्य सत्तमम +   + मुक्ताजालपरिक्षिप्तं वैडूर्य मणिभूषितम +      शातकुम्भमयं दिव्यं परेक्षागारम उपागमत +   + गान्धारी च महाभागा कुन्ती च जयतां वर +      सत्रियश च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः +      हर्षाद आरुरुहुर मञ्चान मेरुं देव सत्रियॊ यथा +   + बराह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद दरुतम +      दर्शनेप्सु समभ्यागात कुमाराणां कृतास्त्रताम +   + परवादितैश च वादित्रैर जनकौतूहलेन च +      महार्णव इव कषुब्धः समाजः सॊ ऽभवत तदा +   + ततः शुक्लाम्बर धरः शुक्लयज्ञॊपवीतवान +      शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः +   + रङ्गमध्यं तदाचार्यः सपुत्रः परविवेश ह +      नभॊ जलधरैर हीनं साङ्गारक इवांशुमान +   + स यथा समयं चक्रे बलिं बलवतां वरः +      बराह्मणांश चात्र मन्त्रज्ञान वाचयाम आस मङ्गलम +   + अथ पुण्याहघॊषस्य पुण्यस्य तदनन्तरम +      विविशुर विविधं गृह्य शस्त्रॊपकरणं नराः +   + ततॊ बद्धतनु तराणा बद्धकक्ष्या महाबलाः +      बद्धतूणाः सधनुषॊ विविशुर भरतर्षभाः +   + अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरॊगमाः +      चक्रुर अस्त्रं महावीर्याः कुमाराः परमाद्भुतम +   + के चिच छराक्षेप भयाच छिरांस्य अवननामिरे +      मनुजा धृष्टम अपरे वीक्षां चक्रुः सविस्मयाः +   + ते सम लक्ष्याणि विविधुर बाणैर नामाङ्क शॊभितैः +      विविधैर लाघवॊत्सृष्टैर उह्यन्तॊ वाजिभिर दरुतम +   + तत कुमार बलं तत्र गृहीतशरकार्मुकम +      गन्धर्वनगराकारं परेक्ष्य ते विस्मिताभवन +   + सहसा चुक्रुशुस तत्र नराः शतसहस्रशः +      विस्मयॊत्फुल्लनयनाः साधु साध्व इति भारत +   + कृत्वा धनुषि ते मार्गान रथचर्यासु चासकृत +      गजपृष्ठे ऽशवपृष्ठे च नियुद्धे च महाबलाः + �� + गृहीतखड्गचर्माणस ततॊ भूयः परहारिणः +      तसरुमार्गान यथॊद्दिष्टांश चेरुः सर्वासु भूमिषु +   + लाघवं सौष्ठवं शॊभां सथिरत्वं दृढमुष्टिताम +      ददृशुस तत्र सर्वेषां परयॊगे खड्गचर्मणाम +   + अथ तौ नित्यसंहृष्टौ सुयॊधन वृकॊदरौ +      अवतीर्णौ गदाहस्ताव एकशृङ्गाव इवाचलौ +   + बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ +      बृहन्तौ वाशिता हेतॊः समदाव इव कुञ्जरौ +   + तौ परदक्षिणसव्यानि मण्डलानि महाबलौ +      चेरतुर निर्मलगदौ समदाव इव गॊवृषौ +   + विदुरॊ धृतराष्ट्राय गान्धार्ये पाण्डवारणिः +      नयवेदयेतां तत सर्वं कुमाराणां विचेष्टितम + + +    + [वै] +       कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे +       पक्षपात कृतस्नेहः स दविधेवाभवज जनः +    + हा वीर कुरुराजेति हा भीमेति च नर्दताम +       पुरुषाणां सुविपुलाः परणादाः सहसॊत्थिताः +    + ततः कषुब्धार्णव निभं रङ्गम आलॊक्य बुद्धिमान +       भारद्वाजः परियं पुत्रम अश्वत्थामानम अब्रवीत +    + वारयैतौ महावीर्यौ कृतयॊग्याव उभाव अपि +       मा भूद रङ्ग परकॊपॊ ऽयं भीम दुर्यॊधनॊद्भवः +    + ततस ताव उद्यतगदौ गुरुपुत्रेण वारितौ +       युगान्तानिल संक्षुब्धौ महावेगाव इवार्णवौ +    + ततॊ रङ्गाङ्गण गतॊ दरॊणॊ वचनम अब्रवीत +       निवार्य वादित्रगणं महामेघसमस्वनम +    + यॊ मे पुत्रात परियतरः सर्वास्त्रविदुषां वरः +       ऐन्द्रिर इन्द्रानुज समः स पार्थॊ दृश्यताम इति +    + आचार्य वचनेनाथ कृतस्वस्त्ययनॊ युवा +       बद्धगॊधाङ्गुलि तराणः पूर्णतूणः सकार्मुकः +    + काञ्चनं कवचं बिभ्रत परत्यदृश्यत फल्गुनः +       सार्कः सेन्द्रायुध तडित ससंध्य इव तॊयदः +    + ततः सर्वस्य रङ्गस्य समुत्पिञ्जॊ ऽभवन महान +      परवाद्यन्त च वाद्यानि सशङ्खानि समन्ततः +   + एष कुन्तीसुतः शरीमान एष पाण्डवमध्यमः +      एष पुत्रॊ महेन्द्रस्य कुरूणाम एष रक्षिता +   + एषॊ ऽसत्रविदुषां शरेष्ठ एष धर्मभृतां वरः +      एष शीलवतां चापि शीलज्ञाननिधिः परः +   + इत्य एवम अतुला वाचः शृण्वन्त्याः परेक्ष केरिताः +      कुन्त्याः परस्नव संमिश्रैर अस्रैः कलिन्नम उरॊ ऽभवत +   + तेन शब्देन महता पूर्णश्रुतिर अथाब्रवीत +      धृतराष्ट्रॊ नरश्रेष्ठॊ विदुरं हृष्टमानसः +   + कषत्तः कषुब्धार्णव निभः किम एष सुमहास्वनः +      सहसैवॊत्थितॊ रङ्गे भिन्दन्न इव नभस्तलम +   + [विदुर] +      एष पार्थॊ महाराज फ���्गुनः पाण्डुनन्दनः +      अवतीर्णः सकवचस तत्रैष सुमहास्वनः +   + [धृ] +      धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि रक्षितॊ ऽसमि महामते +      पृथारणि समुद्भूतैस तरिभिः पाण्डव वह्निभिः +   + [वै] +      तस्मिन समुदिते रङ्गे कथं चित पर्यवस्थिते +      दर्शयाम आस बीभत्सुर आचार्याद अस्त्रलाघवम +   + आग्नेयेनासृजद वह्निं वारुणेनासृजत पयः +      वायव्येनासृजद वायुं पार्जन्येनासृजद धनान +   + भौमेन पराविशद भूमिं पार्वतेनासृजद गिरीन +      अन्तर्धानेन चास्त्रेण पुनर अन्तर्हितॊ ऽभवत +   + कषणात परांशुः कषणाद धरस्वः कषणाच च रथधूर गतः +      कषणेन रथमध्यस्थः कषणेनावापतन महीम +   + सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः +      सौष्ठवेनाभिसंयुक्तः सॊ ऽविध्यद विविधैः शरैः +   + भरमतश च वराहस्य लॊहस्य परमुखे समम +      पञ्चबाणान असंसक्तान स मुमॊचैक बाणवत +   + गव्ये विषाण कॊशे च चले रज्ज्ववलम्बिते +      निचखान महावीर्यः सायकान एकविंशतिम +   + इत्य एवमादि सुमहत खड्गे धनुषि चाभवत +      गदायां शस्त्रकुशलॊ दर्शनानि वयदर्शयत +   + ततः समाप्तभूयिष्ठे तस्मिन कर्माणि भारत +      मन्दी भूते समाजे च वादित्रस्य च निस्वने +   + दवारदेशात समुद्भूतॊ माहात्म्य बलसूचकः +      वज्रनिष्पेष सदृशः शुश्रुवे भुजनिस्वनः +   + दीर्यन्ते किं नु गिरयः किंस्विद भूमिर विदीर्यते +      किंस्विद आपूर्यते वयॊम जलभार घनैर घनैः +   + रङ्गस्यैवं मतिर अभूत कषणेन वसुधाधिप +      दवारं चाभिमुखाः सर्वे बभूवुः परेक्षकास तदा +   + पञ्चभिर भरातृभिः पार्थैर दरॊणः परिवृतॊ बभौ +      पञ्च तारेण संयुक्तः सावित्रेणेव चन्द्रमाः +   + अश्वत्थाम्ना च सहितं भरातॄणां शतम ऊर्जितम +      दुर्यॊधनंम अमित्रघ्नम उत्थितं पर्यवारयत +   + स तैस तदा भरातृभिर उद्यतायुधैर; वृतॊ गदापाणिर अवस्थितैः सथितः +      बभौ यथा दानव संक्षये पुरा; पुरंदरॊ देवगणैः समावृतः + + +    + [वै] +       दत्ते ऽवकाशे पुरुषैर विस्मयॊत्फुल्ललॊचनैः +       विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः +    + सहजं कवचं बिभ्रत कुण्डलॊद्द्यॊतिताननः +       सधनुर बद्धनिस्त्रिंशः पादचारीव पर्वतः +    + कन्या गर्भः पृथु यशाः पृथायाः पृथुलॊचनः +       तीक्ष्णांशॊर भास्करस्यांशः कर्णॊ ऽरिगणसूदनः +    + सिंहर्षभ गजेन्द्राणां तुल्यवीर्यपराक्रमः +       दीप्तिकान्ति दयुतिगुणैः सूर्येन्दु जवलनॊपमः +    + परांशुः कनकतालाभः सिंहसंहननॊ युवा +       असंख्येयगुणः शरीमान भास्करस्यात्मसंभवः +    + स निरीक्ष्य महाबाहुः सर्वतॊ रङ्ग मण्डलम +       परणामं दरॊण कृपयॊर नात्यादृतम इवाकरॊत +    + स सामाज जनः सर्वॊ निश्चलः सथिरलॊचनः +       कॊ ऽयम इत्य आगतक्षॊभः कौतूहलपरॊ ऽभवत +    + सॊ ऽबरवीन मेघधीरेण सवरेण वदतां वरः +       भराता भरातरम अज्ञातं सावित्रः पाकशासनिम +    + पार्थ यत ते कृतं कर्मविशेषवद अहं ततः +       करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः +    + असमाप्ते ततस तस्य वचने वदतां वर +      यन्त्रॊत्क्षिप्त इव कषिप्रम उत्तस्थौ सर्वतॊ जनः +   + परीतिश च पुरुषव्याघ्र दुर्यॊधनम अथास्पृशत +      हरीश च करॊधश च बीभत्सुं कषणेनान्वविशच च ह +   + ततॊ दरॊणाभ्यनुज्ञातः कर्णः परियरणः सदा +      यत्कृतं तत्र पार्थेन तच चकार महाबलः +   + अथ दुर्यॊधनस तत्र भरातृभिः सह भारत +      कर्णं परिष्वज्य मुदा ततॊ वचनम अब्रवीत +   + सवागतं ते महाबाहॊ दिष्ट्या पराप्तॊ ऽसि मानद +      अहं च कुरुराज्यं च यथेष्टम उपभुज्यताम +   + [कर्ण] +      कृतं सर्वेण मे ऽनयेन सखित्वं च तवया वृणे +      दवन्द्वयुद्धां च पार्थेन कर्तुम इच्छामि भारत +   + [दुर] +      भुङ्क्ष्व भॊगान मया सार्धं बन्धूनां परियकृद भव +      दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादम अरिंदम +   + [वै] +      ततः कषिप्तम इवात्मानं मत्वा पार्थॊ ऽभयभाषत +      कर्णं भरातृसमूहस्य मध्ये ऽचलम इव सथितम +   + अनाहूतॊपसृप्तानाम अनाहूतॊपजल्पिनाम +      ये लॊकास तान हतः कर्ण मया तवं परतिपत्स्यसे +   + [कर्ण] +      रङ्गॊ ऽयं सर्वसामान्यः किम अत्र तव फल्गुन +      वीर्यश्रेष्ठाश च राजन्या बलं धर्मॊ ऽनुवर्तते +   + किं कषेपैर दुर्बलाश्वासैः शरैः कथय भारत +      गुरॊः समक्षं यावत ते हराम्य अद्य शिरः शरैः +   + [वै] +      ततॊ दरॊणाभ्यनुज्ञातः पार्थः परपुरंजयः +      भरातृभिस तवरयाश्लिष्टॊ रणायॊपजगाम तम +   + ततॊ दुर्यॊधनेनापि सभ्रात्रा समरॊद्यतः +      परिष्वक्तः सथितः कर्णः परगृह्य सशरं धनुः +   + ततः सविद्युत्स्तनितैः सेन्द्रायुध पुरॊ जवैः +      आवृतं गगनं मेघैर बलाकापङ्क्तिहासिभिः +   + ततः सनेहाद धरि हयं दृष्ट्वा रङ्गावलॊकिनम +      भास्कारॊ ऽपय अनयन नाशं समीपॊपगतान घनान +   + मेघच छायॊपगूढस तु ततॊ ऽदृश्यत पाण्डवः +      सूर्यातपपरिक्षिप्तः कर्णॊ ऽपि समदृश्यत +   + धार्तराष्ट्��ा यतः कर्णस तस्मिन देशे वयवस्थिताः +      भारद्वाजः कृपॊ भीष्मॊ यतः पार्थस ततॊ ऽभवन +   + दविधा रङ्गः समभवत सत्रीणां दवैधम अजायत +      कुन्तिभॊजसुता मॊहं विज्ञातार्था जगाम ह +   + तां तथा मॊहसाम्पन्नां विदुरः सर्वधर्मवित +      कुन्तीम आश्वासयाम आस परॊक्ष्याद्भिश चन्दनॊक्षितैः +   + ततः परत्यागतप्राणा ताव उभाव अपि दंशितौ +      पुत्रौ दृष्ट्वा सुसंतप्ता नान्वपद्यत किं चन +   + ताव उद्यतमहाचापौ कृपः शारद्वतॊ ऽबरवीत +      ताव उद्यतसमाचारे कुशलः सर्वधर्मवित +   + अयं पृथायास तनयः कनीयान पाण्डुनन्दनः +      कौरवॊ भवतां सार्धं दवन्द्वयुद्धं करिष्यति +   + तवम अप्य एवं महाबाहॊ मातरं पितरं कुलम +      कथयस्व नरेन्द्राणां येषां तवं कुलवर्धनः +      ततॊ विदित्वा पार्थस तवां परतियॊत्स्यति वा न वा +   + एवम उक्तस्य कर्णस्य वरीडावनतम आननम +      बभौ वर्षाम्बुभिः कलिन्नं पद्मम आगलितं यथा +   + [दुर] +      आचार्य तरिविधा यॊनी राज्ञां शास्त्रविनिश्चये +      तत कुलीनश च शूरश च सेनां यश च परकर्षति +   + यद्य अयं फल्गुनॊ युद्धे नाराज्ञा यॊद्धुम इच्छति +      तस्माद एषॊ ऽङगविषये मया राज्ये ऽभिषिच्यते +   + [वै] +      ततस तस्मिन कषणे कर्णः सलाज कुसुमैर घटैः +      काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर महारथः +      अभिषिक्तॊ ऽङगराज्ये स शरिया युक्तॊ महाबलः +   + सच्छत्रवालव्यजनॊ जयशब्दान्तरेण च +      उवाच कौरवं राजा राजानं तं वृषस तदा +   + अस्य राज्यप्रदानस्य सदृशं किं ददानि ते +      परब्रूहि राजशार्दूल कर्ता हय अस्मि तथा नृप +      अत्यन्तं सख्यम इच्छामीत्य आह तं स सुयॊधनः +   + एवम उक्तस ततः कर्णस तथेति परत्यभाषत +      हर्षाच चॊभौ समाश्लिष्य परां मुदम अवापतुः + + +    + [वै] +       ततः सरस्तॊत्तर पटः सप्रस्वेदः सवेपथुः +       विवेशाधिरथॊ रङ्गं यष्टिप्राणॊ हवयन्न इव +    + तम आलॊक्य धनुस तयक्त्वा पितृगौरवयन्त्रितः +       कर्णॊ ऽभिषेकार्द्र शिराः शिरसा समवन्दत +    + ततः पादाव अवच्छाद्य पटान्तेन ससंभ्रमः +       पुत्रेति परिपूर्णार्थम अब्रवीद रथसारथिः +    + परिष्वज्य च तस्याथ मूर्धानं सनेहविक्लवः +       अङ्गराज्याभिषेकार्द्रम अश्रुभिः सिषिचे पुनः +    + तं दृष्ट्वा सूतपुत्रॊ ऽयम इति निश्चित्य पाण्डवः +       भीमसेनस तदा वाक्यम अब्रवीत परहसन्न इव +    + न तवम अर्हसि पार्थेन सूतपुत्र रणे वधम +       कुलस्य सदृशस तूर्णं परतॊदॊ गृह्यतां तवया +    + अङ्गराज्यं च नार्हस तवम उपभॊक्तुं नराधम +       शवा हुताशसमीपस्थं पुरॊडाशम इवाध्वरे +    + एवम उत्कस ततः कर्णः किं चित परस्फुरिताधरः +       गगनस्थं विनिःश्वस्य दिवाकरम उदैक्षत +    + ततॊ दुर्यॊधनः कॊपाद उत्पपात महाबलः +       भरातृपद्मवनात तस्मान मदॊत्कट इव दविपः +    + सॊ ऽबरवीद भीमकर्माणं भीमसेनम अवस्थितम +      वृकॊदर न युक्तं ते वचनं वक्तुम ईदृशम +   + कषत्रियाणां बलं जयेष्ठं यॊद्धव्यं कषत्रबन्धुना +      शूराणां च नदीनां च परभवा दुर्विदाः किल +   + सलिलाद उत्थितॊ वह्निर येन वयाप्तं चराचरम +      दधीचस्यास्थितॊ वज्रं कृतं दानव सूदनम +   + आग्नेयः कृत्तिका पुत्रॊ रौद्रॊ गाङ्गेय इत्य अपि +      शरूयते भगवान देवः सर्वगुह्य मयॊ गुहः +   + कषत्रियाभ्यश च ये जाता बराह्मणास ते च विश्रुताः +      आचार्यः कलशाज जातः शरस्तम्बाद गुरुः कृपः +      भवतां च यथा जन्म तद अप्य आगमितं नृपैः +   + सकुण्डलं सकवचं दिव्यलक्षणलक्षितम +      कथम आदित्यसंकाशं मृगी वयाघ्रं जनिष्यति +   + पृथिवी राज्यम अर्हॊ ऽयं नाङ्गराज्यं नरेश्वरः +      अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना +   + यस्य वा मनुजस्येदं न कषान्तं मद विचेष्टितम +      रथम आरुह्य पद्भ्यां वा विनामयतु कार्मुकम +   + ततः सर्वस्य रङ्गस्या हाहाकारॊ महान अभूत +      साधुवादानुसंबद्धः सूर्यश चास्तम उपागमत +   + ततॊ दुर्यॊधनः कर्णम आलम्ब्याथ करे नृप +      दीपिकाग्निकृतालॊकस तस्माद रङ्गाद विनिर्ययौ +   + पाण्डवाश च सहद्रॊणाः सकृपाश च विशां पते +      भीष्मेण सहिताः सर्वे ययुः सवं सवं निवेशनम +   + अर्जुनेति जनः कश चित काश चित कर्णेति भारत +      कश चिद दुर्यॊधनेत्य एवं बरुवन्तः परथितास तदा +   + कुन्त्याश च परत्यभिज्ञाय दिव्यलक्षणसूचितम +      पुत्रम अङ्गेश्वरं सनेहाच छन्ना परीतिर अवर्धत +   + दुर्यॊधनस्यापि तदा कर्णम आसाद्य पार्थिव +      भयम अर्जुन सांजातं कषिप्रम अन्तरधीयत +   + स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत सुयॊधनम +      युधिष्ठिरस्याप्य अभवत तदा मतिर; न कर्ण तुल्यॊ ऽसति धनुर्धरः कषितौ + + +    + [वै] +       ततः शिष्यान समानीय आचार्यार्थम अचॊदयत +       दरॊणः सर्वान अशेषेण दक्षिणार्थं महीपते +    + पाञ्चालराजं दरुपदं गृहीत्वा रणमूर्धनि +       पर्यानयत भद्रं वः सा सयात परमदक्षिणा +    + ��थेत्य उक्त्वा तु ते सर्वे रथैस तूर्णं परहारिणः +       आचार्य धनदानार्थं दरॊणेन सहिता ययुः +    + ततॊ ऽभिजग्मुः पाञ्चालान निघ्नन्तस ते नरर्षभाः +       ममृदुस तस्य नगरं दरुपदस्य महौजसः +    + ते यज्ञसेनं दरुपदं गृहीत्वा रणमूर्धनि +       उपाजह्रुः सहामात्यं दरॊणाय भरतर्षभाः +    + भग्नदर्पं हृतधनं तथा च वशम आगतम +       स वैरं मनसा धयात्वा दरॊणॊ दरुपदम अब्रवीत +    + परमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया +       पराप्य जीवन रिपुवशं सखिपूर्वं किम इष्यते +    + एवम उक्त्वा परहस्यैनं निश्चित्य पुनर अब्रवीत +       मा भैः पराणभयाद राजन कषमिणॊ बराह्मणा वयम +    + आश्रमे करीडितं यत तु तवया बाल्ये मया सह +       तेन संवर्धितः सनेहस तवया मे कषत्रियर्षभ +    + परार्थयेयं तवया सख्यं पुनर एव नरर्षभ +      वरं ददामि ते राजन राज्यस्यार्धम अवाप्नुहि +   + अराजा किल नॊ राज्ञां सखा भवितुम अर्हति +      अतः परयतितं राज्ये यज्ञसेन मया तव +   + राजासि दक्षिणे कूले भागीरथ्याहम उत्तरे +      सखायं मां विजानीहि पाञ्चाल यदि मन्यसे +   + [दरुपद] +      अनाश्चर्यम इदं बरह्मन विक्रान्तेषु महात्मसु +      परीये तवयाहं तवत्तश च परीतिम इच्छामि शाश्वतीम +   + [वै] +      एवम उक्तस तु तं दरॊणॊ मॊक्षयाम आस भारत +      सत्कृत्य चैनं परीतात्मा राज्यार्धं परत्यपादयत +   + माकन्दीम अथ गङ्गायास तीरे जनपदायुताम +      सॊ ऽधयावसद दीनमनाः काम्पिल्यं च पुरॊत्तमम +      दक्षिणांश चैव पाञ्चालान यावच चर्मण्वती नदी +   + दरॊणेन वैरं दरुपदः संस्मरन न शशाम ह +      कषात्रेण च बलेनास्य नापश्यत स पराजयम +   + हीनं विदित्वा चात्मानं बराह्मणेन बलेन च +      पुत्र जन्म परीप्सन वै स राजा तद अधारयत +      अहिच छत्रं च विषयं दरॊणः समभिपद्यत +   + एवं राजन्न अहिच छत्रा पुरी जनपदायुता +      युधि निर्जित्य पार्थेन दरॊणाय परतिपादिता + + +    + [वै] +       पराणाधिकं भीमसेनं कृतविद्यं धनंजयम +       दुर्यॊधनॊ लक्षयित्व पर्यतप्यत दुर्मतिः +    + ततॊ वैकर्तनः कर्णः शकुनिश चापि सौबलः +       अनेकैर अभ्युपायैस ताञ जिघांसन्ति सम पाण्डवान +    + पाण्डवाश चापि तत सर्वं परत्यजानन्न अरिंदमाः +       उद्भावनम अकुर्वन्तॊ विदुरस्य मते सथिताः +    + गुणैः समुदितान दृष्ट्वा पौराः पाण्डुसुतांस तदा +       कथयन्ति सम संभूय चत्वरेषु सभासु च +    + परज्ञा चक्षुर अचक्षुष्ट्वाद धृ���राष्ट्रॊ जनेश्वरः +       राज्यम अप्राप्तवान पूर्वं सा कथं नृपतिर भवेत +    + तथा भीष्मः शांतनवः सत्यसंधॊ महाव्रतः +       परत्याख्याय पुरा राज्यं नाद्य जातु गरहीष्यति +    + ते वयं पाण्डवं जयेष्ठं तरुणं वृद्धशीलिनम +       अभिषिञ्चाम साध्व अद्य सत्यं करुणवेदिनम +    + स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित +       सपुत्रं विविधैर भॊगैर यॊजयिष्यति पूजयन +    + तेषां दुर्यॊधनः शरुत्वा तानि वाक्यानि भाषताम +       युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः +    + स तप्यमानॊ दुष्टात्मा तेषां वाचॊ न चक्षमे +      ईर्ष्यया चाभिसंतप्तॊ धृतराष्ट्रम उपागमत +   + ततॊ विरहितं दृष्ट्वा पितरं परतिपूज्य सः +      पौरानुराग संतप्तः पश्चाद इदम अभाषत +   + शरुता मे जल्पतां तात परौराणाम अशिवा गिरः +      तवाम अनादृत्य भीष्मं च पतिम इच्छन्ति पाण्डवम +   + मतम एतच च भीष्मस्य न स राज्यं बुभूषति +      अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः +   + पितृतः पराप्तवान राज्यं पाण्डुर आत्मगुणैः पुरा +      तवम अप्य अगुण संयॊगात पराप्तं राज्यं न लब्धवान +   + स एष पाण्डॊर दायाद्यं यदि पराप्नॊति पाण्डवः +      तस्य पुत्रॊ धरुवं पराप्तस तस्य तस्येति चापरः +   + ते वयं राजवंशेन हीनाः सह सुतैर अपि +      अवज्ञाता भविष्यामॊ लॊकस्य जगतीपते +   + सततं निरयं पराप्ताः परपिण्डॊपजीविनः +      न भवेम यथा राजंस तथा शीघ्रं विधीयताम +   + अभविष्यः सथिरॊ राज्ये यदि हि तवं पुरा नृप +      धरुवं पराप्स्याम च वयं राज्यम अप्य अवशे जने + + +    + [वै] +       धृतराष्ट्रस तु पुत्रस्य शरुत्वा वचनम ईदृशम +       मुहूर्तम इव संचिन्त्य दुर्यॊधनम अथाब्रवीत +    + धर्मनित्यः सदा पाण्डुर ममासीत परियकृद धितः +       सर्वेषु जञातिषु तथा मयि तव आसीद विशेषतः +    + नास्य किं चिन न जानामि भॊजनादि चिकीर्षितम +       निवेदयति नित्यं हि मम राज्यं धृतव्रतः +    + तस्य पुत्रॊ यथा पाण्डुस तथा धर्मपरायणः +       गुणवाँल लॊकविख्यातः पौराणां च सुसंमतः +    + स कथं शक्यम अस्माभिर अपक्रष्टुं बलाद इतः +       पितृपैतामहाद राज्यात ससहायॊ विशेषतः +    + भृता हि पाण्डुनामात्या बलं च सततं भृतम +       भृताः पुत्राश च पौत्राश च तेषाम अपि विशेषतः +    + ते पुरा सत्कृतास तात पाण्डुना पौरवा जनाः +       कथं युधिष्ठिरस्यार्थे न नॊ हन्युः सबान्धवान +    + [दुर] +       एवम एतन मया ता��� भावितं दॊषम आत्मनि +       दृष्ट्वा परकृतयः सर्वा अर्थमानेन यॊजिताः +    + धरुवम अस्मत सहायास ते भविष्यन्ति परधानतः +       अर्थवर्गः सहामात्यॊ मत्संस्थॊ ऽदय महीपते +    + स भवान पाण्डवान आशु विवासयितुम अर्हति +      मृदुनैवाभ्युपायेन नगरं वारणावतम +   + यदा परतिष्ठितं राज्यं मयि राजन भविष्यति +      तदा कुन्ती सहापत्या पुनर एष्यति भारत +   + [धृ] +      दुर्यॊधन ममाप्य एतद धृदि संपरिवर्तते +      अभिप्रायस्य पापत्वान नैतत तु विवृणॊम्य अहम +   + न च भीष्मॊ न च दरॊणॊ न कषत्ता न च गौतमः +      विवास्यमानान कौन्तेयान अनुमंस्यन्ति कर्हि चित +   + समा हि कौरवेयाणां वयम एते च पुत्रक +      नैते विषमम इच्छेयुर धर्मयुक्ता मनस्विनः +   + ते वयं कौरवेयाणाम एतेषां च महात्मनाम +      कथं न वध्यतां तात गच्छेम जगतस तथा +   + [दुर] +      मध्यस्थः सततं भीष्मॊ दरॊणपुत्रॊ मयि सथितः +      यतः पुत्रस ततॊ दरॊणॊ भविता नात्र सांशयः +   + कृपः शारद्वतश चैव यत एते तरयस ततः +      दरॊणं च भागिनेयं च न स तयक्ष्यति कर्हि चित +   + कषत्तार्थ बद्धस तव अस्माकं परच्छन्नं तु यतः परे +      न चैकः स समर्थॊ ऽसमान पाण्डवार्थे परबाधितुम +   + स विश्रब्धः पाण्डुपुत्रान सह मात्रा विवासय +      वारणावतम अद्यैव नात्र दॊषॊ भविष्यति +   + विनिद्र करणं घॊरं हृदि शल्यम इवार्पितम +      शॊकपावकम उद्भूतं कर्मणैतेन नाशय + + +    + [वै] +       ततॊ दुर्यॊधनॊ राजा सर्वास ताः परकृतीः शनैः +       अर्थमानप्रदानाभ्यां संजहार सहानुजः +    + धृतराष्ट्र परयुक्तास तु के चित कुशलमन्त्रिणः +       कथयां चक्रिरे रम्यं नगरं वारणावतम +    + अयं समाजः सुमहान रमणीयतमॊ भुवि +       उपस्थितः पशुपतेर नगरे वारणावते +    + सर्वरत्नसमाकीर्णे पुंसां देशे मनॊरमे +       इत्य एवं धृतराष्ट्रस्य वचनाच चक्रिरे कथाः +    + कथ्यमाने तथा रम्ये नगरे वारणावते +       गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर नृप +    + यदा तव अमन्यत नृपॊ जातकौतूहला इति +       उवाचैनान अथ तदा पाण्डवान अम्बिका सुतः +    + ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः +       रमणीयतरं लॊके नगरं वारणावतम +    + ते तात यदि मन्यध्वम उत्सवं वारणावते +       सगणाः सानुयात्राश च विहरध्वं यथामराः +    + बराह्मणेभ्यश च रत्नानि गायनेभ्यश च सर्वशः +       परयच्छध्वं यथाकामं देवा इव सुवर्चसः +    + कं चित कालं विहृत्यैवम अनुभूय परां मुदम +      इदं वै हास्तिनपुरं सुखिनः पुनर एष्यथ +   + धृतराष्ट्रस्य तं कामम अनुबुद्ध्वा युधिष्ठिरः +      आत्मनश चासहायत्वं तथेति परत्युवाच तम +   + ततॊ भीष्मं महाप्राज्ञं विदुरं च महामतिम +      दरॊणं च बाह्लिकं चैव सॊमदत्तं च कौरवम +   + कृपम आचार्य पुत्रं च गान्धारीं च यशस्विनीम +      युधिष्ठिरः शनैर दीनम उवाचेदं वचस तदा +   + रमणीये जनाकीर्णे नगरे वारणावते +      सगणास तात वत्स्यामॊ धृतराष्ट्रस्य शासनात +   + परसन्नमनसः सर्वे पुण्या वाचॊ विमुञ्चत +      आशीर्भिर वर्धितान अस्मान न पापं परसहिष्यति +   + एवम उक्तास तु ते सर्वे पाण्डुपुत्रेण कौरवाः +      परसन्नवदना भूत्वा ते ऽभयवर्तन्त पाण्डवान +   + सवस्त्य अस्तु वः पथि सदा भूतेभ्यश चैव सर्वशः +      मा च वॊ ऽसत्व अशुभं किं चित सर्वतः पाण्डुनन्दनाः +   + ततः कृतस्वस्त्य अयना राज्यलाभाय पाण्डवाः +      कृत्वा सर्वाणि कार्याणि परययुर वारणावतम + + +    + [वै] +       एवम उक्तेषु राज्ञा तु पाण्डवेषु महात्मसु +       दुर्यॊधनः परं हर्षम आजगाम दुरात्मवान +    + स पुरॊचनम एकान्तम आनीय भरतर्षभ +       गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यम अब्रवीत +    + ममेयं वसुसंपूर्णा पुरॊचन वसुंधरा +       यथेयं मम तद्वत ते स तां रक्षितुम अर्हसि +    + न हि मे कश चिद अन्यॊ ऽसति वैश्वासिकतरस तवया +       सहायॊ येन संधाय मन्त्रयेयं यथा तवया +    + संरक्ष तात मन्त्रं च सपत्नांश च ममॊद्धर +       निपुणेनाभ्युपायेन यद बरवीमि तथा कुरु +    + पाण्डवा धृतराष्ट्रेण परेषिता वारणावतम +       उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात +    + स तवं रासभ युक्तेन सयन्दनेनाशु गामिना +       वारणावतम अद्यैव यथा यासि तथा कुरु +    + तत्र गत्वा चतुःशालं गृहं परमसंवृतम +       आयुधागारम आश्रित्य कारयेथा महाधनम +    + शणसर्जरसादीनि यानि दरव्याणि कानि चित +       आग्नेयान्य उत सन्तीह तानि सर्वाणि दापय +    + सर्पिषा च सतैलेन लाक्षया चाप्य अनल्पया +      मृत्तिकां मिश्रयित्वा तवं लेपं कुड्येषु दापयेः +   + शणान वंशं घृतं दारु यन्त्राणि विविधानि च +      तस्मिन वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः +   + यथा च तवं न शङ्केरन परीक्षन्तॊ ऽपि पाण्डवाः +      आग्नेयम इति तत कार्यम इति चान्ये च मानवाः +   + वेश्मन्य एवं कृते तत्र कृत्वा तान परमार्चितान +      वासयेः पाण्डवेयांश च कुन्तीं च ससुहृज्जनाम +   + तत्रासनानि मुख्यानि यानानि शयनानि च +      विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता +   + यथा रमेरन विश्रब्धा नगरे वारणावते +      तथा सर्वं विधातव्यं यावत कालस्य पर्ययः +   + जञात्वा तु तान सुविश्वस्ताञ शयानान अकुतॊभयान +      अग्निस ततस तवया देयॊ दवारतस तस्य वेश्मनः +   + दग्धान एवं सवके गेहे दग्धा इति ततॊ जनाः +      जञातयॊ वा वदिष्यन्ति पाण्डवार्थाय कर्हि चित +   + तत तथेति परतिज्ञाय कौरवाय पुरॊचनः +      परायाद रासभ युक्तेन नगरं वारणावतम +   + स गत्वा तवरितॊ राजन दुर्यॊधन मते सथितः +      यथॊक्तं राजपुत्रेण सर्वं चक्रे पुरॊचनः + + +    + [वै] +       पाण्डवास तु रथान युक्त्वा सदश्वैर अनिलॊपमैः +       आरॊहमाणा भीष्मस्य पादौ जगृहुर आर्तवत +    + राज्ञश च धृतराष्ट्रस्य दरॊणस्य च महात्मनः +       अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च +    + एवं सर्वान कुरून वृद्धान अभिवाद्य यतव्रताः +       समालिङ्ग्य समानांश च बलैश चाप्य अभिवादिताः +    + सर्वा मातॄस तथापृष्ट्वा कृत्वा चैव परदक्षिणम +       सर्वाः परकृतयश चैव परययुर वारणा वतम +    + विदुरश च महाप्राज्ञस तथान्ये कुरुपुंगवाः +       पौराश च पुरुषव्याघ्रान अन्वयुः शॊककर्शिताः +    + तत्र केच चिद बरुवन्ति सम बराह्मणा निर्भयास तदा +       शॊचमानाः पाण्डुपुत्रान अतीव भरतर्षभ +    + विषमं पश्यते राजा सर्वथा तमसावृतः +       धृतराष्ट्रः सुदुर्बुद्धिर न च धर्मं परपश्यति +    + न हि पापम अपापात्मा रॊचयिष्यति पाण्डवः +       भीमॊ वा बलिनां शरेष्ठः कौन्तेयॊ वा धनंजयः +       कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः +    + तद राज्यं पितृतः पराप्तं धृतराष्ट्रॊ न मृष्यते +       अधर्मम अखिलं किं नु भीष्मॊ ऽयम अनुमन्यते +       विवास्यमानान अस्थाने कौनेयान भरतर्षभान +    + पितेव हि नृपॊ ऽसमाकम अभूच छांतनवः पुरा +      विचित्रवीर्यॊ राजर्षिः पाण्डुश च कुरुनन्दनः +   + स तस्मिन पुरुषव्याघ्रे दिष्ट भावं गते सति +      राजपुत्रान इमान बालान धृतराष्ट्रॊ न मृष्यते +   + वयम एतद अमृष्यन्तः सर्व एव पुरॊत्तमात +      गृहान विहाय गच्छामॊ यत्र याति युथिष्ठिरः +   + तांस तथा वादिनः पौरान दुःखितान दुःखकर्शितः +      उवाच परमप्रीतॊ धर्मराजॊ युधिष्ठिरः +   + पिता मान्यॊ गुरुः शरेष्ठॊ यद आह पृथिवीपतिः +      अशङ्कमानैस तत कार्यम अस्माभिर इति नॊ वरतम +   + भवन्तः सुहृदॊ ऽसमाकम अस्मान कृत्वा परदक्षिणम +      आशीर्भिर अभिनन्द्यास्मान निवर्तध्वं यथा गृहम +   + यदा तु कार्यम अस्माकं भवद्भिर उपपत्स्यते +      तदा करिष्यथ मम परियाणि च हितानि च +   + ते तथेति परतिज्ञाय कृत्वा चैतान परदक्षिणम +      आशीर्भिर अभिनन्द्यैनाञ जग्मुर नगरम एव हि +   + पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित +      बॊधयन पाण्डवश्रेष्ठम इदं वचनम अब्रवीत +      पराज्ञः पराज्ञं परलापज्ञः सम्यग धर्मार्थदर्शिवान +   + विज्ञायेदं तथा कुर्याद आपदं निस्तरेद यथा +      अलॊहं निशितं शस्त्रं शरीरपरिकर्तनम +      यॊ वेत्ति न तम आघ्नन्ति परतिघातविदं दविषः +   + कक्षघ्नः शिशिरघ्नश च महाकक्षे बिलौकसः +      न दहेद इति चात्मानं यॊ रक्षति स जीवति +   + नाचक्षुर वेत्ति पन्थानं नाचक्षुर विन्दते दिशः +   + नाधृतिर भूतिम आप्नॊति बुध्यस्वैवं परबॊधितः +      अनाप्तैर दत्तम आदत्ते नरः शस्त्रम अलॊहजम +      शवाविच छरणम आसाद्य परमुच्येत हुताशनात +   + चरन मार्गान विजानाति नक्षत्रैर विन्दते दिशः +      आत्मना चात्मनः पञ्च पीडयन नानुपीड्यते +   + अनुशिष्ट्वानुगत्वा च कृत्वा चैनां परदक्षिणम +      पाण्डवान अभ्यनुज्ञाय विदुरः परययौ गृहान +   + निवृत्ते विदुरे चैव भीष्मे पौरजने गृहान +      अजातशत्रुम आमन्त्र्य कुन्ती वचनम अब्रवीत +   + कषत्ता यद अब्रवीद वाक्यं जनमध्ये ऽबरुवन्न इव +      तवया च तत तथेत्य उक्तॊ जानीमॊ न च तद वयम +   + यदि तच छक्यम अस्माभिः शरॊतुं न च सदॊषवत +      शरॊतुम इच्छामि तत सर्वं संवादं तव तस्य च +   + [य] +      विषाद अग्नेश च बॊद्धव्यम इति मां विदुरॊ ऽबरवीत +      पन्थाश च वॊ नाविदितः कश चित सयाद इति चाब्रवीत +   + जितेन्द्रियश च वसुधां पराप्स्यसीति च माब्रवीत +      विज्ञातम इति तत सर्वम इत्य उक्तॊ विदुरॊ मया +   + [वै] +      अष्टमे ऽहनि रॊहिण्यां परयाताः फल्गुनस्य ते +      वारणावतम आसाद्य ददृशुर नागरं जनम + + +    + [वै] +       ततः सर्वाः परकृतयॊ नगराद वारणावतात +       सर्वमङ्गल संयुक्ता यथाशास्त्रम अतन्द्रिताः +    + शरुत्वागतान पाण्डुपुत्रान नाना यानैः सहस्रशः +       अभिजग्मुर नरश्रेष्ठाञ शरुत्वैव परया मुदा +    + ते समासाद्य कौन्तेयान वारणावतका जनाः +       कृत्वा जयाशिषः सर्वे परिवार्यॊपतस्थिरे +    + तैर वृतः पुरुषव्याघ्रॊ धर्मराजॊ युधिष्ठिरः +       विबभौ देवसंकाशॊ वज्रपाणिर इवा���रैः +    + सत्कृतास ते तु पौरैश च पौरान सत्कृत्य चानघाः +       अलंकृतं जनाकीर्णं विविशुर वारणावतम +    + ते परविश्य पुरं वीरास तूर्णं जग्मुर अथॊ गृहान +       बराह्मणानां महीपाल रतानां सवेषु कर्मसु +    + नगराधिकृतानां च गृहाणि रथिनां तथा +       उपतस्थुर नरश्रेष्ठा वैश्यशूद्र गृहान अपि +    + अर्चिताश च नरैः पौरैः पाण्डवा भरतर्षभाः +       जग्मुर आवसथं पश्चात पुरॊचन पुरस्कृताः +    + तेभ्यॊ भक्ष्यान्नपानानि शयनानि शुभानि च +       आसनानि च मुख्यानि परददौ स पुरॊचनः +    + तत्र ते सत्कृतास तेन सुमहार्ह परिच्छदाः +      उपास्यमानाः पुरुषैर ऊषुः पुरनिवासिभिः +   + दशरात्रॊषितानां तु तत्र तेषां पुरॊचनः +      निवेदयाम आस गृहं शिवाख्यम अशिवं तदा +   + तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः +      पुरॊचनस्य वचनात कैलासम इव गुह्यकाः +   + तत तव अगारम अभिप्रेक्ष्य सर्वधर्मविशारदः +      उवाचाग्नेयम इत्य एवं भीमसेनं युधिष्ठिरः +      जिघ्रन सॊम्य वसा गन्धं सर्पिर जतु विमिश्रितम +   + कृतं हि वयक्तम आग्नेयम इदं वेश्म परंतप +      शणसर्जरसं वयक्तम आनीतं गृहकर्मणि +      मुञ्ज बल्वज वंशादि दरव्यं सर्वं घृतॊक्षितम +   + शिल्पिभिः सुकृतं हय आप्तैर विनीतैर वेश्म कर्मणि +      विश्वस्तं माम अयं पापॊ दग्धकामः पुरॊचनः +   + इमां तु तां महाबुद्धिर विदुरॊ दृष्टवांस तदा +      इमां तु तां महाबुद्धिर विदुरॊ दृष्टवान पुरा +   + ते वयं बॊधितास तेन बुद्धवन्तॊ ऽशिवं गृहम +      आचार्यैः सुकृतं गूढैर दुर्यॊधन वशानुगैः +   + [भम] +      यद इदं गृहम आग्नेयं विहितं मन्यते भवान +      तत्रैव साधु गच्छामॊ यत्र पूर्वॊषिता वयम +   + [य] +      इह यत तैर निराकारैर वस्तव्यम इति रॊचये +      नष्टैर इव विचिन्वद्भिर गतिम इष्टां धरुवाम इतः +   + यदि विन्देत चाकारम अस्माकं हि पुरॊचनः +      शीघ्रकारी ततॊ भूत्वा परसह्यापि दहेत नः +   + नायं बिभेत्य उपक्रॊशाद अधर्माद वा पुरॊचनः +      तथा हि वर्तते मन्दः सुयॊधन मते सथितः +   + अपि चेह परदग्धेषु भीष्मॊ ऽसमासु पितामहः +      कॊपं कुर्यात किमर्थं वा कौरवान कॊपयेत सः +      धर्म इत्य एव कुप्येत तथान्ये कुरुपुंगवाः +   + वयं तु यदि दाहस्य बिभ्यतः परद्रवेम हि +      सपशैर नॊ घातयेत सार्वान राज्यलुब्धः सुयॊधनः +   + अपदस्थान पदे तिष्ठन्न अपक्षान पक्षसंस्थितः +      हीनकॊशान महाकॊशः परयॊगैर घात���ेद धरुवम +   + तद अस्माभिर इमं पापं तं च पापं सुयॊधनम +      वञ्चयद्भिर निवस्तव्यं छन्नवासं कव चित कव चित +   + ते वयं मृगया शीलाश चराम वसुधाम इमाम +      तथा नॊ विदिता मार्गा भविष्यन्ति पलायताम +   + भौमं च बिलम अद्यैव करवाम सुसंवृतम +      गूढॊच्छ्वसान न नस तत्र हुताशः संप्रधक्ष्यति +   + वसतॊ ऽतर यथा चास्मान न बुध्येत पुरॊचनः +      पौरॊ वापि जनः कश चित तथा कार्यम अतन्द्रितैः + + +    + [वै] +       विदुरस्य सुहृत कश चित खनकः कुशलः कव चित +       विविक्ते पाण्डवान राजन्न इदं वचनम अब्रवीत +    + परहितॊ विदुरेणास्मि खनकः कुशलॊ भृशम +       पाण्डवानां परियं कार्यम इति किं करवाणि वः +    + परच्छन्नं विदुरेणॊक्तः शरेयस तवम इह पाण्डवान +       परतिपादय विश्वासाद इति किं करवाणि वः +    + कृष्णपक्षे चतुर्दश्यां रात्राव अस्य पुरॊचनः +       भवनस्य तव दवारि परदास्यति हुताशनम +    + मात्रा सह परदग्धव्याः पाण्डवाः पुरुषर्षभाः +       इति वयवसितं पार्थ धार्तराष्ट्रस्य मे शरुतम +    + किं चिच च विदुरेणॊक्तॊ मलेच्छ वाचासि पाण्डव +       तवया च तत तथेत्य उक्तम एतद विश्वासकारणम +    + उवाच तं सत्यधृतिः कुन्तीपुत्रॊ युधिष्ठिरः +       अभिजानामि सौम्य तवां सुहृदं विदुरस्य वै +    + शुचिम आप्तं परियं चैव सदा च दृढभक्तिकम +       न विद्यते कवेः किं चिद अभिज्ञानप्रयॊजनम +    + यथा नः स तथा नस तवं निर्विशेषा वयं तवयि +       भवतः सम यथा तस्य पालयास्मान यथा कविः +    + इदं शरणम आग्नेयं मदर्थम इति मे मतिः +      पुरॊचनेन विहितं धार्तराष्ट्रस्य शासनात +   + स पापः कॊशवांश चैव ससहायश च दुर्मतिः +      अस्मान अपि च दुष्टात्मा नित्यकालं परबाधते +   + स भवान मॊक्षयत्व अस्मान यत्नेनास्माद धुताशनात +      अस्मास्व इह हि दग्धेषु सकामः सयात सुयॊधनः +   + समृद्धम आयुधागारम इदं तस्य दुरात्मनः +      वप्रान्ते निष्प्रतीकारम आश्लिष्येदं कृतं महत +   + इदं तद अशुभं नूनं तस्य कर्म चिकीर्षितम +      पराग एव विदुरॊ वेद तेनास्मान अन्वबॊधयत +   + सेयम आपद अनुप्राप्ता कषत्ता यां दृष्टवान पुरा +      पुरॊचनस्याविदितान अस्मांस तवं विप्रमॊचय +   + स तथेति परतिश्रुत्य खनकॊ यत्नम आस्थितः +      परिखाम उत्किरन नाम चकार सुमहद बिलम +   + चक्रे च वेश्मनस तस्य मध्ये नातिमहन मुखम +      कपाटयुक्तम अज्ञातं समं भूम्या च भारत +   + पुरॊचन भयाच चैव वयदधात संवृतं मु���म +      स तत्र च गृहद्वारि वसत्य अशुभ धीः सदा +   + तत्र ते सायुधाः सर्वे वसन्ति सम कषपां नृप +      दिवा चरन्ति मृगयां पाण्डवेया वनाद वनम +   + विश्वस्तवद अविश्वस्ता वञ्चयन्तः पुरॊचनम +      अतुष्टास तुष्टवद राजन्न ऊषुः परमदुःखिताः +   + न चैनान अन्वबुध्यन्त नरा नगरवासिनः +      अन्यत्र विदुरामात्यात तस्मात खनक सत्तमात + + +    + [वै] +       तांस तु दृष्ट्वा सुमनसः परिसंवत्सरॊषितान +       विश्वस्तान इव संलक्ष्य हर्षं चक्रे पुरॊचनः +    + पुरॊचने तथा हृष्टे कौन्तेयॊ ऽथ युधिष्ठिरः +       भीमसेनार्जुनौ चैव यमौ चॊवाच धर्मवित +    + अस्मान अयं सुविश्वस्तान वेत्ति पापः पुरॊचनः +       वञ्चितॊ ऽयं नृशंसात्मा कालं मन्ये पलायने +    + आयुधागारम आदीप्य दग्ध्वा चैव पुरॊचनम +       षट पराणिनॊ निधायेह दरवामॊ ऽनभिलक्षिताः +    + अथ दानापदेशेन कुन्ती बराह्मण भॊजनम +       चक्रे निशि महद राजन्न आजग्मुस तत्र यॊषितः +    + ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत +       जग्मुर निशि गृहान एव समनुज्ञाप्य माधवीम +    + निषादी पञ्च पुत्रा तु तस्मिन भॊज्ये यदृच्छया +       अन्नार्थिनी समभ्यागात सपुत्रा कालचॊदिता +    + सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला +       सह सर्वैः सुतै राजंस तस्मिन्न एव निवेशने +       सुष्वाप विगतज्ञाना मृतकल्पा नराधिप +    + अथ परवाते तुमुले निशि सुप्ते जने विभॊ +       तद उपादीपयद भीमः शेते यत्र पुरॊचनः +    + ततः परतापः सुमहाञ शब्दश चैव विभावसॊः +      परादुरासीत तदा तेन बुबुधे सजनव्रजः +   + [पौराह] +      दुर्यॊधन परयुक्तेन पापेनाकृतबुद्धिना +      गृहम आत्मविनाशाय कारितं दाहितं च यत +   + अहॊ धिग धृतराष्ट्रस्य बुद्धिर नातिसमञ्जसी +      यः शुचीन पाण्डवान बालान दाहयाम आस मन्त्रिणा +   + दिष्ट्या तव इदानीं पापात्मा दग्धॊ ऽयम अतिदुर्मतिः +      अनागसः सुविश्वस्तान यॊ ददाह नरॊत्तमान +   + [वै] +      एवं ते विलपन्ति सम वारणावतका जनाः +      परिवार्य गृहं तच च तस्थू रात्रौ समन्ततः +   + पाण्डवाश चापि ते राजन मात्रा सह सुदुःखिताः +      बिलेन तेन निर्गत्य जग्मुर गूढम अलक्षिताः +   + तेन निद्रॊपरॊधेन साध्वसेन च पाण्डवाः +      न शेकुः सहसा गन्तुं सह मात्रा परंतपाः +   + भीमसेनस तु राजेन्द्र भीमवेगपराक्रमः +      जगाम भरातॄन आदाय सर्वान मातरम एव च +   + सकन्धम आरॊप्य जननीं यमाव अङ्केन वीर्यवा�� +      पार्थौ गृहीत्वा पाणिभ्यां भरातरौ सुमहाबलौ +   + तरसा पादपान भञ्जन महीं पद्भ्यां विदारयन +      स जगामाशु तेजस्वी वातरंहा वृकॊदरः + + +    + [वै] +       अथ रात्र्यां वयतीतायाम अशॊषॊ नागरॊ जनः +       तत्राजगाम तवरितॊ दिदृक्षुः पाण्डुनन्दनान +    + निर्वापयन्तॊ जवलनं ते जना ददृशुस ततः +       जातुषं तद्गृहं दग्धम अमात्यं च पुरॊचनम +    + नूनं दुर्यॊधनेनेदं विहितं पापकर्मणा +       पाण्डवानां विनाशाय इत्य एवं चुक्रुषुर जनाः +    + विदिते धृतराष्ट्रस्य धार्तराष्ट्रॊ न संशयः +       दग्धवान पाण्डुदायादान न हय एनं परतिषिद्धवान +    + नूनं शांतनवॊ भीष्मॊ न धर्मम अनुवर्तते +       दरॊणश च विदुरश चैव कृपश चान्ये च कौरवाः +    + ते वयं धृतराष्ट्रस्य परेषयामॊ दुरात्मनः +       संवृत्तस ते परः कामः पाण्डवान दग्धवान असि +    + ततॊ वयपॊहमानास ते पाण्डवार्थे हुताशनम +       निषादीं ददृशुर दग्धां पञ्च पुत्राम अनागसम +    + खनकेन तु तेनैव वेश्म शॊधयता बिलम +       पांसुभिः परत्यपिहितं पुरुषैस तैर अलक्षितम +    + ततस ते परेषयाम आसुर धृतराष्ट्रस्य नागराः +       पाण्डवान अग्निना दग्धान अमात्यं च पुरॊचनम +    + शरुत्वा तु धृतराष्ट्रस तद राजा सुमहद अप्रियम +      विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः +   + अद्य पाण्डुर मृतॊ राजा भराता मम सुदुर्लभः +      तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः +   + गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम +      सत्कारयन्तु तान वीरान कुन्ति राजसुतां च ताम +   + कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च +      ये च तत्र मृतास तेषां सुहृदॊ ऽरचन्तु तान अपि +   + एवंगते मया शक्यं यद यत कारयितुं हितम +      पाण्डवानां च कुन्त्याश च तत सर्वं करियतां धनैः +   + एवम उक्त्वा ततश चक्रे जञातिभिः परिवारितः +      उदकं पाण्डुपुत्राणां धृतराष्ट्रॊ ऽमबिका सुतः +   + चुक्रुशुः कौरवाः सर्वे भृशं शॊकपरायणाः +      विदुरस तव अल्पशश चक्रे शॊकं वेद परं हि सः +   + पाण्डवाश चापि निर्गत्य नगराद वारणावतात +      जवेन परययू राजन दक्षिणां दिशम आश्रिताः +   + विज्ञाय निशि पन्थानं नक्षत्रैर दक्षिणामुखाः +      यतमाना वनं राजन गहनं परतिपेदिरे +   + ततः शरान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः +      पुनर ऊचुर महावीर्यं भीमसेनम इदं वचः +   + इतः कष्टतरं किं नु यद वयं गहने वने +      दिशश च न परजानीमॊ गन्त��ं चैव न शक्रुमः +   + तं च पापं न जानीमॊ यदि दग्धः पुरॊचनः +      कथं नु विप्रमुच्येम भयाद अस्माद अलक्षिताः +   + पुनर अस्मान उपादाय तथैव वरज भारत +      तवं हि नॊ बलवान एकॊ यथा सततगस तथा +   + इत्य उक्तॊ धर्मराजेन भीमसेनॊ महाबलः +      आदाय कुन्तीं भरातॄंश च जगामाशु महाबलः + + +    + [वै] +       तेन विक्रमता तूर्णम ऊरुवेगसमीरितम +       परववाव अनिलॊ राजञ शुचि शुक्रागमे यथा +    + स मृद्नन पुष्पितांश चैव फलितांश च वनस्पतीन +       आरुजन दारु गुल्मांश च पथस तस्य समीपजान +    + तथा वृक्षान भञ्जमानॊ जगामामित विक्रमः +       तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत +    + असकृच चापि संतीर्य दूरपारं भुजप्लवैः +       पथि परच्छन्नम आसेदुर धार्तराष्ट्र भयात तदा +    + कृच्छ्रेण मातरं तव एकां सुकुमारीं यशस्विनीम +       अवहत तत्र पृष्ठेन रॊधःसु विषमेषु च +    + आगमंस ते वनॊद्देशम अल्पमूलफलॊदकम +       करूर पक्षिमृगं घॊरं सायाह्ने भरतर्षभाः +    + घॊरा समभवत संध्या दारुणा मृगपक्षिणः +       अप्रकाशा दिशः सर्वा वातैर आसन्न अनार्तवैः +    + ते शरमेण च कौरव्यास तृष्णया च परपीडिताः +       नाशक्नुवंस तदा गन्तुं निद्रया च परवृद्धया +    + ततॊ भीमॊ वनं घॊरं परविश्य विजनं महत +       नयग्रॊधं विपुलच छायं रमणीयम उपाद्रवत +    + तत्र निक्षिप्य तान सर्वान उवाच भरतर्षभः +      पानीयं मृगयामीह विश्रमध्वम इति परभॊ +   + एते रुवन्ति मधुरं सारसा जलचारिणः +      धरुवम अत्र जलस्थायॊ महान इति मतिर मम +   + अनुज्ञातः स गच्छेति भरात्रा जयेष्ठेन भारत +      जगाम तत्र यत्र सम रुवन्ति जलचारिणः +   + स तत्र पीत्वा पानीयं सनात्वा च भरतर्षभ +      उत्तरीयेण पानीयम आजहार तदा नृप +   + गव्यूति मात्राद आगत्य तवरितॊ मातरं परति +      स सुप्तां मातरं दृष्ट्वा भरातॄंश च वसुधातले +      भृशं दुःखपरीतात्मा विललाप वृकॊदरः +   + शयनेषु परार्ध्येषु ये पुरा वारणावते +      नाधिजग्मुस तदा निद्रां ते ऽदय सुप्ता महीतले +   + सवसारं वसुदेवस्य शत्रुसंघावमर्दिनः +      कुन्तिभॊजसुतां कुन्तीं सर्वलक्षणपूजिताम +   + सनुषां विचित्रवीर्यस्य भार्यां पाण्डॊर महात्मनः +      परासादशयनां नित्यं पुण्डरीकान्तर परभाम +   + सुकुमारतरां सत्रीणां महार्हशयनॊचिताम +      शयानां पश्यताद्येह पृथिव्याम अतथॊचिताम +   + धर्माद इन्द्राच च वायॊश च सुषुवे या सुतान इमान +      सेयं ���ूमौ परिश्रान्ता शेते हय अद्यातथॊचिता +   + किं नु दुःखतरं शक्यं मया दरष्टुम अतः परम +      यॊ ऽहम अद्य नरव्याघ्रान सुप्तान पश्यामि भूतले +   + तरिषु लॊकेषु यद राज्यं धर्मविद्यॊ ऽरहते नृपः +      सॊ ऽयं भूमौ परिश्रान्तः शेते पराकृतवत कथम +   + अयं नीलाम्बुदश्यामॊ नरेष्व अप्रतिमॊ भुवि +      शेते पराकृतवद भूमाव अतॊ दुःखतरं नु किम +   + अश्विनाव इव देवानां याव इमौ रूपसंपदा +      तौ पराकृतवद अद्येमौ परसुप्तौ धरणीतले +   + जञातयॊ यस्य नैव सयुर विषमाः कुलपांसनाः +      स जीवेत सुसुखं लॊके गरामे दरुम इवैकजः +   + एकॊ वृक्षॊ हि यॊ गरामे भवेत पर्णफलान्वितः +      चैत्यॊ भवति निर्ज्ञातिर अर्चनीयः सुपूजितः +   + येषां च बहवः शूरा जञातयॊ धर्मसंश्रिताः +      ते जीवन्ति सुखं लॊके भवन्ति च निरामयाः +   + बलवन्तः समृद्धार्था मित्र बान्धवनन्दनाः +      जीवन्त्य अन्यॊन्यम आश्रित्य दरुमाः काननजा इव +   + वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना +      विवासिता न दग्धाश च कथं चित तस्य शासनात +   + तस्मान मुक्ता वयं दाहाद इमं वृक्षम उपाश्रिताः +      कां दिशं परतिपत्स्यामः पराप्ताः कलेशम अनुत्तमम +   + नातिदूरे च नगरं वनाद अस्माद धि लक्षये +      जागर्तव्ये सवपन्तीमे हन्त जागर्म्य अहं सवयम +   + पास्यन्तीमे जलं पश्चात परतिबुद्धा जितक्लमाः +      इति भीमॊ वयवस्यैव जजागार सवयं तदा + + +    + [वै] +       तत्र तेषु शयानेषु हिडिम्बॊ नाम राक्षसः +       अविदूरे वनात तस्माच छाल वृक्षम उपाश्रितः +    + करूरॊ मानुषमांसादॊ महावीर्यॊ महाबलः +       विरूपरूपः पिङ्गाक्षः करालॊ घॊरदर्शनः +       पिशितेप्सुः कषुधार्तस तान अपश्यत यदृच्छया +    + ऊर्ध्वाङ्गुलिः स कण्डूयन धुन्वन रूक्षाञ शिरॊरुहान +       जृम्भमाणॊ महावक्रः पुनः पुनर अवेक्ष्य च +    + दुष्टॊ मानुषमांसादॊ महाकायॊ महाबलः +       आघ्राय मानुषं गन्धं भगिनीम इदम अब्रवीत +    + उपपन्नश चिरस्याद्य भक्षॊ मम मनःप्रियः +       सनेहस्रवान परस्रवति जिह्वा पर्येति मे मुखम +    + अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश चिरस्यापात दुःसहाः +       देहेषु मज्जयिष्यामि सनिग्धेषु पिशितेषु च +    + आक्रम्य मानुषं कण्ठम आच्छिद्य धमनीम अपि +       उष्णं नवं परपास्यामि फेनिलं रुधिरं बहु +    + गच्छ जानीहि के तव एते शेरते वनम आश्रिताः +       मानुषॊ बलवान गन्धॊ घराणं तर्पयतीव मे +    + हत्वैतान मानुषान सर्वान आनयस्व ममान्तिकम +       अस्मद विषयसुप्तेभ्यॊ नैतेभ्यॊ भयम अस्ति ते +    + एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः +      भक्षयिष्याव सहितौ कुरु तूर्णं वचॊ मम +   + भरातुर वचनम आज्ञाय तवरमाणेव राक्षसी +      जगाम तत्र यत्र सम पाण्डवा भरतर्षभ +   + ददर्श तत्र गत्वा सा पाण्डवान पृथया सह +      शयानान भीमसेनं च जाग्रतं तव अपराजितम +   + दृष्ट्वैव भीमसेनं सा शालस्कन्धम इवॊद्गतम +      राक्षसी कामयाम आस रूपेणाप्रतिमं भुवि +   + अयं शयामॊ महाबाहुः सिंहस्कन्धॊ महाद्युतिः +      कम्बुग्रीवः पुष्कराक्षॊ भर्ता युक्तॊ भवेन मम +   + नाहं भरातृवचॊ जातु कुर्यां करूरॊपसंहितम +      पतिस्नेहॊ ऽतिबलवान न तथा भरातृसौहृदम +   + मुहूर्तम इव तृप्तिश च भवेद भरातुर ममैव च +      हतैर एतैर अहत्वा तु मॊदिष्ये शाश्वतिः समाः +   + सा कामरूपिणी रूपं कृत्वा मानुषम उत्तमम +      उपतस्थे महाबाहुं भीमसेनं शनैः शनैः +   + विलज्जमानेव लता दिव्याभरणभूषिता +      समितपूर्वम इदं वाक्यं भीमसेनम अथाब्रवीत +   + कुतस तवम असि संप्राप्तः कश चासि पुरुषर्षभ +      क इमे शेरते चेह पुरुषा देवरूपिणः +   + केयं च बृहती शयामा सुकुमारी तवानघ +      शेते वनम इदं पराप्य विश्वस्ता सवगृहे यथा +   + नेदं जानाति गहनं वनं राक्षससेवितम +      वसति हय अत्र पापात्मा हिडिम्बॊ नाम राक्षसः +   + तेनाहं परेषिता भरात्रा दुष्टभावेन रक्षसा +      बिभक्षयिषता मांसं युस्माकम अमरॊपम +   + साहं तवाम अभिसंप्रेक्ष्य देवगर्भसमप्रभम +      नान्यं भर्तारम इच्छामि सत्यम एतद बरवीमि ते +   + एतद विज्ञाय धर्मज्ञ युक्तं मयि समाचर +      कामॊपहत चित्ताङ्गीं भजमानां भजस्व माम +   + तरास्ये ऽहं तवां महाबाहॊ राक्षसात पुरुषादकात +      वत्स्यावॊ गिरिदुर्गेषु भर्ता भव ममानघ +   + अन्तरिक्षचरा हय अस्मि कामतॊ विचरामि च +      अतुलाम आप्नुहि परीतिं तत्र तत्र मया सह +   + [भम] +      मातरं भरातरं जयेष्ठं कनिष्ठान अपरान इमान +      परित्यजेत कॊ नव अद्य परभवन्न इव राक्षसि +   + कॊ हि सुप्तान इमान भरातॄन दत्त्वा राक्षस भॊजनम +      मातरं च नरॊ गच्छेत कामार्त इव मद्विधः +   + [राक्स] +      यत ते परियं तत करिष्ये सर्वान एतान परबॊधय +      मॊक्षयिष्यामि वः कामं राक्षसात पुरुषादकात +   + [भम] +      सुखसुप्तान वने भरातॄन मातरं चैव राक्षसि +      न भयाद बॊधयिष्यामि भरातुस तव दुरा���्मनः +   + न हि मे राक्षसा भीरु सॊढुं शक्ताः पराक्रमम +      न मनुष्या न गन्धर्वा न यक्षाश चारुलॊचने +   + गच्छ वा तिष्ठ वा भद्रे यद वापीच्छसि तत कुरु +      तं वा परेषय तन्व अङ्गि भरातरं पुरुषादकम + + +    + [वै] +       तां विदित्वा चिरगतां हिडिम्बॊ राक्षसेश्वरः +       अवतीर्य दरुमात तस्माद आजगामाथ पाण्डवान +    + लॊहिताक्षॊ महाबाहुर ऊर्ध्वकेशॊ महाबलः +       मेघसंघात वर्ष्मा च तीष्क्णदंष्ट्रॊज्ज्वलाननः +    + तम आपतन्तं दृट्वैव तथा विकृतदर्शनम +       हिडिम्बॊवाच वित्रस्ता भीमसेनम इदं वचः +    + आपतत्य एष दुष्टात्मा संक्रुद्धः पुरुषादकः +       तवाम अहं भरातृभिः सार्धं यद बरवीमि तथा कुरु +    + अहं कामगमा वीर रक्षॊबलसमन्विता +       आरुहेमां मम शरॊणीं नेष्यामि तवां विहायसा +    + परबॊधयैनान संसुप्तान मातरं च परंतप +       सर्वान एव गमिष्यामि गृहीत्वा वॊ विहायसा +    + [भम] +       मा भैस तवं विपुलश्रॊणिनैष कश चिन मयि सथिते +       अहम एनं हनिष्यामि परेक्षन्त्यास ते सुमध्यमे +    + नायं परतिबलॊ भीरु राक्षसापसदॊ मम +       सॊढुं युधि परिस्पन्दम अथ वा सर्वराक्षसाः +    + पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाव इमौ +       ऊरू परिघसंकाशौ संहतं चाप्य उरॊ मम +    + विक्रमं मे यथेन्द्रस्य साद्य दरक्ष्यसि शॊभने +      मावमंस्थाः पृथुश्रॊणिमत्वा माम इह मानुषम +   + [हि] +      नावमन्ये नरव्याघ्र ताम अहं देवरूपिणम +      दृष्टापदानस तु मया मानुषेष्व एव राक्षसः +   + [वै] +      तथा संजल्पतस तस्य भीमसेनस्य भारत +      वाचः शुश्राव ताः करुद्धॊ राक्षसः पुरुषादकः +   + अवेक्षमाणस तस्याश च हिडिम्बॊ मानुषं वपुः +      सरग्दाम पूरितशिखं समग्रेन्दु निभाननम +   + सुभ्रू नासाक्षि केशान्तं सुकुमारनख तवचम +      सर्वाभरणसंयुक्तं सुसूक्ष्माम्बर वाससम +   + तां तथा मानुषं रूपं बिभ्रतीं सुमनॊरहम +      पुंस्कामां शङ्कमानश च चुक्रॊध पुरुषादकः +   + संक्रुद्धॊ राक्षसस तस्या भगिन्याः कुरुसत्तम +      उत्फाल्य विपुले नेत्रे ततस ताम इदम अब्रवीत +   + कॊ हि मे भॊक्तुकामस्या विघ्नं चरति दुर्मतिः +      न बिभेषि हिडिम्बे किं मत कॊपाद विप्रमॊहिता +   + धिक तवाम असति पुंस्कामे मम विप्रियकारिणि +      पूर्वेषां राक्षसेन्द्राणां सर्वेषाम अयशः करि +   + यान इमान आश्रिताकार्षीर अप्रियं सुमहन मम +      एष तान अद्य वै सर्वान हनिष्यामि तवया स�� +   + एवम उक्त्वा हिडिम्बां स हिडिम्बॊ लॊहितेक्षणः +      वधायाभिपपातैनां दन्तैर दन्तान उपस्पृशन +   + तम आपतन्तं संप्रेक्ष्य भीमः परहरतां वरः +      भर्त्सयाम आस तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत + + +    + [वै] +       भीमसेनस तु तं दृष्ट्वा राक्षसं परहसन्न इव +       भगिनीं परति संक्रुद्धम इदं वचनम अब्रवीत +    + किं ते हिडिम्ब एतैर वा सुखसुप्तैः परबॊधितैः +       माम आसादय दुर्बुद्धे तरसा तवं नराशन +    + मय्य एव परहरैहि तवं न सत्रियं हन्तुम अर्हसि +       विशेषतॊ ऽनपकृते परेणापकृते सति +    + न हीयं सववशा बाला कामयत्य अद्य माम इह +       चॊदितैषा हय अनङ्गेन शरीरान्तर चारिणा +       भगिनी तव दुर्बुद्धे राक्षसानां यशॊहर +    + तवन नियॊगेन चैवेयं रूपं मम समीक्ष्य च +       कामयत्य अद्य मां भीरुर नैषा दूषयते कुलम +    + अनङ्गेन कृते दॊषे नेमां तवम इह राक्षस +       मयि तिष्ठति दुष्टात्मन न सत्रियं हन्तुम अर्हसि +    + समागच्छ मया सार्धम एकेनैकॊ नराशन +       अहम एव नयिष्यामि तवाम अद्य यमसादनम +    + अद्य ते तलनिष्पिष्टं शिरॊ राक्षस दीर्यताम +       कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः +    + अद्य गात्राणि करव्यादाः शयेना गॊमायवश च ते +       कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे +    + कषणेनाद्य करिष्ये ऽहम इदं वनम अकण्टकम +      पुरस्ताद दूषितं नित्यं तवया भक्षयता नरान +   + अद्य तवां भगिनी पापकृष्यमाणं मया भुवि +      दरक्षत्य अद्रिप्रतीकाशं सिंहेनेव महाद्विपम +   + निराबाधास तवयि हते मया राक्षसपांसन +      वनम एतच चरिष्यन्ति पुरुषा वनचारिणः +   + [हि] +      गर्जितेन वृथा किं ते कत्थितेन च मानुष +      कृत्वैतत कर्मणा सर्वं कत्थेथा माचिरं कृथाः +   + बलिनं मन्यसे यच च आत्मानम अपराक्रमम +      जञास्यस्य अद्य समागम्य मयात्मानं बलाधिकम +   + न तावद एतान हिंसिष्ये सवपन्त्व एते यथासुखम +      एष तवाम एव दुर्बुद्धे निहन्म्य अद्याप्रियं वदम +   + पीत्वा तवासृग गात्रेभ्यस ततः पश्चाद इमान अपि +      हनिष्यामि ततः पश्चाद इमां विप्रियकारिणीम +   + [वै] +      एवम उक्त्वा ततॊ बाहुं परगृह्या पुरुषादकः +      अभ्यधावत संक्रुद्धॊ भीमसेनम अरिंदमम +   + तस्याभिपततस तूर्णं भीमॊ भीमपराक्रमः +      वेगेन परहृतं बाहुं निजग्राह हसन्न इव +   + निगृह्य तं बलाद भीमॊ विस्फुरन्तं चकर्ष ह +      तस्माद देशाद धनूंष्य अष्टौ सिंहः कष���द्रमृगं यथा +   + ततः स राक्षसः करुद्धः पाण्डवेन बलाद धृतः +      भीमसेनं समालिङ्ग्य वयनदद भैरवं रवम +   + पुनर भीमॊ बलाद एनं विचकर्ष महाबलः +      मा शब्दः सुखसुप्तानां भरातॄणां मे भवेद इति +   + अन्यॊन्यं तौ समासाद्य विचकर्षतुर ओजसा +      राक्षसॊ भीमसेनश च विक्रमं चक्रतुः परम +   + बभञ्जतुर महावृक्षाँल लताश चाकर्षतुस ततः +      मत्ताव इव सुसंरब्धौ वारणौ षष्टिहायनौ +   + तयॊः शब्देन महता विबुद्धास ते नरर्षभाः +      सह मात्रा तु ददृशुर हिडिम्बाम अग्रतः सथिताम + + +    + [वै] +       परबुद्धास ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम +       विस्मिताः पुरुषा वयाघ्रा बभूवुः पृथया सह +    + ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा +       उवाच मधुरं वाक्यं सान्त्वपूर्वम इदं शनैः +    + कस्य तवं सुरगर्भाभे का चासि वरवर्णिनि +       केन कार्येण सुश्रॊणि कुतश चागमनं तव +    + यदि वास्य वनस्यासि देवता यदि वाप्सराः +       आचक्ष्व मम तत सर्वं किमर्थं चेह तिष्ठसि +    + [हिडिम्बा] +       यद एतत पश्यसि वनं नीलमेघनिभं महत +       निवासॊ राक्षसस्यैतद धिडिम्बस्य ममैव च +    + तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि +       भरात्रा संप्रेषिताम आर्ये तवां सपुत्रां जिघांसता +    + करूर बुद्धेर अहं तस्य वचनाद आगता इह +       अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम +    + ततॊ ऽहं सर्वभूतानां भावे विचरता शुभे +       चॊदिता तव पुत्रस्य मन्मथेन वशानुगा +    + ततॊ वृतॊ मया भर्ता तव पुत्रॊ महाबलः +       अपनेतुं च यतितॊ न चैव शकितॊ मया +    + चिरायमाणां मां जञात्वा ततः स पुरुषादकः +      सवयम एवागतॊ हन्तुम इमान सर्वांस तवात्मजान +   + स तेन मम कान्तेन तव पुत्रेण धीमता +      बलाद इतॊ विनिष्पिष्य वयपकृष्टॊ महात्मना +   + विकर्षन्तौ महावेगौ गर्जमानौ परस्परम +      पश्यध्वं युधि विक्रान्ताव एतौ तौ नरराक्षसौ +   + [वै] +      तस्या शरुत्वैव वचनम उत्पपात युधिष्ठिरः +      अर्जुनॊ नकुलश चैव सहदेवश च वीर्यवान +   + तौ ते ददृशुर आसक्तौ विकर्षन्तौ परस्परम +      काङ्क्षमाणौ जयं चैव सिंहाव इव रणॊत्कटौ +   + ताव अन्यॊन्यं समाश्लिष्य विकर्षन्तौ परस्परम +      दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः +   + वसुधा रेणुसंवीतौ वसुधाधरसंनिभौ +      विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ +   + राक्षसेन तथा भीमं कलिश्यमानं निरीक्ष्य तु +      उवाचेदं वचः पार्थः परहसञ शनकैर इव +   + भीम मा भैर महाबाहॊ न तवां बुध्यामहे वयम +      समेतं भीमरूपेण परसुप्ताः शरमकर्शिताः +   + साहाय्ये ऽसमि सथितः पार्थ यॊधयिष्यामि राक्षसम +      नकुलः सहदेवश च मातरं गॊपयिष्यति +   + [भम] +      उदासीनॊ निरीक्षस्व न कार्यः संभ्रमस तवया +      न जात्व अयं पुनर जीवेन मद्बाह्वन्तरम आगतः +   + [आर्ज] +      किम अनेन चिरं भीम जीवता पापरक्षसा +      गन्तव्यं नचिरं सथातुम इह शक्यम अरिंदम +   + पुरा संरज्यते पराची पुरा संध्या परवर्तते +      रौद्रे मुहूर्ते रक्षांसि परबलानि भवन्ति च +   + तवरस्व भीम मा करीड जहि रक्षॊ विभीषणम +      पुरा विकुरुते मायां भुजयॊः सारम अर्पय +   + [वै] +      अर्जुनेनैवम उक्तस तु भीमॊ भीमस्य रक्षसः +      उत्क्षिप्याभ्रामयद देहं तूर्णं गुणशताधिकम +   + [भम] +      वृथा मांसैर वृथा पुष्टॊ वृथा वृद्धॊ वृथा मतिः +      वृथा मरणम अर्हस तवं वृथाद्य न भविष्यसि +   + [आर्ज] +      अथ वा मन्यसे भारं तवम इमं राक्षसं युधि +      करॊमि तव साहाय्यं शीघ्रम एव निहन्यताम +   + अथ वाप्य अहम एवैनं हनिष्यामि वृकॊदर +      कृतकर्मा परिश्रान्तः साधु तावद उपारम +   + [वै] +      तस्य तद वचनं शरुत्वा भीमसेनॊ ऽतयमर्षणः +      निष्पिष्यैनं बलाद भूमौ पशुमारम अमारयत +   + स मार्यमाणॊ भीमेन ननाद विपुलं सवनम +      पूरयंस तद वनं सर्वं जलार्द्र इव दुन्दुभिः +   + भुजाभ्यां यॊक्त्रयित्वा तं बलवान पाण्डुनन्दनः +      मध्ये भङ्क्त्वा सबलवान हर्षयाम आस पाण्डवान +   + हिडिम्बं निहतं दृष्ट्वा संहृष्टास ते तरस्विनः +      अपूजयन नरव्याघ्रं भीमसेनम अरिंदमम +   + अभिपूज्य महात्मानं भीमं भीमपराक्रमम +      पुनर एवार्जुनॊ वाक्यम उवाचेदं वृकॊदरम +   + नदूरे नगरं मन्ये वनाद अस्माद अहं परभॊ +      शीघ्रं गच्छाम भद्रं ते न नॊ विद्यात सुयॊधनः +   + ततः सर्वे तथेत्य उक्त्वा सह मात्रा परंतपाः +      परययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी + + +    + [भम] +       समरन्ति वैरं रक्षांसि मायाम आश्रित्य मॊहिनीम +       हिडिम्बे वरज पन्थानं तवं वै भरातृनिषेवितम +    + [य] +       करुद्धॊ ऽपि पुरुषव्याघ्र भीम मा सम सत्रियं वधीः +       शरीरगुप्त्याभ्यधिकं धर्मं गॊपय पाण्डव +    + वधाभिप्रायम आयान्तम अवधीस तवं महाबलम +       रक्षसस तस्या भगिनी किं नः करुद्धा करिष्यति +    + [वै] +       हिडिम्बा तु ततः कुन्तीम अभिवाद्य कृताञ्ज��िः +       युधिष्ठिरं च कौन्तेयम इदं वचनम अब्रवीत +    + आर्ये जानासि यद दुःखम इह सत्रीणाम अनङ्गजम +       तद इदं माम अनुप्राप्तं भीमसेनकृतं शुभे +    + सॊढुं तत्परमं दुःखं मया कालप्रतीक्षया +       सॊ ऽयम अभ्यागतः कालॊ भविता मे सुखाय वै +    + मया हय उत्सृज्य सुहृदः सवधर्मं सवजनं तथा +       वृतॊ ऽयं पुरुषव्याघ्रस तव पुत्रः पतिः शुभे +    + वरेणापि तथानेन तवया चापि यशस्विनि +       तथा बरुवन्ती हि तदा परत्याख्याता करियां परति +    + तवं मां मूढेति वा मत्वा भक्ता वानुगतेति वा +       भर्त्रानेन महाभागे संयॊजय सुतेन ते +    + तम उपादाय गच्छेयं यथेष्टं देवरूपिणम +      पुनश चैवागमिष्यामि विश्रम्भं कुरु मे शुभे +   + अहं हि मनसा धयाता सर्वान नेष्यामि वः सदा +      वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान +   + पृष्ठेन वॊ वहिष्यामि शीघ्रां गतिम अभीप्सतः +      यूयं परसादं कुरुत भीमसेनॊ भजेत माम +   + आपदस तरणे पराणान धारयेद येन येन हि +      सर्वम आदृत्य कर्तव्यं तद धर्मम अनुवर्तता +   + आपत्सु यॊ धारयति धरमं धर्मविद उत्तमः +      वयसनं हय एव धर्मस्य धर्मिणाम आपद उच्यते +   + पुण्यं पराणान धारयति पुण्यं पराणदम उच्यते +      येन येनाचरेद धर्मं तस्मिन गर्हा न विद्यते +   + [य] +      एवम एतद यथात्थ तवं हिडिम्बे नात्र संशयः +      सथातव्यं तु तवया धर्मे यथा बरूयां सुमध्यमे +   + सनातं कृताह्निकं भद्रे कृतकौतुक मङ्गलम +      भीमसेनं भजेथास तवं पराग अस्तगमनाद रवेः +   + अहःसु विहरानेन यथाकामं मनॊजवा +      अयं तव आनयितव्यस ते भीमसेनः सदा निशि +   + [वै] +      तथेति तत परतिज्ञाय हिडिम्बा राक्षसी तदा +      भीमसेनम उपादाय ऊर्ध्वम आचक्रमे ततः +   + शैलशृङ्गेषु रम्येषु देवतायतनेषु च +      मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा +   + कृत्वा च परमं रूपं सर्वाभरणभूषिता +      संजल्पन्ती सुमधुरं रमयाम आस पाण्डवम +   + तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु +      सरःसु रमणीयेषु पद्मॊत्पलयुतेषु च +   + नदी दवीपप्रदेशेषु वैडूर्य सिकतासु च +      सुतीर्थ वनतॊयासु तथा गिरिनदीषु च +   + सगरस्य परदेशेषु मणिहेमचितेषु च +      पत्तनेषु च रम्येषु महाशालवनेषु च +   + देवारण्येषु पुण्येषु तथा पर्वतसानुषु +      गुह्यकानां निवासेषु तापसायतनेषु च +   + सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च +      बिभ्रती परमं रूपं रमयाम आस पाण्डवम +   + रमयन्ती तथा भीमं तत्र तत्र मनॊजवा +      परजज्ञे राक्षसी पुत्रं भीमसेनान महाबलम +   + विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम +      भीमरूपं सुताम्रौष्ठं तीक्ष्णदंष्ट्रं महाबलम +   + महेष्वासं महावीर्यं महासत्त्वं महाभुजम +      महाजवं महाकायं महामायम अरिंदमम +   + अमानुषां मानुषजं भीमवेगं महाबलम +      यः पिशाचान अतीवान्यान बभूवाति स मानुषान +   + बालॊ ऽपि यौवनं पराप्तॊ मानुषेषु विशां पते +      सर्वास्त्रेषु परं वीरः परकर्षम अगमद बली +   + सद्यॊ हि गर्भं राक्षस्यॊ लभन्ते परसवन्ति च +      कामरूपधराश चैव भवन्ति बहुरूपिणः +   + परणम्य विकचः पादाव अगृह्णात स पितुस तदा +      मातुश च परमेष्वासस तौ च नामास्य चक्रतुः +   + घटभासॊत्कच इति मातरं सॊ ऽभयभाषत +      अभवत तेन नामास्य घटॊत्कच इति सम ह +   + अनुरक्तश च तान आसीत पाण्डवान स घटॊत्कचः +      तेषां च दयितॊ नित्यम आत्मभूतॊ बभूव सः +   + संवाससमयॊ जीर्ण इत्य अभाषत तं ततः +      हिडिम्बा समयं कृत्वा सवां गतिं परत्यपद्यत +   + कृत्यकाल उपस्थास्ये पितॄन इति घटॊत्कचः +      आमन्त्र्य राक्षसश्रेष्ठः परतस्थे चॊत्तरां दिशम +   + स हि सृष्टॊ मघवता शक्तिहेतॊर महात्मना +      कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः + + +    + [वै] +       ते वनेन वनं वीरा घनन्तॊ मृगगणान बहून +       अपक्रम्य ययू राजंस तवरमाणा महारथाः +    + मत्स्यांस तरिगर्तान पाञ्चालान कीचकान अन्तरेण च +       रमणीयान वनॊद्देशान परेक्षमाणाः सरांसि च +    + जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः +       सह कुन्त्या महात्मानॊ बिभ्रतस तापसं वपुः +    + कव चिद वहन्तॊ जननीं तवरमाणा महारथाः +       कव चिच छन्देन गच्छन्तस ते जग्मुः परसभं पुनः +    + बराह्मं वेदम अधीयाना वेदाङ्गानि च सार्वशः +       नीतिशास्त्रं च धार्मज्ञा ददृशुस ते पितामहम +    + ते ऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा +       तस्थुः पराञ्जलयः सर्वे सह मात्रा परंतपाः +    + [वयास] +       मयेदं मनसा पूर्वं विदितं भरतर्षभाः +       यथा सथितैर अधर्मेण धार्तराष्ट्रैर विवासिताः +    + तद विदित्वास्मि संप्राप्तश चिकीर्षुः परमं हितम +       न विषादॊ ऽतर कर्तव्यः सर्वम एतत सुखाय वः +    + समास ते चैव मे सर्वे यूयं चैव न संशयः +       दीनतॊ बालतश चैव सनेहं कुर्वन्ति बान्धवाः +    + तस्माद अभ्यधिकः सनेहॊ युष्मासु मम सांप्रतम +      सनेहपूर्वं चिकीर्षामि ���ितं वस तन निबॊधत +   + इदं नगरम अभ्याशे रमणीयं निरामयम +      वसतेह परतिच्छन्ना ममागमनकाङ्क्षिणः +   + [वै] +      एवं स तान समाश्वास्य वयासः पार्थान अरिंदमान +      एकचक्राम अभिगतः कुन्तीम आश्वासयत परभुः +   + जीवपुत्रि सुतस ते ऽयं धर्मपुत्रॊ युधिष्ठिरः +      पृथिव्यां पार्थिवान सर्वान परशासिष्यति धर्मराट +   + धर्मेण जित्वा पृथिवीम अखिलां धर्मविद वशी +      भीमसेनार्जुन बलाद भॊक्ष्यत्य अयम असंशयः +   + पुत्रास तव च माद्र्याश च सर्व एव महारथाः +      सवराष्ट्रे विहरिष्यन्ति सुखं सुमनसस तदा +   + यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीम इमाम +      राजसूयाश्वमेधाद्यैः करतुभिर भूरिदक्षिणैः +   + अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च +      पितृपैतामहं राज्यम इह भॊक्ष्यन्ति ते सुताः +   + एवम उक्त्वा निवेश्यैनान बराह्मणस्य निवेशने +      अब्रवीत पार्थिवश्रेष्ठम ऋषिर दवैपायनस तदा +   + इह मां संप्रतीक्षध्वम आगमिष्याम्य अहं पुनः +      देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम +   + स तैः पराञ्जलिभिः सर्वैस तथेत्य उक्तॊ नराधिप +      जगाम भगवान वयासॊ यथाकामम ऋषिः परभुः + + +    + [ज] +       एकचक्रां गतास ते तु कुन्तीपुत्रा महारथाः +       अतः परं दविजश्रेष्ठ किम अकुर्वत पाण्डवाः +    + [वै] +       एकचक्रां गतास ते तु कुन्तीपुत्रा महारथाः +       ऊषुर नातिचिरं कालं बराह्मणस्य निवेशने +    + रमणीयानि पश्यन्तॊ वनानि विविधानि च +       पार्थिवान अपि चॊद्देशान सरितश च सरांसि च +    + चेरुर भैक्षं तदा ते तु सर्व एव विशां पते +       बभूवुर नागराणां च सवैर गुणैः परियदर्शनाः +    + निवेदयन्ति सम च ते भैक्षं कुन्त्याः सदा निशि +       तया विभक्तान भागांस ते भुञ्जते सम पृथक पृथक +    + अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः +       अर्धं भैक्षस्य सर्वस्य भीमॊ भुङ्क्ते महाबलः +    + तथा तु तेषां वसतां तत्र राजन महात्मनाम +       अतिचक्राम सुमहान कालॊ ऽथ भरतर्षभ +    + ततः कदा चिद भैक्षाय गतास ते भरतर्षभाः +       संगत्या भीमसेनस तु तत्रास्ते पृथया सह +    + अथार्तिजं महाशब्दं बराह्मणस्य निवेशने +       भृशम उत्पतितं घॊरं कुन्ती शुश्राव भारत +    + रॊरूयमाणांस तान सर्वान परिदेवयतश च सा +      कारुण्यात साधुभावाच च देवी राजन न चक्षमे +   + मथ्यमानेव दुःखेन हृदयेन पृथा ततः +      उवाच भीमं कल्याणी कृपान्वितम इदं वचः +   + वसामः सुसुखं पुत्र बराह्मणस्य निवेशने +      अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः +   + सा चिन्तये सदा पुत्र बराह्मणस्यास्य किं नव अहम +      परियं कुर्याम इति गृहे यत कुर्युर उषिताः सुखम +   + एतावान पुरुषस तात कृतं यस्मिन न नश्यति +      यावच च कुर्याद अन्यॊ ऽसय कुर्याद अभ्यधिकं ततः +   + तद इदं बराह्मणस्यास्य दुःखम आपतितं धरुवम +      तत्रास्या यदि साहाय्यं कुर्याम सुकृतं भवेत +   + [भम] +      जञायताम अस्य यद दुःखं यतश चैव समुत्थितम +      विदिते वयवसिष्यामि यद्य अपि सयात सुदुष्करम +   + [वै] +      तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः सवनम +      आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते +   + अन्तःपुरं ततस तस्य बराह्मणस्य महात्मनः +      विवेश कुन्ती तवरिता बद्धवत्सेव सौरभी +   + ततस तं बराह्मणं तत्र भार्यया च सुतेन च +      दुहित्रा चैव सहितं ददर्श विकृताननम +   + [बर] +      धिग इदं जीवितं लॊके ऽनल सारम अनर्थकम +      दुःखमूलं पराधीनं भृशम अप्रियभागि च +   + जीविते परमं दुःखं जीविते परमॊ जवरः +      जीविते वर्तमानस्य दवन्द्वानाम आगमॊ धरुवः +   + एकात्मापि हि धर्मार्थौ कामं च न निषेवते +      एतैश च विप्रयॊगॊ ऽपि दुःखं परमकं मतम +   + आहुः के चित परं मॊक्षं स च नास्ति कथं चन +      अर्थप्राप्तौ च नरकः कृत्स्न एवॊपपद्यते +   + अर्थेप्सुता परं दुःखम अर्थप्राप्तौ ततॊ ऽधिकम +      जातस्नेहस्य चार्थेषु विप्रयॊगे महत्तरम +   + न हि यॊगं परपश्यामि येन मुच्येयम आपदः +      पुत्रदारेण वा सार्धं पराद्रवेयाम अनामयम +   + यतितं वै मया पूर्वं यथा तवं वेत्थ बराह्मणि +      यतः कषेमं ततॊ गन्तुं तवया तु मम न शरुतम +   + इह जाता विवृद्धास्मि पिता चेह ममेति च +      उक्तवत्य असि दुर्मेधे याच्यमाना मयासकृत +   + सवर्गतॊ हि पिता वृद्धस तथा माता चिरं तव +      बान्धवा भूतपूर्वाश च तत्र वासे तु का रतिः +   + सॊ ऽयं ते बन्धुकामाया अशृण्वन्त्या वचॊ मम +      बन्धुप्रणाशः संप्राप्तॊ भृशं दुःखकरॊ मम +   + अथ वा मद विनाशॊ ऽयं न हि शक्ष्यामि कं चन +      परित्यक्तुम अहं बन्धुं सवयं जीवन नृशंसवत +   + सहधर्मचरीं दान्तां नित्यं मातृसमां मम +      सखायं विहितां देवैर नित्यं परमिकां गतिम +   + मात्रा पित्रा च विहितां सदा गार्हस्थ्य भागिनीम +      वरयित्वा यथान्यायं मन्त्रवत परिणीय च +   + कुलीनां शीलसंपन्नाम अपत्यजननीं मम +      तवाम अहं जीवितस्यार्थे साध्वीम अनपकारिणीम +      परित्यक्तुं न शक्ष्यामि भार्यां नित्यम अनुव्रताम +   + कुत एव परित्यक्तुं सुतां शक्ष्याम्य अहं सवहम +      बालाम अप्राप्तवयसम अजातव्यञ्जनाकृतिम +   + भर्तुर अर्थाय निक्षिप्तां नयासं धात्रा महात्मना +      यस्यां दौहित्रजाँल लॊकान आशंसे पितृभिः सह +      सवयम उत्पाद्य तां बालां कथम उत्स्रष्टुम उत्सहे +   + मन्यन्ते के चिद अधिकं सनेहं पुत्रे पितुर नराः +      कन्यायां नैव तु पुनर मम तुल्याव उभौ मतौ +   + यस्मिँल लॊकाः परसूतिश च सथिता नित्यम अथॊ सुखम +      अपापां ताम अहं बालां कथम उत्स्रष्टुम उत्सहे +   + आत्मानम अपि चॊत्सृज्य तप्स्ये परेतवशं गतः +      तयक्ता हय एते मया वयक्तं नेह शक्ष्यन्ति जीवितुम +   + एषां चान्यतम तयागॊ नृशंसॊ गर्हितॊ बुधैः +      आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना +   + स कृच्छ्राम अहम आपन्नॊ न शक्तस तर्तुम आपदम +      अहॊ धिक कां गतिं तव अद्य गमिष्यामि सबान्धवः +      सर्वैः सह मृतं शरेयॊ न तु मे जीवितुं कषमम + + +    + [बराह्मणी] +       न संतापस तवया कार्यः पराकृतेनेव कर्हि चित +       न हि संतापकालॊ ऽयं वैद्यस्य तव विद्यते +    + अवश्यं निधनं सर्वैर गन्तव्यम इह मानवैः +       अवश्य भाविन्य अर्थे वै संतापॊ नेह विद्यते +    + भार्या पुत्रॊ ऽथ दुहिता सर्वम आत्मार्थम इष्यते +       वयथां जहि सुबुद्ध्या तवं सवयं यास्यामि तत्र वै +    + एतद धि परमं नार्याः कार्यं लॊके सनातनम +       पराणान अपि परित्यज्य यद भर्तृहितम आचरेत +    + तच च तत्र कृतं कर्म तवापीह सुखावहम +       भवत्य अमुत्र चाक्षय्यं लॊके ऽसमिंश च यशः करम +    + एष चैव गुरुर धर्मॊ यं परवक्षाम्य अहं तव +       अर्थश च तव धर्मश च भूयान अत्र परदृश्यते +    + यदर्थम इष्यते भार्या पराप्तः सॊ ऽरथस तवया मयि +       कन्या चैव कुमारश च कृताहम अनृणा तवया +    + समर्थः पॊषणे चासि सुतयॊ रक्षणे तथा +       न तव अहं सुतयॊः शक्ता तथा रक्षणपॊषणे +    + मम हि तवद्विहीनायाः सर्वकामा न आपदः +       कथं सयातां सुतौ बालौ भवेयं च कथं तव अहम +    + कथं हि विधवा नाथा बाल पुत्रा विना तवया +      मिथुनं जीवयिष्यामि सथिता साधु गते पथि +   + अहं कृतावलिप्तैश च परार्थ्यमानाम इमां सुताम +      अयुक्तैस तव संबन्धे कथं शक्ष्यामि रक्षितुम +   + उत्सृष्टम आमिषं भूमौ परार्थयन्ति यथा खगाः +      परार्थयन्ति जनाः सर्वे वीर ���ीनां तथा सत्रियम +   + साहं विचाल्यमाना वै परार्थ्यमाना दुरात्मभिः +      सथातुं पथि न शक्ष्यामि सज्जनेष्टे दविजॊत्तम +   + कथं तव कुलस्यैकाम इमां बालाम असंस्कृताम +      पितृपैतामहे मार्गे नियॊक्तुम अहम उत्सहे +   + कथं शक्ष्यामि बाले ऽसमिन गुणान आधातुम ईप्षितान +      अनाथे सर्वतॊ लुप्ते यथा तवं धर्मदर्शिवान +   + इमाम अपि च ते बालाम अनाथां परिभूय माम +      अनर्हाः परार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा +   + तां चेद अहं न दित्सेयं तवद गुणैर उपबृंहिताम +      परमथ्यैनां हरेयुस ते हविर धवाङ्क्षा इवाध्वरात +   + संप्रेक्षमाणा पुत्रं ते नानुरूपम इवात्मनः +      अनर्ह वशम आपन्नाम इमां चापि सुतां तव +   + अवज्ञाता च लॊकस्य तथात्मानम अजानती +      अवलिप्तैर नरैर बरह्मन मरिष्यामि न संशयः +   + तौ विहीनौ मया बालौ तवया चैव ममात्मजौ +      विनश्येतां न संदेहॊ मत्स्याव इव जलक्षये +   + तरितयं सर्वथाप्य एवं विनशिष्यत्य असंशयम +      तवया विहीनं तस्मात तवं मां परित्यक्तुम अर्हसि +   + वयुष्टिर एषा परा सत्रीणां पूर्वं भर्तुः परा गतिः +      न तु बराह्मण पुत्राणां विषये परिवर्तितुम +   + परित्यक्तः सुतश चायं दुहितेयं तथा मया +      बन्धवाश च परित्यक्तास तवदर्थं जीवितं च मे +   + यज्ञैस तपॊभिर नियमैर दानैश च विविधैस तथा +      विशिष्यते सत्रिया भर्तुर नित्यं परियहिते सथितिः +   + तद इदं यच चिकीर्षामि धर्म्यं परमसंमतम +      इष्टं चैव हितं चैव तव चैव कुलस्य च +   + इष्टानि चाप्य अपत्यानि दरव्याणि सुहृदः परियाः +      आपद धर्मविमॊक्षाय भार्या चापि सतां मतम +   + एकतॊ वा कुलं कृत्स्नम आत्मा वा कुलवर्धन +      न समं सर्वम एवेति बुधानाम एष निश्चयः +   + स कुरुष्व मया कार्यं तारयात्मानम आत्मना +      अनुजानीहि माम आर्य सुतौ मे परिरक्ष च +   + अवध्याः सत्रिय इत्य आहुर धर्मज्ञा धर्मनिश्चये +      धर्मज्ञान राक्षसान आहुर न हन्यात स च माम अपि +   + निःसंशयॊ वधः पुंसां सत्रीणां संशयितॊ वधः +      अतॊ माम एव धर्मज्ञ परस्थापयितुम अर्हसि +   + भुक्तं परियाण्य अवाप्तानि धर्मश च चरितॊ मया +      तवत परसूतिः परिया पराप्ता न मां तप्स्यत्य अजीवितम +   + जातपुत्रा च वृद्धा च परियकामा च ते सदा +      समीक्ष्यैतद अहं सर्वं वयवसायं करॊम्य अतः +   + उत्सृज्यापि च माम आर्य वेत्स्यस्य अन्याम अपि सत्रियम +      ततः परतिष्ठितॊ धर्मॊ भविष्यति पुनस तव +   + न चाप्य अधर्मः कल्याण बहु पत्नीकता नृणाम +      सत्रीणाम अधर्मः सुमहान भर्तुः पूर्वस्य लङ्घने +   + एतत सर्वं समीक्ष्य तवम आत्मत्यागं च गर्हितम +      आत्मानं तारय मया कुलं चेमौ च दारकौ +   + [वै] +      एवम उक्तस तया भर्ता तां समालिङ्ग्य भारत +      मुमॊच बाष्पं शनकैः सभार्यॊ भृशदुःखितः + + +    + [वै] +       तयॊर दुःखितयॊर वाक्यम अतिमात्रं निशम्य तत +       भृशं दुःखपरीताङ्गी कन्या ताव अभ्यभाषत +    + किम इदं भृशदुःखार्तौ रॊरवीथॊ अनाथवत +       ममापि शरूयतां किं चिच छरुत्वा च करियतां कषमम +    + धर्मतॊ ऽहं परित्याज्या युवयॊर नात्र संशयः +       तयक्तव्यां मां परित्यज्य तरातं सर्वं मयैकया +    + इत्य अर्थम इष्यते ऽपत्यं तारयिष्यति माम इति +       तस्मिन्न उपस्थिते काले तरतं पलववन मया +    + इह वा तारयेद दुर्गाद उत वा परेत्य तारयेत +       सर्वथा तारयेत पुत्रः पुत्र इत्य उच्यते बुधैः +    + आकाङ्क्षन्ते च दौहित्रान अपि नित्यं पितामहाः +       तान सवयं वै परित्रास्ये रक्षन्ती जीवितं पितुः +    + भराता च मम बालॊ ऽयं गते लॊकम अमुं तवयि +       अचिरेणैव कालेन विनश्येत न संशयः +    + ताते ऽपि हि गते सवर्गे विनष्टे च ममानुजे +       पिण्डः पितॄणां वयुच्छिद्येत तत तेषाम अप्रियं भवेत +    + पित्रा तयक्ता तथा मात्रा भरात्रा चाहम असंशयम +       दुःखाद दुःखतरं पराप्य मरियेयम अतथॊचिता +    + तवयि तव अरॊगे निर्मुक्ते माता भराता च मे शिशुः +      संतानश चैव पिण्डश च परतिष्ठास्यत्य असंशयम +   + आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल +      स कृच्छ्रान मॊचयात्मानं मां च धर्मेण यॊजय +   + अनाथा कृपणा बाला यत्र कव चन गामिनी +      भविष्यामि तवया तात विहीना कृपणा बत +   + अथ वाहं करिष्यामि कुलस्यास्य विमॊक्षणम +      फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम +   + अथ वा यास्यसे तत्र तयक्त्वा मां दविजसत्तम +      पीडिताहं भविष्यामि तद अवेक्षस्व माम अपि +   + तद अस्मदर्थं धर्मार्थं परसवार्थं च सत्तम +      आत्मानं परिरक्षस्व तयक्तव्यां मां च संत्यज +   + अवश्य करणीये ऽरथे मां तवां कालॊ ऽतयगाद अयम +      तवया दत्तेन तॊयेन भविष्यन्ति हितं च मे +   + किं नव अतः परमं दुःखं यद वयं सवर्गते तवयि +      याचमानाः पराद अन्नं परिधावेमहि शववत +   + तवयि तव अरॊगे निर्मुक्ते कलेशाद अस्मात सबान्धवे +      अमृते वसती लॊके भविष्यामि सुखान्विता +   + एवं बहुविधं तस्या निशम्य परिदेवितम +      पिता माता च सा चैव कन्या पररुरुदुस तरयः +   + ततः पररुदितान सर्वान निशम्याथ सुतस तयॊः +      उत्फुल्लनयनॊ बालः कलम अव्यक्तम अब्रवीत +   + मा रॊदीस तात मा मातर मा सवसस तवम इति बरुवन +      परहसन्न इव सर्वांस तान एकैकं सॊ ऽपसर्पति +   + ततः स तृणम आदाय परहृष्टः पुनर अब्रवीत +      अनेन तं हनिष्यामि राक्षसं पुरुषादकम +   + तथापि तेषां दुःखेन परीतानां निशम्य तत +      बालस्य वाक्यम अव्यक्तं हर्षः समभवन महान +   + अयं काल इति जञात्वा कुन्ती समुपसृत्य तान +      गतासून अमृतेनेव जीवयन्तीदम अब्रवीत + + +    + [कुन्ती] +       कुतॊ मूलम इदं दुःखं जञातुम इच्छामि तत्त्वतः +       विदित्वा अपकर्षेयं शक्यं चेद अपकर्षितुम +    + [बराह्मण] +       उपपन्नं सताम एतद यद बरवीषि तपॊधने +       न तु दुःखम इदं शक्यं मानुषेण वयपॊहितुम +    + समीपे नगरस्यास्य बकॊ वसति राक्षसः +       ईशॊ जनपदस्यास्य पुरस्य च महाबलः +    + पुष्टॊ मानुषमांसेन दुर्बुद्धिः पुरुषादकः +       रक्षत्य असुरराण नित्यम इमं जनपदं बली +    + नगरं चैव देशं च रक्षॊबलसमन्वितः +       तत कृते परचक्राच च भूतेभ्यश च न नॊ भयम +    + वेतनं तस्य विहितं शालिवाहस्य भॊजनम +       महिषौ पुरुषश चैकॊ यस तद आदाय गच्छति +    + एकैकश चैव पुरुषस तत परयच्छति भॊजनम +       स वारॊ बहुभिर वर्षैर भवत्य असुतरॊ नरैः +    + तद विमॊक्षाय ये चापि यतन्ते पुरुषाः कव चित +       सपुत्रदारांस तान हत्वा तद रक्षॊ भक्षयत्य उत +    + वेत्रकीय गृहे राजा नायं नयम इहास्थितः +       अनामयं जनस्यास्य येन सयाद अद्य शाश्वतम +    + एतद अर्हा वयं नूनं वसामॊ दुर्बलस्य ये +      विषये नित्यम उद्विग्नाः कुराजानम उपाश्रिताः +   + बराह्मणाः कस्य वक्तव्याः कस्य वा छन्द चारिणः +      गुणैर एते हि वास्यन्ते कामगाः पक्षिणॊ यथा +   + राजानं परथमं विन्देत ततॊ भार्यां ततॊ धनम +      तरयस्य संचये चास्य जञातीन पुत्रांश च धारयेत +   + विपरीतं मया चेदं तरयं सर्वम उपार्जितम +      त इमाम आपदं पराप्य भृशं तप्स्यामहे वयम +   + सॊ ऽयम अस्मान अनुप्राप्तॊ वारः कुलविनाशनः +      भॊजनं पुरुषश चैकः परदेयं वेतनं मया +   + न च मे विद्यते वित्तं संक्रेतुं पुरुषं कव चित +      सुहृज्जनं परदातुं च न शक्ष्यामि कथं चन +      गतिं चापि न पश्यामि तस्मान मॊक्षाय रक्षसः +   + सॊ ऽहं दुःख��र्णवे मग्नॊ महत्य असुतरे भृशम +      सहैवैतैर गमिष्यामि बान्धवैर अद्य राक्षसम +      ततॊ नः सहितन कषुद्रः सर्वान एवॊपभॊक्ष्यति + + +    + [कुन्ती] +       न विषादस तवया कार्यॊ भयाद अस्मात कथं चन +       उपायः परिदृष्टॊ ऽतर तस्मान मॊक्षाय रक्षसः +    + एकस तव सुतॊ बालः कन्या चैका तपस्विनी +       न ते तयॊस तथा पत्न्या गमनं तत्र रॊचये +    + मम पञ्च सुता बरह्मंस तेषाम एकॊ गमिष्यति +       तवदर्थं बलिम आदाय तस्य पापस्य रक्षसः +    + [बराह्मण] +       नाहम एतत करिष्यामि जीवितार्थी कथं चन +       बराह्मणस्यातिथेश चैव सवार्थे पराणैर वियॊजनम +    + न तव एतद अकुलीनासु नाधर्मिष्ठासु विद्यते +       यद बराह्मणार्थे विसृजेद आत्मानम अपि चात्मजम +    + आत्मनस तु मया शरेयॊ बॊद्धव्यम इति रॊचये +       बरह्म वध्यात्म वध्या वा शरेय आत्मवधॊ मम +    + बरह्मवध्या परं पापं निष्कृतिर नात्र विद्यते +       अबुद्धिपूर्वं कृत्वापि शरेय आत्मवधॊ मम +    + न तव अहं वधम आकाङ्क्षे सवयम एवात्मनः शुभे +       परैः कृते वधे पापं न किं चिन मयि विद्यते +    + अभिसंधिकृते तस्मिन बराह्मणस्य वधे मया +       निष्कृतिं न परपश्यामि नृशंसं कषुद्रम एव च +    + आगतस्य गृहे तयागस तथैव शरणार्थिनः +      याचमानस्य च वधॊ नृशंसं परमं मतम +   + कुर्यान न निन्दितं कर्म न नृशंसं कदा चन +      इति पूर्वे महात्मान आपद धर्मविदॊ विदुः +   + शरेयांस तु सहदारस्य विनाशॊ ऽदय मम सवयम +      बराह्मणस्य वधं नाहम अनुमंस्ये कथं चन +   + [कुन्ती] +      ममाप्य एषा मतिर बरह्मन विप्रा रक्ष्या इति सथिरा +      न चाप्य अनिष्टः पुत्रॊ मे यदि पुत्रशतं भवेत +   + न चासौ राक्षसः शक्तॊ मम पुत्र विनाशने +      वीर्यवान मन्त्रसिद्धश च तेजस्वी च सुतॊ मम +   + राक्षसाय च तत सर्वं परापयिष्यति भॊजनम +      मॊक्षयिष्यति चात्मानम इति मे निश्चिता मतिः +   + समागताश च वीरेण दृष्टपूर्वाश च राक्षसाः +      बलवन्तॊ महाकाया निहताश चाप्य अनेकशः +   + न तव इदं केषु चिद बरह्मन वयाहर्तव्यं कथं चन +      विद्यार्थिनॊ हि मे पुत्रान विप्रकुर्युः कुतूहलात +   + गुरुणा चाननुज्ञातॊ गराहयेद यं सुतॊ मम +      न स कुर्यात तया कार्यं विद्ययेति सतां मतम +   + [वै] +      एवम उक्तस तु पृथया स विप्रॊ भार्यया सह +      हृष्टः संपूजयाम आस तद वाक्यम अमृतॊपमम +   + ततः कुन्ती च विप्रश च सहिताव अनिलात्मजम +      तम अब्रूतां कुरुष्वेति स तथेत्य अब्रवीच च तौ + + +    + [वै] +       करिष्य इति भीमेन परतिज्ञाते तु भारत +       आजग्मुस ते ततः सर्वे भैक्षम आदाय पाण्डवाः +    + आकारेणैव तं जञात्वा पाण्डुपुत्रॊ युधिष्ठिरः +       रहः समुपविश्यैकस ततः पप्रच्छ मातरम +    + किं चिकीर्षत्य अयं कर्म भीमॊ भीमपराक्रमः +       भवत्य अनुमते कच चिद अयं कर्तुम इहेच्छति +    + [कु] +       ममैव वचनाद एष करिष्यति परंतपः +       बराह्मणार्थे महत कृत्यं मॊष्काय नगरस्य च +    + [य] +       किम इदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम +       परित्यागं हि पुत्रस्य न परशंसन्ति साधवः +    + कथं परसुतस्यार्थे सवसुतं तयक्तुम इच्छसि +       लॊकवृत्ति विरुद्धं वै पुत्र तयागात कृतं तवया +    + यस्य बाहू समाश्रित्य सुखं सर्वे सवपामहे +       राज्यं चापहृतं कषुद्रैर आजिहीर्षामहे पुनः +    + यस्य दुर्यॊधनॊ वीर्यं चिन्तयन्न अमितौजसः +       न शेते वसतीः सर्वा दुःखाच छकुनिना सह +    + यस्य वीरस्य वीर्येण मुक्ता जतु गृहाद वयम +       अन्येभ्यश चैव पापेभ्यॊ निहतश च पुरॊचनः +    + यस्य वीर्यं समाश्रित्य वसु पूर्णां वसुंधराम +      इमां मन्यामहे पराप्तां निहत्य धृतराष्ट्रजान +   + तस्य वयवसितस तयागॊ बुद्धिम आस्थाय कां तवया +      कच चिन न दुःखैर बुद्धिस ते विप्लुता गतचेतसः +   + [कु] +      युधिष्ठिर न संतापः कार्यः परति वृकॊदरम +      न चायं बुद्धिदौर्बल्याद वयवसायः कृतॊ मया +   + इह विप्रस्य भवने वयं पुत्र सुखॊषिताः +      तस्य परतिक्रिया तात मयेयं परसमीक्षिता +      एतावान एव पुरुषः कृतं यस्मिन न नश्यति +   + दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतु गृहे महत +      हिडिम्बस्य वधाच चैव विश्वासॊ मे वृकॊदरे +   + बाह्वॊर बलं हि भीमस्य नागायुत समं महत +      येन यूयं गजप्रख्या निर्व्यूढा वारणावतात +   + वृकॊदर बलॊ नान्यॊ न भूतॊ न भविष्यति +      यॊ ऽभयुदीयाद युधि शरेष्ठम अपि वज्रधरं सवयम +   + जातमात्रः पुरा चैष ममाङ्कात पतितॊ गिरौ +      शरीरगौरवात तस्य शिला गात्रैर विचूर्णिता +   + तद अहं परज्ञया समृत्वा बलं भीमस्य पाण्डव +      परतीकारं च विप्रस्य ततः कृतवती मतिम +   + नेदं लॊभान न चाज्ञानान न च मॊहाद विनिश्चितम +      बुद्धिपूर्वं तु धर्मस्य वयवसायः कृतॊ मया +   + अर्थौ दवाव अपि निष्पन्नौ युधिष्ठिर भविष्यतः +      परतीकारश च वासस्य धर्मश च चरितॊ महान +   + यॊ बराह्मणस्य साहाय्यं कुर्याद अर्थेषु कर्हि चित +      कषत्रियः स शुभाँल लॊकान पराप्नुयाद इति मे शरुतम +   + कषत्रियः कषत्रियस्यैव कुर्वाणॊ वधमॊक्षणम +      विपुलां कीर्तिम आप्नॊति लॊके ऽसमिंश च परत्र च +   + वैश्यस्यैव तु साहाय्यं कुर्वाणः कषत्रियॊ युधि +      स सर्वेष्व अपि लॊकेषु परजा रञ्जयते धरुवम +   + शूद्रं तु मॊक्षयन राजा शरणार्थिनम आगतम +      पराप्नॊतीह कुले जन्म सद्रव्ये राजसत्कृते +   + एवं स भवगान वयासः पुरा कौरवनन्दन +      परॊवाच सुतरां पराज्ञस तस्माद एतच चिकीर्षितम +   + [य] +      उपपन्नम इदं मातस तवया यद बुद्धिपूर्वकम +      आर्तस्य बराह्मणस्यैवम अनुक्रॊशाद इदं कृतम +      धरुवम एष्यति भीमॊ ऽयं निहत्य पुरुषादकम +   + यथा तव इदं न विन्देयुर नरा नगरवासिनः +      तथायं बराह्मणॊ वाच्यः परिग्राह्यश च यत्नतः + + +    + [वै] +       ततॊ रात्र्यां वयतीतायाम अन्नम आदाय पाण्डवः +       भीमसेनॊ ययौ तत्र यत्रासौ पुरुषादकः +    + आसाद्य तु वनं तस्य रक्षसः पाण्डवॊ बली +       आजुहाव ततॊ नाम्ना तदन्नम उपयॊजयन +    + ततः स राक्षसः शरुत्वा भीमसेनस्य तद वचः +       आजगाम सुसंक्रुद्धॊ यत्र भीमॊ वयवस्थितः +    + महाकायॊ महावेगॊ दारयन्न इव मेदिनीम +       तरिशिखां भृकुटिं कृत्वा संदश्य दशनच छदम +    + भुञ्जानम अन्नं तं दृष्ट्वा भीमसेनं स राक्षसः +       विवृत्य नयने करुद्ध इदं वचनम अब्रवीत +    + कॊ ऽयम अन्नम इदं भुङ्क्ते मदर्थम उपकल्पितम +       पश्यतॊ मम दुर्बुद्धिर यियासुर यमसादनम +    + भीमसेनस तु तच छरुत्वा परहसन्न इव भारत +       राक्षसं तम अनादृत्य भुङ्क्त एव पराङ्मुखः +    + ततः स भैरवं कृत्वा समुद्यम्य कराव उभौ +       अभ्यद्रवद भीमसेनं जिघांसुः पुरुषादकः +    + तथापि परिभूयैनं नेक्षमाणॊ वृकॊदरः +       राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा +    + अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः +      जघान पृष्ठं पाणिभ्यांम उभाभ्यां पृष्ठतः सथितः +   + तथा बलवता भीमः पाणिभ्यां भृशम आहतः +      नैवावलॊकयाम आस राक्षसं भुङ्क्त एव सः +   + ततः स भूयः संक्रुद्धॊ वृक्षम आदाय राक्षसः +      ताडयिष्यंस तदा भीमं पुनर अभ्यद्रवद बली +   + ततॊ भीमः शनैर भुक्त्वा तदन्नं पुरुषर्षभः +      वार्य उपस्पृश्य संहृष्टस तस्थौ युधि महाबलः +   + कषिप्तं करुद्धेन तं वृक्षं परतिजग्राह वीर्यवान +      सव्येन पाणिना भीमः परहसन्न इव भारत +   + ततः स पुनर उद्यम्य वृक्षान बहुविधान बली +      पराहिणॊद भीमसेनाय तस्मै भीमश च पाण्डवः +   + तद वृक्षयुद्धम अभवन महीरुह विनाशनम +      घॊररूपं महाराज बकपाण्डवयॊर महत +   + नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम +      भुजाभ्यां परिजग्राह भीमसेनं महाबलम +   + भीमसेनॊ ऽपि तद रक्षः परिरभ्य महाभुजः +      विस्फुरन्तं महावेगं विचकर्ष बलाद बली +   + स कृष्यमाणॊ भीमेन कर्षमाणश च पाण्डवम +      समयुज्यत तीव्रेण शरमेण पुरुषादकः +   + तयॊर वेगेन महता पृथिवीसमकम्पत +      पादपांश च महाकायांश चूर्णयाम आसतुस तदा +   + हीयमानं तु तद रक्षः समीक्ष्य भरतर्षभ +      निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकॊदरः +   + ततॊ ऽसय जानुना पृष्ठम अवपीड्य बलाद इव +      बाहुना परिजग्राह दक्षिणेन शिरॊधराम +   + सव्येन च कटी देशे गृह्य वाससि पाण्डवः +      तद रक्षॊ दविगुणं चक्रे नदन्तं भैरवान रवान +   + ततॊ ऽसय रुधिरं वक्त्रात परादुरासीद विशां पते +      भज्यमानस्य भीमेन तस्य घॊरस्य रक्षसः + + +    + [वै] +       तेन शब्देन वित्रस्तॊ जनस तस्याथ रक्षसः +       निष्पपात गृहाद राजन सहैव परिचारिभिः +    + तान भीतान विगतज्ञानान भीमः परहरतां वरः +       सान्त्वयाम आस बलवान समये च नयवेशयत +    + न हिंस्या मानुषा भूयॊ युष्माभिर इह कर्हि चित +       हिंसतां हि वधः शीघ्रम एवम एव भवेद इति +    + तस्य तद वचनं शरुत्वा तानि रक्षांसि भारत +       एवम अस्त्व इति तं पराहुर जगृहुः समयं च तम +    + ततः परभृति रक्षांसि तत्र सौम्यानि भारत +       नगरे परत्यदृश्यन्त नरैर नगरवासिभिः +    + ततॊ भिमस तम आदाय गतासुं पुरुषादकम +       दवारदेशे विनिक्षिप्य जगामानुपलक्षितः +    + ततः स भीमस तं हत्वा गत्वा बराह्मण वेश्म तत +       आचचक्षे यथावृत्तं राज्ञः सर्वम अशेषतः +    + ततॊ नरा विनिष्क्रान्ता नगरात काल्यम एव तु +       ददृशुर निहतं भूमौ राक्षसं रुधिरॊक्षितम +    + तम अद्रिकूटसदृशं विनिकीर्णं भयावहम +       एकचक्रां ततॊ गत्वा परवृत्तिं परददुः परे +    + ततः सहस्रशॊ राजन नरा नगरवासिनः +      तत्राजग्मुर बकं दरष्टुं सस्त्री वृद्धकुमारकाः +   + ततस ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम +      दैवतान्य अर्चयां चक्रुः सर्व एव विशां पते +   + ततः परगणयाम आसुः कस्य वारॊ ऽदय भॊजने +      जञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एत तत +   + एवं पृष्टस तु बहुशॊ रक्षमाणश च पाण्डवान +      उवाच नागरान सर्वान इदं विप्रर्षभस तदा +   + आज्ञापितं माम अशने रुदन्तं सह बन्धुभिः +      ददर्श बराह्मणः कश चिन मन्त्रसिद्धॊ महाबलः +   + परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च +      अब्रवीद बराह्मणश्रेष्ठ आश्वास्य परहसन्न इव +   + परापयिष्याम्य अहं तस्मै इदम अन्नं दुरात्मने +      मन्निमित्तं भयं चापि न कार्यम इति वीर्यवान +   + स तदन्नम उपादाय गतॊ बकवनं परति +      तेन नूनं भवेद एतत कर्म लॊकहितं कृतम +   + ततस ते बराह्मणाः सर्वे कषत्रियाश च सुविस्मिताः +      वैश्याः शूद्राश च मुदिताश चक्रुर बरह्म महं तदा +   + ततॊ जानपदाः सर्वे आजग्मुर नगरं परति +      तद अद्भुततमं दरष्टुं पार्थास तत्रैव चावसन + + +    + [ज] +       ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम +       अत ऊर्ध्वं ततॊ बरह्मन किम अकुर्वत पाण्डवाः +    + [वै] +       तत्रैव नयवसन राजन निहत्य बकराक्षसम +       अधीयानाः परं बरह्म बराह्मणस्य निवेशने +    + ततः कतिपयाहस्य बराह्मणः संशितव्रतः +       परतिश्रयार्थं तद वेश्म बराह्मणस्याजगाम ह +    + स सम्यक पूजयित्वा तं विद्वान विप्रर्षभस तदा +       ददौ परतिश्रयं तस्मै सदा सर्वातिथि वरती +    + ततस ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः +       उपासां चक्रिरे विप्रं कथयानं कथास तदा +    + कथयाम आस देशान स तीर्थानि विविधानि च +       राज्ञां च विविधाश चर्याः पुराणि विविधानि च +    + स तत्राकथयद विप्रः कथान्ते जनमेजय +       पाञ्चालेष्व अद्भुताकारं याज्ञसेन्याः सवयंवरम +    + धृष्टद्युम्नस्य चॊत्पत्तिम उत्पत्तिं च शिखण्डिनः +       अयॊनिजत्वं कृष्णाया दरुपदस्य महामखे +    + तद अद्भुततमं शरुत्वा लॊके तस्य महात्मनः +       विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः +    + कथं दरुपदपुत्रस्य धृष्टद्युम्नस्य पावकात +      वेदिमध्याच च कृष्णायाः संभवः कथम अद्भुतः +   + कथं दरॊणान महेष्वासात सर्वाण्य अस्त्राण्य अशिक्षत +      कथं परियसखायौ तौ भिन्नौ कस्य कृतेन च +   + एवं तैश चॊदितॊ राजन स विप्रः पुरुषर्षभैः +      कथयाम आस तत सर्वं दरौपदी संभवं तदा + + +    + [बराह्मण] +       गङ्गा दवारं परति महान बभूवर्षिर महातपाः +       भरद्वाजॊ महाप्राज्ञः सततं संशितव्रतः +    + सॊ ऽभिषेक्तुं गतॊ गङ्गां पूर्वम एवागतां सतीम +       ददर्शाप्सरसं तत्र घृताचीम आप्लुताम ऋषिः +    + तस्या वायुर नदीतीरे वसनं वयहरत तदा +       अपकृष्टाम्बरां दृष्ट्वा ताम ऋषिश चकमे ततः +    + तस्यां संसक्तमनसः कौमार बरह्मचारिणः +       हृष्टस्य रेतश चस्कन्द तद ऋषिर दरॊण आदधे +    + ततः समभवद दरॊणः कुमारस तस्य धीमतः +       अध्यगीष्ट स वेदांश च वेदाङ्गानि च सर्वशः +    + भरद्वाजस्य तु सखा पृषतॊ नाम पार्थिवः +       तस्यापि दरुपदॊ नाम तदा समभवत सुतः +    + स नित्यम आश्रमं गत्वा दरॊणेन सह पार्षतः +       चिक्रीडाध्ययनं चैव चकार कषत्रियर्षभः +    + ततस तु पृषते ऽतीते स राजा दरुपदॊ ऽभवत +       दरॊणॊ ऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः +    + वनं तु परथितं रामं भरद्वाजसुतॊ ऽबरवीत +       आगतं वित्तकामं मां विद्धि दरॊणं दविजर्षभ +    + [राम] +      शरीरमात्रम एवाद्य मयेदम अवशेषितम +      अस्त्राणि वा शरीरं वा बरह्मन्न अन्यतरं वृणु +   + [दरॊण] +      अस्त्राणि चैव सर्वाणि तेषां संहारम एव च +      परयॊगं चैव सर्वेषां दातुम अर्हति मे भवान +   + [बराह्मण] +      तथेत्य उक्त्वा ततस तस्मै परददौ भृगुनन्दनः +      परतिगृह्य ततॊ दरॊणः कृतकृत्यॊ ऽभवत तदा +   + संप्रहृष्टमनाश चापि रामात परमसंमतम +      बरह्मास्त्रं समनुप्राप्य नरेष्व अभ्यधिकॊ ऽभवत +   + ततॊ दरुपदम आसाद्य भारद्वाजः परतापवान +      अब्रवीत पुरुषव्याघ्रः सखायं विद्धि माम इति +   + [दरुपद] +      नाश्रॊत्रियः शरॊत्रियस्य नारथी रथिनः सखा +      नाराजा पार्थिवस्यापि सखिपूर्वं किम इष्यते +   + [बर] +      स विनिश्चित्य मनसा पाञ्चाल्यं परति बुद्धिमान +      जगाम कुरुमुख्यानां नगरं नागसाह्वयम +   + तस्मै पौत्रान समादाय वसूनि विविधानि च +      पराप्ताय परददौ भीष्मः शिष्यान दरॊणाय धीमते +   + दरॊणः शिष्यांस ततः सर्वान इदं वचनम अब्रवीत +      समानीय तदा विद्वान दरुपदस्यासुखाय वै +   + आचार्य वेतनं किं चिद धृदि संपरिवर्तते +      कृतास्त्रैस तत परदेयं सयात तद ऋतं वदतानघाः +   + यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः +      ततॊ दरॊणॊ ऽबरवीद भूयॊ वेतनार्थम इदं वचः +   + पार्षतॊ दरुपदॊ नाम छत्रवत्यां नरेश्वरः +      तस्यापकृष्य तद राज्यं मम शीघ्रं परदीयताम +   + ततः पाण्डुसुताः पञ्च निर्जित्य दरुपदं युधि +      दरॊणाय दर्शयाम आसुर बद्ध्वा ससचिवं तदा +   + [दरॊ] +      परार्थयामि तवया सख्यं पुनर एव नराधिप +      अराजा किल नॊ राज्ञः सखा भवितुम अर्हति +   + अतः परयतितं राज्ये यज्ञसेन मया तव +      राजासि दक्षिणे कूले भागीरथ्याहम उत्तरे +   + [बर] +      असत्कारः स सुमहान मुहूर्तम अपि तस्य तु +      न वयेति हृदयाद राज्ञॊ दुर्मनाः स कृशॊ ऽभवत + + +    + [बराह्मण] +       अमर्षी दरुपदॊ राजा कर्मसिद्धान दविजर्षभान +       अन्विच्छन परिचक्राम बराह्मणावसथान बहून +    + पुत्र जन्म परीप्सन वै शॊकॊपहतचेतनः +       नास्ति शरेष्ठं ममापत्यम इति नित्यम अचिन्तयत +    + जातान पुत्रान स निर्वेदाद धिग बन्धून इति चाब्रवीत +       निःश्वासपरमश चासीद दरॊणं परतिचिकीर्षया +    + परभावं विनयं शिक्षां दरॊणस्य चरितानि च +       कषात्रेण च बलेनास्य चिन्तयन नान्वपद्यत +       परतिकर्तुं नृपश्रेष्ठॊ यतमानॊ ऽपि भारत +    + अभितः सॊ ऽथ कल्माषीं गङ्गाकूले परिभ्रमन +       बराह्मणावसथं पुण्यम आससाद महीपतिः +    + तत्र नास्नातकः कश चिन न चासीद अव्रती दविजः +       तथैव नामहा भागः सॊ ऽपश्यत संशितव्रतौ +    + याजॊपयाजौ बरह्मर्षी शाम्यन्तौ पृषतात्मजः +       संहिताध्ययने युक्तौ गॊत्रतश चापि काश्यपौ +    + तारणे युक्तरूपौ तौ बराह्मणाव ऋषिसत्तमौ +       स ताव आमन्त्रयाम आस सर्वकामैर अतन्द्रितः +    + बुद्ध्वा तयॊर बलं बुद्धिं कनीयांसम उपह्वरे +       परपेदे छन्दयन कामैर उपयाजं धृतव्रतम +    + पादशुश्रूषणे युक्तः परियवाक सर्वकामदः +      अर्हयित्वा यथान्यायम उपयाजम उवाच सः +   + येन मे कर्मणा बरह्मन पुत्रः सयाद दरॊण मृत्यवे +      उपयाज कृते तस्मिन गवां दातास्मि ते ऽरबुदम +   + यद वा ते ऽनयद दविजश्रेष्ठ मनसः सुप्रियं भवेत +      सर्वं तत ते परदाताहं न हि मे ऽसत्य अत्र संशयः +   + इत्य उक्तॊ नाहम इत्य एवं तम ऋषिः परत्युवाच ह +      आराधयिष्यन दरुपदः स तं पर्यचरत पुनः +   + ततः संवत्सरस्यान्ते दरुपदं स दविजॊत्तमः +      उपयाजॊ ऽबरवीद राजन काले मधुरया गिरा +   + जयेष्ठॊ भराता ममागृह्णाद विचरन वननिर्झरे +      अपरिज्ञात शौचायां भूमौ निपतितं फलम +   + तद अपश्यम अहं भरातुर असांप्रतम अनुव्रजन +      विमर्शं संकरादाने नायं कुर्यात कथं चन +   + दृष्ट्वा फलस्य नापश्यद दॊषा ये ऽसयानुबन्धिकाः +      विविनक्ति न शौचं यः सॊ ऽनयत्रापि कथं भवेत +   + संहिताध्ययनं कुर्वन वसन गुरु कुले च यः +      भैक्षम उच्छिष्टम अन्येषां भुङ्क्ते चापि सदा सदा +      कीर्तयन गुणम अन्नानाम अघृणी च पुनः पुनः +   + तम अहं फलार्थिनं मन्ये भरातरं तर्क चक्षुषा +      तं वै गच्छस्व नृपते स तवा�� संयाजयिष्यति +   + जुगुप्समानॊ नृपतिर मनसेदं विचिन्तयन +      उपयाज वचः शरुत्वा नृपतिः सर्वधर्मवित +      अभिसंपूज्य पूजार्हम ऋषिं याजम उवाच ह +   + अयुतानि ददान्य अष्टौ गवां याजय मां विभॊ +      दरॊण वैराभिसंतप्तं तवं हलादयितुम अर्हसि +   + स हि बरह्मविदां शरेष्ठॊ बरह्मास्त्रे चाप्य अनुत्तमः +      तस्माद दरॊणः पराजैषीन मां वै स सखिविग्रहे +   + कषत्रियॊ नास्ति तुल्यॊ ऽसय पृथिव्यां कश चिद अग्रणीः +      कौरवाचार्य मुख्यस्य भारद्वाजस्य धीमतः +   + दरॊणस्य शरजालानि पराणिदेहहराणि च +      षड अरत्नि धनुश चास्य दृश्यते ऽपरतिमं महत +   + स हि बराह्मण वेगेन कषात्रं वेगम असंशयम +      परतिहन्ति महेष्वासॊ भारद्वाजॊ महामनाः +   + कषत्रॊच्छेदाय विहितॊ जामदग्न्य इवास्थितः +      तस्य हय अस्त्रबलं घॊरम अप्रसह्यं नरैर भुवि +   + बराह्मम उच्चारयंस तेजॊ हुताहुतिर इवानलः +      समेत्य स दहत्य आजौ कषत्रं बरह्म पुरःसरः +      बरह्मक्षत्रे च विहिते बरह्मतेजॊ विशिष्यते +   + सॊ ऽहं कषत्रबलाद धीनॊ बरह्मतेजः परपेदिवान +      दरॊणाद विशिष्टम आसाद्य भवन्तं बरह्मवित्तमम +   + दरॊणान्तकम अहं पुत्रं लभेयं युधि दुर्जयम +      तत कर्म कुरु मे याज निर्वपाम्य अर्बुदं गवाम +   + तथेत्य उक्ता तु तं याजॊ याज्यार्थम उपकल्पयत +      गुर्वर्थ इति चाकामम उपयाजम अचॊदयत +      याजॊ दरॊण विनाशाय परतिजज्ञे तथा च सः +   + ततस तस्य नरेन्द्रस्य उपयाजॊ महातपाः +      आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै +   + स च पुत्रॊ महावीर्यॊ महातेजा महाबलः +      इष्यते यद विधॊ राजन भविता ते तथाविधः +   + भारद्वाजस्य हन्तारं सॊ ऽभिसंधाय भूमिपः +      आजह्रे तत तथा सर्वं दरुपदः कर्मसिद्धये +   + याजस तु हवनस्यान्ते देवीम आह्वापयत तदा +      परैहि मां राज्ञि पृषति मिथुनं तवाम उपस्थितम +   + [देवी] +      अवलिप्तं मे मुखं बरह्मन पुण्यान गन्धान बिभर्मि च +      सुतार्थेनॊपरुद्धास्मि तिष्ठ याज मम परिये +   + [याज] +      याजेन शरपितं हव्यम उपयाजेन मन्त्रितम +      कथं कामं न संदध्यात सा तवं विप्रैहि तिष्ठ वा +   + [बर] +      एवम उक्ते तु याजेन हुते हविषि संस्कृते +      उत्तस्थौ पावकात तस्मात कुमारॊ देवसंनिभः +   + जवाला वर्णॊ घॊररूपः किरीटी वर्म चॊत्तमम +      बिभ्रत सखड्गः सशरॊ धनुष्मान विनदन मुहुः +   + सॊ ऽधयारॊहद रथवरं तेन च परययौ तदा +      ततः परणेदुः पाञ्चालाः परहृष्टाः साधु साध्व इति +   + भयापहॊ राजपुत्रः पाञ्चालानां यशः करः +      राज्ञः शॊकापहॊ जात एष दरॊण वधाय वै +      इत्य उवाच महद भूतम अदृश्यं खेचरं तदा +   + कुमारी चापि पाञ्चाली वेदिमध्यात समुत्थिता +      सुभगा दर्शनीयाङ्गी वेदिमध्या मनॊरमा +   + शयामा पद्मपलाशाक्षी नीलकुञ्चित मूर्धजा +      मानुषं विग्रहं कृत्वा साक्षाद अमर वर्णिनी +   + नीलॊत्पलसमॊ गन्धॊ यस्याः करॊशात परवायति +      या बिभर्ति परं रूपं यस्या नास्त्य उपमा भुवि +   + तां चापि जातां सुश्रॊणीं वाग उवाचाशरीरिणी +      सर्वयॊषिद वरा कृष्णा कषयं कषत्रं निनीषति +   + सुरकार्यम इयं काले करिष्यति सुमध्यमा +      अस्या हेतॊः कषत्रियाणां महद उत्पत्स्यते भयम +   + तच छरुत्वा सर्वपाञ्चालाः परणेदुः सिंहसंघवत +      न चैतान हर्षसंपूणान इयं सेहे वसुंधरा +   + तौ दृष्ट्वा पृषती याजं परपेदे वै सुतार्थिनी +      न वै मद अन्यां जननीं जानीयाताम इमाव इति +   + तथेत्य उवाच तां याजॊ राज्ञः परियचिकीर्षया +      तयॊश च नामनी चक्रुर दविजाः संपूर्णमानसाः +   + धृष्टत्वाद अतिधृष्णुत्वाद धर्माद दयुत संभवाद अपि +      धृष्टद्युम्नः कुमारॊ ऽयं दरुपदस्य भवत्व इति +   + कृष्णेत्य एवाब्रुवन कृष्णां कृष्णाभूत सा हि वर्णतः +      तथा तन मिथुनं जज्ञे दरुपदस्य महामखे +   + धृष्टद्युम्नं तु पाञ्चाल्यम आनीय सवं विवेशनम +      उपाकरॊद अस्त्रहेतॊर भारद्वाजः परतापवान +   + अमॊक्षणीयं दैवं हि भावि मत्वा महामतिः +      तथा तत कृतवान दरॊण आत्मकीर्त्य अनुरक्षणात + + +    + [वै] +       एतच छरुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन +       सर्वे चास्वस्थ मनसॊ बभूवुस ते महारथाः +    + ततः कुन्तीसुतान दृष्ट्वा विभ्रान्तान गतचेतसः +       युधिष्ठिरम उवाचेदं वचनं सत्यवादिनी +    + चिररात्रॊषिताः समेह बराह्मणस्य निवेशने +       रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर +    + यानीह रमणीयानि वनान्य उपवनानि च +       सर्वाणि तानि दृष्टानि पुनः पुनर अरिंदम +    + पुनर दृष्टानि तान्य एव परीणयन्ति न नस तथा +       भैक्षं च न तथा वीर लभ्यते कुरुनन्दन +    + ते वयं साधु पाञ्चालान गच्छाम यदि मन्यसे +       अपूर्व दर्शनं तात रमणीयं भविष्यति +    + सुभिक्षाश चैव पाञ्चालाः शरूयन्ते शत्रुकर्शन +       यज्ञसेनश च राजासौ बरह्मण्य इति शुश्रुमः +    + एकत्र चिरवासॊ हि कषमॊ न च मतॊ मम +    ��  ते तत्र साधु गच्छामॊ यदि तवं पुत्र मन्यसे +    + [य] +       भवत्या यन मतं कार्यं तद अस्माकं परं हितम +       अनुजांस तु न जानामि गच्छेयुर नेति वा पुनः +    + [वै] +      ततः कुन्ती भीमसेनम अर्जुनं यमजौ तथा +      उवाच गमनं ते च तथेत्य एवाब्रुवंस तदा +   + तत आमन्त्र्य तं विप्रं कुन्ती राजन सुतैः सह +      परतस्थे नगरीं रम्यां दरुपदस्य महात्मनः + + +    + [वै] +       वसत्सु तेषु परच्छन्नं पाण्डवेषु महात्मसु +       आजगामाथ तान दरष्टुं वयासः सत्यवती सुतः +    + तम आगतम अभिप्रेक्ष्य परत्युद्गम्य परंतपाः +       परणिपत्याभिवाद्यैनं तस्थुः पराञ्जलयस तदा +    + समनुज्ञाप्य तान सर्वान आसीनान मुनिर अब्रवीत +       परसन्नः पूजितः पार्थैः परीतिपूर्वम इदं वचः +    + अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः +       अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते +    + अथ धर्मार्थवद वाक्यम उक्त्वा स भगवान ऋषिः +       विचित्राश च कथास तास ताः पुनर एवेदम अब्रवीत +    + आसीत तपॊवने का चिद ऋषेः कन्या महात्मनः +       विलग्नमध्या सुश्रॊणी सुभ्रूः सर्वगुणान्विता +    + कर्मभिः सवकृतैः सा तु दुर्भगा समपद्यत +       नाध्यगच्छत पतिं सा तु कन्या रूपवती सती +    + तपस तप्तुम अथारेभे पत्यर्थम असुखा ततः +       तॊषयाम आस तपसा सा किलॊग्रेण शंकरम +    + तस्याः स भगवांस तुष्टस ताम उवाच तपस्विनीम +       वरं वरय भद्रं ते वरदॊ ऽसमीति भामिनि +    + अथेश्वरम उवाचेदम आत्मनः सा वचॊ हितम +      पतिं सर्वगुणॊपेतम इच्छामीति पुनः पुनः +   + ताम अथ परत्युवाचेदम ईशानॊ वदतां वरः +      पञ्च ते पतयॊ भद्रे भविष्यन्तीति शंकरः +   + परतिब्रुवन्तीम एकं मे पतिं देहीति शंकरम +      पुनर एवाब्रवीद देव इदं वचनम उत्तमम +   + पञ्चकृत्वस तवया उक्तः पतिं देहीत्य अहं पुनः +      देहम अन्यं गतायास ते यथॊक्तं तद भविष्यति +   + दरुपदस्य कुले जाता कन्या सा देवरूपिणी +      निर्दिष्टा भवता पत्नी कृष्णा पार्षत्य अनिन्दिता +   + पाञ्चाल नगरं तस्मात परविशध्वं महाबलाः +      सुखिनस ताम अनुप्राप्य भविष्यथ न संशयः +   + एवम उक्त्वा महाभागः पाण्डवानां पितामह +      पार्थान आमन्त्र्य कुन्तीं च परातिष्ठत महातपाः + + +    + [वै] +       ते परतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः +       समैर उदङ्मुखैर मार्गैर यथॊद्दिष्टं परंतपाः +    + ते गच्छन्तस तव अहॊरात्रं तीर्थं सॊमश्रवायणम +       आसेदुः ��ुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः +    + उल्मुकं तु समुद्यम्य तेषाम अग्रे धनंजयः +       परकाशार्थं ययौ तत्र रक्षार्थं च महायशाः +    + तत्र गङ्गा जले रम्ये विविक्ते करीडयन सत्रियः +       ईर्ष्युर गन्धर्वराजः सम जलक्रीडाम उपागतः +    + शब्दं तेषां स शुश्राव नदीं समुपसर्पताम +       तेन शब्देन चाविष्टश चुक्रॊध बलवद बली +    + स दृष्ट्वा पाण्डवांस तत्र सह मात्रा परंतपान +       विस्फारयन धनुर घॊरम इदं वचनम अव्रवीत +    + संध्या संरज्यते घॊरा पूर्वरात्रागमेषु या +       अशीतिभिस तरुटैर हीनं तं मुहूर्तं परचक्षते +    + विहितं कामचाराणां यक्षगन्धर्वरक्षसाम +       शेषम अन्यन मनुष्याणां कामचारम इह समृतम +    + लॊभात परचारं चरतस तासु वेलासु वै नरान +       उपक्रान्ता निगृह्णीमॊ राक्षसैः सह बालिशान +    + ततॊ रात्रौ पराप्नुवतॊ जलं बरह्मविदॊ जनाः +      गर्हयन्ति नरान सर्वान बलस्थान नृपतीन अपि +   + आरात तिष्ठत मा मह्यं समीपम उपसर्पत +      कस्मान मां नाभिजानीत पराप्तं भागीरथी जलम +   + अङ्गारपर्णं गन्धर्वं वित्तमां सवबलाश्रयम +      अहं हि मानी चेर्ष्युश च कुबेरस्य परियः सखा +   + अङ्गारपर्णम इति च खयतं वनम इदं मम +      अनु गङ्गां च वाकां च चित्रं यत्र वसाम्य अहम +   + न कुणपाः शृङ्गिणॊ वा न देवा न च मानुषाः +      इदं समुपसर्पन्ति तत किं समुपसर्पथ +   + [आर्ज] +      समुद्रे हिमवत्पार्श्वे नद्याम अस्यां च दुर्मते +      रात्राव अहनि संध्यौ च कस्य कॢप्तः परिग्रहः +   + वयं च शक्तिसंपन्ना अकाले तवाम अधृष्णुमः +      अशक्ता हि कषणे करूरे युष्मान अर्चन्ति मानवाः +   + पुरा हिमवतश चैषा हेमशृङ्गाद विनिःसृता +      गङ्गा गत्वा समुद्राम्भः सप्तधा परतिपद्यते +   + इयं भूत्वा चैकवप्रा शुचिर आकाशगा पुनः +      देवेषु गङ्गा गन्धर्व पराप्नॊत्य अलक नन्दताम +   + तथा पितॄन वैतरणी दुस्तरा पापकर्मभिः +      गङ्गा भवति गन्धर्व यथा दवैपायनॊ ऽबरवीत +   + असंबाधा देव नदी सवर्गसंपादनी शुभा +      कथम इच्छसि तां रॊद्धुं नैष धर्मः सनातनः +   + अनिवार्यम असंबाधं तव वाचा कथं वयम +      न सपृशेम यथाकामं पुण्यं भागीरथी जलम +   + [वै] +      अङ्गारपर्णस तच छरुत्वा करुद्ध आनम्य कार्मुकम +      मुमॊच सायकान दीप्तान अहीन आशीविषान इव +   + उल्मुकं भरामयंस तूर्णं पाण्डवश चर्म चॊत्तमम +      वयपॊवाह शरांस तस्य सर्वान एव धनंजयः +   + [आर्ज] +      बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु परयुज्यते +      अस्त्रज्ञेषु परयुक्तैषा फेनवत परविलीयते +   + मानुषान अति गन्धर्वान सर्वान गन्धर्व लक्षये +      तस्माद अस्त्रेण दिव्येन यॊत्स्ये ऽहं न तु मायया +   + पुरास्त्रम इदम आग्नेयं परादात किल बृहस्पतिः +      भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतॊः +   + भरद्वाजाद अग्निवेश्यॊ अग्निवेश्याद गुरुर मम +      स तव इदं मह्यम अददाद दरॊणॊ बराह्मणसत्तमः +   + [वै] +      इत्य उक्त्वा पाण्डवः करुद्धॊ गन्धर्वाय मुमॊच ह +      परदीप्तम अस्त्रम आग्नेयं ददाहास्य रथं तु तत +   + विरथं विप्लुतं तं तु स गन्धर्वं महाबलम +      अस्त्रतेजः परमूढं च परपतन्तम अवाङ्मुखम +   + शिरॊरुहेषु जग्राह माल्यवत्सु धनंजयः +      भरातॄन परति चकर्षाथ सॊ ऽसत्रपाताद अचेतसम +   + युधिष्ठिरं तस्य भार्या परपेदे शरणार्थिनी +      नाम्ना कुम्भीनसी नाम पतित्राणम अभीप्सती +   + [गन्धर्वी] +      तराहि तवं मां महाराज पतिं चेमं विमुञ्च मे +      गन्धर्वीं शरणं पराप्तां नाम्ना कुम्बीनसीं परभॊ +   + [य] +      युद्धे जितं यशॊ हीनं सत्री नाथम अपराक्रमम +      कॊ नु हन्याद रिपुं तवादृङ मुञ्चेमं रिपुसूदन +   + [आर्ज] +      अङ्गेमं परतिपद्यस्व गच्छ गन्धर्व मा शुचः +      परदिशत्य अभयं ते ऽदय कुरुराजॊ युधिष्ठिरः +   + [ग] +      जितॊ ऽहं पूर्वकं नाम मुञ्चाम्य अङ्गारपर्णताम +      न च शलाघे बलेनाद्य न नाम्ना जनसंसदि +   + साध्व इमं लब्धवाँल लाभं यॊ ऽहं दिव्यास्त्रधारिणम +      गान्धर्व्या मायया यॊद्धुम इच्छामि वयसा वरम +   + अस्त्राग्निना विचित्रॊ ऽयं दग्धॊ मे रथ उत्तमः +      सॊ ऽहं चित्ररथॊ भूत्वा नाम्ना दग्धरथॊ ऽभवम +   + संभृता चैव विद्येयं तपसेह पुरा मया +      निवेदयिष्ये ताम अद्य पराणदाया महात्मने +   + संस्तम्भितं हि तरसा जितं शरणम आगतम +      यॊ ऽरिं संयॊजयेत पराणैः कल्याणं किं न सॊ ऽरहति +   + चक्षुषी नाम विद्येयं यां सॊमाय ददौ मनुः +      ददौ स विश्वावसवे मह्यं विश्वावसुर ददौ +   + सेयं कापुरुषं पराप्ता गुरु दत्ता परणश्यति +      आगमॊ ऽसया मया परॊक्ता वीर्यं परतिनिबॊध मे +   + यच चक्षुषा दरष्टुम इच्छेत तरिषु लॊकेषु किं चन +      तत पश्येद यादृशं चेच्छेत तादृषं दरष्टुम अर्हति +   + समानपद्ये षन मासान सथितॊ विद्यां लभेद इमाम +      अनुनेष्याम्य अहं विद्यां सवयं तुभ्यं वरते कृते +   + विद्यया हय अन��ा राजन वयं नृभ्यॊ विशेषिताः +      अविशिष्टाश च देवानाम अनुभाव परवर्तिताः +   + गन्धर्वजानाम अश्वानाम अहं पुरुषसत्तम +      भरातृभ्यस तव पञ्चभ्यः पृथग दाता शतं शतम +   + देवगन्धर्ववाहास ते दिव्यगन्धा मनॊ गमाः +      कषीणाः कषीणा भवन्त्य एते न हीयन्ते च रंहसः +   + पुरा कृतं महेन्द्रस्य वज्रं वृत्र निबर्हणे +      दशधा शतधा चैव तच छीर्णं वृत्रमूर्धनि +   + ततॊ भागी कृतॊ देवैर वज्रभाग उपास्यते +      लॊके यत साधनं किं चित सा वै वज्रतनुः समृता +   + वज्रपाणिर बराह्मणः सयात कषत्रं वज्ररथं समृतम +      वैश्या वै दानवज्राश च कर्म वर्जा यवीयसः +   + वज्रं कषत्रस्य वाजिनॊ अवध्या वाजिनः समृताः +      रथाङ्गं वडवा सूते सूताश चाश्वेषु ये मताः +   + कामवर्णाः कामजवाः कामतः समुपस्थिताः +      इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः +   + [आर्ज] +      यदि परीतेन वा दत्तं संशये जीवितस्य वा +      विद्या वित्तं शरुतं वापि न तद गन्धर्व कामये +   + [ग] +      संयॊगॊ वै परीतिकरः संसत्सु परतिदृश्यते +      जीवितस्य परदानेन परीतॊ विद्यां ददामि ते +   + तवत्तॊ हय अहं गरहीष्यामि अस्त्रम आग्नेयम उत्तमम +      तथैव सख्यं बीभत्सॊ चिराय भरतर्षभ +   + [आर्ज] +      तवत्तॊ ऽसत्रेण वृणॊम्य अश्वान संयॊगः शाश्वतॊ ऽसतु नौ +      सखे तद बरूहि गन्धर्व युष्मभ्यॊ यद भयं तयजेत + + +    + [आर्ज] +       कारणं बरूहि गन्धर्व किं तद येन सम धर्षिताः +       यान्तॊ बरह्मविदः सन्तः सर्वे रात्राव अरिंदम +    + [ग] +       अनग्नयॊ ऽनाहुतयॊ न च विप्र पुरस्कृताः +       यूयं ततॊ धर्षिताः सथ मया पाण्डवनन्दन +    + यक्षराक्षस गन्धर्वाः पिशाचॊरगमानवाः +       विस्तरं कुरुवंशस्य शरीमतः कथयन्ति ते +    + नारदप्रभृतीनां च देवर्षीणां मया शरुतम +       गुणान कथयतां वीर पूर्वेषां तव धीमताम +    + सवयं चापि मया दृष्टश चरता सागराम्बराम +       इमां वसुमतीं कृत्स्नां परभावः सवकुलस्य ते +    + वेदे धनुषि चाचार्यम अभिजानामि ते ऽरजुन +       विश्रुतं तरिषु लॊकेषु भारद्वाजं यशस्विनम +    + धर्मं वायुं च शक्रं च विजानाम्य अश्विनौ तथा +       पाण्डुं च कुरुशार्दूल षड एतान कुलवर्धनान +       पितॄन एतान अहं पार्थ देव मानुषसात्तमान +    + दिव्यात्मानॊ महात्मानः सर्वशस्त्रभृतां वराः +       भवन्तॊ भरातरः शूराः सर्वे सुचरितव्रताः +    + उत्तमां तु मनॊ बुद्धिं भवतां भावितात्मनाम +  ��    जानन्न अपि च वः पार्थ कृतवान इह धर्षणाम +    + सत्री सकाशे च कौरव्य न पुमान कषन्तुम अर्हति +      धर्षणाम आत्मनः पश्यन बाहुद्रविणम आश्रितः +   + नक्तं च बलम अस्माकं भूय एवाभिवर्धते +      यतस ततॊ मां कौन्तेय सदारं मन्युर आविशत +   + सॊ ऽहं तवयेह विजितः संख्ये तापत्यवर्धन +      येन तेनेह विधिना कीर्त्यमानं निबॊध मे +   + बरह्मचर्यं परॊ धर्मः स चापि नियतस तवयि +      यस्मात तस्माद अहं पार्थ रणे ऽसमिन विजितस तवया +   + यस तु सयात कषत्रियः कश चित कामवृत्तः परंतप +      नक्तं च युधि युध्येत न स जीवेत कथं चन +   + यस तु सयात कामवृत्तॊ ऽपि राजा तापत्य संगरे +      जयेन नक्तंचरान सर्वान स पुरॊहित धूर गतः +   + तस्मात तापत्य यत किं चिन नृणां शरेय इहेप्सितम +      तस्मिन कर्मणि यॊक्तव्या दान्तात्मानः पुरॊहिताः +   + वेदे षडङ्गे निरताः शुचयः सत्यवादिनः +      धर्मात्मानः कृतात्मानः सयुर नृपाणां पुरॊहिताः +   + जयश च नियतॊ राज्ञः सवर्गश च सयाद अनन्तरम +      यस्य सयाद धर्मविद वाग्मी पुरॊधाः शीलवाञ शुचिः +   + लाभं लब्धुम अलब्धं हि लब्धं च परिरक्षितुम +      पुरॊहितं परकुर्वीत राजा गुणसमन्वितम +   + पुरॊहित मते तिष्ठेद य इच्छेत पृथिवीं नृपः +      पराप्तुं मेरुवरॊत्तंसां सर्वशः सागराम्बराम +   + न हि केवलशौर्येण तापत्याभिजनेन च +      जयेद अब्राह्मणः कश चिद भूमिं भूमिपतिः कव चित +   + तस्माद एवं विजानीहि कुरूणां वंशवर्धन +      बराह्मण परमुखं राज्यं शक्यं पालयितुं चिरम + + +    + [आर्ह] +       तापत्य इति यद वाक्यम उक्तवान असि माम इह +       तद अहं जञातुम इच्छामि तापत्यार्थ विनिश्चयम +    + तपती नाम का चैषा तापत्या यत्कृते वयम +       कौन्तेया हि वयं साधॊ तत्त्वम इच्छामि वेदितुम +    + [वै] +       एवम उक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम +       विश्रुतां तरिषु लॊकेषु शरावयाम आस वै कथाम +    + [ग] +       हन्त ते कथयिष्यामि कथाम एतां मनॊरमाम +       यथावद अखिलां पार्थ धर्म्यां धर्मभृतां वर +    + उक्तवान अस्मि येन तवां तापत्य इति यद वचः +       तत ते ऽहं कथ्ययिष्यामि शृणुष्वैक मना मम +    + य एष दिवि धिष्ण्येन नाकं वयाप्नॊति तेजसा +       एतस्य तपती नाम बभूवासदृशी सुता +    + विवस्वतॊ वै कौन्तेय सावित्र्य अवरजा विभॊ +       विश्रुता तरिषु लॊकेषु तपती तपसा युता +    + न देवी नासुरी चैव न यक्षी न च राक्षसी +       नाप्सरा न च गन्धर्��ी तथारूपेण का चन +    + सुविभक्तानवद्याङ्गी सवसितायत लॊचना +       सवाचारा चैव साध्वी च सुवेषा चैव भामिनी +    + न तस्याः सदृशं कं चित तरिषु लॊकेषु भारत +      भर्तारं सविता मेने रूपशीलकुलश्रुतैः +   + संप्राप्तयौवनां पश्यन देयां दुहितरं तु ताम +      नॊपलेभे ततः शान्तिं संप्रदानं विचिन्तयन +   + अर्थर्क्ष पुत्रः कौन्तेय कुरूणाम ऋषभॊ बली +      सूर्यम आराधयाम आस नृपः संवरणः सदा +   + अर्घ्य माल्यॊपहारैश च शश्वच च नृपतिर यतः +      नियमैर उपवासैश च तपॊभिर विविधैर अपि +   + शुश्रूषुर अनहंवादी शुचिः पौरवनन्दनाः +      अंशुमन्तं समुद्यन्तं पूजयाम आस भक्तिमान +   + ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि +      तपत्याः सदृशं मेने सूर्यः संवरणं पतिम +   + दातुम ऐच्छत ततः कन्यां तस्मै संवरणाय ताम +      नृपॊत्तमाय कौरव्य विश्रुताभिजनाय वै +   + यथा हि दिवि दीप्तांशुः परभासयति तेजसा +      तथा भुवि महीपालॊ दीप्त्या संवरणॊ ऽभवत +   + यथार्जयन्ति चादित्यम उद्यन्तं बरह्मवादिनः +      तथा संवरणं पार्थ बराह्मणावरजाः परजाः +   + स सॊमम अति कान्तत्वाद आदित्यम अति तेजसा +      बभूव नृपतिः शरीमान सुहृदां दुर्हृदाम अपि +   + एवंगुणस्य नृपतेस तथा वृत्तस्य कौरव +      तस्मै दातुं मनश चक्रे तपतीं तपनः सवयम +   + स कदा चिद अथॊ राजा शरीमान उरु यशा भुवि +      चचार मृगयां पार्थ पर्वतॊपवने किल +   + चरतॊ मृगयां तस्य कषुत्पिपासा शरमान्वितः +      ममार राज्ञः कौन्तेय गिराव अप्रतिमॊ हयः +   + स मृताश्वश चरन पार्थ पद्भ्याम एव गिरौ नृपः +      ददर्शासदृशीं लॊके कन्याम आयतलॊचनाम +   + स एक एकाम आसाद्य कन्यां ताम अरिमर्दनः +      तस्थौ नृपतिशार्दूलः पश्यन्न अविचलेक्षणः +   + स हि तां तर्कयाम आस रूपतॊ नृपतिः शरियम +      पुनः संतर्कयाम आस रवेर भरष्टाम इव परभाम +   + गिरिप्रस्थे तु सा यस्मिन सथिता सवसित लॊचना +      स सवृक्षक्षुप लतॊ हिरण्मय इवाभवत +   + अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः +      अवाप्तं चात्मनॊ मेने स राजा चक्षुषः फलम +   + जन्मप्रभृति यत किं चिद दृष्टवान स महीपतिः +      रूपं न सदृशं तस्यास तर्कयाम आस किं चन +   + तया बद्धमनश चक्षुः पाशैर गुणमयैस तदा +      न चचाल ततॊ देशाद बुबुधे न च किं चन +   + अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम +      लॊकं निर्मथ्य धात्रेदं रूपम आविष्कृतं कृतम +   + एवं स तर्कयाम आस रूपद्रविण संपदा +      कन्याम असदृशीं लॊके नृपः संवरणस तदा +   + तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनॊ नृपः +      जगाम मनसा चिन्तां काममार्गण पीडितः +   + दह्यमानः स तीव्रेण नृपतिर मन्मथाग्निना +      अप्रगल्भां परगल्भः स ताम उवाच यशस्विनीम +   + कासि कस्यासि रम्भॊरु किमर्थं चेह तिष्ठसि +      कथं च निर्जने ऽरण्ये चरस्य एका शुचिस्मिते +   + तवं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता +      विभूषणम इवैतेषां भूषणानाम अभीप्सितम +   + न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम +      न च भॊगवतीं मन्ये न गन्धर्वी न मानुषीम +   + या हि दृष्टा मया काश चिच छरुता वापि वराङ्गनाः +      न तासां सदृशीं मन्ये तवाम अहं मत्तकाशिनि +   + एवं तां स महीपालॊ बभाषे न तु सा तदा +      कामार्तं निर्जने ऽरण्ये परत्यभाषत किं चन +   + ततॊ लालप्यमानस्य पार्थिवस्यायतेक्षणा +      सौदामनीव साभ्रेषु तत्रैवान्तरधीयत +   + ताम अन्विच्छन स नृपतिः परिचक्राम तत तदा +      वनं वनज पत्राक्षीं भरमन्न उन्मत्तवत तदा +   + अपश्यमानः स तु तां बहु तत्र विलप्य च +      निश्चेष्टः कौरवश्रेष्ठॊ मुहूर्तं स वयतिष्ठत + + +    + [ग] +       अथ तस्याम अदृश्यायां नृपतिः काममॊहितः +       पातनं शत्रुसंघानां पपात धरणीतले +    + तस्मिन निपतिते भूमाव अथ सा चारुहासिनी +       पुनः पीनायतश्रॊणी दर्शयाम आस तं नृपम +    + अथावभाषे कल्याणी वाचा मधुरया नृपम +       तं कुरूणां कुलकरं कामाभिहत चेतसम +    + उत्तिष्ठॊत्तिष्ठ भद्रं ते न तवम अर्हस्य अरिंदम +       मॊहं नृपतिशार्दूल गन्तुम आविष्कृतः कषितौ +    + एवम उक्तॊ ऽथ नृपतिर वाचा मधुरया तदा +       ददर्श विपुलश्रॊणीं ताम एवाभिमुखे सथिताम +    + अथ ताम असितापाङ्गीम आबभाषे नराधिपः +       मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा +    + साधु माम असितापाङ्गे कामार्तं मत्तकाशिनि +       भजस्व भजमानं मां पराणा हि परजहन्ति माम +    + तवदर्थं हि विशालाक्षि माम अयं निशितैः शरैः +       कामः कमलगर्भाभे परतिविध्यन न शाम्यति +    + गरस्तम एवम अनाक्रन्दे भद्रे काममहाहिना +       सा तवं पीनायतश्रॊणिपर्याप्नुहि शुभानने +    + तवय्य अधीना हि मे पराणा किंनरॊद्गीत भाषिणि +      चारु सर्वानवद्याङ्गि पद्मेन्दु सदृशानने +   + न हय अहं तवदृते भीरु शक्ष्ये जीवितुम आत्मना +      तस्मात कुरु विशालाक्षि मय्य अनुक्रॊशम अङ्गने +   + भक्तं माम असितापाङ्गे न परित्यक्तुम अर्हसि +      तवं हि मां परीतियॊगेन तरातुम अर्हसि भामिनि +   + गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि +      विवाहानां हि रम्भॊरु गान्धर्वः शरेष्ठ उच्यते +   + [तपती] +      नाहम ईशात्मनॊ राजन कन्यापितृमती हय अहम +      मयि चेद अस्ति ते परीतिर याचस्व पितरं मम +   + यथा हि ते मया पराणाः संगृहीता नरेश्वर +      दर्शनाद एव भूयस तवं तथा पराणान ममाहरः +   + न चाहम ईशा देहस्य तस्मान नृपतिसत्तम +      समीपं नॊपगच्छामि न सवतन्त्रा हि यॊषितः +   + का हि सर्वेषु लॊकेषु विश्रुताभिजनं नृपम +      कन्या नाभिलषेन नाथं भर्तारं भक्त वत्सलम +   + तस्माद एवंगते काले याचस्व पितरं मम +      आदित्यं परणिपातेन तपसा नियमेन च +   + स चेत कामयते दातुं तव माम अरिमर्दन +      भविष्याम्य अथ ते राजन सततं वशवर्तिनी +   + अहं हि तपती नाम सावित्र्य अवरजा सुता +      अस्य लॊकप्रदीपस्य सवितुः कषत्रियर्षभ + + +    + [ग] +       एवम उक्त्वा ततस तूर्णं जगामॊर्ध्वम अनिन्दिता +       स तु राजा पुनर भूमौ तत्रैव निपपात ह +    + अमात्यः सानुयात्रस तु तं ददर्श महावने +       कषितौ निपतितं काले शक्रध्वजम इवॊच्छ्रितम +    + तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं कषितौ +       बभूव सॊ ऽसय सचिवः संप्रदीप्त इवाग्निना +    + तवरया चॊपसंगम्य सनेहाद आगतसंभ्रमः +       तं समुत्थापयाम आस नृपतिं काममॊहितम +    + भूतलाद भूमिपालेशं पितेव पतितं सुतम +       परज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च +    + अमात्यस तं समुत्थाप्य बभूव विगतज्वरः +       उवाच चैनं कल्याण्या वाचा मधुरयॊत्थितम +       मा भैर मनुजशार्दूल भद्रं चास्तु तवानघ +    + कषुत्पिपासापरिश्रान्तं तर्कयाम आस तं नृपम +       पतितं पातनं संख्ये शात्रवाणां महीतले +    + वारिणाथ सुशीतेन शिरस तस्याभ्यषेचयत +       अस्पृशन मुकुटं राज्ञः पुण्डरीकसुगन्धिना +    + ततः परत्यागतप्राणस तद बलं बलवान नृपः +       सर्वं विसर्जयाम आस तम एकं सचिवं विना +    + ततस तस्याज्ञया राज्ञॊ विप्रतस्थे महद बलम +      स तु राजा गिरिप्रस्थे तस्मिन पुनर उपाविशत +   + ततस तस्मिन गिरिवरे शुचिर भूत्वा कृताञ्जलिः +      आरिराधयिषुः सूर्यं तस्थाव ऊर्ध्वभुजः कषितौ +   + जगाम मनसा चैव वसिष्ठम ऋषिसत्तमम +      पुरॊहितम अमित्रघ्नस तदा संवरणॊ नृपः +   + नक्तं दिनम अथैकस्थे सथिते तस्मिञ जनाधिपे +      अथाजगाम विप्रर्षिस तदा ��वादशमे ऽहनि +   + स विदित्वैव नृपतिं तपत्या हृतमानसम +      दिव्येन विधिना जञात्वा भावितात्मा महान ऋषिः +   + तथा तु नियतात्मानं स तं नृपतिसत्तमम +      आबभाषे स धर्मात्मा तस्यैवार्थ चिकीर्षया +   + स तस्य मनुजेन्द्रस्य पश्यतॊ भगवान ऋषिः +      ऊर्ध्वम आचक्रमे दरष्टुं भास्करं भास्करद्युतिः +   + सहस्रांशुं ततॊ विप्रः कृताञ्जलिर उपस्थितः +      वसिष्ठॊ ऽहम इति परीत्या स चात्मानं नयवेदयत +   + तम उवाच महातेजा विवस्वान मुनिसत्तमम +      महर्षे सवागतं ते ऽसतु कथयस्व यथेच्छसि + + +    + [वसिस्ठ] +       यैषां ते तपती नाम सावित्र्य अवरजा सुता +       तां तवां संवरणस्यार्थे वरयामि विभावसॊ +    + स हि राजा बृहत कीर्तिर धर्मार्थविद उदारधीः +       युक्तः संवरणॊ भर्ता दुहितुस ते विहंगम +    + [गन्धर्व] +       इत्य उक्तः सविता तेन ददानीत्य एव निश्चितः +       परत्यभाषत तं विप्रं परतिनन्द्य दिवाकरः +    + वरः संवरणॊ राज्ञां तवम ऋषीणां वरॊ मुने +       तपती यॊषितां शरेष्ठा किम अन्यत्रापवर्जनात +    + ततः सर्वानवद्याग्नीं तपतीं तपनः सवयम +       ददौ संवरणस्यार्थे वषिष्ठाय महात्मने +       परतिजग्राह तां कन्यां महर्षिस तपतीं तदा +    + वसिष्ठॊ ऽथ विसृष्टश च पुनर एवाजगाम ह +       यत्र विख्यत कीर्तिः स कुरूणाम ऋषभॊ ऽभवत +    + स राजा मन्मथाविष्टस तद्गतेनान्तरात्मना +       दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम +       वसिष्ठेन सहायान्तीं संहृष्टॊ ऽभयधिकं बभौ +    + कृच्छ्रे दवादश रात्रे तु तस्य राज्ञः समापिते +       आजगाम विशुद्धात्मा वसिष्ठॊ भगवान ऋषिः +    + तपसाराध्य वरदं देवं गॊपतिम ईश्वरम +       लेभे संवरणॊ भार्यां वसिष्ठस्यैव तेजसा +    + ततस तस्मिन गिरिश्रेष्ठे देवगन्धर्वसेविते +      जग्राह विधिवत पाणिं तपत्याः स नरर्षभः +   + वसिष्ठेनाभ्यनुज्ञातस तस्मिन्न एव धराधरे +      सॊ ऽकामयत राजर्षिर विहर्तुं सह भार्यया +   + ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च +      आदिदेश महीपालस तम एव सचिवं तदा +   + नृपतिं तव अभ्यनुज्ञाय वसिष्ठॊ ऽथापचक्रमे +      सॊ ऽपि राजा गिरौ तस्मिन विजहारामरॊपमः +   + ततॊ दवादश वर्षाणि काननेषु जलेषु च +      रेमे तस्मिन गिरौ राजा तयैव सह भार्यया +   + तस्य राज्ञः पुरे तस्मिन समा दवादश सर्वशः +      न ववर्ष सहस्राक्षॊ राष्ट्रे चैवास्य सर्वशः +   + तत कषुधार्तैर निरानन्दैः शवभूतैस त���ा नरैः +      अभवत परेतराजस्य पुरं परेतैर इवावृतम +   + ततस तत तादृशं दृष्ट्वा स एव भगवान ऋषिः +      अभ्यपद्यत धर्मात्मा वसिष्ठॊ राजसत्तमम +   + तं च पार्थिवशार्दूलम आनयाम आस तत पुरम +      तपत्या सहितं राजन्न उषितं दवादशीः समाः +   + ततः परवृष्टस तत्रासीद यथापूर्वं सुरारिहा +      तस्मिन नृपतिशार्दूल परविष्टे नगरं पुनः +   + ततः सराष्ट्रं मुमुदे तत पुरं परया मुदा +      तेन पार्थिव मुख्येन भावितं भावितात्मना +   + ततॊ दवादश वर्षाणि पुनर ईजे नराधिपः +      पत्न्या तपत्या सहितॊ यथा शक्रॊ मरुत्पतिः +   + एवम आसीन महाभागा तपती नाम पौर्विकी +      तव वैवस्वती पार्थ तापत्यस तवं यया मतः +   + तस्यां संजनयाम आस कुरुं संवरणॊ नृपः +      तपत्यां तपतां शरेष्ठ तापत्यस तवं ततॊ ऽरजुन + + +    + [वै] +       स गन्धर्ववचः शरुत्वा तत तदा भरतर्षभ +       अर्जुनः परया परीत्या पूर्णचन्द्र इवाबभौ +    + उवाच च महेष्वासॊ गन्धर्वं कुरुसत्तमः +       जातकौतूहलॊ ऽतीव वसिष्ठस्य तपॊबलात +    + वसिष्ठ इति यस्यैतद ऋषेर नाम तवयेरितम +       एतद इच्छाम्य अहं शरॊतुं यथावत तद वदस्व मे +    + य एष गन्धर्वपते पूर्वेषां नः पुरॊहितः +       आसीद एतन ममाचक्ष्व क एष भगवान ऋषिः +    + [ग] +       तपसा निर्जितौ शश्वद अजेयाव अमरैर अपि +       कामक्रॊधाव उभौ यस्य चरणौ संववाहतुः +    + यस तु नॊच्छेदनं चक्रे कुशिकानाम उदारधीः +       विश्वामित्रापराधेन धारयन मन्युम उत्तमम +    + पुत्रव्यसनसंतप्तः शक्तिमान अपि यः परभुः +       विश्वामित्र विनाशाय न मेने कर्म दारुणम +    + मृतांश च पुनर आहर्तुं यः सपुत्रान यमक्षयात +       कृतान्तं नातिचक्राम वेलाम इव महॊदधिः +    + यं पराप्य विजितात्मानं महात्मानं नराधिपाः +       इक्ष्वाकवॊ महीपाला लेभिरे पृथिवीम इमाम +    + पुरॊहित वरं पराप्य वसिष्ठम ऋषिसत्तमम +      ईजिरे करतुभिश चापि नृपास ते कुरुनन्दन +   + स हि तान्य आजयाम आस सर्वान नृपतिसत्तमान +      बरह्मर्षिः पाण्डव शरेष्ठ बृहस्पतिर इवामरान +   + तस्माद धर्मप्रधानात्मा वेद धर्मविद ईप्सितः +      बराह्मणॊ गुणवान कश चित पुरॊधाः परविमृश्यताम +   + कषत्रियेण हि जातेन पृथिवीं जेतुम इच्छता +      पूर्वं पुरॊहितः कार्यः पार्थ राज्याभिवृद्धये +   + महीं जिगीषता राज्ञा बरह्म कार्यं पुरःसरम +      तस्मात पुरॊहितः कश चिद गुणवान अस्तु वॊ दविजः + + +    + [आर्ज] +       किंनि��ित्तम अभूद वैरं विश्वामित्र वसिष्ठयॊः +       वसतॊर आश्रमे पुण्ये शंस नः सर्वम एव तत +    + [ग] +       इदं वासिष्ठम आख्यानं पुराणं परिचक्षते +       पार्थ सर्वेषु लॊकेषु यथावत तन निबॊध मे +    + कन्यकुब्जे महान आसीत पार्थिवॊ भरतर्षभ +       गाधीति विश्रुतॊ लॊके सत्यधर्मपरायणः +    + तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः +       विश्वामित्र इति खयातॊ बभूव रिपुमर्दनः +    + स चचार सहामात्यॊ मृगयां गहने वने +       मृगान विध्यन वराहांश च रम्येषु मरु धन्वसु +    + वयायामकर्शितः सॊ ऽथ मृगलिप्सुः पिपासितः +       आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं परति +    + तम आगतम अभिप्रेक्ष्य वसिष्ठः शरेष्ठभाग ऋषिः +       विश्वामित्रं नरश्रेष्ठं परतिजग्राह पूजया +    + पाद्यार्घ्याचमनीयेन सवागतेन च भारत +       तथैव परतिजग्राह वन्येन हविषा तथा +    + तस्याथ कामधुग धेनुर वसिष्ठस्य महात्मनः +       उक्ता कामान परयच्छेति सा कामान दुदुहे ततः +    + गराम्यारण्या ओषधीश च दुदुहे पय एव च +      षड्रसं चामृतरसं रसायनम अनुत्तमम +   + भॊजनीयानि पेयानि भक्ष्याणि विविधानि च +      लेह्यान्य अमृतकल्पानि चॊष्याणि च तथार्जुन +   + तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः +      सामात्यः सबलश चैव तुतॊष स भृशं नृपः +   + षड आयतां सुपार्श्वॊरुं तरिपृथुं पञ्च संवृताम +      मण्डूकनेत्रां सवाकारां पीनॊधसम अनिन्दिताम +   + सुवालधिः शङ्कुकर्णां चारु शृङ्गां मनॊरमाम +      पुष्टायत शिरॊग्रीवां विस्मितः सॊ ऽभिवीक्ष्य ताम +   + अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम +      अब्रवीच च भृशं तुष्टॊ विश्वामित्रॊ मुनिं तदा +   + अर्बुदेन गवां बरह्मन मम राज्येन वा पुनः +      नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने +   + [वस] +      देवतातिथिपित्रर्थम आज्यार्थं च पयस्विनी +      अदेया नन्दिनीयं मे राज्येनापि तवानघ +   + [विष्वामित्र] +      कषत्रियॊ ऽहं भवान विप्रस तपःस्वाध्यायसाधनः +      बराह्मणेषु कुतॊ वीर्यं परशान्तेषु धृतात्मसु +   + अर्बुदेन गवां यस तवं न ददासि ममेप्सिताम +      सवधर्मं न परहास्यामि नयिष्ये ते बलेन गाम +   + [वस] +      बलस्थश चासि राजा च बाहुवीर्यश च कषत्रियः +      यथेच्छसि तथा कषिप्रं कुरु तवं मा विचारय +   + [ग] +      एवम उक्तस तदा पार्थ विश्वामित्रॊ बलाद इव +      हंसचन्द्र परतीकाशां नन्दिनीं तां जहार गाम +   + कशा दण्डप्रतिहता काल्यमाना ततस ततः +      हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी +   + आगम्याभिमुखी पार्थ तस्थौ भगवद उन्मुखी +      भृशं च ताड्यमानापि न जगामाश्रमात ततः +   + [वस] +      शृणॊमि ते रवं भद्रे विनदन्त्याः पुनः पुनः +      बलाद धृयसि मे नन्दिक्षमावान बराह्मणॊ हय अहम +   + [ग] +      सा तु तेषां बलान नन्दी बलानां भरतर्षभ +      विश्वामित्र भयॊद्विग्ना वसिष्ठं समुपागमत +   + [गौह] +      पाषाण दण्डाभिहतां करन्दन्तीं माम अनाथवत +      विश्वामित्रबलैर घॊरैर भगवन किम उपेक्षसे +   + [ग] +      एवं तस्यां तदा पर्थ धर्षितायां महामुनिः +      न चुक्षुभे न धैर्याच च विचचाल धृतव्रतः +   + [वस] +      कषत्रियाणां बलं तेजॊ बराह्मणानां कषमा बलम +      कषमा मां भजते तस्माद गम्यतां यदि रॊचते +   + [गौह] +      किं नु तयक्तास्मि भगवन यद एवं मां परभाषसे +      अत्यक्ताहं तवया बरह्मन न शक्या नयितुं बलात +   + [वस] +      न तवां तयजामि कल्याणि सथीयतां यदि शक्यते +      दृढेन दाम्ना बद्ध्वैव वत्सस ते हरियते बलात +   + [ग] +      सथीयताम इति तच छरुत्वा वसिष्ठस्या पयस्विनी +      ऊर्ध्वाञ्चित शिरॊग्रीवा परबभौ घॊरदर्शना +   + करॊधरक्तेक्षणा सा गौर हम्भार वधन सवना +      विश्वामित्रस्य तत सैन्यं वयद्रावयत सर्वशः +   + कशाग्र दण्डाभिहता काल्यमाना ततस ततः +      करॊधा दीप्तेक्षणा करॊधं भूय एव समादधे +   + आदित्य इव मध्याह्ने करॊधा दीप्तवपुर बभौ +      अङ्गारवर्षं मुञ्चन्ती मुहुर वालधितॊ महत +   + असृजत पह्लवान पुच्छाच छकृतः शबराञ शकान +      मूत्रतश चासृजच्च चापि यवनान करॊधमूर्च्छिता +   + पुण्ड्रान किरातान दरमिडान सिंहलान बर्बरांस तथा +      तथैव दारदान मलेच्छान फेनतः सा ससर्ज ह +   + तैर विषृष्टैर महत सैन्यं नाना मलेच्छ गणैस तदा +      नानावरण संछन्नैर नानायुध धरैस तथा +      अवाकीर्यत संरब्धैर विश्वामित्रस्य पश्यतः +   + एकैकश च तदा यॊधः पञ्चभिः सप्तभिर वृतः +      अस्त्रवर्षेण महता काल्यमानं बलं ततः +      परभग्नं सर्वतस तरस्तं विश्वामित्रस्य पश्यतः +   + न च पराणैर वियुज्यन्ते के चित ते सैनिकास तदा +      विश्वामित्रस्य संक्रुद्धैर वासिष्ठैर भरतर्षभ +   + विश्वामित्रस्य सैन्यं तु काल्यमानं तरियॊजनम +      करॊशमानं भयॊद्विग्नं तरातारं नाध्यगच्छत +   + दृष्ट्वा तन महद आश्चर्यं बरह्मतेजॊ भवं तदा +      विश्वामित्रः कषत्रभाव���न निर्विण्णॊ वाक्यम अब्रवीत +   + धिग बलं कषत्रियबलं बरह्मतेजॊबलं बलम +      बलाबलं विनिश्चित्य तप एव परं बलम +   + स राज्यस्फीतम उत्सृज्य तां च दीप्तां नृप शरियम +      भॊगांश च पृष्ठतः कृत्वा तपस्य एव मनॊ दधे +   + स गत्वा तपसा सिद्धिं लॊकान विष्टभ्य तेजसा +      तताप सर्वान दीप्तौजा बराह्मणत्वम अवाप च +      अपिवच च सुतं सॊमम इन्द्रेण सह कौशिकः + + +    + [ग] +       कल्माषपाद इत्य अस्मिँल लॊके राजा बभूव ह +       इक्ष्वाकुवंशजः पार्थ तेजसासदृशॊ भुवि +    + स कदा चिद वनं राजा मृगयां निर्ययौ पुरात +       मृगान विध्यन वराहांश च चचार रिपुमर्दनः +    + स तु राजा महात्मानं वासिष्ठम ऋषिसात्तमम +       तृषार्तश च कषुधार्तश च एकायनगतः पथि +    + अपश्यद अजितः संख्ये मुनिं परतिमुखागतम +       शक्तिं नाम महाभागं वसिष्ठ कुलनन्दनम +       जयेष्ठं पुत्रशतात पुत्रं वसिष्ठस्य महात्मनः +    + अपगच्छ पथॊ ऽसमाकम इत्य एवं पार्थिवॊ ऽबरवीत +       तथा ऋषिर उवाचैनं सान्त्वयञ शलक्ष्णया गिरा +    + ऋषिस तु नापचक्राम तस्मिन दर्म पथे सथितः +       नापि राजा मुनेर मानात करॊधाच्च चापि जगाम ह +    + अमुञ्चन्तं तु पन्थानं तम ऋषिं नृपसत्तमः +       जघान कशया मॊहात तदा राक्षसवन मुनिम +    + कशा परहाराभिहतस ततः स मुनिसत्तमः +       तं शशाप नृपश्रेष्ठं वासिष्ठः करॊधमूर्च्छितः +    + हंसि राक्षसवद यस्माद राजापसद तापसम +       तस्मात तवम अद्य परभृति पुरुषादॊ भविष्यसि +    + मनुष्यपिशिते सक्तश चरिष्यसि महीम इमाम +      गच्छ राजाधमेत्य उक्तः शक्तिना वीर्यशक्तिना +   + ततॊ याज्य निमित्तं तु विश्वामित्र वसिष्ठयॊः +      वैरम आसीत तदा तं तु विश्वामित्रॊ ऽनवपद्यत +   + तयॊर विवदतॊर एवं समीपम उपचक्रमे +      ऋषिर उग्रतपाः पार्थ विश्वामित्रः परतापवान +   + ततः स बुबुधे पश्चात तम ऋषिं नृपसत्तमः +      ऋषेः पुत्रं वसिष्ठस्य वसिष्ठम इव तेजसा +   + अन्तर्धाय तदात्मानं विश्वामित्रॊ ऽपि भारत +      ताव उभाव उपचक्राम चिकीर्षन्न आत्मनः परियम +   + स तु शप्तस तदा तेन शक्तिना वै नृपॊत्तमः +      जगाम शरणं शक्तिं परसादयितुम अर्हयन +   + तस्य भावं विदित्वा स नृपतेः कुरुनन्दन +      विश्वामित्रस ततॊ रक्ष आदिदेश नृपं परति +   + स शापात तस्य विप्रर्षेर विश्वामित्रस्य चाज्ञया +      राक्षसाः किंकरॊ नाम विवेश नृपतिं तदा +   + रक्षसा तु गृहीतं तं विदित्वा सा मुनिस तदा +      विश्वामित्रॊ ऽपय अपक्रामत तस्माद देशाद अरिंदम +   + ततः स नृपतिर विद्वान रक्षन्न आत्मानम आत्मना +      बलवत पीड्यमानॊ ऽपि रक्षसान्तर गतेन ह +   + ददर्श तं दविजः कश चिद राजानं परथितं पुनः +      ययाचे कषुधितश चैनं समांसां भॊजनं तदा +   + तम उवाचाथ राजर्षिर दविजं मित्रसहस तदा +      आस्स्व बरह्मंस तवम अत्रैव मुहूर्तम इति सान्त्वयन +   + निवृत्तः परतिदास्यामि भॊजनं ते यथेप्सितम +      इत्य उक्त्वा परययौ राजा तस्थौ च दविजसत्तमः +   + अन्तर्गतं तु तद राज्ञस तदा बराह्मण भाषितम +      सॊ ऽनतःपुरं परविश्याथ संविवेश नराधिपः +   + ततॊ ऽरधरात्र उत्थाय सूदम आनाय्य सत्वरम +      उवाच राजा संस्मृत्य बराह्मणस्य परतिश्रुतम +   + गच्छामुष्मिन्न असौ देशे बराह्मणॊ मां परतीक्षते +      अन्नार्थी तवं तन अन्नेन समांसेनॊपपादय +   + एवम उक्तस तदा सूदः सॊ ऽनासाद्यामिषं कव चित +      निवेदयाम आस तदा तस्मै राज्ञे वयथान्वितः +   + राजा तु रक्षसाविष्टः सूदम आह गतव्यथः +      अप्य एनं नरमांसेन भॊजयेति पुनः पुनः +   + तथेत्य उक्त्वा ततः सूदः संस्थानं वध्य घातिनाम +      गत्वा जहार तवरितॊ नरमांसम अपेतभीः +   + स तत संस्कृत्य विधिवद अन्नॊपहितम आशु वै +      तस्मै परादाद बराह्मणाय कषुधिताय तपस्विने +   + स सिद्धचक्षुषा दृष्ट्वा तदन्नं दविजसत्तमः +      अभॊज्यम इदम इत्य आह करॊधपर्याकुलेक्षणः +   + यस्माद अभॊज्यम अन्नं मे ददाति स नराधिपः +      तस्मात तस्यैव मूढस्य भविष्यत्य अत्र लॊलुपा +   + सक्तॊ मानुषमांसेषु यथॊक्तः शक्तिना पुरा +      उद्वेजनीयॊ भूतानां चरिष्यति महीम इमाम +   + दविर अनुव्याहृते राज्ञः स शापॊ बलवान अभूत +      रक्षॊबलसमाविष्टॊ विसंज्ञश चाभवत तदा +   + ततः स नृपतिश्रेष्ठॊ राक्षसॊपहतेन्द्रियः +      उवाच शक्तिं तं दृष्ट्वा नचिराद इव भारत +   + यस्माद असदृशः शापः परयुक्तॊ ऽयं तवया मयि +      तस्मात तवत्तः परवर्तिष्ये खादितुं मानुषान अहम +   + एवम उक्त्वा ततः सद्यस तं पराणैर विप्रयुज्य सः +      शक्तिनं भक्षयाम आस वयाघ्रः पशुम इवेप्सितम +   + शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस ततः पुनः +      वसिष्ठस्यैव पुत्रेषु तद रक्षः संदिदेश ह +   + स ताञ शतावरान पुत्रान वसिष्ठस्य महात्मनः +      भक्षयाम आस संक्रुद्धः सिंहः कषुद्रमृगान इव +   + वसिष्ठॊ घातिताञ शरुत्वा विश्वामित्रेण तान सुतान +      धारय���म आस तं शॊकं महाद्रिर इव मेदिनीम +   + चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः +      न तव एव कुशिकॊच्छेदं मेने मतिमतां वरः +   + स मेरुकूटाद आत्मानं मुमॊच भगवान ऋषिः +      शिरस तस्य शिलायां च तूलराशाव इवापतत +   + न ममार च पातेन स यदा तेन पाण्डव +      तदाग्निम इद्ध्वा भगवान संविवेश महावने +   + तं तदा सुसमिद्धॊ ऽपि न ददाह हुताशनः +      दीप्यमानॊ ऽपय अमित्रघ्न शीतॊ ऽगनिर अभवत ततः +   + स समुद्रम अभिप्रेत्य शॊकाविष्टॊ महामुनिः +      बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तद अम्भसि +   + स समुद्रॊर्मि वेगेन सथले नयस्तॊ महामुनिः +      जगाम स ततः खिन्नः पुनर एवाश्रमं परति + + +    + [ग] +       ततॊ दृष्ट्वाश्रमपदं रहितं तैः सुतैर मुनिः +       निर्जगाम सुदुःखार्तः पुनर एवाश्रमात ततः +    + सॊ ऽपश्यत सरितं पूर्णां परावृट्काले नवाम्भसा +       वृक्षान बहुविधान पार्थ वहन्तीं तीरजान बहून +    + अथ चिन्तां समापेदे पुनः पौरवनन्दन +       अम्भस्य अस्या निमज्जेयम इति दुःखसमन्वितः +    + ततः पाशैस तदात्मानं गाढं बद्ध्वा महामुनिः +       तस्या जले महानद्या निममज्ज सुदुःखितः +    + अथ छित्त्वा नदी पाशांस तस्यारि बलमर्दन +       समस्थं तम ऋषिं कृत्वा विपाशं समवासृजत +    + उत्ततार ततः पाशैर विमुक्तः स महान ऋषिः +       विपाशेति च नामास्या नद्याश चक्रे महान ऋषिः +    + शॊके बुद्धिं ततश चक्रे न चैकत्र वयतिष्ठित +       सॊ ऽगच्छत पर्वतांश चैव सरितश च सरांसि च +    + ततः स पुनर एवर्षिर नदीं हैमवतीं तदा +       चण्डग्राहवतीं दृष्ट्वा तस्याः सरॊतस्य अवापतत +    + सा तम अग्निसमं विप्रम अनुचिन्त्य सरिद वरा +       शतधा विद्रुता यस्माच छतद्रुर इति विश्रुता +    + ततः सथलगतं दृष्ट्वा तत्राप्य आत्मानम आत्मना +      मर्तुं न शक्यम इत्य उक्त्वा पुनर एवाश्रमं ययौ +   + वध्वादृश्यन्त्यानुगत आश्रमाभिमुखॊ वरजन +      अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम +      पृष्ठतः परिपूर्णार्थैः षड्भिर अङ्गैर अलंकृतम +   + अनुव्रजति कॊ नव एष माम इत्य एव च सॊ ऽबरवीत +      अहं तव अदृश्यती नाम्ना तं सनुषा परत्यभाषत +      शक्तेर भार्या महाभाग तपॊ युक्ता तपस्विनी +   + [वस] +      पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययन सवनः +      पुरा साङ्गस्य वेदस्य शक्तेर इव मया शरुतः +   + [आदृष्यन्ती] +      अयं कुक्षौ समुत्पन्नः शक्तेर गर्भः सुतस्य ते +      समा दवादाश त��्येह वेदान अभ्यसतॊ मुने +   + [ग] +      एवम उक्तस ततॊ हृष्टॊ वसिष्ठः शरेष्ठ भाग ऋषिः +      अस्ति संतानम इत्य उक्त्वा मृत्यॊः पार्थ नयवर्तत +   + ततः परतिनिवृत्तः स तया वध्वा सहानघ +      कल्माषपादम आसीनं ददर्श विजने वने +   + स तु दृष्ट्वैव तं राजा करुद्ध उत्थाय भारत +      आविष्टॊ रक्षसॊग्रेण इयेषात्तुं ततः सम तम +   + अदृश्यन्ती तु तं दृष्ट्वा करूरकर्माणम अग्रतः +      भयसंविग्नया वाचा वसिष्ठम इदम अब्रवीत +   + असौ मृत्युर इवॊग्रेण दण्डेन भगवन्न इतः +      परगृहीतेन काष्ठेन राक्षसॊ ऽभयेति भीषणः +   + तं निवारयितुं शक्तॊ नान्यॊ ऽसति भुवि कश चन +      तवदृते ऽदय महाभाग सर्ववेदविदां वर +   + तराहि मां भगवान पापाद अस्माद दारुणदर्शनात +      रक्षॊ अत्तुम इह हय आवां नूनम एतच चिकीर्षति + + +    + [वस] +       मा भैः पुत्रि न भेतव्यं रक्षसस ते कथं चन +       नैतद रक्षॊभयं यस्मात पश्यसि तवम उपस्थितम +    + राजा कल्माषपादॊ ऽयं वीर्यवान परथितॊ भुवि +       स एषॊ ऽसमिन वनॊद्देशे निवसत्य अतिभीषणः +    + [ग] +       तम आपतन्तं संप्रेक्ष्य वसिष्ठॊ भगवान ऋषिः +       वारयाम आस तेजस्वी हुंकरेणैव भारत +    + मन्त्रपूतेन च पुनः स तम अभ्युक्ष्य वारिणा +       मॊक्षयाम आस वै घॊराद राक्षसाद राजसत्तमम +    + स हि दवादश वर्षाणि वसिष्ठस्यैव तेजसा +       गरस्त आसीद गृहेणेव पर्वकाले दिवाकरः +    + रक्षसा विप्रमुक्तॊ ऽथ स नृपस तद वनं महत +       तेजसा रञ्जयाम आस संध्याभ्रम इव भास्करः +    + परतिलभ्य ततः संज्ञाम अभिवाद्य कृताञ्जलिः +       उवाच नृपतिः काले वसिष्ठम ऋषिसत्तमम +    + सौदामॊ ऽहं महाभाग याज्यस ते दविजसत्तम +       अस्मिन काले यद इष्टं ते बरूहि किं करवाणि ते +    + [वस] +       वृत्तम एतद यथाकालं गच्छ राज्यं परशाधि तत +       बराह्मणांश च मनुष्येन्द्र मावमंस्थाः कदा चन +    + [राजा] +      नावमंस्याम्य अहं बरह्मन कदा चिद बराह्मणर्षभान +      तवन निदेशे सथितः शश्वत पुजयिष्याम्य अहं दविजान +   + इक्ष्वाकूणां तु येनाहम अनृणः सयां दविजॊत्तम +      तत तवत्तः पराप्तुम इच्छामि वरं वेदविदां वर +   + अपत्यायेप्सितां मह्यं महिषीं गन्तुम अर्हसि +      शीलरूपगुणॊपेताम इक्ष्वाकुकुलवृद्धये +   + [ग] +      ददानीत्य एव तं तत्र राजानं परत्युवाच ह +      वसिष्ठः परमेष्वासं सत्यसंधॊ दविजॊत्तमः +   + ततः परतिययौ काले वसिष्ठः सहितॊ ऽनघ +      खयातं पुरवरं लॊकेष्व अयॊध्यां मनुजेश्वरः +   + तं परजाः परतिमॊदन्त्यः सर्वाः परत्युद्ययुस तदा +      विपाप्मानं महात्मानं दिवौकस इवेश्वरम +   + अचिरात स मनुष्येन्द्रॊ नगरीं पुण्यकर्मणाम +      विवेश सहितस तेन वसिष्ठेन महात्मना +   + ददृशुस तं ततॊ राजन्न अयॊध्यावासिनॊ जनाः +      पुष्येण सहितं काले दिवाकरम इवॊदितम +   + स हि तां पूरयाम आस लक्ष्म्या लक्ष्मीवतां वरः +      अयॊध्यां वयॊम शीतांशुः शरत्काल इवॊदितः +   + संसिक्त मृष्टपन्थानं पताकॊच्छ्रय भूषितम +      मनः परह्लादयाम आसा तस्य तत पुरम उत्तमम +   + तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन +      अशॊभत तदा तेन शक्रेणेवामरावती +   + ततः परविष्टे राजेन्द्रे तस्मिन राजनि तां पुरीम +      तस्य राज्ञ आज्ञया देवी वसिष्ठम उपचक्रमे +   + ऋताव अथ महर्षिः स संबभूव तया सह +      देव्या दिव्येन विधिना वसिष्ठः शरेष्ठ भाग ऋषिः +   + अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः +      राज्ञाभिवादितस तेन जगाम पुनर आश्रमम +   + दीर्घकालधृतं गर्भं सुषाव न तु तं यदा +      साथ देव्य अश्मना कुक्षिं निर्बिभेद तदा सवकम +   + दवादशे ऽथ ततॊ वर्षे स जज्ञे मनुजर्षभ +      अश्मकॊ नाम राजर्षिः पॊतनं यॊ नयवेशयत + + +    + [ग] +       आश्रमस्था ततः पुत्रम अदृश्यन्ती वयजायत +       शक्तेः कुलकरं राजन दवितीयम इव शक्तिनम +    + जातकर्मादिकास तस्य करियाः स मुनिपुंगवः +       पौत्रस्य भरतश्रेष्ठ चकार भगवान सवयम +    + परासुश च यतस तेन वसिष्ठः सथापितस तदा +       गर्भस्थेन ततॊ लॊके पराशर इति समृतः +    + अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा +       जन्मप्रभृति तस्मिंश च पितरीव वयवर्तत +    + स तात इति विप्रर्षिं वसिष्ठं परत्यभाषत +       मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप +    + तातेति परिपूर्णार्थं तस्य तन मधुरं वचः +       अदृश्यन्त्य अश्रुपूर्णाक्षी शृण्वन्ती तम उवाच ह +    + मा तात तात तातेति न ते तातॊ महामुनिः +       रक्षसा भक्षितस तात तव तातॊ वनान्तरे +    + मन्यसे यं तु तातेति नैष तातस तवानघ +       आर्यस तव एष पिता तस्य पितुस तव महात्मनः +    + स एवम उक्तॊ दुःखार्तः सत्यवाग ऋषिसत्तमः +       सर्वलॊकविनाशाय मतिं चक्रे महामनाः +    + तं तथा निश्चितात्मानं महात्मानं महातपाः +      वसिष्ठॊ वारयाम आस हेतुना येन तच छृणु +   + [वस] +      कृतवीर्य इति खयातॊ बभूव नृपतिः कषितौ +      याज्यॊ वेदविदां लॊके ���ृगूणां पार्थिवर्षभः +   + स तान अग्रभुजस तात धान्येन च धनेन च +      सॊमान्ते तर्पयाम आस विपुलेन विशां पतिः +   + तस्मिन नृपतिशार्दूले सवर्याते ऽथ कदा चन +      बभूव तत कुलेयानां दरव्यकार्यम उपस्थितम +   + ते भृगूणां धनं जञात्वा राजानः सर्व एव ह +      याचिष्णवॊ ऽभिजग्मुस तांस तात भार्गव सत्तमान +   + भूमौ तु निदधुः के चिद भृगवॊ धनभक्षयम +      ददुः के चिद दविजातिभ्यॊ जञात्वा कषत्रियतॊ भयम +   + भृगवस तु ददुः के चित तेषां वित्तं यथेप्सितम +      कषत्रियाणां तदा तात कारणान्तर दर्शनात +   + ततॊ महीतलं तात कषत्रियेण यदृच्छया +      खानताधिगतं वित्तं केन चिद भृगुवेश्मनि +      तद वित्तं ददृशुः सर्वे समेताः कषत्रियर्षभाः +   + अवमन्य ततः कॊपाद भृगूंस ताञ शरणागतान +      निजघ्नुस ते महेष्वासाः सर्वांस तान निशितैः शरैः +      आ गर्भाद अनुकृन्तन्तश चेरुश चैव वसुंधराम +   + तत उच्छिद्यमानेषु भृगुष्व एवं भयात तदा +      भृगुपत्न्यॊ गिरिं तात हिमवन्तं परपेदिरे +   + तासाम अन्यतमा गर्भं भयाद दाधार तैजसम +      ऊरुणैकेन वामॊरुर भर्तुः कुलविवृद्धये +      ददृशुर बराह्मणीं तां ते दीप्यमानां सवतेजसा +   + अथ गर्भः स भित्त्वॊरुं बराह्मण्या निर्जगाम ह +      मुष्णन दृष्टीः कषत्रियाणां मध्याह्न इव भास्करः +      ततश चक्षुर वियुक्तास ते गिरिदुर्गेषु बभ्रमुः +   + ततस ते मॊघसंकल्पा भयार्ताः कषत्रियर्षभाः +      बरह्मणीं शरणं जग्मुर दृष्ट्यर्थं ताम अनिन्दिताम +   + ऊचुश चैनां महाभागां कषत्रियास ते विचेतसः +      जयॊतिः परहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः +   + भगवत्याः परसादेन गच्छेत कषत्रं सचक्षुषम +      उपारम्य च गच्छेम सहिताः पापकर्मणः +   + सपुत्रा तवं परसादं नः सर्वेषां कर्तुम अर्हसि +      पुनर दृष्टिप्रदानेन राज्ञः संत्रातुम अर्हसि + + +    + [बराह्मणी] +       नाहं गृह्णामि वस तात दृष्टीर नास्ति रुषान्विता +       अयं तु भर्गवॊ नूनम ऊरुजः कुपितॊ ऽदय वः +    + तेन चक्षूंषि वस तात नूनं कॊपान महात्मना +       समरता निहतान बन्धून आदत्तानि न संशयः +    + गर्भान अपि यदा यूयं भृगूणां घनत पुत्रकाः +       तदायम ऊरुणा गर्भॊ मया वर्षशतं धृतः +    + षडङ्गश चाखिलॊ वेद इमं गर्भस्थम एव हि +       विवेश भृगुवंशस्य भूयः परियचिकीर्षया +    + सॊ ऽयं पितृवधान नूनं करॊधाद वॊ हन्तुम इच्छति +       तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः +    + तम इमं तात याचध्वम और्वं मम सुतॊत्तमम +       अयं वः परणिपातेन तुष्टॊ दृष्टीर विमॊक्ष्यति +    + [ग] +       एवम उक्तास ततः सर्वे राजानस ते तम ऊरुजम +       ऊचुः परसीदेति तदा परसादं च चकार सः +    + अनेनैव च विख्यातॊ नाम्ना लॊकेषु सत्तमः +       स और्व इति विप्रर्षिर ऊरुं भित्त्वा वयजायत +    + चक्षूंषि परतिलभ्याथ परतिज्जग्मुस ततॊ नृपाः +       भार्गवस तु मुनिर मेने सर्वलॊकपराभवम +    + सचक्रे तात लॊकानां विनाशाय महामनाः +      सर्वेषाम एव कार्त्स्न्येन मनः परवणम आत्मनः +   + इच्छन्न अपचितिं कर्तुं भृगूणां भृगुसत्तमः +      सर्वलॊकविनाशाय तपसा महतैधितः +   + तापयाम आस लॊकान स सदेवासुरमानुषान +      तपसॊग्रेण महता नन्दयिष्यन पितामहान +   + ततस तं पितरस तात विज्ञाय भृगुसत्तमम +      पितृलॊकाद उपागम्य सर्व ऊचुर इदं वचः +   + और्व दृष्टः परभावस ते तपसॊग्रस्य पुत्रक +      परसादं कुरु लॊकानां नियच्छ करॊधम आत्मनः +   + नानीशैर हि तदा तात भृगुभिर भावितात्मभिः +      वधॊ ऽभयुपेक्षितः सर्वैः कषत्रियाणां विहिंसताम +   + आयुषा हि परकृष्टेन यदा नः खेद आविशत +      तदास्माभिर वधस तात कषत्रियैर ईप्सितः सवयम +   + निखातं तद धि वै वित्तं केन चिद भृगुवेश्मनि +      वैरायैव तदा नयस्तं कषत्रियान कॊपयिष्णुभिः +      किं हि वित्तेन नः कार्यं सवर्गेप्सूनां दविजर्षभ +   + यदा तु मृत्युर आदातुं न नः शक्नॊति सर्वशः +      तदास्माभिर अयं दृष्ट उपायस तात संमतः +   + आत्महा च पुमांस तात न लॊकाँल लभते शुभान +      ततॊ ऽसमाभिः समीक्ष्यैवं नात्मनात्मा विनाशितः +   + न चैतन नः परियं तात यद इदं कर्तुम इच्छसि +      नियच्छेदं मनः पापात सर्वलॊकपराभवात +   + न हि नः कषत्रियाः के चिन न लॊकाः सप्त पुत्रक +      दूषयन्ति तपस तेजः करॊधम उत्पतितं जहि + + +    + [आुर्व] +       उक्तवान अस्मि यां करॊधात परतिज्ञां पितरस तदा +       सर्वलॊकविनाशाय न सा मे वितथा भवेत +    + वृथा रॊषा परतिज्ञॊ हि नाहं जीवितुम उत्सहे +       अनिस्तीर्णॊ हि मां रॊषॊ दहेद अग्निर इवारणिम +    + यॊ हि कारणतः करॊधं संजातं कषन्तुम अर्हति +       नालं स मनुजः सम्यक तरिवर्गं परिरक्षितुम +    + अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता +       सथाने रॊषः परयुक्तः सयान नृपैः सवर्गजिगीषुभिः +    + अश्रौषम अहम ऊरुस्थॊ गर्भशय्या गतस तदा +       आरावं मातृवर्गस्य भृगू���ां कषत्रियैर वधे +    + सामरैर हि यदा लॊकैर भृगूणां कषत्रियाधमैः +       आगर्भॊत्सादनं कषान्तं तदा मां मन्युर आविषत +    + आपूर्ण कॊशाः किल मे मातरः पितरस तथा +       भयात सर्वेषु लॊकेषु नाधिजग्मुः परायणम +    + तान भृगूणां तदा दारान कश चिन नाभ्यवपद्यत +       यदा तदा दधारेयम ऊरुणैकेन मां शुभा +    + परतिषेद्धा हि पापस्य यदा लॊकेषु विद्यते +       तदा सर्वेषु लॊकेषु पापकृन नॊपपद्यते +    + यदा तु परतिषेद्धारं पापॊ न लभते कव चित +      तिष्ठन्ति बहवॊ लॊके तदा पापेषु कर्मसु +   + जानन्न अपि च यन पापं शक्तिमान न नियच्छति +      ईशः सन सॊ ऽपि तेनैव कर्मणा संप्रयुज्यते +   + राजभिश चेश्वरैश चैव यदि वै पितरॊ मम +      शक्तैर न शकिता तरातुम इष्टं मत्वेह जीवितुम +   + अत एषाम अहं करुद्धॊ लॊकानाम ईश्वरॊ ऽदय सन +      भवतां तु वचॊ नाहम अलं समतिवर्तितुम +   + मम चापि भवेद एतद ईश्वरस्य सतॊ महत +      उपेक्षमाणस्य पुनर लॊकानां किल्बिषाद भयम +   + यश चायं मन्युजॊ मे ऽगनिर लॊकान आदातुम इच्च्छति +      दहेद एष च माम एव निगृहीतः सवतेजसा +   + भवतां च विजानामि सर्वलॊकहितेप्सुताम +      तस्माद विदध्वं यच छरेयॊ लॊकानां मम चेश्वराः +   + [पितरह] +      य एष मन्युजस ते ऽगनिर लॊकान आदातुम इच्छति +      अप्सु तं मुञ्च भद्रं ते लॊका हय अप्सु परतिष्ठिताः +   + आपॊ मयाः सर्वरसाः सर्वम आपॊ मयं जगत +      तस्माद अप्सु विमुञ्चेमं करॊधाग्निं दविजसत्तम +   + अयं तिष्ठतु ते विप्र यदीच्छसि महॊदधौ +      मन्युजॊ ऽगनिर दहन्न आपॊ लॊका हय आपॊ मयाः समृताः +   + एवं परतिज्ञां सत्येयं तवानघ भविष्यति +      न चैव सामरा लॊका गमिष्यन्ति पराभवम +   + [वस] +      ततस तं करॊधजं तात और्वॊ ऽगनिं वरुणालये +      उत्ससर्ग स चैवाप उपयुङ्क्ते महॊदधौ +   + महद धय शिरॊ भूत्वा यत तद वेदविदॊ विदुः +      तम अङ्गिम उद्गिरन वक्त्रात पिबत्य आपॊ महॊदधौ +   + तस्मात तवम अपि भद्रं ते न लॊकान हन्तुम अर्हसि +      पराशर परान धर्माञ जानञ जञानवतां वर + + +    + [ग] +       एवम उक्तः स विप्रर्षिर वसिष्ठेन महात्मना +       नययच्छद आत्मनः कॊपं सर्वलॊकपराभवात +    + ईजे च स महातेजाः सर्ववेदविदां वरः +       ऋषी राक्षस सत्रेण शाक्तेयॊ ऽथ पराशरः +    + ततॊ वृद्धांश च बालांश च राक्षसान स महामुनिः +       ददाह वितते यज्ञे शक्तेर वधम अनुस्मरन +    + न हि तं वारयाम आस वसिष्ठॊ रक्षसां वधात +       दवितीयाम अस���य मा भाङ्क्षं परतिजाम इति निश्चयात +    + तरयाणां पावकानां स सत्रे तस्मिन महामुनिः +       आसीत पुरस्ताद दीप्तानां चतुर्थ इव पावकः +    + तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः +       तद विदीपितम आकाशं सूर्येणेव घनात्यये +    + तं वसिष्ठादयः सर्वे मुनयस तत्र मेनिरे +       तेजसा दिवि दीप्यन्तं दवितीयम इव भास्करम +    + ततः परमदुष्प्रापम अन्यैर ऋषिर उदारधीः +       समापिपयिषुः सत्रं तम अत्रिः समुपागमत +    + तथा पुलस्त्यः पुलहः करतुश चैव महाक्रतुम +       उपाजग्मुर अमित्रघ्न रक्षसां जीवितेप्सया +    + पुलस्त्यस तु वधात तेषां रक्षसां भरतर्षभ +      उवाचेदं वचः पार्थ पराशरम अरिंदमम +   + कच चित तातापविघ्नं ते कच चिन नन्दसि पुत्रक +      अजानताम अदॊषाणां सर्वेषां रक्षसां वधात +   + परजॊच्छेदम इमं मह्यं सर्वं सॊमप सत्तम +      अधर्मिष्ठं वरिष्ठः सन कुरुषे तवं पराशर +      राजा कल्माषपादश च दिवम आरॊढुम इच्छति +   + ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः +      ते च सर्वे मुदा युक्ता मॊदन्ते सहिताः सुरैः +      सर्वम एतद वसिष्ठस्य विदितं वै महामुने +   + रक्षसां च समुच्छेद एष तात तपस्विनाम +      निमित्तभूतस तवं चात्र करतौ वासिष्ठनन्दन +      स सत्रं मुञ्च भद्रं ते समाप्तम इदम अस्तु ते +   + एवम उक्तः पुलस्त्येन वसिष्ठेन च धीमता +      तदा समापयाम आस सत्रं शाक्तिः पराशरः +   + सर्वराक्षस सत्राय संभृतं पावकं मुनिः +      उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने +   + स तत्राद्यापि रक्षांसि वृक्षान अश्मान एव च +      भक्षयन दृश्यते वह्निः सदा पर्वणि पर्वणि + + +    + [आर्ज] +       राज्ञा कल्माषपादेन गुरौ बरह्मविदां वरे +       कारणं किं पुरस्कृत्य भार्या वै संनियॊजिता +    + जानता च परं धर्मं लॊक्यं तेन महात्मना +       अगम्यागमनं कस्माद वसिष्ठेन महात्मना +       कृतं तेन पुरा सर्वं वक्तुम अर्हसि पृच्छतः +    + [ग] +       धनंजय निबॊधेदं यन मां तवं परिपृच्छसि +       वसिष्ठं परति दुर्धर्षं तथामित्र सहं नृपम +    + कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः +       शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना +    + स तु शापवशं पराप्तः करॊधपर्याकुलेक्षणः +       निर्जगाम पुराद राजा सह दारः परंतपः +    + अरण्यं निर्जनं गत्वा सदारः परिचक्रमे +       नानामृगगणाकीर्णं नाना सत्त्वसमाकुलम +    + नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम +       अरण्यं घॊरसंनादं शापग्रस्तः परिभ्रमन +    + स कदा चित कषुधाविष्टॊ मृगयन भक्षम आत्मनः +       ददर्श सुपरिक्लिष्टः कस्मिंश चिद वननिर्झरे +       बराह्मणीं बराह्मणं चैव मैथुनायॊपसंगतौ +    + तौ समीक्ष्य तु वित्रस्ताव अकृतार्थौ परधावितौ +       तयॊश च दरवतॊर विप्रं जगृहे नृपतिर बलात +    + दृष्ट्वा गृहीतं भर्तारम अथ बराह्मण्य अभाषत +      शृणु राजन वचॊ मह्यं यत तवां वक्ष्यामि सुव्रत +   + आदित्यवंशप्रभवस तवं हि लॊकपरिश्रुतः +      अप्रमत्तः सथितॊ धर्मे गुरुशुश्रूषणे रतः +   + शापं पराप्तॊ ऽसि दुर्धर्षे न पापं कर्तुम अर्हसि +      ऋतुकाले तु संप्राप्ते भर्त्रास्म्य अद्य समागता +   + अकृतार्था हय अहं भर्त्रा परसवार्थश च मे महान +      परसीद नृपतिश्रेष्ठ भर्ता मे ऽयं विसृज्यताम +   + एवं विक्रॊशमानायास तस्याः स सुनृशंसकृत +      भर्तारं भक्षयाम आस वयाघॊर मृगम इवेप्सितम +   + तस्याः करॊधाभिभूताया यद अश्रुन्यपतद भुवि +      सॊ ऽगनिः समभवद दीप्तस तं च देशं वयदीपयत +   + ततः सा शॊकसंतप्ता भर्तृव्यसनदुःखिता +      कल्माषपादं राजर्षिम अशपद बराह्मणी रुषा +   + यस्मान ममाकृतार्थायास तवया कषुद्रनृशंसवत +      परेक्षन्त्या भक्षितॊ मे ऽदय परभुर भर्ता महायशाः +   + तस्मात तवम अपि दुर्बुद्धे मच छापपरिविक्षतः +      पत्नीम ऋताव अनुप्राप्य सद्यस तयक्ष्यसि जीवितम +   + यस्य चर्षेर वसिष्ठस्य तवया पुत्रा विनाशिताः +      तेन संगम्य ते भार्या तनयं जनयिष्यति +      स ते वंशकरः पुत्रॊ भविष्यति नृपाधम +   + एवं शप्त्वा तु राजानं सा तम आङ्गिरसी शुभा +      तस्यैव संनिधौ दीप्तं परविवेश हुताशनम +   + वसिष्ठश च महाभागः सर्वम एतद अपश्यत +      जञानयॊगेन महता तपसा च परंतप +   + मुक्तशापश च राजर्षिः कालेन महता ततः +      ऋतुकाले ऽभिपतितॊ मदयन्त्या निवारितः +   + न हि सस्मार नृपतिस तं शापं शापमॊहितः +      देव्याः सॊ ऽथ वचः शरुत्वा स तस्या नृपसत्तमः +      तं च शापम अनुस्मृत्य पर्यतप्यद भृशं तदा +   + एतस्मात कारणाद राजा वसिष्ठं संन्ययॊजयत +      सवदारे भरतश्रेष्ठ शापदॊषसमन्वितः + + +    + [आर्ज] +       अस्माकम अनुरूपॊ वै यः सयाद गन्धर्व वेदवित +       पुरॊहितस तम आचक्ष्व सर्वं हि विदितं तव +    + [ग] +       यवीयान देवलस्यैष वने भराता तपस्यति +       धौम्य उत्कॊचके तीर्थे तं वृणुध्वं यदीच्छथ +    + [वै] +       ततॊ ऽरजुनॊ ऽस���्रम आग्नेयं परददौ तद यथाविधि +       गन्धर्वाय तदा परीतॊ वचनं चेदम अब्रवीत +    + तवय्य एव तावत तिष्ठन्तु हया गन्धर्वसत्तम +       कर्मकाले गरहीष्यामि सवस्ति ते ऽसव इति चाब्रवीत +    + ते ऽनयॊन्यम अभिसंपूज्य गन्धर्वः पाण्डवाश च ह +       रम्याद भागी रथी कच्छाद यथाकामं परतस्थिरे +    + तत उत्कॊचनं तीर्थं गत्वा धौम्याश्रमं तु ते +       तं वव्रुः पाण्डवा धौम्यं पौरॊहित्याय भारत +    + तान धौम्यः परतिजग्राह सर्ववेदविदां वरः +       पाद्येन फलमूलेन पौरॊहित्येन चैव ह +    + ते तदाशंसिरे लब्धां शरियं राज्यं च पाण्डवाः +       तं बराह्मणं पुरस्कृत्य पाञ्चाल्याश च सवयंवरम +    + मातृषष्ठास तु ते तेन गुरुणा संगतास तदा +       नाथवन्तम इवात्मानं मेनिरे भरतर्षभाः +    + स हि वेदार्थ तत्त्वज्ञस तेषां गुरुर उदारधीः +      तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः +   + वीरांस तु स हि तान मेने पराप्तराज्यान सवधर्मतः +      बुद्धिवीर्यबलॊत्साहैर युक्तान देवान इवापरान +   + कृतस्वस्त्ययनास तेन ततस ते मनुजाधिपाः +      मेनिरे सहिता गन्तुं पाञ्चाल्यास तं सवयंवरम + + +    + [वै] +       ततस ते नरशार्दूला भरातरः पञ्च पाण्डवाः +       परययुर दरौपदीं दरष्टुं तं च देवमहॊत्सवम +    + ते परयाता नरव्याघ्रा मात्रा सह परंतपाः +       बराह्मणान ददृशुर मार्गे गच्छतः सगणान बहून +    + तान ऊचुर बराह्मणा राजन पाण्डवान बरह्मचारिणः +       कव भवन्तॊ गमिष्यन्ति उतॊ वागच्छतेति ह +    + [य] +       आगतान एकचक्रायाः सॊदर्यान देव दर्शिनः +       भवन्तॊ हि विजानन्तु सहितान मातृचारिणः +    + [बराह्मणाह] +       गच्छताद्यैव पाञ्चालान दरुपदस्य निवेशनम +       सवयंवरॊ महांस तत्र भविता सुमहाधनः +    + एकसार्थं परयाताः समॊ वयम अप्य अत्र गामिनः +       तत्र हय अद्भुतसंकाशॊ भविता सुमहॊत्सवः +    + यज्ञसेनस्य दुहिता दरुपदस्य महात्मनः +       वेदीमध्यात समुत्पन्ना पद्मपत्र निभेक्षणा +    + दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी +       धृष्टद्युम्नस्य भगिनी दरॊण शत्रॊः परतापिनः +    + यॊ जातः कवची खड्गी सशरः सशरासनः +       सुसमिद्धे महाबाहुः पावके पावकप्रभः +    + सवसा तस्यानवद्याङ्गी दरौपदी तनुमध्यमा +      नीलॊत्पलसमॊ गन्धॊ यस्याः करॊशात परवायति +   + तां यज्ञसेनस्य सुतां सवयंवरकृतक्षणाम +      गच्छामहे वयं दरष्टुं तं च देवमहॊत्सवम +   + राजान��� राजपुत्राश च यज्वानॊ भूरिदक्षिणाः +      सवाध्यायवन्तः शुचयॊ महात्मानॊ यतव्रताः +   + तरुणा दर्शनीयाश च नानादेशसमागताः +      महारथाः कृतास्त्राश च समुपैष्यन्ति भूमिपाः +   + ते तत्र विविधान दायान विजयार्थं नरेश्वराः +      परदास्यन्ति धनं गाश च भक्ष्यं भॊज्यं च सर्वशः +   + परतिगृह्य च तत सर्वं दृष्ट्वा चैव सवयंवरम +      अनुभूयॊत्सवं चैव गमिष्यामॊ यथेप्सितम +   + नटा वैतालिकाश चैव नर्तकाः सूतमागधाः +      नियॊधकाश च देशेभ्यः समेष्यन्ति महाबलाः +   + एवं कौतूहलं कृत्वा दृष्ट्वा च परतिगृह्य च +      सहास्माभिर महात्मानः पुनः परतिनिवर्त्स्यथ +   + दर्शनीयांश च वः सर्वान देवरूपान अवस्थितान +      समीक्ष्य कृष्णा वरयेत संगत्यान्यतमं वरम +   + अयं भराता तव शरीमान दर्शनीयॊ महाभुजः +      नियुध्यमानॊ विजयेत संगत्या दरविणं बहु +   + [य] +      परमं भॊ गमिष्यामॊ दरष्टुं देवमहॊत्सवम +      भवद्भिः सहिताः सर्वे कन्यायास तं सवयंवरम + + +    + [वै] +       एवम उक्ताः परयातास ते पाण्डवा जनमेजय +       राज्ञा दक्षिणपाञ्चालान दरुपदेनाभिरक्षितान +    + ततस ते तं महात्मानं शुद्धात्मानम अकल्मषम +       ददृशुः पाण्डवा राजन पथि दवैपायनं तदा +    + तस्मै यथावत सत्कारं कृत्वा तेन च सान्त्विताः +       कथान्ते चाभ्यनुज्ञाताः परययुर दरुपद कषयम +    + पश्यन्तॊ रमणीयानि वनानि च सरांसि च +       तत्र तत्र वसन्तश च शनैर जग्मुर महारथाः +    + सवाध्यायवन्तः शुचयॊ मधुराः परियवादिनः +       आनुपूर्व्येण संप्राप्ताः पाञ्चालान कुरुनन्दनाः +    + ते तु दृष्ट्वा पुरं तच च सकन्धावारं च पाण्डवाः +       कुम्भकारस्य शालायां निवेशं चक्रिरे तदा +    + तत्र भैक्षं समाजह्रुर बराह्मीं वृत्तिं समाश्रिताः +       तांश च पराप्तांस तदा वीराञ जज्ञिरे न नराः कव चित +    + यज्ञसेनस्य कामस तु पाण्डवाय किरीटिने +       कृष्णां दद्याम इति सदा न चैतद विवृणॊति सः +    + सॊ ऽनवेषमाणः कौन्तेयान पाञ्चाल्यॊ जनमेजय +       दृढं धनुर अनायम्यं कारयाम आस भारत +    + यन्त्रं वैहायसं चापि कारयाम आस कृत्रिमम +      तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम +   + [दरुपद] +      इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः +      अतीत्य लक्ष्यं यॊ वेद्धा स लब्धा मत सुताम इति +   + [वै] +      इति स दरुपदॊ राजा सर्वतः समघॊषयत +      तच छरुत्वा पार्थिवाः सर्वे समीयुस तत्र भ���रत +   + ऋषयश च महात्मानः सवयंवरदिदृक्षया +      दुर्यॊधन पुरॊगाश च सकर्णाः कुरवॊ नृप +   + बराह्मणाश च महाभागा देशेभ्यः समुपागमन +      ते ऽभयर्चिता राजगणा दरुपदेन महात्मना +   + ततः पौरजनाः सर्वे सागरॊद्धूत निःस्वनाः +      शिशुमार पुरं पराप्य नयविशंस ते च पार्थिवाः +   + परागुत्तरेण नगराद भूमिभागे समे शुभे +      समाजवाटः शुशुभे भवनैः सर्वतॊवृतः +   + पराकारपरिखॊपेतॊ दवारतॊरण मण्डितः +      वितानेन विचित्रेण सर्वतः समवस्तृतः +   + तूर्यौघशतसंकीर्णः परार्ध्यागुरु धूपितः +      चन्दनॊदकसिक्तश च माल्यदामैश च शॊभितः +   + कैलासशिखरप्रख्यैर नभस्तलविलेखिभिः +      सर्वतः संवृतैर नद्धः परासादैः सुकृतॊच्छ्रितैः +   + सुवर्णजालसंवीतैर मणिकुट्टिम भूषितैः +      सुखारॊहण सॊपानैर महासनपरिच्छदैः +   + अग्राम्यसमवच्छन्नैर अगुरूत्तमवासितैः +      हंसाच्छ वर्णैर बहुभिर आयॊजनसुगन्धिभिः +   + असंबाध शतद्वारैः शयनासनशॊभितैः +      बहुधातुपिनद्धाङ्गैर हिमवच्छिखरैर इव +   + तत्र नानाप्रकारेषु विमानेषु सवलंकृताः +      सपर्धमानास तदान्यॊन्यं निषेदुः सर्वपार्थिवाः +   + तत्रॊपविष्टान ददृशुर महासत्त्वपराक्रमान +      राजसिंहान महाभागान कृष्णागुरु विभूषितान +   + महाप्रसादान बरह्मण्यान सवराष्ट्र परिरक्षिणः +      परियान सर्वस्य लॊकस्य सुकृतैः कर्मभिः शुभैः +   + मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः +      कृष्णा दर्शनतुष्ट्य अर्थं सर्वतः समुपाविशन +   + बराह्मणैस ते च सहिताः पाण्डवाः समुपाविशन +      ऋद्धिं पाञ्चालराजस्य पश्यन्तस ताम अनुत्तमाम +   + ततः समाजॊ ववृधे स राजन दिवसान बहून +      रत्नप्रदान बहुलः शॊभितॊ नटनर्तकैः +   + वर्तमाने समाजे तु रमणीये ऽहनि षॊडशे +      आप्लुताङ्गी सुवसना सर्वाभरणभूषिता +   + वीर कांस्यम उपादाय काञ्चनं समलंकृतम +      अवतीर्णा ततॊ रङ्गं दरौपदी भरतर्षभ +   + पुरॊहितः सॊमकानां मन्त्रविद बराह्मणः शुचिः +      परिस्तीर्य जुहावाग्निम आज्येन विधिना तदा +   + स तर्पयित्वा जवलनं बराह्मणान सवस्ति वाच्य च +      वारयाम आस सर्वाणि वादित्राणि समन्ततः +   + निःशब्दे तु कृते तस्मिन धृष्टद्युम्नॊ विशां पते +      रङ्गमध्यगतस तत्र मेघगम्भीरया गिरा +      वाक्यम उच्चैर जगादेदं शलक्ष्णम अर्थवद उत्तमम +   + इदं धनुर लक्ष्यम इमे च बाणाः; शृण्वन्तु मे पार्थिवाः स��्व एव +      यन्त्रच छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर दशार्धैः +   + एतत कर्ता कर्म सुदुष्करं; यः कुलेन रूपेण बलेन युक्तः +      तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा बरवीमि +   + तान एवम उक्त्वा दरुपदस्य पुत्रः; पश्चाद इदं दरौपदीम अभ्युवाच +      नाम्ना च गॊत्रेण च कर्मणा च; संकीर्तयंस तान नृपतीन समेतान + + +    + [धृ] +       दुर्यॊधनॊ दुर्विषहॊ दुर्मुखॊ दुष्प्रधर्षणः +       विविंशतिर विकर्णश च सहॊ दुःशासनः समः +    + युयुत्सुर वातवेगश च भीमवेगधरस तथा +       उग्रायुधॊ बलाकी च कनकायुर विरॊचनः +    + सुकुण्डलश चित्रसेनः सुवर्चाः कनकध्वजः +       नन्दकॊ बाहुशाली च कुण्डजॊ विकटस तथा +    + एते चान्ये च बहवॊ धार्तराट्रा महाबलाः +       कर्णेन सहिता वीरास तवदर्थं समुपागताः +       शतसंख्या महात्मानः परथिताः कषत्रियर्षभाः +    + शकुनिश च बलश चैव वृषकॊ ऽथ बृहद्बलः +       एते गान्धर राजस्य सुताः सर्वे समागताः +    + अश्वत्थामा च भॊजश च सर्वशस्त्रभृतां वरौ +       समवेतौ महात्मानौ तवदर्थे समलंकृतौ +    + बृहन्तॊ मणिमांश चैव दण्डधारश च वीर्यवान +       सहदेवॊ जयत्सेनॊ मेघसंधिश च मागधः +    + विराटः सह पुत्राभ्यां शङ्खेनैवॊत्तरेण च +       वार्धक्षेमिः सुवर्चाश च सेना बिन्दुश च पार्थिवः +    + अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा +       सुमित्रः सुकुमारश च वृकः सत्यधृतिस तथा +    + सूर्यध्वजॊ रॊचमानॊ नीलश चित्रायुधस तथा +      अंशुमांश चेकितानश च शरेणिमांश च महाबलः +   + समुद्रसेनपुत्रश च चन्द्र सेनः परतापवान +      जलसंधः पिता पुत्रौ सुदण्डॊ दण्ड एव च +   + पौण्ड्रकॊ वासुदेवश च भगदत्तश च वीर्यवान +      कलिङ्गस ताम्रलिप्तश च पत्तनाधिपतिस तथा +   + मद्रराजस तथा शल्यः सहपुत्रॊ महारथः +      रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च +   + कौरव्यः सॊमदत्तश च पुत्राश चास्य महारथाः +      समवेतास तरयः शूरा भूरिर भूरिश्रवाः शलः +   + सुदक्षिणश च काम्बॊजॊ दृढधन्वा च कौरवः +      बृहद्बलः सुषेणश च शिबिर औशीनरस तथा +   + संकर्षणॊ वासुदेवॊ रौक्मिणेयश च वीर्यवान +      साम्बश च चारु देष्णश च सारणॊ ऽथ गदस तथा +   + अक्रूरः सात्यकिश चैव उद्धवश च महाबलः +      कृतवर्मा च हार्दिक्यः पृथुर विपृथुर एव च +   + विडूरथश च कङ्कश च समीकः सारमेजयः +      वीरॊ वातपतिश चैव झिल्ली पिण्डारकस तथा +      उशीनरश च विक्रान्तॊ वृष्णयस ते परकीर्तिताः +   + भगीरथॊ बृहत कषत्रः सैन्धवश च जयद्रथः +      बृहद्रथॊ बाह्लिकश च शरुतायुश च महारथः +   + उलूकः कैतवॊ राजा चित्राङ्गद शुभाङ्गदौ +      वत्स राजश च धृतिमान कॊसलाधिपतिस तथा +   + एते चान्ये च बहवॊ नानाजनपदेश्वराः +      तवदर्थम आगता भद्रे कषत्रियाः परथिता भुवि +   + एते वेत्स्यन्न्ति विक्रान्तास तवदर्थं लक्ष्यम उत्तमम +      विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽदय तम + + +    + [वै] +       ते ऽलंकृताः कुण्डलिनॊ युवानः; परस्परं सपर्धमानाः समेताः +       अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर अहं कृतेन +    + रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन +       समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः +    + परस्परं सपर्धया परेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः +       कृष्णा ममैषेत्य अभिभाषमाणा; नृपासनेभ्यः सहसॊपतस्थुः +    + ते कषत्रिया रङ्ग गताः समेता; जिगीषमाणा दरुपदात्मजां ताम +       चकाशिरे पर्वतराजकन्याम; उमां यथा देवगणाः समेताः +    + कन्दर्प बाणाभिनिपीडिताङ्गाः; कृष्णागतैस ते हृदयैर नरेन्द्राः +       रङ्गावतीर्णा दरुपदात्मजार्थं; दवेष्यान हि चक्रुः सुहृदॊ ऽपि तत्र +    + अथाययुर देवगणा विमानै; रुद्रादित्या वसवॊ ऽथाश्विनौ च +       साध्याश च सर्वे मरुतस तथैव; यमं पुरस्कृत्य धनेश्वरं च +    + दैत्याः सुपर्णाश च महॊरगश च; देवर्षयॊ गुह्यकाश चारणाश च +       विश्वावसुर नारद पर्वतौ च; गन्धर्वमुख्याश च सहाप्सरॊभिः +    + हलायुधस तत्र च केशवश च; वृष्ण्यन्धकाश चैव यथा परधानाः +       परेक्षां सम चक्रुर यदुपुंगवास ते; सथिताश च कृष्णस्य मते बभूवुः +    + दृष्ट्वा हि तान मत्तगजेन्द्र रूपान; पञ्चाभिपद्मान इव वारणेन्द्रान +       भस्मावृताङ्गान इव हव्यवाहान; पार्थान परदध्यौ स यदुप्रवीरः +    + शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ +      शनैः शनैस तांश च निरीक्ष्य रामॊ; जनार्दनं परीतमना ददर्श +   + अन्ये तु नाना नृपपुत्रपौत्राः; कृष्णा गतैर नेत्रमनः सवभावैः +      वयायच्छमाना ददृशुर भरमन्तीं; संदष्ट दन्तच छदताम्रवक्त्राः +   + तथैव पार्थाः पृथु बाहवस ते; वीरौ यमौ चैव महानुभावौ +      तां दरौपदीं परेक्ष्य तदा सम सर्वे; कन्दर्प बाणाभिहता बभूवुः +   + देवर्षिगन्धर्वसमाकुलं तत; सुपर्णनागासुरसिद्धजुष्टम +      दिव्येन गन्धेन समाकुलं च; दिव्यैश च माल्यैर अवकीर्यमाणम +   + महास्वनैर दुन्दुभिनादितैश च; बभूव तत संकुलम अन्तरिक्षम +      विमानसंबाधम अभूत समन्तात; सवेणु वीणा पणवानुनादम +   + ततस तु ते राजगणाः करमेण; कृष्णा निमित्तं नृप विक्रमन्तः +      तत कारुमुकं संहननॊपपन्नं; सज्यं न शेकुस तरसापि कर्तुम +   + ते विक्रमन्तः सफुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः +      विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्न चित्ताः +   + हाहाकृतं तद धनुषा दृढेन; निष्पिष्टभग्नाङ्गद कुण्डलं च +      कृष्णा निमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलम आर्तम आसीत +   + तस्मिंस तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु +      कुन्तीसुतॊ जिष्णुर इयेष कर्तुं; सज्यं धनुस तत सशरं स वीरः + + +    + [वै] +       यदा निवृत्ता राजानॊ धनुषः सज्य कर्मणि +       अथॊदतिष्ठद विप्राणां मध्याज जिष्णुर उदारधीः +    + उदक्रॊशन विप्रमुख्या विधुन्वन्तॊ ऽजिनानि च +       दृष्ट्वा संप्रस्थितं पार्थम इन्द्रकेतुसमप्रभम +    + के चिद आसन विमनसः के चिद आसन मुदा युताः +       आहुः परस्परं के चिन निपुणा बुद्धिजीविनः +    + यत कर्ण शल्य परमुखैः पार्थिवैर लॊकविश्रुतैः +       नानृतं बलवद्भिर हि धनुर्वेदा परायणैः +    + तत कथं तव अकृतास्त्रेण पराणतॊ दुर्बलीयसा +       बटु मात्रेण शक्यं हि सज्यं कर्तुं धनुर दविजाः +    + अवहास्या भविष्यन्ति बराह्मणाः सर्वराजसु +       कर्मण्य अस्मिन्न असंसिद्धे चापलाद अपरीक्षिते +    + यद्य एष दर्पाद धर्षाद वा यदि वा बरह्म चापलात +       परस्थितॊ धनुर आयन्तुं वार्यतां साधु मा गमत +    + नावहास्या भविष्यामॊ न च लाघवम आस्थिताः +       न च विद्विष्टतां लॊके गमिष्यामॊ महीक्षिताम +    + के चिद आहुर युवा शरीमान नागराजकरॊपमः +       पीनस्कन्धॊरु बाहुश च धैर्येण हिमवान इव +    + संभाव्यम अस्मिन कर्मेदम उत्साहाच चानुमीयते +      शक्तिर अस्य महॊत्साहा न हय अशक्तः सवयं वरजेत +   + न च तद्विद्यते किं चित कर्म लॊकेषु यद भवेत +      बराह्मणानाम असाध्यं च तरिषु संस्थान चारिषु +   + अब्भक्षा वायुभक्षाश च फलाहारा दृढव्रताः +      दुर्बला हि बलीयांसॊ विप्रा हि बरह्मतेजसाः +   + बराह्मणॊ नावमन्तव्यः सद वासद वा समाचरन +      सुखं दुःखं महद धरस्वं कर्म यत समुपागतम +   + एवं तेषां विलपतां विप्राणां विविधा गिरः +      अर्जुनॊ धनुषॊ ऽभयाशे तस्थौ गिरिर इवाचलः +   + स तद धनुः परिक्रम्य परदक्षिणम अथाकरॊत +      परणम्य शिरसा हृष्टॊ जगृहे च परंतपः +   + सज्यं च चक्रे निमिषान्तरेण; शरांश च जग्राह दशार्ध संख्यान +      विव्याध लक्ष्यं निपपात तच च; छिद्रेण भूमौ सहसातिविद्धम +   + ततॊ ऽनतरिक्षे च बभूव नादः; समाजमध्ये च महान निनादः +      पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि दविषतां निहन्तुः +   + चेला वेधांस ततश चक्रुर हाहाकारांश च सर्वशः +      नयपतंश चात्र नभसः समन्तात पुष्पवृष्टयः +   + शताङ्गानि च तूर्याणि वादकाश चाप्य अवादयन +      सूतमागध संघाश च अस्तुवंस तत्र सुस्वनाः +   + तं दृष्ट्वा दरुपदः परीतॊ बभूवारि निषूदनः +      सहसैन्यश च पार्थस्य साहाय्यार्थम इयेष सः +   + तस्मिंस तु शब्दे महति परवृत्ते; युधिष्ठिरॊ धर्मभृतां वरिष्ठः +      आवासम एवॊपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषॊत्तमाभ्याम +   + विद्धं तु लक्ष्यं परसमीक्ष्य; कृष्णा पार्थं च शक्र परतिमं निरीक्ष्य +      आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतम उत्स्मयन्ती +   + स ताम उपादाय विजित्य रङ्गे; दविजातिभिस तैर अभिपूज्यमानः +      रङ्गान निरक्रामद अचिन्त्यकर्मा; पत्न्या तया चाप्य अनुगम्यमानः + + +    + [वै] +       तस्मै दित्सति कन्यां तु बराह्मणाय महात्मने +       कॊप आसीन महीपानाम आलॊक्यान्यॊन्यम अन्तिकात +    + अस्मान अयम अतिक्रम्य तृणी कृत्यच संगतान +       दातुम इच्छति विप्राय दरौपदीं यॊषितां वराम +    + निहन्मैनं दुरात्मानं यॊ ऽयम अस्मान न मन्यते +       न हय अर्हत्य एष सत्कारं नापि वृद्धक्रमं गुणैः +    + हन्मैनं सह पुत्रेण दुराचारं नृप दविषम +       अयं हि सर्वान आहूय सत्कृत्य च नराधिपान +       गुणवद भॊजयित्वा च ततः पश्चाद विनिन्दति +    + अस्मिन राजसमावाये देवानाम इव संनये +       किम अयं सदृशं कं चिन नृपतिं नैव दृष्टवान +    + न च विप्रेष्व अधीकारॊ विद्यते वरणं परति +       सवयंवरः कषत्रियाणाम इतीयं परथिवा शरुतिः +    + अथ वा यदि कन्येयं नेह कं चिद बुभूषति +       अग्नाव एनां परिक्षिप्य यामराष्ट्राणि पार्थिवाः +    + बराह्मणॊ यदि वा बाल्याल लॊभाद वा कृतवान इदम +       विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथं चन +    + बराह्मणार्थं हि नॊ राज्यं जीवितं च वसूनि च +       पुत्रपौत्रं च यच चान्यद अस्माकं विद्यते धनम +    + अवमानभयाद एतत सवधर्���स्य च रक्षणात +      सवयंवराणां चान्येषां मा भूद एवंविधा गतिः +   + इत्य उक्त्वा राजशार्दूला हृष्टाः परिघबाहवः +      दरुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन +   + तान गृहीतशरावापान करुद्धान आपततॊ नृपान +      दरुपदॊ वीक्ष्य संत्रासाद बराह्मणाञ शरणं गतः +   + वेगेनापततस तांस तु परभिन्नान इव वारणान +      पाण्डुपुत्रौ महावीर्यौ परतीयतुर अरिंदमौ +   + ततः समुत्पेतुर उदायुधास ते; महीक्षितॊ बद्धतलाङ्गुलित्राः +      जिघांसमानाः कुरुराजपुत्राव; अमर्षयन्तॊ ऽरजुन भीमसेनौ +   + ततस तु भीमॊ ऽदभुतवीर्यकर्मा; महाबलॊ वज्रसमानवीर्यः +      उत्पाट्य दॊर्भ्यां दरुमम एकवीरॊ; निष्पत्रयाम आस यथा गजेन्द्रः +   + तं वृक्षम आदाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम +      तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथु दीर्घबाहुः +   + तत परेक्ष्य कर्मातिमनुष्य बुद्धेर; जिष्णॊः सहभ्रातुर अचिन्त्यकर्मा +      दामॊदरॊ भरातरम उग्रवीर्यं; हलायुधं वाक्यम इदं बभाषे +   + य एष मत्तर्षभ तुल्यगामी; महद धनुः कर्षति तालमात्रम +      एषॊ ऽरजुनॊ नात्र विचार्यम अस्ति; यद्य अस्मि संकर्षण वासुदेवः +   + य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः +      वृकॊदरॊ नान्य इहैतद अद्य कर्तुं; समर्थॊ भुवि मर्त्यधर्मा +   + यॊ ऽसौ पुरस्तात कमलायताक्षस; तनुर महासिंहगतिर विनीतः +      गौरः परलम्बॊज्ज्वल चारु घॊणॊ; विनिःसृतः सॊ ऽचयुत धर्मराजः +   + यौ तौ कुमाराव इव कार्तिकेयौ; दवाव अश्विनेयाव इति मे परतर्कः +      मुक्ता हि तस्माज जतु वेश्म दाहान; मया शरुताः पाण्डुसुताः पृथा च +   + तम अब्रवीन निर्मलतॊयदाभॊ; हलायुधॊ ऽनन्तरजं परतीतः +      परीतॊ ऽसमि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः + + +    + [वै] +       अजिनानि विधुन्वन्तः करकांश च दविजर्षभाः +       ऊचुस तं भीर न कर्तव्या वयं यॊत्स्यामहे परान +    + तान एवं वदतॊ विप्रान अर्जुनः परहसन्न इव +       उवाच परेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः +    + अहम एनान अजिह्माग्रैः शतशॊ विकिरञ शरैः +       वारयिष्यामि संक्रुद्धान मन्त्रैर आशीविषान इव +    + इति तद धनुर आदाय शुल्कावाप्तं महारथः +       भरात्रा भीमेन सहितस तस्थौ गिरिर इवाचलः +    + ततः कर्ण मुखान करुद्धान कषत्रियांस तान रुषॊत्थितान +       संपेततुर अभीतौ तौ गजौ परतिगजान इव +    + ऊचुश च वाचः परुषास ते राजानॊ जिघांसवः +       आहवे हि दविजस्यापि वधॊ हृष्टॊ युयुत्सतः +    + ततॊ वैकर्तनः कर्णॊ जगामार्जुनम ओजसा +       युद्धार्थी वाशिता हेतॊर गजः परतिगजं यथा +    + भीमसेनं ययौ शल्यॊ मद्राणाम ईश्वरॊ बली +       दुर्यॊधनादयस तव अन्ये बराह्मणैः सह संगताः +       मृदुपूर्वम अयत्नेन परतयुध्यंस तदाहवे +    + ततॊ ऽरजुनः परत्यविध्यद आपतन्तं तरिभिः शरैः +       कर्णं वैकर्तनं धीमान विकृष्य बलवद धनुः +    + तेषां शराणां वेगेन शितानां तिग्मतेजसाम +      विमुह्यमानॊ राधेयॊ यत्नात तम अनुधावति +   + ताव उभाव अप्य अनिर्देश्यौ लाघवाज जयतां वरौ +      अयुध्येतां सुसंरब्धाव अन्यॊन्यविजयैषिणौ +   + कृते परतिकृतं पश्य पश्य बाहुबलं च मे +      इति शूरार्थ वचनैर आभाषेतां परस्परम +   + ततॊ ऽरजुनस्य भुजयॊर वीर्यम अप्रतिमं भुवि +      जञात्वा वैकर्तनः कर्णः संरब्धः समयॊधयत +   + अर्जुनेन परयुक्तांस तान बाणान वेगवतस तदा +      परतिहत्य ननादॊच्चैः सैन्यास तम अभिपूजयन +   + [कर्ण] +      तुष्यामि ते विप्रमुख्यभुजवीर्यस्य संयुगे +      अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च +   + किं तवं साक्षाद धनुर्वेदॊ रामॊ वा विप्र सत्तम +      अथ साक्षाद धरि हयः साक्षाद वा विष्णुर अच्युतः +   + आत्मप्रच्छादनार्थं वै बाहुवीर्यम उपाश्रितः +      विप्र रूपं विधायेदं ततॊ मां परतियुध्यसे +   + न हि माम आहवे करुद्धम अन्यः साक्षाच छची पतेः +      पुमान यॊधयितुं शक्तः पाण्डवाद वा किरीटिनः +   + [वै] +      तम एवं वादिनं तत्र फल्गुनः परत्यभाषत +      नास्मि कर्ण धनुर्वेदॊ नास्मि रामः परतापवान +      बराह्मणॊ ऽसमि युधां शरेष्ठः सर्वशस्त्रभृतां वरः +   + बराह्मे पौरंदरे चास्त्रे निष्ठितॊ गुरु शासनात +      सथितॊ ऽसम्य अद्य रणे जेतुं तवां वीराविचलॊ भव +   + एवम उक्तस तु राधेयॊ युद्धात कर्णॊ नयवर्तत +      बरह्मं तेजस तदाजय्यं मन्यमानॊ महारथः +   + युद्धं तूपेयतुस तत्र राजञ शल्य वृकॊदरौ +      बलिनौ युगपन मत्तौ सपर्धया च बलेन च +   + अन्यॊन्यम आह्वयन्तौ तौ मत्ताव इव महागजौ +      मुष्टिभिर जानुभिश चैव निघ्नन्ताव इतरेतरम +      मुहूर्तं तौ तथान्यॊन्यं समरे पर्यकर्षताम +   + ततॊ भीमः समुत्क्षिप्य बाहुभ्यां शल्यम आहवे +      नयवधीद बलिनां शरेष्ठॊ जहसुर बराह्मणास ततः +   + तत्राश्चर्यं भीमसेनश चकार पुरुषर्षभः +      यच छल्यं पतितं भूमौ नाहनद बलिनं बली +   + पातिते भीमसेनेन शल्ये कर्णे च शङ्किते +      शङ्किताः सर्वराजानः परिवव्रुर वृकॊदरम +   + ऊचुश च सहितास तत्र साध्व इमे बराह्मणर्षभाः +      विज्ञायन्तां कव जन्मानः कव निवासास तथैव च +   + कॊ हि राधा सुतं कर्मं शक्तॊ यॊधयितुं रणे +      अन्यत्र रामाद दरॊणाद वा कृपाद वापि शरद्वतः +   + कृष्णाद वा देवकीपुत्रात फल्गुनाद वा परंतपात +      कॊ वा दुर्यॊधनं शक्तः परतियॊधयितुं रणे +   + तथैव मद्रराजानं शल्यं बलवतां वरम +      बलदेवाद ऋते वीरात पाण्डवाद वा वृकॊदरात +   + करियताम अवहारॊ ऽसमाद युद्धाद बराह्मण संयुतात +      अथैनान उपलभ्येह पुनर यॊत्स्यामहे वयम +   + तत कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः +      निवारयाम आस महीपतींस तान; धर्मेण लब्धेत्य अनुनीय सर्वान +   + त एवं संनिवृत्तास तु युद्धाद युद्धविशारदाः +      यथावासं ययुः सर्वे विस्मिता राजसत्तमाः +   + वृत्तॊ बरह्मॊत्तरॊ रङ्गः पाञ्चाली बराह्मणैर वृता +      इति बरुवन्तः परययुर ये तत्रासन समागताः +   + बराह्मणैस तु परतिच्छन्नौ रौरवाजिनवासिभिः +      कृच्छ्रेण जग्मतुस तत्र भीमसेनधनंजयौ +   + विमुक्तौ जनसंबाधाच छत्रुभिः परिविक्षितौ +      कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः +   + तेषां माता बहुविधं विनाशं पर्यचिन्तयत +      अनागच्छत्सु पुत्रेषु भैक्ष काले ऽतिगच्छति +   + धार्तराष्ट्रैर हता न सयुर विज्ञाय कुरुपुंगवाः +      मायान्वितैर वा रक्षॊभिः सुघॊरैर दृढवैरिभिः +   + विपरीतं मतं जातं वयासस्यापि महात्मनः +      इत्य एवं चिन्तयाम आस सुतस्नेहान्विता पृथा +   + महत्य अथापराह्णे तु घनैः सूर्य इवावृतः +      बराह्मणैः परविशत तत्र जिष्णुर बरह्म पुरस्कृतः + + +    + [वै] +       गत्वा तु तां भार्गव कर्मशालां; पार्थौ पृथां पराप्य महानुभावौ +       तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्य अथावेदयतां नराग्र्यौ +    + कुटी गता सा तव अनवेक्ष्य पुत्रान; उवाच भुङ्क्तेति समेत्य सर्वे +       पश्चात तु कुन्ती परसमीक्ष्य कन्यां; कष्टं मया भाषितम इत्य उवाच +    + साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रप्रीताम +       पाणौ गृहीत्वॊपजगाम कुन्ती; युधिष्ठिरं वाक्यम उवाच चेदम +    + इयं हि कन्या दरुपदस्य राज्ञस; तवानुजाभ्यां मयि संनिसृष्टा +       यथॊचितं पुत्र मयापि चॊक्तं; समेत्य भुङ्क्तेति नृप पर��ादात +    + कथं मया नानृतम उक्तम अद्य; भवेत कुरूणाम ऋषभब्रवीहि +       पाञ्चालराजस्य सुताम अधर्मॊ; न चॊपवर्तेत नभूत पूर्वः +    + मुहूर्तमात्रं तव अनुचिन्त्य राजा; युधिष्ठिरॊ मातरम उत्तमौजा +       कुन्तीं समाश्वास्य कुरुप्रवीरॊ; धनंजयं वाक्यम इदं बभाषे +    + तवया जिता पाण्डव याज्ञसेनी; तवया च तॊषिष्यति राजपुत्री +       परज्वाल्यतां हूयतां चापि वह्निर; गृहाण पाणिं विधिवत तवम अस्याः +    + [आर्ज] +       मा मां नरेन्द्र तवम अधर्मभाजं; कृथा न धर्मॊ हय अयम ईप्सितॊ ऽनयैः +       भवान निवेश्यः परथमं ततॊ ऽयं; भीमॊ महाबाहुर अचिन्त्यकर्मा +    + अहं ततॊ नकुलॊ ऽनन्तरं मे; माद्री सुतः सहदेवॊ जघन्यः +       वृकॊदरॊ ऽहं च यमौ च राजन्न; इयं च कन्या भवतः सम सर्वे +    + एवंगते यत करणीयम अत्र; धर्म्यं यशस्यं कुरु तत परचिन्त्य +      पाञ्चालराजस्य च यत परियं सयात; तद बरूहि सर्वे सम वशे सथितास ते +   + [वै] +      ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम +      संप्रेक्ष्यान्यॊन्यम आसीना हृदयैस ताम अधारयन +   + तेषां हि दरौपदीं दृष्ट्वा सर्वेषाम अमितौजसाम +      संप्रमथ्येन्द्रिय गरामं परादुरासीन मनॊ भवः +   + काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं सवयम +      बभूवाधिकम अन्याभिः सर्वभूतमनॊहरम +   + तेषाम आकार भावज्ञः कुन्तीपुत्रॊ युधिष्ठिरः +      दवैपायन वचः कृत्स्नं संस्मरन वै नरर्षभ +   + अब्रवीत स हि तान भरातॄन मिथॊ भेदभयान नृपः +      सर्वेषां दरौपदी भार्या भविष्यति हि नः शुभा + + +    + [वै] +       भरातृवचस तत परसमीक्ष्य सर्वे; जयेष्ठस्य पाण्डॊस तनयास तदानीम +       तम एवार्थं धयायमाना मनॊभिर; आसां चक्रुर अथ तत्रामितौजाः +    + वृष्णिप्रवीरस तु कुरुप्रवीरान; आशङ्कमानः सहरौहिणेयः +       जगाम तां भार्गव कर्मशालां; यत्रासते ते पुरुषप्रवीराः +    + तत्रॊपविष्टं पृथु दीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः +       अजातशत्रुं परिवार्य तांश च; उपॊपविष्टाञ जवलनप्रकाशान +    + ततॊ ऽबरवीद वासुदेवॊ ऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्टह्म +       कृष्णॊ ऽहम अस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः +    + तथैव तस्याप्य अनु रौहिणेयस; तौ चापि हृष्टाः कुरवॊ ऽभयनन्दन +       पितृष्वसुश चापि यदुप्रवीराव; अगृह्णतां भारतमुख्यपादौ +    + अजातशत्रुश च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य +       कथं वयं वासुदेव तवयेह; गूढा वसन्तॊ विदिताः सम सर्वे +    + तम अब्रवीद वासुदेवः परहस्य; गूढॊ ऽपय अग्निर जञायत एव राजन +       तं विक्रमं पाण्डवेयानतीत्य; कॊ ऽनयः कर्ता विद्यते मानुषेषु +    + दिष्ट्या तस्मात पावकात संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः +       दिष्ट्या पापॊ धृतराष्ट्रस्य पुत्रः; सहामात्यॊ न सकामॊ ऽभविष्यत +    + भद्रं वॊ ऽसतु निहितं यद गुहायां; विवर्धध्वं जवलन इवेध्यमानः +       मा वॊ विद्युः पार्थिवाः के चनेह; यास्यावहे शिबिरायैव तावत +       सॊ ऽनुज्ञातः पाण्डवेनाव्यय शरीः; परायाच छीघ्रं बलदेवेन सार्धम + + +    + [वै] +       धृष्टद्युम्नस तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ +       अन्वगच्छत तदा यान्तौ भार्गवस्य निवेशनम +    + सॊ ऽजञायमानः पुरुषान अवधाय समन्ततः +       सवयम आरान निविष्टॊ ऽभूद भार्गवस्य निवेशने +    + साये ऽथ भीमस तु रिपुप्रमाथी; जिष्णुर यमौ चापि महानुभावौ +       भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुर अदीनसत्त्वाः +    + ततस तु कुन्ती दरुपदात्मजां; ताम उवाच काले वचनं वदान्या +       अतॊ ऽगरम आदाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम +    + ये चान्नम इच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितॊ मनुष्याः +       ततश च शेषं परविभज्य शीघ्रम; अर्धं चतुर्णां मम चात्मनश च +    + अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभ तुल्यरूपः +       शयामॊ युवा संहननॊपपन्न; एषॊ हि वीरॊ बहुभुक सदैव +    + सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्व अविशङ्कमाना +       यथावद उक्तं परचकार साध्वी; ते चापि सर्वे ऽभयवजह्रुर अन्नम +    + कुशैस तु भूमौ शयनं चकार; माद्री सुतः सहदेवस तरस्वी +       यथात्मीयान्य अजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर धरण्याम +    + अगस्त्यशास्ताम अभितॊ दिशं तु; शिरांसि तेषां कुरुसत्तमानाम +       कुन्ती पुरस्तात तु बभूव तेषां; कृष्णा तिरश चैव बभूव पत्तः +    + अशेत भूमौ सह पाण्डुपुत्रैः; पादॊपधानेव कृता कुशेषु +      न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस तान +   + ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः +      अस्त्राणि दिव्यानि रथांश च नागान; खड्गान गदाश चापि परश्वधांश च +   + तेषां कथास ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस तदानीम +      शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर मनुष्याः +   + धृष्टद्युम्नॊ राजपुत्रस तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ +      सर्वं राज्ञे दरुपदायाखिलेन; निवेदयिष्यंस तवरितॊ जगाम +   + पाञ्चालराजस तु विषण्णरूपस; तान पाण्डवान अप्रतिविन्दमानः +      धृष्टद्युम्नं पर्यपृच्छन महात्मा; कव सा गता केन नीता च कृष्णा +   + कच चिन न शूद्रेण न हीनजेन; वैश्येन वा करदेनॊपपन्ना +      कच चित पदं मूर्ध्नि न मे निदिग्धं; कच चिन माला पतिता न शमशाने +   + कच चित सवर्ण परवरॊ मनुष्य; उद्रिक्त वर्कॊ ऽपय उत वेह कच चित +      कच चिन न वामॊ मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतॊ ऽदय पुत्र +   + कच चिच च यक्ष्ये परमप्रप्रीतः; संयुज्य पार्थेन नरर्षभेण +      बरवीहि तत्त्वेन महानुभावः; कॊ ऽसौ विजेता दुहितुर ममाद्य +   + विचित्रवीर्यस्य तु कच चिद अद्य; कुरुप्रवीरस्य धरन्ति पुत्राः +      कच चित तु पार्थेन यवीयसाद्य; धनुर गृहीतं निहतं च लक्ष्यम + + +    + [वै] +       ततस तथॊक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः +       धृष्टद्युम्नः सॊमकानां परबर्हॊ; वृत्तं यथा येन हृता च कृष्णा +    + यॊ ऽसौ युवस्वायत लॊहिताक्षः; कृष्णाजिनी देवसमानरूपः +       यः कार्मुकाग्र्यं कृतवान अधिज्यं; लक्ष्यं च तत पतितवान पृथिव्याम +    + असज्जमानश च गतस तरस्वी; वृतॊ दविजाग्र्यैर अभिपूज्यमानः +       चक्राम वज्रीव दितेः सुतेषु; सर्वैश च देवैर ऋषिभिश च जुष्टः +    + कृष्णा च गृह्याजिनम अन्वयात तं; नागं यथा नागवधूः परहृष्टा +       अमृष्यमाणेषु नराधिपेषु; करुद्धेषु तं तत्र समापतत्सु +    + ततॊ ऽपरः पार्थिव राजमध्ये; परवृद्धम आरुज्य मही पररॊहम +       परकालयन्न एव स पार्थिवौघान; करुद्धॊ ऽनतकः पराणभृतॊ यथैव +    + तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णाम उपादाय गतौ नराग्र्यौ +       विभ्राजमानाव इव चन्द्रसूर्यौ; बाह्यां पुराद भार्गव कर्मशालाम +    + तत्रॊपविष्टार्चिर इवानलस्य; तेषां जनित्रीति मम परतर्कः +       तथाविधैर एव नरप्रवीरैर; उपॊपविष्टैस तरिभिर अग्निकल्पैः +    + तस्यास ततस ताव अभिवाद्य पादाव; उक्त्वा च कृष्णाम अभिवादयेति +       सथितौ च तत्रैव निवेद्य कृष्णां; भैक्ष परचाराय गता नराग्र्याः +    + तेषां तु भैक्षं परतिगृह्य कृष्णा; कृत्वा बलिं बरह्मणसाच च कृत्वा +       तां चैव वृद्धां परिविष्य तांश च; नरप्रवीरान सवयम अप्य अभुङ्क्त +    + सुप्तास तु ते पार्थिव सर्व एव; कृष्णा ���ु तेषां चरणॊपधानम +      आसीत पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणॊपपन्नम +   + ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः +      न वैश्यशूद्रौपयिकीः कथास ता; न च दविजातेः कथयन्ति वीराः +   + निःसंशयं कषत्रिय पुंगवास ते; यथा हि युद्धं कथयन्ति राजन +      आशा हि नॊ वयक्तम इयं समृद्धा; मुक्तान हि पार्थाञ शृणुमॊ ऽगनिदाहात +   + यथा हि लक्ष्यं निहतं धनुश च; सज्यं कृतं तेन तथा परसह्य +      यथा च भाषन्ति परस्परं ते; छन्ना धरुवं ते परचरन्ति पार्थाः +   + ततः स राजा दरुपदः परहृष्टः; पुरॊहितं परेषयां तत्र चक्रे +      विद्याम युष्मान इति भाषमाणॊ; महात्मनः पाण्डुसुताः सथ कच चित +   + गृहीतवाक्यॊ नृपतेः पुरॊधा; गत्वा परशंसाम अभिधाय तेषाम +      वाक्यं यथावन नृपतेः समग्राम; उवाच तान स करमवित करमेण +   + विज्ञातुम इच्छत्य अवनीश्वरॊ वः; पाञ्चालराजॊ दरुपदॊ वरार्हाः +      लक्ष्यस्य वेद्धारम इमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः +   + तद आचड्ढ्वं जञातिकुलानुपूर्वीं; पदं शिरःसु दविषतां कुरुध्वम +      परह्लादयध्वं हृदये ममेदं; पाञ्चालराजस्य सहानुगस्य +   + पाण्डुर हि राजा दरुपदस्य राज्ञः; परियः सखा चात्मसमॊ बभूव +      तस्यैष कामॊ दुहिता ममेयं; सनुषा यदि सयाद इति कौरवस्य +   + अयं च कामॊ दरुपदस्य राज्ञॊ; हृदि सथितॊ नित्यम अनिन्दिताङ्गाः +      यद अर्जुनॊ वै पृथु दीर्घबाहुर; धर्मेण विन्देत सुतां ममेति +   + तथॊक्त वाक्यं तु पुरॊहितं तं; सथितं विनीतं समुदीक्ष्य राजा +      समीपस्थं भीमम इदं शशास; परदीयतां पाद्यम अर्घ्यं तथास्मै +   + मान्यः पुरॊधा दरुपदस्य राज्ञस; तस्मै परयॊज्याभ्यधिकैव पूजा +      भीमस तथा तत कृतवान नरेन्द्र; तां चैव पूजां परतिसंगृहीत्वा +   + सुखॊपविष्टं तु पुरॊहितं तं; युधिष्ठिरॊ बराह्मणम इत्य उवाच +      पाञ्चालराजेन सुता निसृष्टा; सवधर्मदृष्टेन यथानुकामम +   + परदिष्ट शुल्का दरुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता +      न तत्र वर्णेषु कृता विवक्षा; न जीव शिल्पे न कुले न गॊत्रे +   + कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा +      सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिव संघमध्ये +   + नैवं गते सौमकिर अद्य राजा; संतापम अर्हत्य असुखाय कर्तुम +      कामश च यॊ ऽसौ दरुपसद्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य +   + अप्राप्य रूपां हि न���ेन्द्र कन्याम; इमाम अहं बराह्मण साधु मन्ये +      न तद धनुर मन्दबलेन शक्यं; मौर्व्या समायॊजयितुं तथा हि +      न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम +   + तस्मान न तापं दुहितुर निमित्तं; पाञ्चालराजॊ ऽरहति कर्तुम अद्य +      न चापि तत पातनम अन्यथेह; कर्तुं विषह्यं भुवि मानवेन +   + एवं बरुवत्य एव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतॊ ऽनयः +      तत्राजगामाशु नरॊ दवितीयॊ; निवेदयिष्यन्न इह सिद्धम अन्नम + + +    + [दूत] +       जन्यार्थम अन्नं दरुपदेन राज्ञा; विवाह हेतॊर उपसंस्कृतं च +       तद आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम +    + इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः +       एतान समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत +    + [वै] +       ततः परयाताः कुरुपुंगवास ते; पुरॊहितं तं परथमं परयाप्य +       आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते +    + शरुत्वा तु वाक्यानि पुरॊहितस्य; यान्य उक्तवान भारत धर्मराजः +       जिज्ञासयैवाथ कुरूत्तमानां; दरव्याण्य अनेकान्य उपसंजहार +    + फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि +       गाश चैव राजन्न अथ चैव रज्जूर; दरव्याणि चान्यानि कृषी निमित्तम +    + अन्येषु शिल्पेषु च यान्य अपि सयुः; सर्वाणि कृल्प्तान्य अखिलेन तत्र +       करीडा निमित्तानि च यानि तानि; सर्वाणि तत्रॊपजहार राजा +    + रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तॊ ऽशवरथाश च चित्राः +       धनूंषि चाग्र्याणि शराश च मुख्याः; शक्त्यृषयः काञ्चनभूषिताश च +    + परासा भुशुण्ड्यश च परश्वधाश च; सांग्रामिकं चैव तथैव सर्वम +       शय्यासनान्य उत्तमसंस्कृतानि; तथैव चासन विविधानि तत्र +    + कुन्ती तु कृष्णां परिगृह्य साध्वीम; अन्तःपुरं दरुपदस्याविवेष +       सत्रियश च तां कौरवराजपत्नीं; परत्यर्चयां चक्रुर अदीनसत्त्वाः +    + तान सिंहविक्रान्त गतीन अवेक्ष्य; महर्षभाक्षान अजिनॊत्तरीयान +      गूढॊत्तरांसान भुजगेन्द्र; भॊगप्रलम्बबाहून पुरुषप्रवीरान +   + राजा च राज्ञः सचिवाश च सर्वे; पुत्राश च राज्ञः सुहृदस तथैव +      परेष्याश च सर्वे निखिलेन राजन; हर्षं समापेतुर अतीव तत्र +   + ते तत्र वीराः परमासनेषु; सपाद पीठेष्व अविशङ्कमानाः +      यथानुपूर्व्या विविशुर नराग्र्यास; तदा महार्हेषु न विस्मयन्तः + �� + उच्चावचं पार्थिव भॊजनीयं; पात्रीषु जाम्बूनदराजतीषु +      दासाश च दास्यश च सुमृष्टवेषा; भॊजापकाश चाप्य उपजह्रुर अन्नम +   + ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं परतीताः +      उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्य आविविशुर नृवीराः +   + तल लक्षयित्वा दरुपदस्य पुत्रॊ; राजा च सर्वैः सह मन्त्रिमुख्यैः +      समर्चयाम आसुर उपेत्य हृष्टाः; कुन्तीसुतान पार्थिव पुत्रपौत्रान + + +    + [वै] +       तत आहूय पाञ्चाल्यॊ राजपुत्रं युधिष्ठिरम +       परिग्रहेण बराह्मेण परिगृह्य महाद्युतिः +    + पर्यपृच्छद अदीनात्मा कुन्तीपुत्रं सुवर्चसम +       कथं जानीम भवतः कषत्रियान बराह्मणान उत +    + वैश्यान वा गुणसंपन्नान उत वा शूद्रयॊनिजान +       मायाम आस्थाय वा सिद्धांश चरतः सर्वतॊदिशम +    + कृष्णा हेतॊर अनुप्राप्तान दिवः संदर्शनार्थिनः +       बरवीतु नॊ भवान सत्यं संदेहॊ हय अत्र नॊ महान +    + अपि नः संशयस्यान्ते मनस्तुष्टिर इहाविशेत +       अपि नॊ भागधेयानि शुभानि सयुः परंतप +    + कामया बरूहि सत्यं तवं सत्यं राजसु शॊभते +       इष्टापूर्तेन च तथा वक्तव्यम अनृतं न तु +    + शरुत्वा हय अमरसंकाश तव वाक्यम अरिंदम +       धरुवं विवाह करणम आस्थास्यामि विधानतः +    + [य] +       मा राजन विमना भूस तवं पाञ्चाल्य परीतिर अस्तु ते +       ईप्सितस ते धरुवः कामः संवृत्तॊ ऽयम असंशयम +    + वयं हि कषत्रिया राजन पाण्डॊः पुत्रा महात्मनः +       जयेष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाव इमौ +       याभ्यां तव सुता राजन निर्जिता राजसंसदि +    + यमौ तु तत्र राजेन्द्र यत्र कृष्णा परतिष्ठिता +      वयेतु ते मानसं दुःखं कषत्रियाः समॊ नरर्षभ +      पद्मिनीव सुतेयं ते हरदाद अन्यं हरदं गता +   + इति तथ्यं महाराज सर्वम एतद बरवीमि ते +      भवान हि गुरुर अस्माकं परमं च परायणम +   + [वै] +      ततः स दरुपदॊ राजा हर्षव्याकुल लॊचनः +      परतिवक्तुं तदा युक्तं नाशकत तं युधिष्ठिरम +   + यत्नेन तु स तं हर्षं संनिगृह्य परंतपः +      अनुरूपं ततॊ राजा परत्युवाच युधिष्ठिरम +   + पप्रच्छ चैनं धर्मात्मा यथा ते परद्रुताः पुरा +      स तस्मै सर्वम आचख्याव आनुपूर्व्येण पाण्डवः +   + तच छरुत्वा दरुपदॊ राजा कुन्तीपुत्रस्य भाषितम +      विगर्हयाम आस तदा धृतराष्ट्रं जनेश्वरम +   + आश्वासयाम आस तदा धृतराष्ट्रं युधिष्ठिरम +      परतिजज्ञे च राज्याय दरुपदॊ वदतां वरः +   + ततः कुन्ती च कृष्णा च भीमसेनार्जुनाव अपि +      यमौ च राज्ञा संदिष्टौ विविशुर भवनं महत +   + तत्र ते नयवसन राजन यज्ञसेनेन पूजिताः +      परत्याश्वस्तांस ततॊ राजा सह पुत्रैर उवाच तान +   + गृह्णातु विधिवत पाणिम अद्यैव कुरुनन्दनः +      पुण्ये ऽहनि महाबाहुर अर्जुनः कुरुतां कषणम +   + ततस तम अब्रवीद राजा धर्मपुत्रॊ युधिष्ठिरः +      ममापि दारसंबन्धः कार्यस तावद विशां पते +   + [दरुपद] +      भवान वा विधिवत पाणिं गृह्णातु दुहितुर मम +      यस्य वा मन्यसे वीर तस्य कृष्णाम उपादिश +   + [य] +      सर्वेषां दरौपदी राजन महिषी नॊ भविष्यति +      एवं हि वयाहृतं पूर्वं मम मात्रा विशां पते +   + अहं चाप्य अनिविष्टॊ वै भीमसेनश च पाण्डवः +      पार्थेन विजिता चैषा रत्नभूता च ते सुता +   + एष नः समयॊ राजन रत्नस्य सहभॊजनम +      न च तं हातुम इच्छामः समयं राजसत्तम +   + सर्वेषां धर्मतः कृष्णा महिषी नॊ भविष्यति +      आनुपूर्व्येण सर्वेषां गृह्णातु जवलने करम +   + [दरुपद] +      एकस्य बह्व्यॊ विहिता महिष्यः कुरुनन्दन +      नैकस्या बहवः पुंसॊ विधीयन्ते कदा चन +   + लॊकवेद विरुद्धं तवं नाधर्मं धार्मिकः शुचिः +      कर्तुम अर्हसि कौन्तेय कस्मात ते बुद्धिर ईदृशी +   + [य] +      सूक्ष्मॊ धर्मॊ महाराज नास्य विद्मॊ वयं गतिम +      पूर्वेषाम आनुपूर्व्येण यातुं वर्त्मानुयामहे +   + न मे वाग अनृतं पराह नाधर्मे धीयते मतिः +      एवं चैव वदत्य अम्बा मम चैव मनॊगतम +   + एष धर्मॊ धरुवॊ राजंश चरैनम अविचारयन +      मा च ते ऽतर विशङ्का भूत कथं चिद अपि पार्थिव +   + [दरुपद] +      तवं च कुन्ती च कौन्तेय धृष्टद्युम्नश च मे सुतः +      कथयन्त्व इतिकर्तव्यं शवःकाले करवामहे +   + [वै] +      ते समेत्य ततः सर्वे कथयन्ति सम भारत +      अथ दवैपायनॊ राजन्न अभ्यागच्छद यदृच्छया + + +    + [वै] +       ततस ते पाण्डवाः सर्वे पाञ्चाल्यश च महायशाः +       परत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन +    + परतिनन्द्य स तान सर्वन पृष्ट्वा कुशलम अन्ततः +       आसने काञ्चने शुभ्रे निषसाद महामनाः +    + अनुज्ञातास तु ते सर्वे कृष्णेनामित तेजसा +       आसनेषु महार्हेषु निषेदुर दविपदां वराः +    + ततॊ मुहूर्तान मधुरां वाणीम उच्चार्य पार्षतः +       पप्रच्छ तं महात्मानं दरौपद्य अर्थे विशां पतिः +    + कथम एका बहूनां सयान न च सयाद धर्मसंकरः +       एतन न�� भगवान सर्वं परब्रवीतु यथातथम +    + [वयास] +       अस्मिन धर्मे विप्रलम्भे लॊकवेद विरॊधके +       यस्य यस्य मतं यद यच छरॊतुम इच्छामि तस्य तत +    + [दरुपद] +       अधर्मॊ ऽयं मम मतॊ विरुद्धॊ लॊकवेदयॊः +       न हय एका विद्यते पत्नी बहूनां दविजसत्तम +    + न चाप्य आचरितः पूर्वैर अयं धर्मॊ महात्मभिः +       न च धर्मॊ ऽपय अनेकस्थश चरितव्यः सनातनः +    + अतॊ नाहं करॊम्य एवं वयवसायं करियां परति +       धर्मसंदेह संदिग्धं परतिभाति हि माम इदम +    + [धृ] +      यवीयसः कथं भार्यां जयेष्ठॊ भराता दविजर्षभ +      बरह्मन समभिवर्तेत सद्वृत्तः संस तपॊधन +   + न तु धर्मस्य सूक्ष्मत्वाद गतिं विद्मः कथं चन +      अधर्मॊ धर्म इति वा वयवसायॊ न शक्यते +   + कर्तुम अस्मद्विधैर बरह्मंस ततॊ न वयवसाम्य अहम +      पञ्चानां महिषी कृष्णा भवत्व इति कथं चन +   + [य] +      न मे वाग अनृतं पराह नाधर्मे धीयते मतिः +      वर्तते हि मनॊ मे ऽतर नैषॊ ऽधर्मः कथं चन +   + शरूयते हि पुराणे ऽपि जटिला नाम गौतमी +      ऋषीन अध्यासितवती सप्त धर्मभृतां वर +   + गुरॊश च वचनं पराहुर धर्मं धर्मज्ञ सत्तम +      गुरूणां चैव सर्वेषां जनित्री परमॊ गुरुः +   + सा चाप्य उक्तवती वाचं भैक्षवद भुज्यताम इति +      तस्माद एतद अहं मन्ये धर्मं दविज वरॊत्तम +   + [कुन्ती] +      एवम एतद यथाहायं धर्मचारी युधिष्ठिरः +      अनृतान मे भयं तीव्रं मुच्येयम अनृतात कथम +   + [वयास] +      अनृतान मॊक्ष्यसे भद्रे धर्मश चैव सनातनः +      न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे सवयम +   + यथायं विहितॊ धर्मॊ यतश चायं सनातनः +      यथा च पराह कौन्तेयस तथा धर्मॊ न संशयः +   + [वै] +      तत उत्थाय भगवान वयासॊ दवैपायनः परभुः +      करे गृहीत्वा राजानं राजवेश्म समाविशत +   + पाण्डवाश चापि कुन्ती च धृष्टद्युम्नश च पार्षतः +      विचेतसस ते तत्रैव परतीक्षन्ते सम ताव उभौ +   + ततॊ दवैपायनस तस्मै नरेन्द्राय महात्मने +      आचख्यौ तद यथा धर्मॊ बहूनाम एकपत्निता + + +    + [वयास] +       पुरा वै नैमिषारण्ये देवाः सत्रम उपासते +       तत्र वैवस्वतॊ राजञ शामित्रम अकरॊत तदा +    + ततॊ यमॊ दीक्षितस तत्र राजन; नामारयत किं चिद अपि परजाभ्यः +       ततः परजास ता बहुला बभूवुः; कालातिपातान मरणात परहीणाः +    + ततस तु शक्रॊ वरुणः कुबेरः; साध्या रुद्रा वसवश चाश्विनौ च +       परणेतारं भुवनस्य परजापतिं; समाजग्मुस तत्र देवास तथान्ये +    + ततॊ ऽबरुवँल लॊकगुरुं समेता; भयं नस तीव्रं मानुषाणां विवृद्ध्या +       तस्माद भयाद उद्विजन्तः सुखेप्सवः; परयाम सर्वे शरणं भवन्तम +    + [बरह्मा] +       किं वॊ भयं मानुषेभ्यॊ यूयं सर्वे यदामराः +       मा वॊ मर्त्यसकाशाद वै भयं भवतु कर्हि चित +    + [देवाह] +       मर्त्या हय अमर्त्याः संवृत्ता न विशेषॊ ऽसति कश चन +       अविशेषाद उद्विजन्तॊ विशेषार्थम इहागताः +    + [बरह्मा] +       वैवस्वतॊ वयापृतः सत्र हेतॊस; तेन तव इमे न मरियन्ते मनुष्याः +       तस्मिन्न एकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्त कालः +    + वैवस्वतस्यापि तनुर विभूता; वीर्येण युष्माकम उत परयुक्ता +       सैषाम अन्तॊ भविता हय अन्तकाले; तनुर हि वीर्यं भविता नरेषु +    + [वयास] +       ततस तु ते पूर्वज देववाक्यं; शरुत्वा देवा यत्र देवा यजन्ते +       समासीनास ते समेता महाबला; भागी रथ्यां ददृशुः पुण्डरीकम +    + दृष्ट्वा च तद विस्मितास ते बभूवुस; तेषाम इन्द्रस तत्र शूरॊ जगाम +      सॊ ऽपश्यद यॊषाम अथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता +   + सा तत्र यॊषा रुदती जलार्थिनी; गङ्गां देवीं वयवगाह्यावतिष्ठत +      तस्याश्रु बिन्दुः पतितॊ जले वै; तत पद्मम आसीद अथ तत्र काञ्चनम +   + तद अद्भुतं परेक्ष्य वज्री तदानीम; अपृच्छत तां यॊषितम अन्तिकाद वै +      का तवं कथं रॊदिषि कस्य हेतॊर; वाक्यं तथ्यं कामयेह बरवीहि +   + [सत्री] +      तवं वेत्स्यसे माम इह यास्मि शक्र; यदर्थं चाहं रॊदिमि मन्दभाग्या +      आगच्छ राजन पुरतॊ ऽहं गमिष्ये; दरष्टासि तद रॊदिमि यत्कृते ऽहम +   + [वयास] +      तां गच्छन्तीम अन्वगच्छत तदानीं; सॊ ऽपश्यद आरात तरुणं दर्शनीयम +      सिंहासनस्थं युवती सहायं करीडन्तम; अक्षैर गिरिराजमूर्ध्नि +   + तम अब्रवीद देवराजॊ ममेदं; तवं विद्धि विश्वं भुवनं वशे सथितम +      ईशॊ ऽहम अस्मीति समन्युर अब्रवीद; दृष्ट्वा तम अक्षैः सुभृशं परमत्तम +   + करुद्धं तु शक्रं परसमीक्ष्य देवॊ; जहास शक्रं च शनैर उदैक्षत +      संस्तम्भितॊ ऽभूद अथ देवराजस; तेनॊक्षितः सथाणुर इवावतस्थे +   + यदा तु पर्याप्तम इहास्य करीडया; तदा देवीं रुदतीं ताम उवाच +      आनीयताम एष यतॊ ऽहम आरान; मैनं दर्पः पुनर अप्य आविशेत +   + ततः शक्रः सपृष्टमात्रस तया तु; सरस्तैर अङ्गैः पतितॊ ऽभूद धरण्याम +      तम अब्रवीद भगवान उग्रतेजा; मैवं पुनः शक्र कृथाः कथं चित +   + विवर्तयैनं च महाद्���िराजं; बलं च वीर्यं च तवाप्रमेयम +      विवृत्य चैवाविश मध्यम अस्य; यत्रासते तवद्विधाः सूर्यभासः +   + स तद विवृत्य शिखरं महागिरेस; तुल्यद्युतींश चतुरॊ ऽनयान ददर्श +      स तान अभिप्रेक्ष्य बभूव दुःखितः; कच चिन नाहं भविता वै यथेमे +   + ततॊ देवॊ गिरिशॊ वज्रपाणिं; विवृत्य नेत्रे कुपितॊ ऽभयुवाच +      दरीम एतां परविश तवं शतक्रतॊ; यन मां बाल्याद अवमंस्थाः पुरस्तात +   + उक्तस तव एवं विभुना देवराजः; परवेपमानॊ भृशम एवाभिषङ्गात +      सरस्तैर अङ्गैर अनिलेनेव नुन्नम; अश्वत्थ पात्रं गिरिराजमूर्ध्नि +   + स पराञ्जलिर विनतेनाननेन; परवेपमानः सहसैवम उक्तः +      उवाच चेदं बहुरूपम उग्रं; दरष्टा शेषस्य भगवंस तवं भवाद्य +   + तम अब्रवीद उग्रधन्वा परहस्य; नैवं शीलाः शेषम इहाप्नुवन्ति +      एते ऽपय एवं भवितारः पुरस्तात; तस्माद एतां दरिम आविश्य शेध्वम +   + शेषॊ ऽपय एवं भविता नॊ न संशयॊ; यॊनिं सर्वे मानुषीम आविशध्वम +      तत्र यूयं कर्मकृत्वाविषह्यं; बहून अन्यान निधनं परापयित्वा +   + आगन्तारः पुनर एवेन्द्र लॊकं; सवकर्मणा पूर्वजितं महार्हम +      सर्वं मया भाषितम एतद एवं; कर्तव्यम अन्यद विविधार्थवच च +   + [पूर्वैन्द्राह] +      गमिष्यामॊ मानुषं देवलॊकाद; दुराधरॊ विहितॊ यत्र मॊक्षः +      देवास तव अस्मान आदधीरञ जनन्यां; धर्मॊ वायुर मघवान अश्विनौ च +   + [वयास] +      एतच छरुत्वा वज्रपाणिर वचस तु; देव शरेष्ठं पुनर एवेदम आह +      वीर्येणाहं पुरुषं कार्यहेतॊर; दद्याम एषां पञ्चमं मत्प्रसूतम +   + तेषां कामं भगवान उग्रधन्वा; परादाद इष्टं सन्निसर्गाद यथॊक्तम +      तां चाप्य एषां यॊषितं लॊककान्तां; शरियं भार्यां वयदधान मानुषेषु +   + तैर एव सार्धं तु ततः स देवॊ; जगाम नारायणम अप्रमेयम +      स चापि तद वयदधात सर्वम एव; ततः सर्वे संबभूवुर धरण्याम +   + स चापि केशौ हरिर उद्बबर्ह; शुक्लम एकम अपरं चापि कृष्णम +      तौ चापि केशौ विशतां यदूनां; कुले सथिरौ रॊहिणीं देवकीं च +      तयॊर एकॊ बलदेवॊ बभूव; कृष्णॊ दवितीयः केशवः संबभूव +   + ये ते पूर्वं शक्र रूपा निरुद्धास; तस्यां दर्यां पर्वतस्यॊत्तरस्य +      इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची +   + एवम एते पाण्डवाः संबभूवुर; ये ते राजन पूर्वम इन्द्रा बभूवुः +      लक्ष्मीश चैषां पूर्वम एवॊपदिष्टा; भार्यां यैषा दरौपदी दिव्यरूपा +   + कथं हि सत्��ी कर्मणॊ ऽनते महीतलात; समुत्थिष्ठेद अन्यतॊ दैवयॊगात +      यस्या रूपं सॊमसूर्यप्रकाशं; गन्धश चाग्र्यः करॊशमात्रात परवाति +   + इदं चान्यत परीतिपूर्वं नरेन्द्र; ददामि ते वरम अत्यद्भुतं च +      दिव्यं चक्षुः पश्य कुन्तीसुतांस तवं; पुण्यैर दिव्यैः पूर्वदेहैर उपेतान +   + [वै] +      ततॊ वयासः परमॊदारकर्मा; शुचिर विप्रस तपसा तस्य राज्ञः +      चक्रुर दिव्यं परददौ तान स सर्वान; राजापश्यत पूर्वदेहैर यथावत +   + ततॊ दिव्यान हेमकिरीट मालिनः; शक्र परख्यान पावकादित्यवर्णान +      बद्धापीढांश चारुरूपांश च यूनॊ; वयूढॊरस्कांस तालमात्रान ददर्श +   + दिव्यैर वस्त्रैर अरजॊभिः सुवर्णैर; माल्यैश चाग्र्यैः शॊभमानान अतीव +      साक्षात तर्यक्षान वसवॊ वाथ दिव्यान; आदित्यान वा सर्वगुणॊपपन्नान +      तान पूर्वेन्द्रान एवम ईक्ष्याभिरूपान; परीतॊ राजा दरुपदॊ विस्मितश च +   + दिव्यां मायां ताम अवाप्याप्रमेयां; तां चैवाग्र्यां शरियम इव रूपिणीं च +      यॊग्यां तेषां रूपतेजॊ यशॊभिः; पत्नीम ऋद्धां दृष्टवान पार्थिवेन्द्रः +   + स तद दृष्ट्वा महद आश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य +      नैतच चित्रं परमर्षे तवयीति; परसन्नचेताः स उवाच चैनम +   + [वयास] +      आसीत तपॊवने का चिद ऋषेः कन्या महात्मनः +      नाध्यगच्छत पतिं सा तु कन्या रूपवती सती +   + तॊषयाम आस तपसा सा किलॊग्रेण शंकरम +      ताम उवाचेश्वरः परीतॊ वृणु कामम इति सवयम +   + सैवम उक्ताब्रवीत कन्या देवं वरदम ईश्वरम +      पतिं सर्वगुणॊपेतम इच्छामीति पुनः पुनः +   + ददौ तस्मै स देवेशस तं वरं परीतिमांस तदा +      पञ्च ते पतयः शरेष्ठा भविष्यन्तीति शंकरः +   + सा परसादयती देवम इदं भूयॊ ऽभयभाषत +      एकं पतिं गुणॊपेतं तवत्तॊ ऽरहामीति वै तदा +      तां देवदेवः परीतात्मा पुनः पराह शुभं वचः +   + पञ्च कृत्वस तवया उक्तः पतिं देहीत्य अहं पुनः +      तत तथा भविता भद्रे तव तद भद्रम अस्तु ते +      देहम अन्यं गतायास ते यथॊक्तं तद भविष्यति +   + दरुपदैषा हि सा जज्ञे सुता ते देवरूपिणी +      पञ्चानां विहिता पत्नी कृष्णा पार्षत्य अनिन्दिता +   + सवर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे +      सेह तप्त्वा तपॊ घॊरं दुहितृत्वं तवागता +   + सैषा देवी रुचिरा देव जुष्टा; पञ्चानाम एका सवकृतेन कर्मणा +      सृष्टा सवयं देवपत्नी सवयम्भुवा; शरुत्वा राजन दरुपदेष्टं कुरुष्व + + +    + [दरुपद] +       अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यातितं कार्यम एतत +       न वै शक्यं विहितस्यापयातुं; तद एवेदम उपपन्नं विधानम +    + दिष्टस्य गरन्थिर अनिवर्तनीयः; सवकर्मणा विहितं नेह किं चित +       कृतं निमित्तं हि वरैक हेतॊस; तद एवेदम उपपन्नं बहूनाम +    + यथैव कृष्णॊक्तवती पुरस्तान; नैकान पतीन मे भगवान ददातु +       स चाप्य एवं वरम इत्य अब्रवीत तां; देवॊ हि वेद परमं यद अत्र +    + यदि वायं विहितः शंकरेण; धर्मॊ ऽधर्मॊ वा नात्र ममापराधः +       गृह्णन्त्व इमे विधिवत पाणिम अस्या; यथॊपजॊषं विहितैषां हि कृष्णा +    + [वै] +       ततॊ ऽबरवीद भगवान धर्मराजम; अद्य पुण्याहम उत पाण्डवेय +       अद्य पौष्यं यॊगम उपैति चन्द्रमाः; पाणिं कृष्णायास तवं गृहाणाद्य पूर्वम +    + ततॊ राजॊ यज्ञसेनः सपुत्रॊ; जन्यार्थ युक्तं बहु तत तदग्र्यम +       समानयाम आस सुतां च कृष्णाम; आप्लाव्य रत्नैर बहुभिर विभूष्य +    + ततः सर्वे सुहृदस तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश च +       दरष्टुं विवाहं परमप्रतीता; दविजाश च पौराश च यथा परधानाः +    + तत तस्य वेश्मार्थि जनॊपशॊभितं; विकीर्णपद्मॊत्पलभूषिताजिरम +       महार्हरत्नौघविचित्रम आबभौ; दिवं यथा निर्मलतारकाचितम +    + ततस तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनॊ युवानः +       महार्हवस्त्रा वरचन्दनॊक्षिताः; कृताभिषेकाः कृतमङ्गल करियाः +    + पुरॊहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि परभॊ +      करमेण सर्वे विविशुश च तत सदॊ; महर्षभा गॊष्ठम इवाभिनन्दिनः +   + ततः समाधाय स वेदपारगॊ; जुहाव मन्त्रैर जवलितं हुताशनम +      युधिष्ठिरं चाप्य उपनीय मन्त्रविन; नियॊजयाम आस सहैव कृष्णया +   + परदक्षिणं तौ परगृहीतपाणी; समानयाम आस स वेदपारगः +      ततॊ ऽभयनुज्ञाय तम आजिशॊभिनं; पुरॊहितॊ राजगृहाद विनिर्ययौ +   + करमेण चानेन नराधिपात्मजा; वरस्त्रियास ते जगृहुस तदा करम +      अहन्य अहन्य उत्तमरूपधारिणॊ; महारथाः कौरववंशवर्धनाः +   + इदं च तत्राद्भुत रूपम उत्तमं; जगाद विप्रर्षिर अतीतमानुषम +      महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गते ऽहनि +   + कृते विवाहे दरुपदॊ धनं ददौ; महारथेभ्यॊ बहुरूपम उत्तमम +      शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीन मालिनाम +   + शतं गजानाम अभिपद्मिनीं तथा; शतं गिरीणाम इव हेमशृङ्गिणाम +      तथैव दासी शतम अग्र्ययौ��नं; महार्हवेषाभरणाम्बर सरजम +   + पृथक पृथक चैव दशायुतान्वितं; धनं ददौ सौमकिर अग्निसाक्षिकम +      तथैव वस्त्राणि च भूषणानि; परभावयुक्तानि महाधनानि +   + कृते विवाहे च ततः सम पाण्डवाः; परभूतरत्नाम उपलभ्य तां शरियम +      विजह्रुर इन्द्र परतिमा महाबलाः; पुरे तु पाञ्चाल नृपस्य तस्य ह + + +    + [वै] +       पाण्डवैः सह संयॊगं गतस्य दरुपदस्य तु +       न बभूव भयं किं चिद देवेभ्यॊ ऽपि कथं चन +    + कुन्तीम आसाद्य ता नार्यॊ दरुपदस्य महात्मनः +       नाम संकीर्तयन्त्यस ताः पादौ जग्मुः सवमूर्धभिः +    + कृष्णा च कषौमसंवीता कृतकौतुक मङ्गला +       कृताभिवादना शवश्र्वास तस्थौ परह्वा कृताञ्जलिः +    + रूपलक्षणसंपन्नां शीलाचार समन्विताम +       दरौपदीम अवदत परेम्णा पृथाशीर वचनं सनुषाम +    + यथेन्द्राणी हरिहये सवाहा चैव विभावसौ +       रॊहिणी च यथा सॊमे दमयन्ती यथा नले +    + यथा वैश्रवणे भद्रा वसिष्ठे चाप्य अरुन्धती +       यथा नारायणे लक्ष्मीस तथा तवं भव भर्तृषु +    + जीवसूर वीरसूर भद्रे बहु सौख्य समन्विता +       सुभगा भॊगसंपन्ना यज्ञपत्नी सवनुव्रता +    + अतिथीन आगतान साधून बालान वृद्धान गुरूंस तथा +       पूजयन्त्या यथान्यायं शश्वद गच्छन्तु ते समाः +    + कुरुजाङ्गल मुख्येषु राष्ट्रेषु नगरेषु च +       अनु तवम अभिषिच्यस्व नृपतिं धर्मवत्सलम +    + पतिभिर निर्जिताम उर्वीं विक्रमेण महाबलैः +      कुरु बराह्मणसात सर्वाम अश्वमेधे महाक्रतौ +   + पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते +      तान्य आप्नुहि तवं कल्याणि सुखिनी शरदां शतम +   + यथा च तवाभिनन्दामि वध्व अद्य कषौमसंवृताम +      तथा भूयॊ ऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम +   + ततस तु कृतदारेभ्यः पाण्डुभ्यः पराहिणॊद धरिः +      मुक्ता वैडूर्य चित्राणि हैमान्य आभरणानि च +   + वासांसि च महार्हाणि नानादेश्यानि माधवः +      कम्बलाजिन रत्नानि सपर्शवन्ति शुभानि च +   + शयनासनयानानि विविधानि महान्ति च +      वैडूर्य वज्रचित्राणि शतशॊ भाजनानि च +   + रूपयौवन दाक्षिण्यैर उपेताश च सवलंकृताः +      परेष्याः संप्रददौ कृष्णॊ नानादेश्याः सहस्रशः +   + गजान विनीतान भद्रांश च सदश्वांश च सवलंकृतान +      रथांश च दान्तान सौवर्णैः शुभैः पट्टैर अलंकृतान +   + कॊटिशश च सुवर्णं स तेषाम अकृतकं तथा +      वीती कृतम अमेयात्मा पराहिणॊन मधुसूदनः +   + तत सर्वं पर��िजग्राह धर्मराजॊ युधिष्ठिरः +      मुदा परमया युक्तॊ गॊविन्द परियकाम्यया + + +    + [वै] +       ततॊ राज्ञां चरैर आप्तैश चारः समुपनीयत +       पाण्डवैर उपसंपन्ना दरौपदी पतिभिः शुभा +    + येन तद धनुर आयम्य लक्ष्यं विद्धं महात्मना +       सॊ ऽरजुनॊ जयतां शरेष्ठॊ महाबाणधनुर्धरः +    + यः शल्यं मद्रराजानम उत्क्षिप्याभ्रामयद बली +       तरासयंश चापि संक्रुद्धॊ वृक्षेण पुरुषान रणे +    + न चापि संभ्रमः कश चिद आसीत तत्र महात्मनः +       स भीमॊ भीम संस्पर्शः शत्रुसेनाङ्गपातनः +    + बरह्मरूपधराञ शरुत्वा पाण्डुराज सुतांस तदा +       कौन्तेयान मनुजेन्द्राणां विस्मयः समजायत +    + सपुत्रा हि पुरा कुन्ती दग्धा जतु गृहे शरुता +       पुनर्जातान इति समैतान मन्यन्ते सर्वपार्थिवाः +    + धिक कुर्वन्तस तदा भीष्मं धृतराष्ट्रं च कौरवम +       कर्मणा सुनृशंसेन पुरॊचन कृतेन वै +    + वृत्ते सवयंवरे चैव राजानः सर्व एव ते +       यथागतं विप्रजग्मुर विदित्वा पाण्डवान वृतान +    + अथ दुर्यॊधनॊ राजा विमना भरातृभिः सह +       अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च +    + विनिवृत्तॊ वृतं दृष्ट्वा दरौपद्या शवेतवाहनम +      तं तु दुःशासनॊ वरीडन मन्दं मन्दम इवाब्रवीत +   + यद्य असौ बराह्मणॊ न सयाद विन्देत दरौपदीं न सः +      न हि तं तत्त्वतॊ राजन वेद कश चिद धनंजयम +   + दैवं तु परमं मन्ये पौरुषं तु निरर्थकम +      धिग अस्मत पौरुषं तात यद धरन्तीह पाण्डवाः +   + एवं संभाषमाणास ते निन्दन्तश च पुरॊचनम +      विविशुर हास्तिनपुरं दीना विगतचेतसः +   + तरस्ता विगतसंकल्पा दृष्ट्वा पार्थान महौजसः +      मुक्तान हव्यवहाच चैनान संयुक्तान दरुपदेन च +   + धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम +      दरुपदस्यात्मजांश चान्यान सर्वयुद्धविशारदान +   + विदुरस तव अथ ताञ शरुत्वा दरौपद्या पाण्डवान वृतान +      वरीडितान धार्तराष्ट्रांश च भग्नदर्पान उपागतान +   + ततः परीतमनाः कषत्ता धृतराष्ट्रं विशां पते +      उवाच दिष्ट्या कुरवॊ वर्धन्त इति विस्मितः +   + वैचित्र वीर्यस तु नृपॊ निशम्य विदुरस्य तत +      अब्रवीत परमप्रीतॊ दिष्ट्या दिष्ट्येति भारत +   + मन्यते हि वृतं पुत्रं जयेष्ठं दरुपद कन्यया +      दुर्यॊधनम अविज्ञानात परज्ञा चक्षुर नरेश्वरः +   + अथ तव आज्ञापयाम आस दरौपद्या भूषणं बहु +      आनीयतां वै कृष्णेति पुत्रं दुर्यॊधनं तदा +   + अथास्य पश्चाद विदुर आचख्यौ पाण्डवान वृतान +      सर्वान कुशलिनॊ वीरान पूजितान दरुपदेन च +      तेषां संबन्धिनश चान्यान बहून बलसमन्वितान +   + [धृ] +      यथैव पाण्डॊः पुत्रास ते तथैवाभ्यधिका मम +      सेयम अभ्यधिका परीतिर वृद्धिर विदुर मे मता +      यत ते कुशलिनॊ वीरा मित्रवन्तश च पाण्डवाः +   + कॊ हि दरुपदम आसाद्य मित्रं कषत्तः सबान्धवम +      न बुभूषेद भवेनार्थी गतश्रीर अपि पार्थिवः +   + [वै] +      तं तथा भाषमाणं तु विदुरः परत्यभाषत +      नित्यं भवतु ते बुद्धिर एषा राजञ शतं समाः +   + ततॊ दुर्यॊधनश चैव राधेयश च विशां पते +      धृतराष्ट्रम उपागम्य वचॊ ऽबरूताम इदं तदा +   + संनिधौ विदुरस्य तवां वक्तुं नृप न शक्नुवः +      विविक्तम इति वक्ष्यावः किं तवेदं चिकीर्षितम +   + सपत्नवृद्धिं यत तात मन्यसे वृद्धिम आत्मनः +      अभिष्टौषि च यत कषत्तुः समीपे दविपदां वर +   + अन्यस्मिन नृप कर्तव्ये तवम अन्यत कुरुषे ऽनघ +      तेषां बलविघातॊ हि कर्तव्यस तात नित्यशः +   + ते वयं पराप्तकालस्य चिकीर्षां मन्त्रयामहे +      यथा नॊ न गरसेयुस ते सपुत्रबलबान्धवान + + +    + [धृ] +       अहम अप्य एवम एवैतच चिन्तयामि यथा युवाम +       विवेक्तुं नाहम इच्छामि तव आकरं विदुरं परति +    + अतस तेषां गुणान एव कीर्तयामि विशेषतः +       नावबुध्येत विदुरॊ ममाभिप्रायम इङ्गितैः +    + यच च तवं मन्यसे पराप्तं तद बरूहि तवं सुयॊधन +       राधेय मन्यसे तवं च यत पराप्तं तद बरवीहि मे +    + [दुर] +       अद्य तान कुशलैर विप्रैः सुकृतैर आप्तकारिभिः +       कुन्तीपुत्रान भेदयामॊ माद्रीपुत्रौ च पाण्डवौ +    + अथ वा दरुपदॊ राजा महद्भिर वित्तसंचयैः +       पुत्राश चास्य परलॊभ्यन्ताम अमात्याश चैव सर्वशः +    + परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम +       अथ तत्रैव वा तेषां निवासं रॊचयन्तु ते +    + इहैषां दॊषवद वासं वर्णयन्तु पृथक पृथक +       ते भिद्यमानास तत्रैव मनः कुर्वन्तु पाण्डवाः +    + अथ वा कुशलाः के चिद उपायनिपुणा नराः +       इतरेतरतः पार्थान भेदयन्त्व अनुरागतः +    + वयुत्थापयन्तु वा कृष्णां बहुत्वात सुकरं हि तत +       अथ वा पाण्डवांस तस्यां भेदयन्तु ततश च ताम +    + भीमसेनस्य वा राजन्न उपायकुशलैर नरैः +      मृत्युर विधीयतां छन्नैः स हि तेषां बलाधिकः +   + तस्मिंस तु निहते राजन हतॊत्साहा हतौजसः +      यतिष्यन्ते न राज्याय स हि तेषां वय���ाश्रयः +   + अजेयॊ हय अर्जुनः संख्ये पृष्ठगॊपे वृकॊदरे +      तम ऋते फल्गुनॊ युद्धे राधेयस्य न पादभाक +   + ते जानमाना दौर्बल्यं भीमसेनम ऋते महत +      अस्मान बलवतॊ जञात्वा नशिष्यन्त्य अबलीयसः +   + इहागतेषु पार्थेषु निदेशवशवर्तिषु +      परवर्तिष्यामहे राजन यथाश्रद्धं निबर्हणे +   + अथ वा दर्शनीयाभिः परमदाभिर विलॊभ्यताम +      एकैकस तत्र कौन्तेयस ततः कृष्णा विरज्यताम +   + परेष्यतां वापि राधेयस तेषाम आगमनाय वै +      ते लॊप्त्र हारैः संधाय वध्यन्ताम आप्तकारिभिः +   + एतेषाम अभ्युपायानां यस ते निर्दॊषवान मतः +      तस्य परयॊगम आतिष्ठ पुरा कालॊ ऽतिवर्तते +   + यावच चाकृत विश्वासा दरुपदे पार्थिवर्षभे +      तावद एवाद्य ते शक्या न शक्यास तु ततः परम +   + एषा मम मतिस तात निग्रहाय परवर्तते +      साधु वा यदि वासाधु किं वा राधेय मन्यसे + + +    + [कर्ण] +       दुर्यॊधन तव परज्ञा न सम्यग इति मे मतिः +       न हय उपायेन ते शक्याः पाण्डवाः कुरुनन्दन +    + पूर्वम एव हिते सूक्ष्मैर उपायैर यतितास तवया +       निग्रहीतुं यदा वीर शकिता न तदा तवया +    + इहैव वर्तमानास ते समीपे तव पार्थिव +       अजातपक्षाः शिशवः शकिता नैव बाधितुम +    + जातपक्षा विदेशस्था विवृद्धाः सर्वशॊ ऽदय ते +       नॊपाय साध्याः कौन्तेया ममैषा मतिर अच्युत +    + न च ते वयसनैर यॊक्तुं शक्या दिष्ट कृता हि ते +       शङ्किताश चेप्सवश चैव पितृपैतामहं पदम +    + परस्परेण भेदश च नाधातुं तेषु शक्यते +       एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम +    + न चापि कृष्णा शक्येत तेभ्यॊ भेदयितुं परैः +       परिद्यूनान वृतवती किम उताद्य मृजावतः +    + ईप्सितश च गुणः सत्रीणाम एकस्या बहु भर्तृता +       तं च पराप्तवती कृष्णा न सा भेदयितुं सुखम +    + आर्य वृत्तश च पाञ्चाल्यॊ न स राजा धनप्रियः +       न संत्यक्ष्यति कौन्तेयान राज्यदानैर अपि धरुवम +    + तथास्य पुत्रॊ गुणवान अनुरक्तश च पाण्डवान +      तस्मान नॊपाय साध्यांस तान अहं मन्ये कथं चन +   + इदं तव अद्य कषमं कर्तुम अस्माकं पुरुषर्षभ +      यावन न कृतमूलास ते पाण्डवेया विशां पते +      तवत परहरणीयास ते रॊचतां तव विक्रमः +   + अस्मत पक्षॊ महान यावद यावत पाञ्चालकॊ लघुः +      तावत परहरणं तेषां करियतां मा विचारय +   + वाहनानि परभूतानि मित्राणि बहुलानि च +      याचन न तेषां गान्धारे तावद एवाशु विक्रम +   + यावच च र��जा पाञ्चाल्यॊ नॊद्यमे कुरुते मनः +      सह पुत्रैर महावीर्यैस तावद एवाशु विक्रम +   + यावन्न आयाति वार्ष्णेयः कर्षन यावद अवाहिनीम +      राज्यार्थे पाण्डवेयानां तावद एवाशु विक्रम +   + वसूनि विविधान भॊगान राज्यम एव च केवलम +      नात्याज्यम अस्ति कृष्णस्य पाण्डवार्थे महीपते +   + विक्रमेण मही पराप्ता भरतेन महात्मना +      विक्रमेण च लॊकांस तरीञ जितवान पाकशासनः +   + विक्रमं च परशंसन्ति कषत्रियस्य विशां पते +      सवकॊ हि धर्मः शूराणां विक्रमः पार्थिवर्षभ +   + ते बलेन वयं राजन महता चतुरङ्गिणा +      परमथ्य दरुपदं शीघ्रम आनयामेह पाण्डवान +   + न हि साम्ना न दानेन न भेदेन च पाण्डवाः +      शक्याः साधयितुं तस्माद विक्रमेणैव ताञ जहि +   + तान विक्रमेण जित्वेमाम अखिलां भुङ्क्ष्व मेदिनीम +      नान्यम अत्र परपश्यामि कार्यॊपायं जनाधिप +   + [वै] +      शरुत्वा तु राधेय वचॊ धृतराष्ट्रः परतापवान +      अभिपूज्य ततः पश्चाद इदं वचनम अब्रवीत +   + उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने +      तवयि विक्रमसंपन्नम इदं वचनम ईदृशम +   + भूय एव तु भीष्मश च दरॊणॊ विदुर एव च +      युवां च कुरुतां बुद्धिं भवेद या नः सुखॊदया +   + तत आनाय्य तान सर्वान मन्त्रिणः सुमहायशाः +      धृतराष्ट्रॊ महाराज मन्त्रयाम आस वै तदा + + +    + [भस] +       न रॊचते विग्रहॊ मे पाण्डुपुत्रैः कथं चन +       यथैव धृतराष्ट्रॊ मे तथा पाण्डुर असंशयम +    + गान्धार्याश च यथा पुत्रास तथा कुन्तीसुता मताः +       यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव +    + यथा च मम राज्ञश च तथा दुर्यॊधनस्य ते +       तथा कुरूणां सर्वेषाम अन्येषाम अपि भारत +    + एवंगते विग्रहं तैर न रॊचये; संधाय वीरैर दीयताम अद्य भूमिः +       तेषाम अपीदं परपितामहानां; राज्यं पितुश चैव कुरूत्तमानाम +    + दुर्यॊधन यथा राज्यं तवम इदं तात पश्यसि +       मम पैतृकम इत्य एवं ते ऽपि पश्यन्ति पाण्डवाः +    + यदि राज्यं न ते पराप्ताः पाण्डवेयास तपस्विनः +       कुत एव तवापीदं भारतस्य च कस्य चित +    + अथ धर्मेण राज्यं तवं पराप्तवान भरतर्षभ +       ते ऽपि राज्यम अनुप्राप्ताः पूर्वम एवेति मे मतिः +    + मधुरेणैव राज्यस्य तेषाम अर्धं परदीयताम +       एतद धि पुरुषव्याघ्र हितं सर्वजनस्य च +    + अतॊ ऽनयथा चेत करियते न हितं नॊ भविष्यति +       तवाप्य अकीर्तिः सकला भविष्यति न संशयः +    + कीर्तिरक्षणम आतिष्��� कीर्तिर हि परमं बलम +      नष्टकीर्तेर मनुष्यस्य जीवितं हय अफलं समृतम +   + यावत कीर्तिर मनुष्यस्य न परणश्यति कौरव +      तावज जीवति गान्धारे नष्टकीर्तिस तु नश्यति +   + तम इमं समुपातिष्ठ धर्मं कुरु कुलॊचितम +      अनुरूपं महाबाहॊ पूर्वेषाम आत्मनः कुरु +   + दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा +      दिष्ट्या पुरॊचनः पापॊ नसकामॊ ऽतययं गतः +   + तदा परभृति गान्धारे न शक्नॊम्य अभिवीक्षितुम +      लॊके पराणभृतां कं चिच छरुत्वा कुन्तीं तथागताम +   + न चापि दॊषेण तथा लॊकॊ वैति पुरॊचनम +      यथा तवां पुरुषव्याघ्र लॊकॊ दॊषेण गच्छति +   + तद इदं जीवितं तेषां तव कल्मष नाशनम +      संमन्तव्यं महाराज पाण्डवानां च दर्शनम +   + न चापि तेषां वीराणां जीवतां कुरुनन्दन +      पित्र्यॊ ऽंशः शक्य आदातुम अपि वज्रभृता सवयम +   + ते हि सर्वे सथिता धर्मे सर्वे चैवैक चेतसः +      अधर्मेण निरस्ताश च तुल्ये राज्ये विशेषतः +   + यदि धर्मस तवया कार्यॊ यदि कार्यं परियं च मे +      कषेमं च यदि कर्तव्यं तेषाम अर्धं परदीयताम + + +    + [दरॊण] +       मन्त्राय समुपानीतैर धृतराष्ट्र हितैर नृप +       धर्म्यं पथ्यं यशस्यं च वाच्यम इत्य अनुशुश्रुमः +    + ममाप्य एषा मतिस तात या भीष्मस्य महात्मनः +       संविभज्यास तु कौन्तेया धर्म एष सनातनः +    + परेष्यतां दरुपदायाशु नरः कश चित परियंवदः +       बहुलं रत्नम आदाय तेषाम अर्थाय भारत +    + मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु +       वृद्धिं च परमां बरूयात तत संयॊगॊद्भवां तथा +    + संप्रीयमाणं तवां बरूयाद राजन दूर्यॊधनं तथा +       असकृद दरुपदे चैव धृष्टद्युम्ने च भारत +    + उचितत्वं परियत्वं च यॊगस्यापि च वर्णयेत +       पुनः पुनश च कौन्तेयान माद्रीपुत्रौ च सान्त्वयन +    + हिरण्मयानि शुभ्राणि बहून्य आभरणानि च +       वचनात तव राजेन्द्र दरौपद्याः संप्रयच्छतु +    + तथा दरुपदपुत्राणां सर्वेषां भरतर्षभ +       पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च +    + एवं सान्त्वसमायुक्तं दरुपदं पाण्डवैः सह +       उक्त्वाथानन्तरं बरूयात तेषाम आगमनं परति +    + अनुज्ञातेषु वीरेषु बलं गच्छतु शॊभनम +      दुःशासनॊ विकर्णश च पाण्डवान आनयन्त्व इह +   + ततस ते पार्थिवश्रेष्ठ पूज्यमानाः सदा तवया +      परकृतीनाम अनुमते पदे सथास्यन्ति पैतृके +   + एवं तव महाराज तेषु पुत्रेषु चैव ह +      वृत्तम औपयिकं मन्ये भीष्मेण सह भारत +   + [कर्ण] +      यॊजिताव अर्थमानाभ्यां सर्वकार्येष्व अनन्तरौ +      न मन्त्रयेतां तवच छरेयः किम अद्भुततरं ततः +   + दुष्टेन मनसा यॊ वै परच्छन्नेनान्तर आत्मना +      बरूयान निःश्रेयसं नाम कथं कुर्यात सतां मतम +   + न मित्राण्य अर्थकृच्छ्रेषु शरेयसे वेतराय वा +      विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम +   + कृतप्रज्ञॊ ऽकृतप्रज्ञॊ बालॊ वृद्धश च मानवः +      ससहायॊ ऽसहायश च सर्वं सर्वत्र विन्दति +   + शरूयते हि पुरा कश चिद अम्बुवीच इति शरुतः +      आसीद राजगृहे राजा मागधानां महीक्षिताम +   + स हीनः करणैः सर्वैर उच्छ्वासपरमॊ नृपः +      अमात्यसंस्थः कार्येषु सर्वेष्व एवाभवत तदा +   + तस्यामात्यॊ महाकर्णिर बभूवैकेश्वरः पुरा +      स लब्धबलम आत्मानं मन्यमानॊ ऽवमन्यते +   + स राज्ञ उपभॊग्यानि सत्रियॊ रत्नधनानि च +      आददे सर्वशॊ मूढ ऐश्वर्यं च सवयं तदा +   + तद आदाय च लुब्धस्य लाभाल लॊभॊ वयवर्धत +      तथा हि सर्वम आदाय राज्यम अस्य जिहीर्षति +   + हीनस्य करणैः सर्वैर उच्छ्वासपरमस्य च +      यतमानॊ ऽपि तद राज्यं न शशाकेति नः शरुतम +   + किम अन्यद विहितान नूनं तस्य सा पुरुषेन्द्रता +      यदि ते विहितं राज्यं भविष्यति विशां पते +   + मिषतः सर्वलॊकस्य सथास्यते तवयि तद धरुवम +      अतॊ ऽनयथा चेद विहितं यतमानॊ न लप्स्यसे +   + एवं विद्वन्न उपादत्स्व मन्त्रिणां साध्व असाधुताम +      दुष्टानां चैव बॊद्धव्यम अदुष्टानां च भाषितम +   + [दरॊण] +      विद्म ते भावदॊषेण यदर्थम इदम उच्यते +      दुष्टः पाण्डव हेतॊस तवं दॊषं खयापयसे हि नः +   + हितं तु परमं कर्ण बरवीमि कुरुवर्धनम +      अथ तवं मन्यसे दुष्टं बरूहि यत परमं हितम +   + अतॊ ऽनयथा चेत करियते यद बरवीमि परं हितम +      कुरवॊ विनशिष्यन्ति नचिरेणेति मे मतिः + + +    + [विदुर] +       राजन निःसंशयं शरेयॊ वाच्यस तवम असि बान्धवैः +       न तव अशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति +    + हितं हि तव तद वाक्यम उक्तवान कुरुसत्तमः +       भीष्मः शांतनवॊ राजन परतिगृह्णासि तन न च +    + तथा दरॊणेन बहुधा भाषितं हितम उत्तमम +       तच च राधा सुतः कर्णॊ मन्यते न हितं तव +    + चिन्तयंश च न पश्यामि राजंस तव सुहृत्तमम +       आभ्यां पुरुषसिंहाभ्यां यॊ वा सयात परज्ञयाधिकः +    + इमौ हि वृद्धौ वयसा परज्ञया च शरुतेन च +       समौ च तवयि राजेन्द्र तेषु पाण्डुसुतेषु च +    + धर्मे चानवमौ राजन सत्यतायां च भारत +       रामाद दाशरथेश चैव गयाच चैव न संशयः +    + न चॊक्तवन्ताव अश्रेयः पुरस्ताद अपि किं चन +       न चाप्य अपकृतं किं चिद अनयॊर लक्ष्यते तवयि +    + ताव इमौ पुरुषव्याघ्राव अनागसि नृप तवयि +       न मन्त्रयेतां तवच छरेयः कथं सत्यपराक्रमौ +    + परज्ञावन्तौ नरश्रेष्ठाव अस्मिँल लॊके नराधिप +       तवन्निमित्तम अतॊ नेमौ किं चिज जिह्मं वदिष्यतः +       इति मे नैष्ठिकी बुद्धिर वर्तते कुरुनन्दन +    + न चार्थहेतॊर धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम +      एतद धि परमं शरेयॊ मेनाते तव भारत +   + दुर्यॊधनप्रभृतयः पुत्रा राजन यथा तव +      तथैव पाण्डवेयास ते पुत्रा राजन न संशयः +   + तेषु चेद अहितं किं चिन मन्त्रयेयुर अबुद्धितः +      मन्त्रिणस ते न ते शरेयः परपश्यन्ति विशेषतः +   + अथ ते हृदयं राजन विशेषस तेषु वर्तते +      अन्तरस्थं विवृण्वानाः शरेयः कुर्युर न ते धरुवम +   + एतदर्थम इमौ राजन महात्मानौ महाद्युती +      नॊचतुर विवृतं किं चिन न हय एष तव निश्चयः +   + यच चाप्य अशक्यतां तेषाम आहतुः पुरुषर्षभौ +      तत तथा पुरुषव्याघ्र तव तद भद्रम अस्तु ते +   + कथं हि पाण्डवः शरीमान सव्यसाची परंतपः +      शक्यॊ विजेतुं संग्रामे राजन मघवता अपि +   + भीमसेनॊ महाबाहुर नागायुत बलॊ महान +      कथं हि युधि शक्येत विजेतुम अमरैर अपि +   + तथैव कृतिनौ युद्धे यमौ यम सुताव इव +      कथं विषहितुं शक्यौ रणे जीवितुम इच्छता +   + यस्मिन धृतिर अनुक्रॊशः कषमा सत्यं पराक्रमः +      नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे +   + येषां पक्षधरॊ रामॊ येषां मन्त्री जनार्दनः +      किं नु तैर अजितं संख्ये येषां पक्षे च सात्यकिः +   + दरुपदः शवशुरॊ येषां येषां शयालाश च पार्षताः +      धृष्टद्युम्नमुखा वीरा भरातरॊ दरुपदात्मजाः +   + सॊ ऽशक्यतां च विज्ञाय तेषाम अग्रेण भारत +      दायाद्यतां च धर्मेण सम्यक तेषु समाचर +   + इदं निर्दग्धम अयशः पुरॊचन कृतं महत +      तेषाम अनुग्रहेणाद्य राजन परक्षालयात्मनः +   + दरुपदॊ ऽपि महान राजा कृतवैरश च नः पुरा +      तस्य संग्रहणं राजन सवपक्षस्य विवर्धनम +   + बलवन्तश च दाशार्हा बहवश च विशां पते +      यतः कृष्णस ततस ते सयुर यतः कृष्णस ततॊ जयः +   + यच च साम्नैव शक्येत कार्यं साधयितुं नृप +      कॊ दैवशप्तस तत कार्तुं विग्रहेण समाचरेत +   + शरुत्वा च जीवतः पार्थान पौरजानपदॊ जनः +      बलवद दर्शने गृध्नुस तेषां राजन कुरु परियम +   + दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः +      अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः +   + उक्तम एतन मया राजन पुरा गुणवतस तव +      दुर्यॊधनापराधेन परजेयं विनशिष्यति + + +    + [धृ] +       भीष्मः शांतनवॊ विद्वान दरॊणश च भगवान ऋषिः +       हितं परमकं वाक्यं तवं च सत्यं बरवीषि माम +    + यथैव पाण्डॊस ते वीराः कुन्तीपुत्रा महारथाः +       तथैव धर्मतः सर्वे मम पुत्रा न संशयः +    + यथैव मम पुत्राणाम इदं राज्यं विधीयते +       तथैव पाण्डुपुत्राणाम इदं राज्यं न संशयः +    + कषत्तर आनय गच्छैतान सह मात्रा सुसत्कृतान +       तया च देवरूपिण्या कृष्णया सह भारत +    + दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा +       दिष्ट्या दरुपद कन्यां च लब्धवन्तॊ महारथाः +    + दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरॊचनः +       दिष्ट्या मम परं दुःखम अपनीतं महाद्युते +    + [वै] +       ततॊ जगाम विदुरॊ धृतराष्ट्रस्य शासनात +       सकाशं यज्ञसेनस्य पाण्डवानां च भारत +    + तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः +       दरुपदं नयायतॊ राजन संयुक्तम उपतस्थिवान +    + स चापि परतिजग्राह धर्मेण विदुरं ततः +       चक्रतुश च यथान्यायं कुशलप्रश्न संविदम +    + ददर्श पाण्डवांस तत्र वासुदेवं च भारत +      सनेहात परिष्वज्य स तान पप्रच्छानामयं ततः +   + तैश चाप्य अमितबुद्धिः स पूजितॊ ऽथ यथाक्रमम +      वचनाद धृतराष्ट्रस्य सनेहयुक्तं पुनः पुनः +   + पप्रच्छानामयं राजंस ततस तान पाण्डुनन्दनान +      परददौ चापि रत्नानि विविधानि वसूनि च +   + पाण्डवानां च कुन्त्याश च दरौपद्याश च विशां पते +      दरुपदस्य च पुत्राणां यथादत्तानि कौरवैः +   + परॊवाच चामितमतिः परश्रितं विनयान्वितः +      दरुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च +   + राजञ शृणु सहामात्यः सपुत्रश च वचॊ मम +      धृतराष्ट्रः सपुत्रस तवां सहामात्यः सबान्धवः +   + अब्रवीत कुशलं राजन परीयमाणः पुनः पुनः +      परीतिमांस ते दृढं चापि संबन्धेन नराधिप +   + तथा भीष्मः शांतनवः कौरवैः सह सर्वशः +      कुशलं तवां महाप्राज्ञः सर्वतः परिपृच्छति +   + भारद्वाजॊ महेष्वासॊ दरॊणः परियसखस तव +      समाश्लेषम उपेत्य तवां कुशलं परिपृच्छति +   + धृतराष्ट्रश च पाञ्चाल्य तवया संबन्धम ईयिवान +      कृतार्थं मन्यत आत्मानं तथ�� सर्वे ऽपि कौरवाः +   + न तथा राज्यसंप्राप्तिस तेषां परीतिकरी मता +      यथा संबन्धकं पराप्य यज्ञसेन तवया सह +   + एतद विदित्वा तु भवान परस्थापयतु पाण्डवान +      दरष्टुं हि पाण्डुदायादांस तवरन्ते कुरवॊ भृशम +   + विप्रॊषिता दीर्घकालम इमे चापि नरर्षभाः +      उत्सुका नगरं दरष्टुं भविष्यन्ति पृथा तथा +   + कृष्णाम अपि च पाञ्चालीं सर्वाः कुरु वरस्त्रियः +      दरष्टुकामाः परतीक्षन्ते पुरं च विषयं च नः +   + स भवान पाण्डुपुत्राणाम आज्ञापयतु माचिरम +      गमनं सहदाराणाम एतद आगमनं मम +   + विसृष्टेषु तवया राजन पाण्डवेषु महात्मसु +      ततॊ ऽहं परेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान +      आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया + + +    + [दरुपद] +       एवम एतन महाप्राज्ञ यथात्थ विदुराद्य माम +       ममापि परमॊ हर्षः संबन्धे ऽसमिन कृते विभॊ +    + गमनं चापि युक्तं सयाद गृहम एषां महात्मनाम +       न तु तावन मया युक्तम एतद वक्तुं सवयं गिरा +    + यदा तु मन्यते वीरः कुन्तीपुत्रॊ युधिष्ठिरः +       भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ +    + राम कृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः +       एतौ हि पुरुषव्याघाव एषां परियहिते रतौ +    + [य] +       परवन्तॊ वयं राजंस तवयि सर्वे सहानुगाः +       यथा वक्ष्यसि नः परीत्या करिष्यामस तथा वयम +    + [वै] +       ततॊ ऽबरवीद वासुदेवॊ गमनं मम रॊचते +       यथा वा मन्यते राजा दरुपदः सर्वधर्मवित +    + [दरुपद] +       यथैव मन्यते वीरॊ दाशार्हः पुरुषॊत्तमः +       पराप्तकालं महाबाहुः सा बुद्धिर निश्चिता मम +    + यथैव हि महाभागाः कौन्तेया मम सांप्रतम +       तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः +    + न तद धयायति कौन्तेयॊ धर्मपुत्रॊ युधिष्ठिरः +       यद एषां पुरुषव्याघ्रः शरेयॊ धयायति केशवः +    + [वै] +      ततस ते समनुज्ञाता दरुपदेन महात्मना +      पाण्डवाश चैव कृष्णश च विदुरश च महामतिः +   + आदाय दरौपदीं कृष्णां कुन्तीं चैव यशस्विनीम +      सविहारं सुखं जग्मुर नगरं नागसाह्वयम +   + शरुत्वा चॊपस्थितान वीरान धृतराष्ट्रॊ ऽपि कौरवः +      परतिग्रहाय पाण्डूनां परेषयाम आस कौरवान +   + विकर्णं च महेष्वासं चित्रसेनं च भारत +      दरॊणं च परमेष्वासं गौतमं कृपम एव च +   + तैस ते परिवृता वीराः शॊभमाना महारथाः +      नगरं हास्तिनपुरं शनैः परविविशुस तदा +   + कौतूहलेन नगरं दीर्यमाणम इवाभवत +      यत्र ���े पुरुषव्याघ्राः शॊकदुःखविनाशनाः +   + तत उच्चावचा वाचः परियाः परियचिकीर्षुभिः +      उदीरिता अशृण्वंस ते पाण्डवा हृदयंगमाः +   + अयं स पुरुषव्याघ्रः पुनर आयाति धर्मवित +      यॊ नः सवान इव दायादान धर्मेण परिरक्षति +   + अद्य पाण्डुर महाराजॊ वनाद इव वनप्रियः +      आगतः परियम अस्माकं चिकीर्षुर नात्र संशयः +   + किं नु नाद्य कृतं तावत सर्वेषां नः परं परियम +      यन नः कुन्तीसुता वीरा भर्तारः पुनरागताः +   + यदि दत्तं यदि हुतं विद्यते यदि नस तपः +      तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम +   + ततस ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः +      अन्येषां च तद अर्हाणां चक्रुः पादाभिवन्दनम +   + कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते +      समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात +   + विश्रान्तास ते महात्मानः कं चित कालं महाबलाः +      आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च +   + [धृ] +      भरातृभिः सह कौन्तेय निबॊधेदं वचॊ मम +      पुनर वॊ विग्रहॊ मा भूत खाण्डव परस्थम आविश +   + न च वॊ वसतस तत्र कश चिच छक्तः परबाधितुम +      संरक्ष्यमाणान पार्थेन तरिदशान इव वज्रिणा +      अर्धं राज्यस्य संप्राप्य खाण्डव परस्थम आविश +   + [वै] +      परतिगृह्य तु तद वाक्यं नृपं सर्वे परणम्य च +      परतस्थिरे ततॊ घॊरं वनं तन मनुजर्षभाः +      अर्धं राज्यस्य संप्राप्य खाण्डव परस्थम आविशन +   + ततस ते पाण्डवास तत्र गत्वा कृष्ण पुरॊगमाः +      मण्डयां चक्रिरे तद वै पुरं सवर्गवद अच्युताः +   + ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः +      नगरं मापयाम आसुर दवैपायन पुरॊगमाः +   + सागरप्रतिरूपाभिः परिखाभिर अलंकृतम +      पराकरेण च संपन्नं दिवम आवृत्य तिष्ठता +   + पाण्डुराभ्रप्रकाशेन हिमराशि निभेन च +      शुशुभे तत पुरश्रेष्ठं नागैर भॊगवती यथा +   + दविपक्षगरुड परख्यैर दवारैर घॊरप्रदर्शनैः +      गुप्तम अभ्रचय परख्यैर गॊपुरैर मन्दरॊपमैः +   + विविधैर अतिनिर्विद्धैः शस्त्रॊपेतैः सुसंवृतैः +      शक्तिभिश चावृतं तद धि दविजिह्वैर इव पन्नगैः +      तल्पैश चाभ्यासिकैर युक्तं शुशुभे यॊधरक्षितम +   + तीक्ष्णाङ्कुश शतघ्नीभिर यन्त्रजालैश च शॊभितम +      आयसैश च महाचक्रैः शुशुभे तत पुरॊत्तमम +   + सुविभक्तमहारथ्यं देवता बाध वर्जितम +      विरॊचमानं विविधैः पाण्डुरैर भवनॊत्तमैः +   + तन्त्रिविष्टप संकाशम इन्द्रप्रस्थं वय��ॊचत +      मेघविन्दम इवाकाशे वृद्धं विद्युत समावृतम +   + तत्र रम्ये शुभे देशे कौरवस्य निवेशनम +      शुशुभे धनसंपूर्णं धनाध्यक्षक्षयॊपमम +   + तत्रागच्छन दविजा राजन सर्ववेदविदां वराः +      निवासं रॊचयन्ति सम सर्वभाषाविदस तथा +   + वणिजश चाभ्ययुस तत्र देशे दिग्भ्यॊ धनार्थिनः +      सर्वशिल्पविदश चैव वासायाभ्यागमंस तदा +   + उद्यानानि च रम्याणि नगरस्य समन्ततः +      आम्रैर आम्रातकैर नीपैर अशॊकैश चम्पकैस तथा +   + पुंनागैर नागपुष्पैश च लकुचैः पनसैस तथा +      शालतालकदम्बैश च बकुलैश च सकेतकैः +   + मनॊहरैः पुष्पितैश च फलभारावनामितैः +      पराचीनामलकैर लॊध्रैर अङ्कॊलैश च सुपुष्पितैः +   + जम्बूभिः पाटलाभिश च कुब्जकैर अतिमुक्तकैः +      करवीरैः पारिजातैर अन्यैश च विविधैर दरुमैः +   + नित्यपुष्पफलॊपेतैर नानाद्विज गणायुतम +      मत्तबर्हिण संघुष्टं कॊकिलैश च सदा मदैः +   + गृहैर आदर्शविमलैर विविधैश च लतागृहैः +      मनॊहरैश चित्रगृहैस तथा जगति पर्वतैः +      वापीभिर विविधाभिश च पूर्णाभिः परमाम्भसा +   + सरॊभिर अतिरम्यैश च पद्मॊत्पलसुगन्धिभिः +      हंसकारण्डव युतैश चक्रवाकॊपशॊभितैः +   + रम्याश च विविधास तत्र पुष्करिण्यॊ वनावृताः +      तडागानि च रम्याणि बृहन्ति च महान्ति च +   + तेषां पुण्यजनॊपेतं राष्ट्रम आवसतां महत +      पाण्डवानां महाराज शश्वत परीतिर अवर्धत +   + तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते +      पाण्डवाः समपद्यन्त खाण्डव परस्थवासिनः +   + पञ्चभिस तैर महेष्वासैर इन्द्रकल्पैः समन्वितम +      शुशुभे तत पुरश्रेष्ठं नागैर भॊगवती यथा +   + तान निवेश्य ततॊ वीरॊ रामेण सह केशवः +      ययौ दवारवतीं राजन पाण्डवानुमते तदा + + +    + [ज] +       एवं संप्राप्य राज्यं तद इन्द्रप्रस्थे तपॊधन +       अत ऊर्ध्वं महात्मानः किम अकुर्वन्त पाण्डवाः +    + सर्व एव महात्मानः पूर्वे मम पितामहाः +       दरौपदी धर्मपत्नी च कथं तान अन्ववर्तत +    + कथं वा पञ्च कृष्णायाम एकस्यां ते नराधिपाः +       वर्तमाना महाभागा नाभिद्यन्त परस्परम +    + शरॊतुम इच्छाम्य अहं सर्वं विस्तरेण तपॊधन +       तेषां चेष्टितम अन्यॊन्यं युक्तानां कृष्णया तया +    + [वै] +       धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः +       रेमिरे पुरुषव्याघ्राः पराप्तराज्याः परंतपाः +    + पराप्य राज्यं महातेजाः सत्यसंधॊ युधिष्ठिर��� +       पालयाम आस धर्मेण पृथिवीं भरातृभिः सह +    + जितारयॊ महाप्राज्ञाः सत्यधर्मपरायणाः +       मुदं परमिकां पराप्तास तत्रॊषुः पाण्डुनन्दनाः +    + कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः +       आसां चक्रुर महार्हेषु पार्थिवेष्व आसनेषु च +    + अथ तेषूपविष्टेषु सर्वेष्व एव महात्मसु +       नारदस तव अथ देवर्षिर आजगाम यदृच्छया +       आसनं रुचिरं तस्मै परददौ सवं युधिष्ठिरः +    + देवर्षेर उपविष्टस्य सवयम अर्घ्यं यथाविधि +      परादाद युधिष्ठिरॊ धीमान राज्यं चास्मै नयवेदयत +   + परतिगृह्य तु तां पूजाम ऋषिः परीतमनाभवत +      आशीर्भिर वर्धयित्वा तु तम उवाचास्यताम इति +   + निषसादाभ्यनुज्ञातस ततॊ राजा युधिष्ठिरः +      परेषयाम आस कृष्णायै भगवन्तम उपस्थितम +   + शरुत्वैव दरौपदी चापि शुचिर भूत्वा समाहिता +      जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह +   + तस्याभिवाद्य चरणौ देवर्षेर धर्मचारिणी +      कृताञ्जलिः सुसंवीता सथिताथ दरुपदात्मजा +   + तस्याश चापि स धर्मात्मा सत्यवाग ऋषिसत्तमः +      आशिषॊ विविधाः परॊच्य राजपुत्र्यास तु नारदः +      गम्यताम इति हॊवाच भगवांस ताम अनिन्दिताम +   + गतायाम अथ कृष्णायां युधिष्ठिरपुरॊगमान +      विविक्ते पाण्डवान सर्वान उवाच भगवान ऋषिः +   + पाञ्चाली भवताम एका धर्मपत्नी यशस्विनी +      यथा वॊ नात्र भेदः सयात तथा नीतिर विधीयताम +   + सुन्दॊपसुन्दाव असुरौ भरातरौ सहिताव उभौ +      आस्ताम अवध्याव अन्येषां तरिषु लॊकेषु विश्रुतौ +   + एकराज्याव एकगृहाव एकशय्यासनाशनौ +      तिलॊत्तमायास तौ हेतॊर अन्यॊन्यम अभिजघ्नतुः +   + रक्ष्यतां सौह्रदं तस्माद अन्यॊन्यप्रतिभाविकम +      यथा वॊ नात्र भेदः सयात तत कुरुष्व युधिष्ठिर +   + [य] +      सुन्दॊपसुन्दाव असुरौ कस्य पुत्रौ महामुने +      उत्पन्नश च कथं भेदः कथं चान्यॊन्यम अघ्नताम +   + अप्सरा देवकन्या वा कस्य चैषा तिलॊत्तमा +      यस्याः कामेन संमत्तौ जघ्नतुस तौ परस्परम +   + एतत सर्वं यथावृत्तं विस्तरेण तपॊधन +      शरॊतुम इच्छामहे विप्र परं कौतूहलं हि नः + + +    + [नारद] +       शृणु मे विस्तरेणेमम इतिहासं पुरातनम +       भरातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर +    + महासुरस्यान्ववाये हिरण्यकशिपॊः पुरा +       निकुम्भॊ नाम दैत्येन्द्रस तेजस्वी बलवान अभूत +    + तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ +       सहान्यॊन्येन भुञ्जाते विनान्यॊन्यं न गच्छतः +    + अन्यॊन्यस्य परियकराव अन्यॊन्यस्य परियंवदौ +       एकशीलसमाचारौ दविधैवैकं यथा कृतौ +    + तौ विवृद्धौ महावीर्यौ कार्येष्व अप्य एकनिश्चयौ +       तरैलॊक्यविजयार्थाय समास्थायैक निश्चयम +    + कृत्वा दीक्षां गतौ विन्ध्यं तत्रॊग्रं तेपतुस तपः +       तौ तु दीर्घेण कालेन तपॊ युक्तौ बभूवतुः +    + कषुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ +       मलॊपचित सर्वाङ्गौ वायुभक्षौ बभूवतुः +    + आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ +       ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ +    + तयॊस तपः परभावेण दीर्घकालं परतापितः +       धूमं परमुमुचे विन्ध्यस तद अद्भुतम इवाभवत +    + ततॊ देवाभवन भीता उग्रं दृष्ट्वा तयॊस तपः +      तपॊ विघातार्थम अथॊ देवा विघ्नानि चक्रिरे +   + रत्नैः परलॊभयाम आसुः सत्रीभिश चॊभौ पुनः पुनः +      न च तौ चक्रतुर भङ्गं वरतस्य सुमहाव्रतौ +   + अथ मायां पुनर देवास तयॊश चक्रुर महात्मनॊः +      भगिन्यॊ मातरॊ भार्यास तयॊः परिजनस तथा +   + परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा +      सरस्ताभरण केशान्ता एकान्तभ्रष्टवाससः +   + अभिधाव्य ततः सर्वास तौ तराहीति विचुक्रुशुः +      न च तौ चक्रतुर भङ्गं वरतस्य सुमहाव्रतौ +   + यदा कषॊभं नॊपयाति नार्तिम अन्यतरस तयॊः +      ततः सत्रियस ता भूतं च सर्वम अन्तरधीयत +   + ततः पिता महः साक्षाद अभिगम्य महासुरौ +      वरेण छन्दयाम आस सर्वलॊकपितामहः +   + ततः सुन्दॊपसुन्दौ तौ भरातरौ दृढविक्रमौ +      दृष्ट्वा पितामहं देवं तस्थतुः पराञ्जलीतदा +   + ऊचतुश च परभुं देवं ततस तौ सहितौ तदा +      आवयॊस तपसानेन यदि परीतः पितामहः +   + मायाविदाव अस्त्रविदौ बलिनौ कामरूपिणौ +      उभाव अप्य अमरौ सयावः परसन्नॊ यदि नॊ परभुः +   + [पितामह] +      ऋते ऽमरत्वम अन्यद वां सर्वम उक्तं भविष्यति +      अन्यद वृणीतां मृत्यॊश च विधानम अमरैः समम +   + करिष्यावेदम इति यन महद अभ्युत्थितं तपः +      युवयॊर हेतुनानेन नामरत्वं विधीयते +   + तरैलॊक्यविजयार्थाय भवद्भ्याम आस्थितं तपः +      हेतुनानेन दैत्येन्द्रौ न वां कामं करॊम्य अहम +   + [सुन्दौपसुन्दाव] +      तरिषु लॊकेषु यद भूतं किं चित सथावरजङ्गमम +      सर्वस्मान नौ भयं न सयाद ऋते ऽनयॊन्यं पितामह +   + [पितामह] +      यत परार्थितं यथॊक्तं च कामम एतद ददानि वाम +      मृत्यॊर विधानम एतच च यथावद वां भविष्यति +   + [नारद] +      ततः पितामहॊ दात्त्वा वरम एतत तदा तयॊः +      निवर्त्य तपसस तौ च बरह्मलॊकं जगाम ह +   + लब्ध्वा वराणि सर्वाणि दैत्येन्द्राव अपि ताव उभौ +      अवध्यौ सर्वलॊकस्य सवम एव भवनं गतौ +   + तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ +      सर्वः सुहृज्जनस ताभ्यां परमॊदम उपजग्मिवान +   + ततस तौ तु जटा हित्वा मौलिनौ संबभूवतुः +      महार्हाभरणॊपेतौ विरजॊऽमबरधारिणौ +   + अकालकौमुदीं चैव चक्रतुः सार्वकामिकी +      दैत्येन्द्रौ परमप्रीतौ तयॊश चैव सुहृज्जनः +   + भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयताम इति +      पीयतां दीयतां चेति वाच आसन गृहे गृहे +   + तत्र तत्र महापानैर उत्कृष्टतलनादितैः +      हृष्टं परमुदितं सर्वं दैत्यानाम अभवत पुरम +   + तैस तैर विहारैर बहुभिर दैत्यानां कामरूपिणाम +      समाः संक्रीडतां तेषाम अहर एकम इवाभवत + + +    + [नारद] +       उत्सवे वृत्तमात्रे तु तरैलॊक्याकाङ्क्षिणाव उभौ +       मन्त्रयित्वा ततः सेनां ताव आज्ञापयतां तदा +    + सुहृद्भिर अभ्यनुज्ञातौ दैत्य वृद्धैश च मन्त्रिभिः +       कृत्वा परास्थानिकं रात्रौ मघासु ययतुस तदा +    + गदा पट्टिशधारिण्या शूलमुद्गर हस्तया +       परस्थितौ सहधर्मिण्या महत्या दैत्य सेनया +    + मङ्गलैः सतुतिभिश चापि विजयप्रतिसंहितैः +       चारणैः सतूयमानौ तु जग्मतुः परया मुदा +    + ताव अन्तरिक्षम उत्पत्य दैत्यौ कामगमाव उभौ +       देवानाम एव भवनं जग्मतुर युद्धदुर्मदौ +    + तयॊर आगमनं जञात्वा वरदानं च तत परभॊः +       हित्वा तरिविष्टपं जग्मुर बरह्मलॊकं ततः सुराः +    + तान इन्द्रलॊकं निर्जित्य यक्षरक्षॊगणांस तथा +       खेचराण्य अपि भूतानि जिग्यतुस तीव्रविक्रमौ +    + अन्तर भूमिगतान नागाञ जित्वा तौ च महासुरौ +       समुद्रवासिनः सर्वान मलेच्छ जातीन विजिग्यतुः +    + ततः सर्वां महीं जेतुम आरब्धाव उग्रशासनौ +       सैनिकांश च समाहूय सुतीक्ष्णां वाचम ऊचतुः +    + राजर्षयॊ महायज्ञैर हव्यकव्यैर दविजातयः +      तेजॊबलं च देवानां वर्धयन्ति शरियं तथा +   + तेषाम एवं परवृद्धानां सर्वेषाम असुरद्विषाम +      संभूय सर्वैर अस्माभिः कार्यः सर्वात्मना वधः +   + एवं सर्वान समादिश्य पूर्वतीरे महॊदधेः +      करूरां मतिं समास्थाय जग्मतुः सर्वतॊ मुखम +   + यज्ञैर यजन्ते ये के चिद याजनन्ति च ये दविजाः +      तान सर्वान परसभं दृष्ट्वा बलिनौ जघ्नतुस तदा +   + आश्रमेष्व अग्निहॊत्राणि ऋषीणां भावितात्मनाम +      गृहीत्वा परक्षिपन्त्य अप्सु विश्रब्धाः सैनिकास तयॊः +   + तपॊधनैश च ये शापाः करुद्धैर उक्ता महात्मभिः +      नाक्रामन्ति तयॊस ते ऽपि वरदानेन जृम्भतॊः +   + नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्व इव +      नियमांस तदा परित्यज्य वयद्रवन्त दविजातयः +   + पृथिव्यां ये तपःसिद्धा दान्ताः शम परायणाः +      तयॊर भयाद दुद्रुवुस ते वैनतेयाद इवॊरगाः +   + मथितैर आश्रमैर भग्नैर विकीर्णकलशस्रुवैः +      शून्यम आसीज जगत सर्वं कालेनेव हतं यथा +   + राजर्षिभिर अदृश्यद्भिर ऋषिभिश च महासुरौ +      उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ +   + परभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ +      संलीनान अपि दुर्गेषु निन्यतुर यमसादनम +   + सिंहौ भूत्वा पुनर वयाघ्रौ पुनश चान्तर हिताव उभौ +      तैस तैर उपायैस तौ करूदाव ऋषीन दृष्ट्वा निजघ्नतुः +   + निवृत्तयज्ञस्वाध्याया परणष्टनृपतिद्विजा +      उत्सन्नॊत्सव यज्ञा च बभूव वसुधा तदा +   + हाहाभूता भयार्ता च निवृत्तविपणापणा +      निवृत्तदेवकार्या च पुण्यॊद्वाह विवर्जिता +   + निवृत्तकृषिगॊरक्षा विध्वस्तनगराश्रमा +      अस्थि कङ्काल संकीर्णा भूर बभूवॊग्र दर्शना +   + निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम +      जगत परतिभयाकारं दुष्प्रेक्ष्यम अभवत तदा +   + चन्द्रादित्यौ गरहास तारा नक्षत्राणि दिवौकसः +      जग्मुर विषादं तत कर्म दृष्ट्वा सुन्दॊपसुन्दयॊः +   + एवं सर्वा दिशॊ दैत्यौ जित्वा करूरेण कर्मणा +      निःसपत्नौ कुरुक्षेत्रे निवेशम अभिचक्रमुः + + +    + [नारद] +       ततॊ देवर्षयः सर्वे सिद्धाश च परमर्षयः +       जग्मुस तदा पराम आर्तिं दृष्ट्वा कत कदनं महत +    + ते ऽभिजग्मुर जितक्रॊधा जितात्मानॊ जितेन्द्रियाः +       पितामहस्य भवनं जगतः कृपया तदा +    + ततॊ ददृशुर आसीनं सह देवैः पितामहम +       सिद्धैर बरह्मर्षिभिश चैव समन्तात परिवारितम +    + तत्र देवॊ महादेवस तत्राग्निर वायुना सह +       चन्द्रादित्यौ च धर्मश च परमेष्ठी तथा बुधः +    + वैखानसा वालखिल्या वानप्रस्था मरीचिपाः +       अजाश चैवाविमूढाश च तेजॊ गर्भास तपस्विनः +       ऋषयः सर्व एवैते पितामहम उपासते +    + ततॊ ऽभिगम्य सहिताः सर्व एव महर्षयः +       सुन्दॊपसुन्दयॊः कर्म सर्वम एव शशंसिरे +    + यथा कृत�� यथा चैव कृतं येन करमेण च +       नयवेदयंस ततः सर्वम अखिलेन पितामहे +    + ततॊ देवगणाः सर्वे ते चैव परमर्षयः +       तम एवार्थं पुरस्कृत्य पितामहम अचॊदयन +    + ततः पितामहः शरुत्वा सर्वेषां तद वचस तदा +       मुहूर्तम इव संचिन्त्य कर्तव्यस्य विनिश्चयम +    + तयॊर वधं समुद्दिश्य विश्वकर्माणम आह्वयत +      दृष्ट्वा च विश्वकर्माणं वयादिदेश पितामहः +      सृज्यतां पराथनीयेह परमदेति महातपाः +   + पितामहं नमस्कृत्य तद वाक्यम अभिनन्द्य च +      निर्ममे यॊषितं दिव्यां चिन्तयित्वा परयत्नतः +   + तरिषु लॊकेषु यत किं चिद भूतं सथावरजङ्गमम +      समानयद दर्शनीयं तत तद यत्नात ततस ततः +   + कॊटिशश चापि रत्नानि तस्या गात्रे नयवेशयत +      तां रत्नसंघात मयीम असृजद देवरूपिणीम +   + सा परयत्नेन महता निर्मिता विश्वकर्मणा +      तरिषु लॊकेषु नारीणां रूपेणाप्रतिमाभवत +   + न तस्याः सूक्ष्मम अप्य अस्ति यद गात्रे रूपसंपदा +      न युक्तं यत्र वा दृष्टिर न सज्जति निरीक्षताम +   + सा विग्रहवतीव शरीः कान्त रूपा वपुष्मती +      जहार सर्वभूतानां चक्षूंषि च मनांसि च +   + तिलं तिलं समानीय रत्नानां यद विनिर्मिता +      तिलॊत्तमेत्य अतस तस्या नाम चक्रे पितामहः +   + [पितामह] +      गच्छ सुन्दॊपसुन्दाभ्याम असुराभ्यां तिलॊत्तमे +      परार्थनीयेन रूपेण कुरु भद्रे परलॊभनम +   + तवत्कृते दर्शनाद एव रूपसंपत कृतेन वै +      विरॊधः सयाद यथा ताभ्याम अन्यॊन्येन तथा कुरु +   + [नारद] +      सा तथेति परतिज्ञाय नमस्कृत्य पितामहम +      चकार मण्डलं तत्र विबुधानां परदक्षिणम +   + पराङ्मुखॊ भगवान आस्ते दक्षिणेन महेश्वरः +   + देवाश चैवॊत्तरेणासन सर्वतस तव ऋषयॊ ऽभवन +      कुर्वन्त्या तु तया तत्र मण्डलं तत परदक्षिणम +      इन्द्रः सथाणुश च भगवान धैर्येण परत्यवस्थितौ +   + दरष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस तदा +      अन्यद अञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम +   + पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम +      गतायाश चॊत्तरं पार्श्वम उत्तरं निःसृतं मुखम +   + महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतॊ ऽगरतः +      रक्तान्तानां विशालानां सहस्रं सर्वतॊ ऽभवत +   + एवं चतुर्मुखः सथाणुर महादेवॊ ऽभवत पुरा +      तथा सहस्रनेत्रश च बभूव बलसूदनः +   + तथा देव निकायानाम ऋषीणां चैव सर्वशः +      मुखान्य अभिप्रवर्तन्ते येन याति तिल��त्तमा +   + तस्या गात्रे निपतिता तेषां दृष्टिर महात्मनाम +      सर्वेषाम एव भूयिष्ठम ऋते देवं पितामहम +   + गच्छन्त्यास तु तदा देवाः सर्वे च परमर्षयः +      कृतम इत्य एव तत कार्यं मेनिरे रूपसंपदा +   + तिलॊत्तमायां तु तदा गतायां लॊकभावनः +      सर्वान विसर्जयाम आस देवान ऋषिगणांश च तान + + +    + [नारद] +       जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ +       कृत्वा तरैलॊक्यम अव्यग्रं कृतकृत्यौ बभूवतुः +    + देवगन्धर्वयक्षाणां नागपार्थिव रक्षसाम +       आदाय सर्वरत्नानि परां तुष्टिम उपागतौ +    + यदा न परतिषेद्धारस तयॊः सन्तीह के चन +       निरुद्यॊगौ तदा भूत्वा विजह्राते ऽमराव इव +    + सत्रीभिर माल्यैश च गन्धैश च भक्षैर भॊज्यैश च पुष्कलैः +       पानैश च विविधैर हृद्यैः परां परीतिम अवापतुः +    + अन्तःपुरे वनॊद्याने पर्वतॊपवनेषु च +       यथेप्सितेषु देशेषु विजह्राते ऽमराव इव +    + ततः कदा चिद विन्ध्यस्य पृष्ठे समशिलातले +       पुष्पिताग्रेषु शालेषु विहारम अभिजग्मतुः +    + दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ +       वरासनेषु संहृष्टौ सह सत्रीभिर निषेदतुः +    + ततॊ वादित्रनृत्ताभ्याम उपातिष्ठन्त तौ सत्रियः +       गीतैश च सतुतिसंयुक्तैः परीत्यर्थम उपजग्मिरे +    + ततस तिलॊत्तमा तत्र वने पुष्पाणि चिन्वती +       वेषम आक्षिप्तम आधाय रक्तेनैकेन वाससा +    + नदीतीरेषु जातान सा कर्णिकारान विचिन्वती +      शनैर जगाम तं देशं यत्रास्तां तौ महासुरौ +   + तौ तु पीत्वा वरं पानं मदरक्तान्त लॊचनौ +      दृष्ट्वैव तां वरारॊहां वयथितौ संबहूवतुः +   + ताव उत्पत्यासनं हित्वा जग्मतुर यत्र सा सथिता +      उभौ च कामसंमत्ताव उभौ परार्थयतश च ताम +   + दक्षिणे तां करे सुभ्रूं सुन्दॊ जग्राह पाणिना +      उपसुन्दॊ ऽपि जग्राह वामे पाणौ तिलॊत्तमाम +   + वरप्रदान मत्तौ ताव औरसेन बलेन च +      धनरत्नमदाभ्यां च सुरा पानमदेन च +   + सर्वैर एतैर मदैर मत्ताव अन्यॊन्यं भरुकुटी कृतौ +      मदकामसमाविष्टौ परस्परम अथॊचतुः +   + मम भार्या तव गुरुर इति सुन्दॊ ऽभयभाषत +      मम भार्या तव वधूर उपसुन्दॊ ऽभयभाषत +   + नैषा तव ममैषेति तत्र तौ मन्युर आविशत +      तस्या हेतॊर गदे भीमे ताव उभाव अप्य अगृह्णताम +   + तौ परगृह्य गदे भीमे तस्याः कामेन मॊहितौ +      अहं पूर्वम अहं पूर्वम इत्य अन्यॊन्यं निजघ्नतुः +   + तौ गदाभिहतौ भीमौ पेततु��� धरणीतले +      रुधिरेणावलिप्ताङ्गौ दवाव इवार्कौ नभश चयुतौ +   + ततस ता विद्रुता नार्यः स च दैत्य गणस तदा +      पातालम अगमत सर्वॊ विषादभयकम्पितः +   + ततः पितामहस तत्र सह देवैर महर्षिभिः +      आजगाम विशुद्धात्मा पूजयिष्यंस तिलॊत्तमाम +   + वरेण छन्दिता सा तु बरह्मणा परीतिम एव ह +      वरयाम आस तत्रैनां परीतः पराह पितामहः +   + आदित्यचरिताँल लॊकान विचरिष्यसि भामिनि +      तेजसा च सुदृष्टां तवां न करिष्यति कश चन +   + एवं तस्यै वरं दत्त्वा सर्वलॊकपितामहः +      इन्द्रे तरैलॊक्यम आधाय बरह्मलॊकं गतः परभुः +   + एवं तौ सहितौ भूत्वा सर्वार्थेष्व एकनिश्चयौ +      तिलॊत्तमार्थे संक्रुद्धाव अन्यॊन्यम अभिजघ्नतुः +   + तस्माद बरवीमि वः सनेहात सर्वान भरतसत्तमान +      यथा वॊ नात्र भेदः सयात सर्वेषां दरौपदी कृते +      तथा कुरुत भद्रं वॊ मम चेत परियम इच्छथ +   + [वै] +      एवम उक्ता महात्मानॊ नारदेन महर्षिणा +      समयं चक्रिरे राजंस ते ऽनयॊन्येन समागताः +      समक्षं तस्य देवर्षेर नारदस्यामितौजसः +   + दरौपद्या नः सहासीनम अन्यॊ ऽनयं यॊ ऽभिदर्शयेत +      स नॊ दवादश वर्षाणि बरह्म चारी वने वसेत +   + कृते तु समये तस्मिन पाण्डवैर धर्मचारिभिः +      नारदॊ ऽपय अगमत परीत इष्टं देशं महामुनिः +   + एवं तैः समयः पूर्वं कृतॊ नरद चॊदितैः +      न चाभिद्यन्त ते सार्वे तदान्यॊन्येन भारत + + +    + [वै] +       एवं ते समयं कृत्वा नयवसंस तत्र पाण्डवाः +       वशे शस्त्रप्रतापेन कुर्वन्तॊ ऽनयान महीक्षितः +    + तेषां मनुजसिंहानां पञ्चानाम अमितौजसाम +       बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी +    + ते तया तैश च सा वीरैः पतिभिः सह पञ्चभिः +       बभूव परमप्रीता नागैर इव सरस्वती +    + वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु +       वयवर्धन कुरवः सर्वे हीनदॊषाः सुखान्विताः +    + अथ दीर्घेण कालेन बराह्मणस्य विशां पते +       कस्यच चित तस्कराः केच चिज जह्रुर गा नृपसत्तम +    + हरियमाणे धने तस्मिन बराह्मणः करॊधमूर्च्छितः +       आगम्य खाण्डव परस्थम उदक्रॊशत पाण्डवान +    + हरियते गॊधनं कषुद्रैर नृशंसैर अकृतात्मभिः +       परसह्य वॊ ऽसमाद विषयाद अभिधावत पाण्डवाः +    + बराह्मणस्य परमत्तस्य हविर धवाङ्क्षैर विलुप्यते +       शार्दूलस्य गुहां शून्यां नीचः करॊष्टाभिमर्शति +    + बराह्मण सवे हृते चॊरैर धर्मार्थे च विलॊपिते +       रॊ��ूयमाणे च मयि करियताम अस्त्रधारणम +    + रॊरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः +      तानि वाक्यानि शुश्राव कुन्तीपुत्रॊ धनंजयः +   + शरुत्वा चैव महाबाहुर मा भैर इत्य आह तं दविजम +      आयुधानि च यत्रासन पाण्डवानां महात्मनाम +      कृष्णया सह तत्रासीद धर्मराजॊ युधिष्ठिरः +   + स परवेशाय चाशक्तॊ गमनाय च पाण्डवः +      तस्य चार्तस्य तैर वाक्यैश चॊद्यमानः पुनः पुनः +      आक्रन्दे तत्र कौन्तेयश चिन्तयाम आस दुःखितः +   + हरियमाणे धने तस्मिन बराह्मणस्य तपस्विनः +      अश्रुप्रमार्जनं तस्य कर्तव्यम इति निश्चितः +   + उपप्रेक्षणजॊ ऽधर्मः सुमहान सयान महीपतेः +      यद्य अस्य रुदतॊ दवारि न करॊम्य अद्य रक्षणम +   + अनास्तिक्यं च सर्वेषाम अस्माकम अपि रक्षणे +      परतितिष्ठेत लॊके ऽसमिन्न अधर्मश चैव नॊ भवेत +   + अनापृच्छ्य च राजानं गते मयि न संशयः +      अजातशत्रॊर नृपतेर मम चैवाप्रियं भवेत +   + अनुप्रवेशे राज्ञस तु वनवासॊ भवेन मम +      अधर्मॊ वा महान अस्तु वने वा मरणं मम +      शरीरस्यापि नाशेन धर्म एव विशिष्यते +   + एवं विनिश्चित्य ततः कुन्तीपुत्रॊ धनंजयः +      अनुप्रविश्य राजानम आपृच्छ्य च विशां पते +   + धनुर आदाय संहृष्टॊ बराह्मणं परत्यभाषत +      बराह्मणागम्यतां शीघ्रं यावत परधनैषिणः +   + न दूरे ते गताः कषुद्रास तावद गच्छामहे सह +      यावद आवर्तयाम्य अद्य चॊरहस्ताद धनं तव +   + सॊ ऽनुसृत्य महाबाहुर धन्वी वर्मी रथी धवजी +      शरैर विध्वंसितांश चॊरान अवजित्य च तद धनम +   + बराह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः +      आजगाम पुरं वीरः सव्यसाची परंतपः +   + सॊ ऽभिवाद्य गुरून सर्वांस तैश चापि परतिनन्दितः +      धर्मराजम उवाचेदं वरतम आदिश्यतां मम +   + समयः समतिक्रान्तॊ भवत संदर्शनान मया +      वनवासं गमिष्यामि समयॊ हय एष नः कृतः +   + इत्य उक्तॊ धर्मराजस तु सहसा वाक्यम अप्रियम +      कथम इत्य अब्रवीद वाचा शॊकार्तः सज्जमानया +      युधिष्ठिरॊ गुडा केशं भराता भरातरम अच्युतम +   + परमाणम अस्मि यदि ते मत्तः शृणु वचॊ ऽनघ +      अनुप्रवेशे यद वीर कृतवांस तवं ममाप्रियम +      सर्वं तद अनुजानामि वयलीकं न च मे हृदि +   + गुरॊर अनुप्रवेशॊ हि नॊपघातॊ यवीयसः +      यवीयसॊ ऽनुप्रवेशॊ जयेष्ठस्य विधिलॊपकः +   + निवर्तस्व महाबाहॊ कुरुष्व वचनं मम +      न हि ते धर्मलॊपॊ ऽसति न च मे धर्षणा कृता +   + [आर्ज] +      न वयाजेन चरेद धर्मम इति मे भवतः शरुतम +      न सत्याद विचलिष्यामि सत्येनायुधम आलभे +   + [वै] +      सॊ ऽभयनुज्ञाप्य राजानं बरह्मचर्याय दीक्षितः +      वने दवादश वर्षाणि वासायॊपजगाम ह + + +    + [वै] +       तं परयान्तं महाबाहुं कौरवाणां यशः करम +       अनुजग्मुर महात्मानॊ बराह्मणा वेदपारगाः +    + वेदवेदाङ्गविद्वांसस तथैवाध्यात्म चिन्तकाः +       चौक्षाश च भगवद भक्ताः सूताः पौराणिकाश च ये +    + कथकाश चापरे राजञ शरमणाश च वनौकसः +       दिव्याख्यानानि ये चापि पठन्ति मधुरं दविजाः +    + एतैश चान्यैश च बहुभिः सहायैः पाण्डुनन्दनः +       वृतः शलक्ष्णकथैः परायान मरुद्भिर इव वासवः +    + रमणीयानि चित्राणि वनानि च सरांसि च +       सरितः सागरांश चैव देशान अपि च भारत +    + पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ +       स गङ्गा दवारम आसाद्य निवेशम अकरॊत परभुः +    + तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय +       कृतवान यद विशुद्धात्मा पाण्डूनां परवरॊ रथी +    + निविष्टे तत्र कौन्तेये बराह्मणेषु च भारत +       अग्निहॊत्राणि विप्रास ते परादुश्चक्रुर अनेकशः +    + तेषु परबॊध्यमानेषु जवलितेषु हुतेषु च +       कृतपुष्पॊपहारेषु तीरान्तर गतेषु च +    + कृताभिषेकैर विद्वद्भिर नियतैः सत्पथि सथितैः +      शुशुभे ऽतीव तद राजन गङ्गा दवारं महात्मभिः +   + तथा पर्याकुले तस्मिन निवेशे पाण्डुनन्दनः +      अभिषेकाय कौन्तेयॊ गङ्गाम अवततार ह +   + तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान +      उत्तितीर्षुर जलाद राजन्न अग्निकार्यचिकीर्षया +   + अपकृष्टॊ महाबाहुर नागराजस्य कन्यया +      अन्तर्जले महाराज उलूप्या कामयानया +   + ददर्श पाण्डवस तत्र पावकं सुसमाहितम +      कौरव्यस्याथ नागस्य भवने परमार्चिते +   + तत्राग्निकार्यं कृतवान कुन्तीपुत्रॊ धनंजयः +      अशङ्कमानेन हुतस तेनातुष्यद धुताशनः +   + अग्निकार्यं स कृत्वा तु नागराजसुतां तदा +      परहसन्न इव कौन्तेय इदं वचनम अब्रवीत +   + किम इदं साहसं भीरु कृतवत्य असि भामिनि +      कश चायं सुभगॊ देशः का च तवं कस्य चात्मजा +   + [ऊलूपी] +      ऐरावत कुले जातः कौरव्यॊ नाम पन्नगः +      तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी +   + साहं तवाम अभिषेकार्थम अवतीर्णं समुद्रगाम +      दृष्टवत्य एव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता +   + तां माम अनङ्ग मथितां तवत्कृते कुरुनन्दन +      अनन्यां नन्द���स्वाद्य परदानेनात्मनॊ रहः +   + [आर्ज] +      बरह्मचर्यम इदं भद्रे मम दवादश वार्षिकम +      धर्मराजेन चादिष्टं नाहम अस्मि सवयं वशः +   + तव चापि परियं कर्तुम इच्छामि जलचारिणि +      अनृतं नॊक्तपूर्वं च मया किं चन कर्हि चित +   + कथं च नानृतं तत सयात तव चापि परियं भवेत +      न च पीड्येत मे धर्मस तथा कुर्यां भुजंगमे +   + [ऊलूपी] +      जानाम्य अहं पाण्डवेय यथा चरसि मेदिनीम +      यथा च ते बरह्मचर्यम इदम आदिष्टवान गुरुः +   + परस्परं वर्तमानान दरुपदस्यात्मजां परति +      यॊ नॊ ऽनुप्रविशेन मॊहात स नॊ दवादश वार्षिकम +      वनेचरेद बरह्मचर्यम इति वः समयः कृतः +   + तद इदं दरौपदीहेतॊर अन्यॊन्यस्य परवासनम +      कृतं वस तत्र धर्मार्थम अत्र धर्मॊ न दुष्यति +   + परित्राणं च कर्तव्यम आर्तानां पृथुलॊचन +      कृत्वा मम परित्राणं तव धर्मॊ न लुप्यते +   + यदि वाप्य अस्य धर्मस्य सूक्ष्मॊ ऽपि सयाद वयतिक्रमः +      स च ते धर्म एव सयाद दात्त्वा पराणान ममार्जुन +   + भक्तां भजस्य मां पार्थ सताम एतन मतं परभॊ +      न करिष्यसि चेद एवं मृतां माम उपधारय +   + पराणदानान महाबाहॊ चर धर्मम अनुत्तमम +      शरणं च परपन्नास्मि तवाम अद्य पुरुषॊत्तम +   + दीनान अनाथान कौन्तेय परिरक्षसि नित्यशः +      साहं शरणम अभ्येमि रॊरवीमि च दुःखिता +   + याचे तवाम अभिकामाहं तस्मात कुरु मम परियम +      स तवम आत्मप्रदानेन सकामां कर्तुम अर्हसि +   + [वै] +      एवम उक्तस तु कौन्तेयः पन्नगेश्वर कन्यया +      कृतवांस तत तथा सर्वं धर्मम उद्दिश्य कारणम +   + स नागभवने रात्रिं ताम उषित्वा परतापवान +      उदिते ऽभयुत्थितः सूर्ये कौरव्यस्य निवेशनात + + +    + [वै] +       कथयित्वा तु तत सर्वं बराह्मणेभ्यः स भारत +       परययौ हिमवत्पार्श्वं ततॊ वज्रधरात्मजः +    + अगस्त्यवटम आसाद्य वसिष्ठस्य च पर्वतम +       भृगुतुङ्गे च कौन्तेयः कृतवाञ शौचम आत्मनः +    + परददौ गॊसहस्राणि तीर्थेष्व आयतनेषु च +       निवेशांश च दविजातिभ्यः सॊ ऽददत कुरुसत्तमः +    + हिरण्यबिन्दॊस तीर्थे च सनात्वा पुरुषसत्तमः +       दृष्टवान पर्वतश्रेष्ठं पुण्यान्य आयतनानि च +    + अवतीर्य नरश्रेष्ठॊ बराह्मणैः सह भारत +       पराचीं दिशम अभिप्रेप्सुर जगाम भरतर्षभः +    + आनुपूर्व्येण तीर्थानि दृष्टवान कुरुसत्तमः +       नदीं चॊत्पलिनीं रम्याम अरण्यं नैमिषं परति +    + नन्दाम अपरनन्दां च कौशिकीं च य���स्विनीम +       महानदीं गयां चैव गङ्गाम अपि च भारत +    + एवं सर्वाणि तीर्थानि पश्यमानस तथाश्रमान +       आत्मनः पावनं कुर्वन बराह्मणेभ्यॊ ददौ वसु +    + अङ्गवङ्ग कलिङ्गेषु यानि पुण्यानि कानि चित +       जगाम तानि सर्वाणि तीर्थान्य आयतनानि च +       दृष्ट्वा च विधिवत तानि धनं चापि ददौ ततः +    + कलिङ्ग राष्ट्रद्वारेषु बराह्मणाः पाण्डवानुगाः +      अभ्यनुज्ञाय कौन्तेयम उपावर्तन्त भारत +   + स तु तैर अभ्यनुज्ञातः कुन्तीपुत्रॊ धनंजयः +      सहायैर अल्पकैः शूरः परययौ येन सागरम +   + स कलिङ्गान अतिक्रम्य देशान आयतनानि च +      धर्म्याणि रमणीयानि परेक्षमाणॊ ययौ परभुः +   + महेन्द्र पर्वतं दृष्ट्वा तापसैर उपशॊभितम +      समुद्रतीरेण शनैर मणलूरं जगाम ह +   + तत्र सर्वाणि तीर्थानि पुण्यान्य आयतनानि च +      अभिगम्य महाबाहुर अभ्यगच्छन महीपतिम +      मणलूरेश्वरं राजन धर्मज्ञं चित्रवाहनम +   + तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना +      तां ददर्श पुरे तस्मिन विचरन्तीं यदृच्छया +   + दृष्ट्वा च तां वरारॊहां चकमे चैत्रवाहिनीम +      अभिगम्य च राजानं जञापयत सवं परयॊजनम +      तम उवाचाथ राजा स सान्त्वपूर्वम इदं वचः +   + राजा परभंकरॊ नाम कुले अस्मिन बभूव ह +      अपुत्रः परसवेनार्थी तपस तेपे स उत्तमम +   + उग्रेण तपसा तेन परणिपातेन शंकरः +      ईश्वरस तॊषितस तेन महादेव उमापतिः +   + स तस्मै भगवान परादाद एकैकं परसवं कुले +      एकैकः परसवस तस्माद भवत्य अस्मिन कुले सदा +   + तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे +      कन्या तु मम जातेयं कुलस्यॊत्पादनी धरुवम +   + पुत्रॊ ममेयम इति मे भावना पुरुषॊत्तम +      पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ +   + एतच छुल्कं भवत्व अस्याः कुलकृज जायताम इह +      एतेन समयेनेमां परतिगृह्णीष्व पाण्डव +   + स तथेति परतिज्ञाय कन्यां तां परतिगृह्य च +      उवास नगरे तस्मिन कौन्तेयस तरिहिमाः समाः + + +    + [वै] +       ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः +       अभ्यगच्छत सुपुण्यानि शॊभितानि तपस्विभिः +    + वर्जयन्ति सम तीर्थानि पञ्च तत्र तु तापसाः +       आचीर्णानि तु यान्य आसन पुरस्तात तु तपस्विभिः +    + अगस्त्यतीर्थं सौभद्रं पौलॊमं च सुपावनम +       कारंधमं परसन्नं च हयमेध फलं च यत +       भारद्वाजस्य तीर्थं च पापप्रशमनं महत +    + विविक्तान्य उपलक्ष्याथ तानि तीर्थानि पाण्डवः +       दृष्ट्वा च वर्ज्यमानानि मुनिभिर धर्मबुद्धिभिः +    + तपस्विनस ततॊ ऽपृच्छत पराज्ञलिः कुरुनन्दनः +       तीर्थानीमानि वर्ज्यन्ते किमर्थं बरह्मवादिभिः +    + [तापसाह] +       गराहाः पञ्च वसन्त्य एषु हरन्ति च तपॊधनान +       अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन +    + [वै] +       तेषां शरुत्वा महाबाहुर वार्यमाणस तपॊधनैः +       जगाम तानि तीर्थानि दरष्टुं पुरुषसत्तमः +    + ततः सौभद्रम आसाद्य महर्षेस तीर्थम उत्तमम +       विगाह्य तरसा शूरः सनानं चक्रे परंतपः +    + अथ तं पुरुषव्याघ्रम अन्तर्जलचरॊ महान +       निजग्राह जले गराहः कुन्तीपुत्रं धनंजयम +    + स तम आदाय कौन्तेयॊ विस्फुरन्तं जले चरम +      उदतिष्ठन महाबाहुर बलेन बलिनां वरः +   + उत्कृष्ट एव तु गराहः सॊ ऽरजुनेन यशस्विना +      बभूव नारी कल्याणी सर्वाभरणभूषिता +      दीप्यमाना शरिया राजन दिव्यरूपा मनॊरमा +   + तद अद्भुतं महद दृष्ट्वा कुन्तीपुत्रॊ धनंजयः +      तां सत्रियं परमप्रीत इदं वचनम अब्रवीत +   + का वै तवम असि कल्याणि कुतॊ वासि जले चरी +      किमर्थं च महत पापम इदं कृतवती पुरा +   + [नारी] +      अप्सरास्मि महाबाहॊ देवारण्य विचारिणी +      इष्टा धनपतेर नित्यं वर्गा नाम महाबल +   + मम सख्यश चतस्रॊ ऽनयाः सर्वाः कामगमाः शुभाः +      ताभिः सार्धं परयातास्मि लॊकपाल निवेशनम +   + ततः पश्यामहे सर्वा बराह्मणं संशितव्रतम +      रूपवन्तम अधीयानम एकम एकान्तचारिणम +   + तस्य वै तपसा राजंस तद वनं तेजसावृतम +      आदित्य इव तं देशं कृत्स्नं स वयवभासयत +   + तस्य दृष्ट्वा तपस तादृग्रूपं चाद्भुतदर्शनम +      अवतीर्णाः सम तं देशं तपॊविघ्नचिकीर्षया +   + अहं च सौरभेयी च समीची बुद्बुदा लता +      यौगपद्येन तं विप्रम अभ्यगच्छाम भारत +   + गायन्त्यॊ वै हसन्त्यश च लॊभयन्त्यश च तं दविजम +      स च नास्मासु कृतवान मनॊ वीर कथं चन +      नाकम्पत महातेजाः सथितस तपसि निर्मले +   + सॊ ऽशपत कुपितॊ ऽसमांस तु बराह्मणः कषत्रियर्षभ +      गराहभूता जले यूयं चरिष्यध्वं शतं समाः + + +    + [वर्ग] +       ततॊ वयं परव्यथिताः सर्वा भरतसत्तम +       आयाम शरणं विप्रं तं तपॊधनम अच्युतम +    + रूपेण वयसा चैव कन्दर्पेण च दर्पिताः +       अयुक्तं कृतवत्यः सम कषन्तुम अर्हसि नॊ दविज +    + एष एव वधॊ ऽसमाकं सुपर्याप्तस तपॊधन +       यद वयं संशितात्मानं परलॊब्धुं तवाम इहागताः +    + अवध्यास तु सत्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः +       तस्माद धर्मेण धर्मज्ञ नास्मान हिंसितुम अर्हसि +    + सर्वभूतेषु धर्मज्ञ मैत्रॊ बराह्मण उच्यते +       सत्यॊ भवतु कल्याण एष वादॊ मनीषिणाम +    + शरणं च परपन्नानां शिष्टाः कुर्वन्ति पालनम +       शरणं तवां परपन्नाः सम तस्मात तवं कषन्तुम अर्हसि +    + [वै] +       एवम उक्तस तु धर्मात्मा बराह्मणः शुभकर्मकृत +       परसादं कृतवान वीर रविसॊमसमप्रभः +    + [बराह्मण] +       शतं सहस्रं विश्वं च सर्वम अक्षय वाचकम +       परिमाणं शतं तव एतन नैतद अक्षय वाचकम +    + यदा च वॊ गराहभूता गृह्णन्तीः पुरुषाञ जले +       उत्कर्षति जलात कश चित सथलं पुरुषसत्तमः +    + तदा यूयं पुनः सर्वाः सवरूपं परतिपत्स्यथ +      अनृतं नॊक्तपूर्वं मे हसतापि कदा चन +   + तानि सर्वाणि तीर्थानि इतः परभृति चैव ह +      नारी तीर्थानि नाम्नेह खयातिं यास्यन्ति सर्वशः +      पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम +   + [वर्ग] +      ततॊ ऽभिवाद्य तं विप्रं कृत्वा चैव परदक्षिणम +      अचिन्तयामॊपसृत्य तस्माद देशात सुदुःखिताः +   + कव नु नाम वयं सर्वाः कालेनाल्पेन तं नरम +      समागच्छेम यॊ नस तद रूपम आपादयेत पुनः +   + ता वयं चिन्तयित्वैवं मुहूर्ताद इव भारत +      दृष्टवत्यॊ महाभागं देवर्षिम उत नारदम +   + सर्वा हृष्टाः सम तं दृष्ट्वा देवर्षिम अमितद्युतिम +      अभिवाद्य च तं पार्थ सथिताः सम वयथिताननाः +   + स नॊ ऽपृच्छद दुःखमूलम उक्तवत्यॊ वयं च तत +      शरुत्वा तच च यथावृत्तम इदं वचनम अब्रवीत +   + दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै +      पुण्यानि रमणीयानि तानि गच्छत माचिरम +   + तत्राशु पुरुषव्याघ्रः पाण्डवॊ वॊ धनंजयः +      मॊक्षयिष्यति शुद्धात्मा दुःखाद अस्मान न संशयः +   + तस्य सर्वा वयं वीर शरुत्वा वाक्यम इहागताः +      तद इदं सत्यम एवाद्य मॊक्षिताहं तवयानघ +   + एतास तु मम वै सख्यश चतस्रॊ ऽनया जले सथिताः +      कुरु कर्म शुभं वीर एताः सर्वा विमॊक्षय +   + [वै] +      ततस ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते +      तस्माच छापाद अदीनात्मा मॊक्षयाम आस वीर्यवान +   + उत्थाय च जलात तस्मात परतिलभ्य वपुः सवकम +      तास तदाप्सरसॊ राजन्न अदृश्यन्त यथा पुरा +   + तीर्थानि शॊधयित्वा तु तथानुज्ञाय ताः परभुः +      चित्राङ्गदां पुनर दरष्टुं मणलूर पुरं ययौ +   + तस्याम अजनयत पुत्रं राजानं बभ्रु वाहनम +      ���ं दृष्ट्वा पाण्डवॊ राजन गॊकर्णम अभितॊ ऽगमत + + +    + [वै] +       सॊ ऽपरान्तेषु तीर्थानि पुण्यान्य आयतनानि च +       सर्वाण्य एवानुपूर्व्येण जगामामित विक्रमः +    + समुद्रे पश्चिमे यानि तीर्थान्य आयतनानि च +       तानि सर्वाणि गत्वा स परभासम उपजग्मिवान +    + परभास देशं संप्राप्तं बीभत्सुम अपराजितम +       तीर्थान्य अनुचरन्तं च शुश्राव मधुसूदनः +    + ततॊ ऽभयगच्छत कौन्तेयम अज्ञातॊ नाम माधवः +       ददृशाते तदान्यॊन्यं परभासे कृष्ण पाण्डवौ +    + ताव अन्यॊन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने +       आस्तां परियसखायौ तौ नरनारायणाव ऋषी +    + ततॊ ऽरजुनं वासुदेवस तां चर्यां पर्यपृच्छत +       किमर्थं पाण्डवेमानि तीर्थान्य अनुचरस्य उत +    + ततॊ ऽरजुनॊ यथावृत्तं सर्वम आख्यातवांस तदा +       शरुत्वॊवाच च वार्षेण्य एवम एतद इति परभुः +    + तौ विहृत्य यथाकामं परभासे कृष्ण पाण्डवौ +       महीधरं रैवतकं वासायैवाभिजग्मतुः +    + पूर्वम एव तु कृष्णस्य वचनात तं महीधरम +       पुरुषाः समलंचक्रुर उपजह्रुश च भॊजनम +    + परतिगृह्यार्जुनः सर्वम उपभुज्य च पाण्डवः +      सहैव वासुदेवेन दृष्टवान नटनर्तकान +   + अभ्यनुज्ञाप्य तान सर्वान अर्चयित्वा च पाण्डवः +      सत्कृतं शयनं दिव्यम अभ्यगच्छन महाद्युतिः +   + तीर्थानां दर्शनं चैव पर्वतानां च भारत +      आपगानां वनानां च कथयाम आस सात्वते +   + स कथाः कथयन्न एव निद्रया जनमेजय +      कौन्तेयॊ ऽपहृतस तस्मिञ शयने सवर्गसंमिते +   + मधुरेण स गीतेन वीणा शब्देन चानघ +      परबॊध्यमानॊ बुबुधे सतुतिभिर मङ्गलैस तथा +   + स कृत्वावश्य कार्याणि वार्ष्णेयेनाभिनन्दितः +      रथेन काञ्चनाङ्गेन दवारकाम अभिजग्मिवान +   + अलंकृता दवारका तु बभूव जनमेजय +      कुन्तीसुतस्य पूजार्थम अपि निष्कुटकेष्व अपि +   + दिदृक्षवश च कौन्तेयं दवारकावासिनॊ जनाः +      नरेन्द्रमार्गम आजग्मुस तूर्णं शतसहस्रशः +   + अवलॊकेषु नारीणां सहस्राणि शतानि च +      भॊजवृष्ण्यन्धकानां च समवायॊ महान अभूत +   + स तथा सत्कृतः सर्वैर भॊजवृष्ण्यन्धकात्मजैः +      अभिवाद्याभिवाद्यांश च सूर्यैश च परतिनन्दितः +   + कुमारैः सर्वशॊ वीरः सत्करेणाभिवादितः +      समानवयसः सर्वान आश्लिष्य स पुनः पुनः +   + कृष्णस्य भवने रम्ये रत्नभॊज्य समावृते +      उवास सह कृष्णेन बहुलास तत्र शर्वरीः + + +    + [वै] +       ततः कतिपयाहस���य तस्मिन रैवतके गिरौ +       वृष्ण्यन्धकानाम अभवत सुमहान उत्सवॊ नृप +    + तत्र दानं ददुर वीरा बराह्मणानां सहस्रशः +       भॊजवृष्ण्यन्धकाश चैव महे तस्य गिरेस तदा +    + परसादै रत्नचित्रैश च गिरेस तस्य समन्ततः +       स देशः शॊभितॊ राजन दीपवृक्षैश च सर्वशः +    + वादित्राणि च तत्र सम वादकाः समवादयन +       ननृतुर नर्तकाश चैव जगुर गानानि गायनाः +    + अलंकृताः कुमाराश च वृष्णीनां सुमहौजसः +       यानैर हाटकचित्राङ्गैश चञ्चूर्यन्ते सम सर्वशः +    + पौराश च पादचारेण यानैर उच्चावचैस तथा +       सदाराः सानुयात्राश च शतशॊ ऽथ सहस्रशः +    + ततॊ हलधरः कषीबॊ रेवती सहितः परभुः +       अनुगम्यमानॊ गन्धर्वैर अचरत तत्र भारत +    + तथैव राजा वृष्णीनाम उग्रसेनः परतापवान +       उपगीयमानॊ गन्धर्वैः सत्रीसहस्रसहायवान +    + रौक्मिणेयश च साम्बश च कषीबौ समरदुर्मदौ +       दिव्यमाल्याम्बरधरौ विजह्राते ऽमराव इव +    + अक्रूरः सारणश चैव गदॊ भानुर विडूरथः +      निशठश चारु देष्णश च पृथुर विपृथुर एव च +   + सत्यकः सात्यकिश चैव भङ्गकारसहाचरौ +      हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः +   + एते परिवृताः सत्रीभिर गन्धर्वैश च पृथक पृथक +      तम उत्सवं रैवतके शॊभयां चक्रिरे तदा +   + तदा कॊलाहले तस्मिन वर्तमाने महाशुभे +      वासुदेवश च पार्थश च सहितौ परिजग्मतुः +   + तत्र चङ्क्रम्यमाणौ तौ वासुदेव सुतां शुभाम +      अलंकृतां सखीमध्ये भद्रां ददृशतुस तदा +   + दृष्ट्वैव ताम अर्जुनस्य कन्दर्पः समजायत +      तं तथैकाग्र मनसं कृष्णः पार्थम अलक्षयत +   + अथाब्रवीत पुष्कराक्षः परहसन्न इव भारत +      वनेचरस्य किम इदं कामेनालॊड्यते मनः +   + ममैषा भगिनी पार्थ सारणस्य सहॊदरा +      यदि ते वर्तते बुद्धिर वक्ष्यामि पितरं सवयम +   + [आर्ज] +      दुहिता वसुदेवस्य वसुदेवस्य च सवसा +      रूपेण चैव संपन्ना कम इवैषा न मॊहयेत +   + कृतम एव तु कल्याणं सर्वं मम भवेद धरुवम +      यदि सयान मम वार्ष्णेयी महिषीयं सवसा तव +   + पराप्तौ तु क उपायः सयात तद बरवीहि जनार्दन +      आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत +   + [वासु] +      सवयंवरः कषत्रियाणां विवाहः पुरुषर्षभ +      स च संशयितः पार्थ सवभावस्यानिमित्ततः +   + परसह्य हरणं चापि कषत्रियाणां परशस्यते +      विवाह हेतॊः शूराणाम इति धर्मविदॊ विदुः +   + स तवम अर्जुन कल्याणीं परसह्य भगिनीं मम +      हर सवयंवरे हय अस्याः कॊ वै वेद चिकीर्षितम +   + [वै] +      ततॊ ऽरजुनश च कृष्णश च विनिश्चित्येतिकृत्यताम +      शीघ्रगान पुरुषान राज्ञ परेषयाम आसतुस तदा +   + धर्मराजाय तत सर्वम इन्द्रप्रस्थगताय वै +      शरुत्वैव च महाबाहुर अनुजज्ञे स पाण्डवः + + +    + [वै] +       ततः संवादिते तस्मिन्न अनुज्ञातॊ धनंजयः +       गतां रैवतके कन्यां विदित्वा जनमेजय +       वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम +    + कृष्णस्य मतम आज्ञाय परययौ भरतर्षभः +    + रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि +       सैन्यसुग्रीव युक्तेन किङ्किणीजालमालिना +    + सर्वशस्त्रॊपपन्नेन जीमूतरवनादिना +       जवलिताग्निप्रकाशेन दविषतां हर्षघातिना +    + संनद्धः कवची खड्गी बद्धगॊधाङ्गुलित्रवान +       मृगया वयपदेशेन यौगपद्येन भारत +    + सुभद्रा तव अथ शैलेन्द्रम अभ्यर्च्य सह रैवतम +       दैवतानि च सर्वाणि बराह्मणान सवस्ति वाच्य च +    + परदक्षिणं गिरिं कृत्वा परययौ दवारकां परति +       ताम अभिद्रुत्य कौन्तेयः परसह्यारॊपयद रथम +    + ततः स पुरुषव्याघ्रस ताम आदाय शुचिस्मिताम +       रथेनाकाशगेनैव परययौ सवपुरं परति +    + हरियमाणां तु तां दृष्ट्वा सुभद्रां सैनिकॊ जनः +       विक्रॊशन पराद्रवत सर्वॊ दवारकाम अभितः पुरीम +    + ते समासाद्य सहिताः सुधर्माम अभितः सभाम +      सभा पालस्य तत सर्वम आचख्युः पार्थ विक्रमम +   + तेषां शरुत्वा सभा पालॊ भेरीं साम्नाहिकीं ततः +      समाजघ्ने महाघॊषां जाम्बूनदपरिष्कृताम +   + कषुब्धास तेनाथ शब्देन भॊजवृष्ण्यन्धकास तदा +      अन्नपानम अपास्याथ समापेतुः सभां ततः +   + ततॊ जाम्बूनदाङ्गानि सपर्ध्यास्तरणवन्ति च +      मणिविद्रुम चित्राणि जवलिताग्निप्रभाणि च +   + भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः +      सिंहासनानि शतशॊ धिष्ण्यानीव हुताशनाः +   + तेषां समुपविष्टानां देवानाम इव संनये +      आचख्यौ चेष्टितं जिष्णॊः सभा पालः सहानुगः +   + तच छरुत्वा वृष्णिवीरास ते मदरक्तान्त लॊचनाः +      अमृष्यमाणाः पार्थस्य समुत्पेतुर अहं कृताः +   + यॊजयध्वं रथान आशु परासान आहरतेति च +      धनूंषि च महार्हाणि कवचानि बृहन्ति च +   + सूतान उच्चुक्रुशुः केच चिद रथान यॊजयतेति च +      सवयं च तुरगान के चिन निन्युर हेमविभूषितान +   + रथेष्व आनीयमानेषु कवचेषु धवजेषु च +      अभिक्रन्दे नृवीराणां तदासीत संक��लं महत +   + वनमाली ततः कषीबः कैलासशिखरॊपमः +      नीलवासा मदॊत्सिक्त इदं वचनम अब्रवीत +   + किम इदं कुरुथाप्रज्ञास तूष्णींभूते जनार्दने +      अस्य भावम अविज्ञाय संक्रुद्धा मॊघगर्जिताः +   + एष तावद अभिप्रायम आख्यातु सवं महामतिः +      यद अस्य रुचितं कर्तुं तत कुरुध्वम अतन्द्रिताः +   + ततस ते तद वचः शरुत्वा गराह्य रूपं हलायुधात +      तूष्णींभूतास ततः सर्वे साधु साध्व इति चाब्रुवन +   + समं वचॊ निशम्येति बलदेवस्य धीमतः +      पुनर एव सभामध्ये सर्वे तु समुपाविशन +   + ततॊ ऽबरवीत कामपालॊ वासुदेवं परंतपम +      किम अवाग उपविष्टॊ ऽसि परेक्षमाणॊ जनार्दन +   + सत्कृतस तवत्कृते पार्तः सर्वैर अस्माभिर अच्युत +      न च सॊ ऽरहति तां पूजां दुर्बुद्धिः कुलपांसनः +   + कॊ हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुम अर्हति +      मन्यमानः कुले जातम आत्मानं पुरुषः कव चित +   + ईप्समानश च संबन्धं कृप पूर्वं च मानयन +      कॊ हि नाम भवेनार्थी साहसेन समाचरेत +   + सॊ ऽवमन्य च नामास्मान अनादृत्य च केशवम +      परसह्य हृतवान अद्य सुभद्रां मृत्युम आत्मनः +   + कथं हि शिरसॊ मध्ये पदं तेन कृतं मम +      मर्षयिष्यामि गॊविन्द पादस्पर्शम इवॊरगः +   + अद्य निष्कौरवाम एकः करिष्यामि वसुंधराम +      न हि मे मर्षणीयॊ ऽयम अर्जुनस्य वयतिक्रमः +   + तं तथा गर्जमानं तु मेघदुन्दुभि निःस्वनम +      अन्वपद्यन्त ते सर्वे भॊजवृष्ण्यन्धकास तदा + + +    + [वै] +       उक्तवन्तॊ यदा वाक्यम असकृत सर्ववृष्णयः +       ततॊ ऽबरवीद वासुदेवॊ वाक्यं धर्मार्थसंहितम +    + नावमानं कुलस्यास्य गुडा केशः परयुक्तवान +       संमानॊ ऽभयधिकस तेन परयुक्तॊ ऽयम असंशयम +    + अर्थलुब्धान न वः पार्थॊ मन्यते सात्वतान सदा +       सवयंवरम अनाधृष्यं मन्यते चापि पाण्डवः +    + परदानम अपि कन्यायाः पशुवत कॊ ऽनुमंस्यते +       विक्रमं चाप्य अपत्यस्य कः कुर्यात पुरुषॊ भुवि +    + एतान दॊषांश च कौन्तेयॊ दृष्टवान इति मे मतिः +       अतः परसह्य हृतवान कन्यां धर्मेण पाण्डवः +    + उचितश चैव संबन्धः सुभद्रा च यशस्विनी +       एष चापीदृशः पार्थः परसह्य हृतवान इति +    + भरतस्यान्वये जातं शंतनॊश च महात्मनः +       कुन्तिभॊजात्मजा पुत्रं कॊ बुभूषेत नार्जुनम +    + न च पश्यामि यः पार्थं विक्रमेण पराजयेत +       अपि सर्वेषु लॊकेषु सैन्द्र रुद्रेषु मारिष +    + स च नाम रथस तादृङ मदीयास ते च वाजिनः +       यॊद्धा पार्थश च शीघ्रास्त्राः कॊ नु तेन समॊ भवेत +    + तम अनुद्रुत्य सान्त्वेन परमेण धनंजयम +      निवर्तयध्वं संहृष्टा ममैषा परमा मतिः +   + यदि निर्जित्य वः पार्थॊ बलाद गच्छेत सवकं पुरम +      परणश्येद वॊ यशः सद्यॊ न तु सान्त्वे पराजयः +   + तच छरुत्वा वासुदेवस्य तथा चक्रुर जनाधिप +      निवृत्तश चार्जुनस तत्र विवाहं कृतवांस ततः +   + उषित्वा तत्र कौन्तेयः संवत्सरपराः कषपाः +      पुष्करेषु ततः शिष्टं कालं वर्तितवान परभुः +      पूर्णे तु दवादशे वर्षे खाण्डव परस्थम आविशत +   + अभिगम्य स राजानं विनयेन समाहितः +      अभ्यर्च्य बराह्मणान पार्थॊ दरौपदीम अभिजग्मिवान +   + तं दरौपदी परत्युवाच परणयात कुरुनन्दनम +      तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा +      सुबद्धस्यापि भारस्य पूर्वबन्धः शलथायते +   + तथा बहुविधं कृष्णां विलपन्तीं धनंजयः +      सान्त्वयाम आस भूयश च कषमयाम आस चासकृत +   + सुभद्रां तवरमाणश च रक्तकौशेय वाससम +      पार्थः परस्थापयाम आस कृत्वा गॊपालिका वपुः +   + साधिकं तेन रूपेण शॊभमाना यशस्विनी +      भवनं शरेष्ठम आसाद्य वीर पत्नी वराङ्गना +      ववन्दे पृथु ताम्राक्षी पृथां भद्रा यशस्विनी +   + ततॊ ऽभिगम्य तवरिता पूर्णेन्दुसदृशानना +      ववन्दे दरौपदीं भद्रा परेष्याहम इति चाब्रवीत +   + परत्युत्थाय च तां कृष्णा सवसारं माधवस्य ताम +      सस्वजे चावदत परीता निःसपत्नॊ ऽसतु ते पतिः +      तथैव मुदिता भद्रा ताम उवाचैवम अस्त्व इति +   + ततस ते हृष्टमनसः पाण्डवेया महारथाः +      कुन्ती च परमप्रीता बभूव जनमेजय +   + शरुत्वा तु पुण्डरीकाक्षः संप्राप्तं सवपुरॊत्तमम +      अर्जुनं पाण्डवश्रेष्ठम इन्द्रप्रस्थगतं तदा +   + आजगाम विशुद्धात्मा सह रामेण केशवः +      वृष्ण्यन्धकमहामात्रैः सह वीरैर महारथैः +   + भरातृभिश च कुमारैश च यॊधैश च शतशॊ वृतः +      सैन्येन महता शौरिर अभिगुप्तः परंतपः +   + तत्र दानपतिर धीमान आजगाम महायशाः +      अक्रूरॊ वृष्णिवीराणां सेनापतिर अरिंदमः +   + अनाधृष्टिर महातेजा उद्धवश च महायशाः +      साक्षाद बृहस्पतेः शिष्यॊ महाबुद्धिर महायशाः +   + सत्यकः सात्यकिश चैव कृतवर्मा च सात्वतः +      परद्युम्नश चैव साम्बश च निशठः शङ्कुर एव च +   + चारुदेष्णश च विक्रान्तॊ झिल्ली विपृथुर एव च +      सारणश च महाबाहुर गदश च विदुषां वरः +   + एते चान्ये च ब���वॊ वृष्णिभॊजान्धकास तथा +      आजग्मुः खाण्डव परस्थम आदाय हरणं बहु +   + ततॊ युधिष्ठिरॊ राजा शरुत्वा माधवम आगतम +      परतिग्रहार्थं कृष्णस्य यमौ परास्थापयत तदा +   + ताभ्यां परतिगृहीतं तद वृष्णिचक्रं समृद्धिमत +      विवेश खाण्डव परस्थं पताकाध्वजशॊभितम +   + सिक्तसंमृष्टपन्थानं पुष्पप्रकर शॊभितम +      चन्दनस्य रसैः शीतैः पुण्यगन्धैर निषेवितम +   + दह्यतागुरुणा चैव देशे देशे सुगन्धिना +      सुसंमृष्ट जनाकीर्णं वणिग्भिर उपशॊभितम +   + परतिपेदे महाबाहुः सह रामेण केशवः +      वृष्ण्यन्धकमहाभॊजैः संवृतः पुरुषॊत्तमः +   + संपूज्यमानः पौरैश च बराह्मणैश च सहस्रशः +      विवेश भवनं राज्ञः पुरंदर गृहॊपमम +   + युधिष्ठिरस तु रामेण समागच्छद यथाविधि +      मूर्ध्नि केशवम आघ्राय पर्यष्वजत बाहुना +   + तं परीयमाणं कृष्णस तु विनयेनाभ्यपूजयत +      भीमं च पुरुषव्याघ्रं विधिवत परत्यपूजयत +   + तांश च वृष्ण्यन्धकश्रेष्ठान धर्मराजॊ युधिष्ठिरः +      परतिजग्राह सत्कारैर यथाविधि यथॊपगम +   + गुरुवत पूजयाम आस कांश चित कांश चिद वयस्यवत +      कांश चिद अभ्यवदत परेम्णा कैश चिद अप्य अभिवादितः +   + ततॊ ददौ वासुदेवॊ जन्यार्थे धनम उत्तमम +      हरणं वै सुभद्राया जञातिदेयं महायशाः +   + रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम +      चतुर्युजाम उपेतानां सूतैः कुशलसंमतैः +      सहस्रं परददौ कृष्णॊ गवाम अयुतम एव च +   + शरीमान माथुरदेश्यानां दॊग्ध्रीणां पुण्यवर्चसाम +      वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम +      ददौ जनार्दनः परीत्या सहस्रं हेमभूषणम +   + तथैवाश्वतरीणां च दान्तानां वातरंहसाम +      शतान्य अञ्जन केशीनां शवेतानां पञ्च पञ्च च +   + सनपनॊत्सादने चैव सुयुक्तं वयसान्वितम +      सत्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम +   + सुवर्णशतकण्ठीनाम अरॊगाणां सुवाससाम +      परिचर्यासु दक्षाणां परददौ पुष्करेक्षणः +   + कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः +      मनुष्यभारान दाशार्हॊ ददौ दश जनार्दनः +   + गजानां तु परभिन्नानां तरिधा परस्रवतां मदम +      गिरिकूट निकाशानां समरेष्व अनिवर्तिनाम +   + कॢप्तानां पटु घण्टानां वराणां हेममालिनाम +      हस्त्यारॊहैर उपेतानां सहस्रं साहस परियः +   + रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली +      परीयमाणॊ हलधरः संबन्ध परीतिम आवहन +   + स महाधन���त्नौघॊ वस्त्रकम्बल फेनवान +      महागजमहाग्राहः पताका शैवलाकुलः +   + पाण्डुसागरम आविद्धः परविवेश महानदः +      पूर्णम आपूरयंस तेषां दविषच छॊकावहॊ ऽभवत +   + परतिजग्राह तत सर्वं धर्मराजॊ युधिष्ठिरः +      पूजयाम आस तांश चैव वृष्ण्यन्धकमहारथान +   + ते समेता महात्मानः कुरु वृष्ण्यन्धकॊत्तमाः +      विजह्रुर अमरावासे नराः सुकृतिनॊ यथा +   + तत्र तत्र महापानैर उत्कृष्टतलनादितैः +      यथायॊगं यथा परीतिविजह्रुः कुरु वृष्णयः +   + एवम उत्तमवीर्यास ते विहृत्य दिवसान बहून +      पूजिताः कुरुभिर जग्मुः पुनर दवारवतीं पुरीम +   + रामं पुरस्कृत्य ययुर वृष्ण्यन्धकमहारथाः +      रत्नान्य आदाय शुभ्राणि दत्तानि कुरुसत्तमैः +   + वासुदेवस तु पार्थेन तत्रैव सह भारत +      उवास नगरे रम्ये शक्र परस्थे महामनाः +      वयचरद यमुना कूले पार्थेन सह भारत +   + ततः सुभद्रा सौभद्रं केशवस्य परिया सवसा +      जयन्तम इव पौलॊमी दयुतिमन्तम अजीजनत +   + दीर्घबाहुं महासत्त्वम ऋषभाक्षम अरिंदमम +      सुभद्रा सुषुवे वीरम अभिमन्युं नरर्षभम +   + अभीश च मन्युमांश चैव ततस तम अरिमर्दनम +      अभिमन्युम इति पराहुर आर्जुनिं पुरुषर्षभम +   + स सात्वत्याम अतिरथः संबभूव धनंजयात +      मखे निर्मथ्यमानाद वा शमी गर्भाद धुताशनः +   + यस्मिञ जाते महाबाहुः कुन्तीपुत्रॊ युधिष्ठिरः +      अयुतं गा दविजातिभ्यः परादान निष्कांश च तावतः +   + दयितॊ वासुदेवस्य बाल्यात परभृति चाभवत +      पितॄणां चैव सर्वेषां परजानाम इव चन्द्रमाः +   + जन्मप्रभृति कृष्णश च चक्रे तस्य करियाः शुभाः +      स चापि ववृधे बालः शुक्लपक्षे यथा शशी +   + चतुष्पादं दशविधं धनुर्वेदम अरिंदमः +      अर्जुनाद वेद वेदज्ञात सकलं दिव्यमानुषम +   + विज्ञानेष्व अपि चास्त्राणां सौष्ठवे च महाबलः +      करियास्व अपि च सर्वासु विशेषान अभ्यशिक्षयत +   + आगमे च परयॊगे च चक्रे तुल्यम इवात्मनः +      तुतॊष पुत्रं सौभद्रं परेक्षमाणॊ धनंजयः +   + सर्वसंहननॊपेतं सर्वलक्षणलक्षितम +      दुर्धर्षम ऋषभस्कन्धं वयात्ताननम इवॊरगम +   + सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम +      मेघदुन्दुभि निर्घॊषं पूर्णचन्द्रनिभाननम +   + कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ +      ददर्श पुत्रं बीभत्सुर मघवान इव तं यथा +   + पाञ्चाल्य अपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा +      लेभे पञ्च सुतान ��ीराञ शुभान पञ्चाचलान इव +   + युधिष्ठिरात परतिविन्ध्यं सुत सॊमं वृकॊदरात +      अर्जुनाच छरुत कर्माणं शतानीकं च नाकुलिम +   + सहदेवाच छरुत सेनम एतान पञ्च महारथान +      पाञ्चाली सुषुवे वीरान आदित्यान अदितिर यथा +   + शास्त्रतः परतिविन्ध्यं तम ऊचुर विप्रा युधिष्ठिरम +      परप्रहरण जञाने परतिविन्ध्यॊ भवत्व अयम +   + सुते सॊमसहस्रे तु सॊमार्क समतेजसम +      सुत सॊमं महेष्वासं सुषुवे भीमसेनतः +   + शरुतं कर्म महत कृत्वा निवृत्तेन किरीटिना +      जातः पुत्रस तवेत्य एवं शरुतकर्मा ततॊ ऽभवत +   + शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः +      चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम +   + ततस तव अजीजनत कृष्णा नक्षत्रे वह्नि दैवते +      सहदेवात सुतं तस्माच छरुत सेनेति तं विदुः +   + एकवर्षान्तरास तव एव दरौपदेया यशस्विनः +      अन्वजायन्त राजेन्द्र परस्परहिते रताः +   + जातकर्माण्य आनुपूर्व्याच चूडॊपनयनानि च +      चकार विधिवद धौम्यस तेषां भरतसत्तम +   + कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः +      जगृहुः सर्वम इष्वस्त्रम अर्जुनाद दिव्यमानुषम +   + देवगर्भॊपमैः पुत्रैर वयूढॊरस्कैर महाबलैः +      अन्विता राजशार्दूल पाण्डवा मुदम आप्नुवन + + +    + [वै] +       इन्द्रप्रस्थे वसन्तस ते जघ्नुर अन्यान नराधिपान +       शासनाद धृतराष्ट्रस्य राज्ञः शांतनवस्य च +    + आश्रित्य धर्मराजानं सर्वलॊकॊ ऽवसत सुखम +       पुण्यलक्षणकर्माणं सवदेहम इव देहिनः +    + स समं धर्मकामार्थान सिषेवे भरतर्षभः +       तरीन इवात्मसमान बन्धून बन्धुमान इव मानयन +    + तेषां समभिभक्तानां कषितौ देहवताम इव +       बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः +    + अध्येतारं परं वेदाः परयॊक्तारं महाध्वराः +       रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम +    + अधिष्ठानवती लक्ष्मीः परायणवती मतिः +       बन्धुमान अखिलॊ धर्मस तेनासीत पृथिवीक्षिता +    + भरातृभिः सहितॊ राजा चतुर्भिर अधिकं बभौ +       परयुज्यमानैर विततॊ वेदैर इव महाध्वरः +    + तं तु धौम्यादयॊ विप्राः परिवार्यॊपतस्थिरे +       बृहस्पतिसमा मुख्याः परजापतिम इवामराः +    + धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले +       परजानां रेमिरे तुल्यं नेत्राणि हृदयानि च +    + न तु केवलदैवेन परजा भावेन रेमिरे +      यद बभूव मनःकान्तं कर्मणा स चकार तत +   + न हय अयुक्तं न चासत्यं नानृतं न च ���िप्रियम +      भाषितं चारु भाषस्य जज्ञे पार्थस्य धीमतः +   + स हि सर्वस्य लॊकस्य हितम आत्मन एव च +      चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः +   + तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः +      अवसन पृथिवीपालांस तरासयन्तः सवतेजसा +   + ततः कतिपयाहस्य बीभत्सुः कृष्णम अब्रवीत +      उष्णानि कृष्ण वर्तन्ते गच्छामॊ यमुनां परति +   + सुहृज्जनवृतास तत्र विहृत्य मधुसूदन +      सायाह्ने पुनर एष्यामॊ रॊचतां ते जनार्दन +   + [वासु] +      कुन्ती मातर ममाप्य एतद रॊचते यद वयं जले +      सुहृज्जनवृताः पार्थ विहरेम यथासुखम +   + [वै] +      आमन्त्र्य धर्मराजानम अनुज्ञाप्य च भारत +      जग्मतुः पार्थ गॊविन्दौ सुहृज्जनवृतौ ततः +   + विहारदेशं संप्राप्य नानाद्रुमवद उत्तमम +      गृहैर उच्चावचैर युक्तं पुरंदर गृहॊपमम +   + भक्ष्यैर भॊज्यैश च पेयैश च रसवद्भिर महाधनैः +      माल्यैश च विविधैर युक्तं युक्तं वार्ष्णेय पार्थयॊः +   + आविवेशतुर आपूर्णं रत्नैर उच्चावचैः शुभैः +      यथॊपजॊषं सर्वश च जनश चिक्रीड भारत +   + वने काश चिज जले काश चित काश चिद वेश्मसु चाङ्गनाः +      यथा देशं यथा परीतिचिक्रीडुः कृष्ण पार्थयॊः +   + दरौपदी च सुभद्रा च वासांस्य आभरणानि च +      परयच्छेतां महार्हाणि सत्रीणां ते सम मदॊत्कटे +   + काश चित परहृष्टा ननृतुश चुक्रुशुश च तथापराः +      जहसुश चापरा नार्यः पपुश चान्या वरासवम +   + रुरुदुश चापरास तत्र परजघ्नुश च परस्परम +      मन्त्रयाम आसुर अन्याश च रहस्यानि परस्परम +   + वेणुवीणा मृदङ्गानां मनॊज्ञानां च सर्वशः +      शब्देनापूर्यते ह सम तद वनं सुसमृद्धिमत +   + तस्मिंस तथा वर्तमाने कुरु दाशार्हनन्दनौ +      समीपे जग्मतुः कं चिद उद्देशं सुमनॊहरम +   + तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ +      महार्हासनयॊ राजंस ततस तौ संनिषीदतुः +   + तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च +      बहूनि कथयित्वा तौ रेमाते पार्थ माधवौ +   + तत्रॊपविष्टौ मुदितौ नाकपृष्ठे ऽशविनाव इव +      अभ्यगच्छत तदा विप्रॊ वासुदेवधनंजयौ +   + बृहच छाल परतीकाशः परतप्तकनकप्रभः +      हरि पिङ्गॊ हरि शमश्रुः परमाणायामतः समः +   + तरुणादित्यसंकाशः कृष्ण वासा जटाधरः +      पद्मपत्राननः पिङ्गस तेजसा परज्वलन्न इव +   + उपसृष्टं तु तं कृष्णौ भराजमानं दविजॊत्तमम +      अर्जुनॊ वासुदेवश च तूर्णम उत्पत्य तस्थतुः + + +    + [वै] +   ��   सॊ ऽबरवीद अर्जुनं चैव वासुदेवं च सात्वतम +       लॊकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः +    + बराह्मणॊ बहु भॊक्तास्मि भुञ्जे ऽपरिमितं सदा +       भिक्षे वार्ष्णेय पार्थौ वाम एकां तृप्तिं परयच्छताम +    + एवम उक्तौ तम अब्रूतां ततस तौ कृष्ण पाण्डवौ +       केनान्नेन भवांस तृप्येत तस्यान्नस्य यतावहे +    + एवम उक्तः स भगवान अब्रवीत ताव उभौ ततः +       भाषमाणौ तदा वीरौ किम अन्नं करियताम इति +    + नाहम अन्नं बुभुक्षे वै पावकं मां निबॊधतम +       यदन्नम अनुरूपं मे तद युवां संप्रयच्छतम +    + इदम इन्द्रः सदा दावं खाण्डवं परिरक्षति +       तं न शक्नॊम्य अहं दग्धुं रक्ष्यमाणं महात्मना +    + वसत्य अत्र सखा तस्य तक्षकः पन्नगः सदा +       सगणस तत कृते दावं परिरक्षति वज्रभृत +    + तत्र भूतान्य अनेकानि रक्ष्यन्ते सम परसङ्गतः +       तं दिधक्षुर न शक्नॊमि दग्धुं शक्रस्य तेजसा +    + स मां परज्वलितं दृष्ट्वा मेघाम्भॊभिः परवर्षति +       ततॊ दग्धुं न शक्नॊमि दिधक्षुर दावम ईप्सितम +    + स युवाभ्यां सहायाभ्याम अस्त्रविद्भ्यां समागतः +      दहेयं खाण्डवं दावम एतद अन्नं वृतं मया +   + युवां हय उदकधारास ता भूतानि च समन्ततः +      उत्तमास्त्रविदॊ सम्यक सर्वतॊ वारयिष्यथः +   + एवम उक्ते परत्युवाच बीभत्सुर जातवेददम +      दिधक्षुं खाण्डवं दावम अकामस्य शतक्रतॊः +   + उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च +      यैर अहं शक्नुयां यॊद्धुम अपि वज्रधरान बहून +   + धनुर मे नास्ति भगवन बाहुवीर्येण संमितम +      कुर्वतः समरे यत्नं वेगं यद विषहेत मे +   + शरैश च मे ऽरथॊ बहुभिर अक्षयैः कषिप्रम अस्यतः +      न हि वॊढुं रथः शक्तः शरान मम यथेप्सितान +   + अश्वांश च दिव्यान इच्छेयं पाण्डुरान वातरंहसः +      रथं च मेघनिर्घॊषं सूर्यप्रतिम तेजसम +   + तथा कृष्णस्य वीर्येण नायुधं विद्यते समम +      येन नागान पिशामांश च निहन्यान माधवॊ रणे +   + उपायं कर्मणः सिद्धौ भगवन वक्तुम अर्हसि +      निवारयेयं येनेन्द्रं वर्षमाणं महावने +   + पौरुषेण तु यत कार्यं तत कर्तारौ सवपावक +      करणानि समर्थानि भगवन दातुम अर्हसि + + +    + [वै] +       एवम उक्तस तु भगवान धूमकेतुर हुताशनः +       चिन्तयाम आस वरुणं लॊकपालं दिदृक्षया +       आदित्यम उदके देवं निवसन्तं जलेश्वरम +    + स च तच चिन्तितं जञात्वा दर्शयाम आस पावकम +       तम अब्रवीद धूमकेतुः परतिपूज��य जलेश्वरम +       चतुर्थं लॊकपालानां रक्षितारं महेश्वरम +    + सॊमेन राज्ञा यद दत्तं धनुश चैवेषुधी च ते +       तत परयच्छॊभयं शीघ्रं रथं च कपिलक्षणम +    + कार्यं हि सुमहत पार्थॊ गाण्डीवेन करिष्यति +       चक्रेण वासुदेवश च तन मदर्थे परदीयताम +       ददानीत्य एव वरुणः पावकं परत्यभाषत +    + ततॊ ऽदभुतं महावीर्यं यशः कीर्तिविवर्धनम +       सर्वशस्त्रैर अनाधृष्यं सर्वशस्त्रप्रमाथि च +       सर्वायुधमहामात्रं परसेना परधर्षणम +    + एकं शतसहस्रेण संमितं राष्ट्रवर्धनम +       चित्रम उच्चावचैर वर्णैः शॊभितं शलक्ष्णम अव्रणम +    + देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः +       परादाद वै धनु रत्नं तद अक्षय्यौ च महेषुधी +    + रथं च दिव्याश्वयुजं कपिप्रवर केतनम +       उपेतं राजतैर अश्वैर गान्धर्वैर हेममालिभिः +       पाण्डुराभ्रप्रतीकाशैर मनॊ वायुसमैर जवे +    + सर्वॊपकरणैर युक्तम अजय्यं देवदानवैः +       भानुमन्तं महाघॊषं सर्वभूतमनॊहरम +    + ससर्ज यत सवतपसा भौवनॊ भुवन परभुः +      परजापतिर अनिर्देश्यं यस्य रूपं रवेर इव +   + यं सम सॊमः समारुह्य दानवान अजयत परभुः +      नगमेघप्रतीकाशं जवलन्तम इव च शरिया +   + आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा +      तापनीया सुरुचिरा धवजयष्टिर अनुत्तमा +   + तस्यां तु वानरॊ दिव्यः सिंहशार्दूललक्षणः +      विनर्दन्न इव तत्रस्थः संस्थितॊ मूर्ध्न्य अशॊभत +   + धवजे भूतानि तत्रासन विविधानि महान्ति च +      नादेन रिपुसैन्यानां येषां संज्ञा परणश्यति +   + स तं नानापताकाभिः शॊभितं रथम उत्तमम +      परदक्षिणम उपावृत्य दैवतेभ्यः परणम्य च +   + संनद्धः कवची खड्गी बद्धगॊधाङ्गुलि तरवान +      आरुरॊह रथं पार्थॊ विमानं सुकृती यथा +   + तच च दिव्यं धनुःश्रेष्ठं बरह्मणा निर्मितं पुरा +      गाण्डीवम उपसंगृह्य बभूव मुदितॊ ऽरजुनः +   + हुताशनं नमस्कृत्य ततस तद अपि वीर्यवान +      जग्राह बलम आस्थाय जयया च युयुजे धनुः +   + मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह +      ये ऽशृण्वन कूजितं तत्र तेषां वै वयथितं मनः +   + लब्ध्वा रथं धनुश चैव तथाक्षय्यौ महेषुधी +      बभूव कल्यः कौन्तेयः परहृष्टः साह्यकर्मणि +   + वज्रनाभं ततश चक्रं ददौ कृष्णाय पावकः +      आग्नेयम अस्त्रं दयितं स च कल्यॊ ऽभवत तदा +   + अब्रवीत पावकैश चैनम एतेन मधुसूदन +      अमानुषान अपि रणे विजेष्यसि न संशयः + �� + अनेन तवं मनुष्याणां देवानाम अपि चाहवे +      रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा +      भविष्यसि न संदेहः परवरारि निबर्हणे +   + कषिप्तं कषिप्तं रणे चैतत तवया माधव शत्रुषु +      हत्वाप्रतिहतं संख्ये पाणिम एष्यति ते पुनः +   + वरुणश च ददौ तस्मै गदाम अशनिनिःस्वनाम +      दैत्यान्त करणीं घॊरां नाम्ना कौमॊदकीं हरेः +   + ततः पावकम अब्रूतां परहृष्टौ कृष्ण पाण्डवौ +      कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ धवजिनाव अपि +   + कल्यौ सवॊ भगवन यॊद्धुम अपि सर्वैः सुरासुरैः +      किं पुनर वज्रिणैकेन पन्नगार्थे युयुत्सुना +   + [आर्ज] +      चक्रम अस्त्रं च वार्ष्णेयॊ विसृजन युधि वीर्यवान +      तरिषु लॊकेषु तन नास्ति यन न जीयाज जनार्दनः +   + गाण्डीवं धनुर आदाय तथाक्षय्यौ महेषुधी +      अहम अप्य उत्सहे लॊकान विजेतुं युधि पावक +   + सर्वतः परिवार्यैनं दावेन महता परभॊ +      कामं संप्रज्वलाद्यैव कल्यौ सवः साह्यकर्मणि +   + [वै] +      एवम उक्तः स भगवान दाशार्हेणार्जुनेन च +      तैजसं रूपम आस्थाय दावं दग्धुं परचक्रमे +   + सर्वतः परिवार्याथ सप्तार्चिर जवलनस तदा +      ददाह खाण्डवं करुद्धॊ युगान्तम इव दर्शयन +   + परिगृह्य समाविष्टस तद वनं भरतर्षभ +      मेघस्तनित निर्घॊषं सर्वभूतानि निर्दहन +   + दह्यतस तस्य विबभौ रूपं दावस्य भारत +      मेरॊर इव नगेन्द्रस्य काञ्चनस्य महाद्युतेः + + +    + [वै] +       तौ रथाभ्यां नरव्याघ्रौ दावस्यॊभयतः सथितौ +       दिक्षु सर्वासु भूतानां चक्राते कदनं महत +    + यत्र यत्र हि दृश्यन्ते पराणिनः खाण्डवालयाः +       पलायन्तस तत्र तत्र तौ वीरौ पर्यधावताम +    + छिद्रं हि न परपश्यन्ति रथयॊर आशु विक्रमात +       आविद्धाव इव दृश्येते रथिनौ तौ रथॊत्तमौ +    + खाण्डवे दह्यमाने तु भूतान्य अथ सहस्रशः +       उत्पेतुर भैरवान नादान विनदन्तॊ दिशॊ दश +    + दग्धैक देशा बहवॊ निष्टप्ताश च तथापरे +       सफुटिताक्षा विशीर्णाश च विप्लुताश च विचेतसः +    + समालिङ्ग्य सुतान अन्ये पितॄन मातॄंस तथापरे +       तयक्तुं न शेकुः सनेहेन तथैव निधनं गताः +    + विकृतैर दर्शनैर अन्ये समुपेतुः सहस्रशः +       तत्र तत्र विघूर्णन्तः पुनर अग्नौ परपेदिरे +    + दग्धपक्षाक्षि चरणा विचेष्टन्तॊ महीतले +       तत्र तत्र सम दृश्यन्ते विनश्यन्तः शरीरिणः +    + जलस्थानेषु सर्वेषु कवाथ्यमानेषु भारत +       गतसत्त्वाः सम दृश्यन्ते कूर्ममत्स्याः सहस्रशः +    + शरीरैः संप्रदीप्तैश च देहवन्त इवाग्नयः +      अदृश्यन्त वने तस्मिन पराणिनः पराणसंक्षये +   + तांस तथॊत्पततः पार्थः शरैः संछिद्य खण्डशः +      दीप्यमाने ततः परास्यत परहसन कृष्णवर्त्मनि +   + ते शराचित सर्वाङ्गा विनदन्तॊ महारवान +      ऊर्ध्वम उत्पत्य वेगेन निपेतुः पावके पुनः +   + शरैर अभ्याहतानां च दह्यतां च वनौकसाम +      विरावः शरूयते ह सम समुद्रस्येव मथ्यतः +   + वह्नेश चापि परहृष्टस्य खम उत्पेतुर महार्चिषः +      जनयाम आसुर उद्वेगं सुमहान्तं दिवौकसाम +   + ततॊ जग्मुर महात्मानः सर्व एव दिवौकसः +      शरणं देवराजानं सहस्राक्षं पुरंदरम +   + [देवाह] +      किं नव इमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना +      कच चिन न संक्षयः पराप्तॊ लॊकानाम अमरेश्वर +   + [वै] +      तच छरुत्वा वृत्रहा तेभ्यः सवयम एवान्ववेक्ष्य च +      खाण्डवस्य विमॊक्षार्थं परययौ हरिवाहनः +   + महता मेघजालेन नानारूपेण वज्रभृत +      आकाशं समवस्तीर्य परववर्ष सुरेश्वरः +   + ततॊ ऽकषमात्रा विसृजन धाराः शतसहस्रशः +      अभ्यवर्षत सहस्राक्षः पावकं खाण्डवं परति +   + असंप्राप्तास तु ता धारास तेजसा जातवेदसः +      ख एव समशुष्यन्त न काश चित पावकं गताः +   + ततॊ नमुचिहा करुद्धॊ भृशम अर्चिष्मतस तदा +      पुनर एवाभ्यवर्षत तम अम्भः परविसृजन बहु +   + अर्चिर धाराभिसंबद्धं धूमविद्युत समाकुलम +      बभूव तद वनं घॊरं सतनयित्नुसघॊषवत + + +    + [वै] +       तस्याभिवर्षतॊ वारि पाण्डवः परत्यवारयत +       शरवर्षेण बीभत्सुर उत्तमास्त्राणि दर्शयन +    + शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः +       छादयाम आस तद वर्षम अपकृष्य ततॊ वनात +    + न च सम किं चिच छक्नॊति भूतं निश्चरितं ततः +       संछाद्यमाने खगमैर अस्यता सव्यसाचिना +    + तक्षकस तु न तत्रासीत सर्पराजॊ महाबलः +       दह्यमाने वने तस्मिन कुरुक्षेत्रे ऽभवत तदा +    + अश्वसेनस तु तत्रासीत तक्षकस्य सुतॊ बली +       स यत्नम अकरॊत तीव्रं मॊक्षार्थं हव्यवाहनात +    + न शशाक विनिर्गन्तुं कौन्तेय शरपीडितः +       मॊक्षयाम आस तं माता निगीर्य भुजगात्मजा +    + तस्य पूर्वं शिरॊ गरस्तं पुच्छम अस्य निगीर्यते +       ऊर्ध्वम आचक्रमे सा तु पन्नगी पुत्रगृद्धिनी +    + तस्यास तीक्ष्णेन भल्लेन पृथु धारेण पाण्डवः +       शिरश चिच्छेद गच्छन्त्यास ताम अपश्यत सुरेश्वर�� +    + तं मुमॊचयिषुर वज्री वातवर्षेण पाण्डवम +       मॊहयाम आस तत कालम अश्वसेनस तवम उच्यते +    + तां च मायां तदा दृष्ट्वा घॊरां नागेन वञ्चितः +      दविधा तरिधा च चिच्छेद खगतान एव भारत +   + शशाप तं च संक्रुद्धॊ बीभत्सुर जिह्मगामिनम +      पावकॊ वासुदेवश च अप्रतिष्ठॊ भवेद इति +   + ततॊ जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः +      यॊधयाम आस संक्रुद्धॊ वञ्चनां ताम अनुस्मरन +   + देवराड अपि तं दृष्ट्वा संरब्धम इव फल्गुनम +      सवम अस्त्रम असृजद दीप्तं यत ततानाखिलं नभः +   + ततॊ वायुर महाघॊषः कषॊभयन सर्वसागरान +      वियत्स्थॊ ऽजनयन मेघाञ जलधारा मुच आकुलान +   + तद विघातार्थम असृजद अर्जुनॊ ऽपय अस्त्रम उत्तमम +      वायव्यम एवाभिमन्त्र्य परतिपत्तिविशारदः +   + तेनेन्द्राशनि मेघानां वीर्यौजस तद्विनाशितम +      जलधाराश च ताः शेषं जग्मुर नेशुश च विद्युतः +   + कषणेन चाभवद वयॊम संप्रशान्त रजस तमः +      सुखशीतानिल गुणं परकृतिस्थार्क मण्डलम +   + निष्प्रतीकार हृष्टश च हुतभुग विविधाकृतिः +      परजज्वालातुलार्चिष्मान सवनादैः पूरयञ जगत +   + कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावम अहं कृताः +      समुत्पेतुर अथाकाशं सुपर्णाद्याः पतत्रिणः +   + गरुडा वज्रसदृशैः पक्षतुण्ड नखैस तथा +      परहर्तुकामाः संपेतुर आकाशात कृष्ण पाण्डवौ +   + तथैवॊरग संघाताः पाण्डवस्य समीपतः +      उत्सृजन्तॊ विषं घॊरं निश्चेरुर जवलिताननाः +   + तांश चकर्त शरैः पार्थः सरॊषान दृश्यखे चरान +      विवशाश चापतन दीप्तं देहाभावाय पावकम +   + ततः सुराः सगन्धर्वा यक्षराक्षस पन्नगाः +      उत्पेतुर नादम अतुलम उत्सृजन्तॊ रणार्थिणः +   + अयः कणप चक्राश्म भुशुण्ड्य उद्यतबाहवः +      कृष्ण पार्थौ जिघांसन्तः करॊधसंमूर्च्छितौजसः +   + तेषाम अभिव्याहरतां शस्त्रवर्षणं च मुञ्चताम +      परममाथॊत्तमाङ्गानि बीभत्सुर निशितैः शरैः +   + कृष्णश च सुमहातेजाश चक्रेणारि निहा तदा +      दैत्यदानव संघानां चकार कदनं महत +   + अथापरे शरैर विद्धाश चक्रवेगेरितास तदा +      वेलाम इव समासाद्य वयातिष्ठन्त महौजसः +   + ततः शक्रॊ ऽभिसंक्रुद्धस तरिदशानां महेश्वरः +      पाण्डुरं गजम आस्थाय ताव उभौ समभिद्रवत +   + अशनिं गृह्य तरसा वज्रम अस्त्रम अवासृजत +      हताव एताव इति पराह सुरान असुरसूदनः +   + ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम +      ��गृहुः सर्वशस्त्राणि सवानि सवानि सुरास तदा +   + कालदण्डं यमॊ राजा शिबिकां च धनेश्वरः +      पाशं च वरुणस तत्र विचक्रं च तथा शिवः +   + ओषधीर दीप्यमानाश च जगृहाते ऽशविनाव अपि +      जगृहे च धनुर धाता मुसलं च जयस तथा +   + पर्वतं चापि जग्राह करुद्धस तवष्टा महाबलः +      अंशस तु शक्तिं जग्राह मृत्युर देवः परश्वधम +   + परगृह्य परिघं घॊरं विचचारार्यमा अपि +      मित्रश च कषुर पर्यन्तं चक्रं गृह्य वयतिष्ठत +   + पूषा भगश च संक्रुद्धः सविता च विशां पते +      आत्तकार्मुकनिस्त्रिंशाः कृष्ण पार्थाव अभिद्रुताः +   + रुद्राश च वसवश चैव मरुतश च महाबलाः +      विश्वे देवास तथा साध्या दीप्यमानाः सवतेजसा +   + एते चान्ये च बहवॊ देवास तौ पुरुषॊत्तमौ +      कृष्ण पार्थौ जिघांसन्तः परतीयुर विविधायुधाः +   + तत्राद्भुतान्य अदृश्यन्त निमित्तानि महाहवे +      युगान्तसमरूपाणि भूतॊत्सादाय भारत +   + तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ +      अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ +   + आगतांश चैव तान दृष्ट्वा देवान एकैकशस ततः +      नयवारयेतां संक्रुद्धौ बाणैर वर्जॊपमैस तदा +   + असकृद भग्नसंकल्पाः सुराश च बहुशः कृताः +      भयाद रणं परित्यज्य शक्रम एवाभिशिश्रियुः +   + दृष्ट्वा निवारितान देवान माधवेनार्जुनेन च +      आश्चर्यम अगमस तत्र मुनयॊ दिवि विष्ठिताः +   + शक्रश चापि तयॊर वीर्यम उपलभ्यासकृद रणे +      बभूव परमप्रीतॊ भूयश चैताव अयॊधयत +   + ततॊ ऽशमवर्षं सुमहद वयसृजत पाकशासनः +      भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः +      तच छरैर अर्जुनॊ वर्षं परतिजघ्ने ऽतयमर्षणः +   + विफलं करियमाणं तत संप्रेक्ष्य च शतक्रतुः +      भूयः संवर्धयाम आस तद वर्षं देवराड अथ +   + सॊ ऽशमवर्षं महावेगैर इषुभिः पाकशासनिः +      विलयं गमयाम आस हर्षयन पितरं तदा +   + समुत्पाट्य तु पाणिभ्यां मन्दराच छिखरं महत +      सद्रुमं वयसृजच छक्रॊ जिघांसुः पाण्डुनन्दनम +   + ततॊ ऽरजुनॊ वेगवद्भिर जवलिताग्रैर अजिह्मगैः +      बाणैर विध्वंसयाम आस गिरेः शृङ्गं सहस्रधा +   + गिरेर विशीर्यमाणस्य तस्य रूपं तदा बभौ +      सार्कचन्द्र गरहस्येव नभसः परविशीर्यतः +   + तेनावाक पतता दावे शैलेन महता भृशम +      भूय एव हतास तत्र पराणिनः खाण्डवालयाः + + +    + [वै] +       तथा शैलनिपातेन भीषिताः खाण्डवालयाः +       दानवा राक्षसा नागास तरक्ष्वृक���षवनौकसः +       दविपाः परभिन्नाः शार्दूलाः सिंहाः केसरिणस तथा +    + मृगाश च महिषाश चैव शतशः पक्षिणस तथा +       समुद्विग्ना विससृपुस तथान्या भूतजातयः +    + तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ +       उत्पातनाद अशब्देन संत्रासित इवाभवन +    + सवतेजॊ भास्वरं चक्रम उत्ससर्ज जनार्दनः +       तेन ता जातयः कषुद्राः सदानव निशाचराः +       निकृत्ताः शतशः सर्वा निपेतुर अनलं कषणात +    + अदृश्यन राक्षसास तत्र कृष्ण चक्रविदारिताः +       वसा रुधिरसंपृक्ताः संध्यायाम इव तॊयदाः +    + पिशाचान पक्षिणॊ नागान पशूंश चापि सहस्रशः +       निघ्नंश चरति वार्ष्णेयः कालवत तत्र भारत +    + कषिप्तं कषिप्तं हि तच चक्रं कृष्णस्यामित्र घातिनः +       हत्वानेकानि सत्त्वानि पाणिम एति पुनः पुनः +    + तथा तु निघ्नतस तस्य सर्वसत्त्वानि भारत +       बभूव रूपम अत्युग्रं सर्वभूतात्मनस तदा +    + समेतानां च देवानां दानवानां च सर्वशः +       विजेता नाभवत कश चित कृष्ण पाण्डवयॊर मृधे +    + तयॊर बलात परित्रातुं तं दावं तु यदा सुराः +      नाशक्नुवञ शमयितुं तदाभूवन पराङ्मुखाः +   + शतक्रतुश च संप्रेक्ष्य विमुखान देवता गणान +      बभूवावस्थितः परीतः परशंसन कृष्ण पाण्डवौ +   + निवृत्तेषु तु देवेषु वाग उवाचाशरीरिणी +      शतक्रतुम अभिप्रेक्ष्य महागम्भीर निःस्वना +   + न ते सखा संनिहितस तक्षकः पन्नगॊत्तमः +      दाहकाले खाण्डवस्य कुरुक्षेत्रं गतॊ हय असौ +   + न च शक्यॊ तवया जेतुं युद्धे ऽसमिन समवस्थितौ +      वासुदेवार्जुनौ शक्र निबॊधेदं वचॊ मम +   + नरनारायणौ देवौ ताव एतौ विश्रुतौ दिवि +      भवान अप्य अभिजानाति यद वीर्यौ यत पराक्रमौ +   + नैतौ शक्यौ दुराधर्षौ विजेतुम अजितौ युधि +      अपि सर्वेषु लॊकेषु पुराणाव ऋषिसत्तमौ +   + पूजनीयतमाव एताव अपि सर्वैः सुरासुरैः +      सयक्षरक्षॊगन्धर्वनरकिंनर पन्नगैः +   + तस्माद इतः सुरैः सार्धं गन्तुम अर्हसि वासव +      दिष्टं चाप्य अनुपश्यैतत खाण्डवस्य विनाशनम +   + इति वाचम अभिश्रुत्य तथ्यम इत्य अमरेश्वरः +      कॊपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा +   + तं परस्थितं महात्मानं समवेक्ष्य दिवौकसः +      तवरिताः सहिता राजन्न अनुजग्मुः शतक्रतुम +   + देवराजं तदा यान्तं सह देवैर उदीक्ष्य तु +      वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः +   + देवराजे गते राजन परहृष्टौ कृष्ण पा��्डवौ +      निर्विशङ्कं पुनर दावं दाहयाम आसतुस तदा +   + स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान +      वयधमच छरसंपातैः पराणिनः खाण्डवालयान +   + न च सम किं चिच छक्नॊति भूतं निश्चरितं ततः +      संछिद्यमानम इषुभिर अस्यता सव्यसाचिना +   + नाशकंस तत्र भूतानि महान्त्य अपि रणे ऽरजुनम +      निरीक्षितुम अमॊघेषुं करिष्यन्ति कुतॊ रणम +   + शतेनैकं च विव्याध शतं चैकेन पत्त्रिणा +      वयसवस ते ऽपतन्न अग्नौ साक्षात कालहता इव +   + न चालभन्त ते शर्म रॊधःसु विषमेषु च +      पितृदेव निवासेषु संतापश चाप्य अजायत +   + भूतसंघ सहस्राश च दीनाश चक्रुर महास्वनम +      रुरुवुर वारणाश चैव तथैव मृगपक्षिणः +      तेन शब्देन वित्रेसुर गङ्गॊदधि चरा झषाः +   + न हय अर्जुनं महाबाहुं नापि कृष्णं महाबलम +      निरीक्षितुं वै शक्नॊति कश चिद यॊद्धुं कुतः पुनः +   + एकायनगता ये ऽपि निष्पतन्त्य अत्र के चन +      राक्षसान दानवान नागाञ जघ्ने चक्रेण तान हरिः +   + ते विभिन्नशिरॊ देहाश चक्रवेगाद गतासवः +      पेतुर आस्ये महाकाया दीप्तस्य वसुरेतसः +   + स मांसरुधिरौघैश च मेदौघैश च समीरितः +      उपर्य आकाशगॊ वह्निर विधूमः समदृश्यत +   + दीप्ताक्षॊ दीप्तजिह्वश च दीप्तव्यात्त महाननः +      दीप्तॊर्ध्व केशः पिङ्गाक्षः पिबन पराणभृतां वसाम +   + तां स कृष्णार्जुन कृतां सुधां पराप्य हुताशनः +      बभूव मुदितस तृप्तः परां निर्वृतिम आगतः +   + अथासुरं मयं नाम तक्षकस्य निवेशनात +      विप्रद्रवन्तं सहसा ददर्श मधुसूदनः +   + तम अग्निः परार्थयाम आस दिधक्षुर वातसारथिः +      देहवान वै जटी भूत्वा नदंश च जलदॊ यथा +      जिघांसुर वासुदेवश च चक्रम उद्यम्य विष्ठितः +   + सचक्रम उद्यतं दृष्ट्वा दिधक्षुं च हुताशनम +      अभिधावार्जुनेत्य एवं मयश चुक्रॊश भारत +   + तस्य भीतस्वनं शरुत्वा मा भैर इति धनंजयः +      परत्युवाच मयं पार्थॊ जीवयन्न इव भारत +   + तं पार्थेनाभये दत्ते नमुचेर भरातरं मयम +      न हन्तुम ऐच्छद दाशार्हः पावकॊ न ददाह च +   + तस्मिन वने दह्यमाने षड अग्निर न ददाह च +      अश्वसेनं मयं चापि चतुरः शार्ङ्गकान इति + + +    + [ज] +       किमर्थं शार्ङ्गकान अग्निर न ददाह तथागते +       तस्मिन वने दह्यमाने बरह्मन्न एतद वदाशु मे +    + अदाहे हय अश्वसेनस्य दानवस्य मयस्य च +       कारणं कीर्तितं बरह्मञ शार्ङ्गकानां न कीर्तितम +    + तद एतद अद्भुतं बरह्मञ श��र्ङ्गानाम अविनाशनम +       कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः +    + [वै] +       यदर्थं शार्ङ्गकान अग्निर न ददाह तथागते +       तत ते सर्वं यथावृत्तं कथयिष्यामि भारत +    + धर्मज्ञानां मुख्यतमस तपस्वी संशितव्रतः +       आसीन महर्षिः शरुतवान मन्दपाल इति शरुतः +    + स मार्गम आस्थितॊ राजन्न ऋषीणाम ऊर्ध्वरेतसाम +       सवाध्यायवान धर्मरतस तपस्वी विजितेन्द्रियः +    + स गत्वा तपसः पारं देहम उत्सृज्य भारत +       जगाम पितृलॊकाय न लेभे तत्र तत फलम +    + स लॊकान अफलान दृष्ट्वा तपसा निर्जितान अपि +       पप्रच्छ धर्मराजस्य समीपस्थान दिवौकसः +    + किमर्थम आवृता लॊका ममैते तपसार्जिताः +       किं मया न कृतं तत्र यस्येदं कर्मणः फलम +    + तत्राहं तत करिष्यामि यदर्थम इदम आवृतम +      फलम एतस्य तपसः कथयध्वं दिवौकसः +   + [देवाह] +      ऋणिनॊ मानवा बरह्मञ जायन्ते येन तच छृणु +      करियाभिर बरह्मचर्येण परजया च न संशयः +   + तद अपाक्रियते सर्वं यज्ञेन तपसा सुतैः +      तपस्वी यज्ञकृच चासि न तु ते विद्यते परजा +   + त इमे परसवस्यार्थे तव लॊकाः समावृताः +      परजायस्व ततॊ लॊकान उपभॊक्तासि शाश्वतान +   + पुन नाम्नॊ नरकात पुत्रस तरातीति पितरं मुने +      तस्माद अपत्यसंताने यतस्व दविजसत्तम +   + [वै] +      तच छरुत्वा मन्दपालस तु तेषां वाक्यं दिवौकसाम +      कव नु शीघ्रम अपत्यं सयाद बहुलं चेत्य अचिन्तयत +   + स चिन्तयन्न अभ्यगच्छद बहुल परसवान खगान +      शार्ङ्गिकां शार्ङ्गकॊ भूत्वा जरितां समुपेयिवान +   + तस्यां पुत्रान अजनयच चतुरॊ बरह्मवादिनः +      तान अपास्य स तत्रैव जगाम लपितां परति +      बालान सुतान अण्ड गतान मात्रा सह मुनिर वने +   + तस्मिन गते महाभागे लपितां परति भारत +      अपत्यस्नेहसंविग्ना जरिता बह्व अचिन्तयत +   + तेन तयक्तान असंत्याज्यान ऋषीन अण्ड गतान वने +      नाजहत पुत्रकान आर्ता जरिता खाण्डवे नृप +      बभार चैतान संजातान सववृत्त्या सनेहविक्लवा +   + ततॊ ऽगनिं खाण्डवं दग्धुम आयान्तं दृष्टवान ऋषिः +      मन्दपालश चरंस तस्मिन वने लपितया सह +   + तं संकल्पं विदित्वास्य जञात्वा पुत्रांश च बालकान +      सॊ ऽभितुष्टाव विप्रर्षेर बराह्मणॊ जातवेदसम +      पुत्रान परिददद भीतॊ लॊकपालं महौजसम +   + [मन्दपाल] +      तवम अग्ने सर्वदेवानां मुखं तवम असि हव्यवाट +      तवम अन्तः सर्वभूतानां गूढश चरसि पावक +   + तवम एकम आहुः कवयस तवाम आहुस तरिविधं पुनः +      तवाम अष्टधा कल्पयित्वा यज्ञवाहम अकल्पयन +   + तवया सृष्टम इदं विश्वं वदन्ति परमर्षयः +      तवदृते हि जगत कृत्स्नं सद्यॊ न सयाद धुताशन +   + तुभ्यं कृत्वा नमॊ विप्राः सवकर्म विजितां गतिम +      गच्छन्ति सह पत्नीभिः सुतैर अपि च शाश्वतीम +   + तवाम अग्ने जलदान आहुः खे विषक्तान सविद्युतः +      दहन्ति सर्वभूतानि तवत्तॊ निष्क्रम्य हायनाः +   + जातवेदस तवैवेयं विश्वसृष्टिर महाद्युते +      तवैव कर्म विहितं भूतं सर्वं चराचरम +   + तवयापॊ विहिताः पूर्वं तवयि सर्वम इदं जगत +      तवयि हव्यं च कव्यं च यथावत संप्रतिष्ठितम +   + अग्ने तवम एव जवलनस तवं धाता तवं बृहस्पतिः +      तवम अश्विनौ यमौ मित्रः सॊमस तवम असि चानिलः +   + [वै] +      एवं सतुतस ततस तेन मन्दपालेन पावकः +      तुतॊष तस्य नृपते मुनेर अमिततेजसः +      उवाच चैनं परीतात्मा किम इष्टं करवाणि ते +   + तम अब्रवीन मन्दपालः पराञ्जलिर हव्यवाहनम +      परदहन खाण्डवं दावं मम पुत्रान विसर्जय +   + तथेति तत परतिश्रुत्य भगवान हव्यवाहनः +      खाण्डवे तेन कालेन परजज्वाल दिधक्षया + + +    + [वै] +       ततः परज्वलिते शुक्रे शार्ङ्गकास ते सुदुःखिताः +       वयथिताः परमॊद्विग्ना नाधिजग्मुः परायणम +    + निशाम्य पुत्रकान बालान माता तेषां तपस्विनी +       जरिता दुःखसंतप्ता विललाप नरेश्वर +    + अयम अग्निर दहन कक्षम इत आयाति भीषणः +       जगत संदीपयन भीमॊ मम दुःखविवर्धनः +    + इमे च मां कर्षयन्ति शिशवॊ मन्दचेतसः +       अबर्हाश चरणैर हीनाः पूर्वेषां नः परायणम +       तरासयंश चायम आयाति लेलिहानॊ महीरुहान +    + अशक्तिमत्त्वाच च सुता न शक्ताः सरणे मम +       आदाय च न शक्तास्मि पुत्रान सरितुम अन्यतः +    + न च तयक्तुम अहं शक्ता हृदयं दूयतीव मे +       कं नु जह्याम अहं पुत्रं कम आदाय वरजाम्य अहम +    + किं नु मे सयात कृतं कृत्वा मन्यध्वं पुत्रकाः कथम +       चिन्तयाना विमॊक्षं वॊ नाधिगच्छामि किं चन +       छादयित्वा च वॊ गात्रैः करिष्ये मरणं सह +    + जरितारौ कुलं हीदं जयेष्ठत्वेन परतिष्ठितम +       सारिसृक्वः परजायेत पितॄणां कुलवर्धनः +    + सतम्ब मित्रस तपः कुर्याद दरॊणॊ बरह्मविद उत्तमः +       इत्य एवम उक्त्वा परययौ पिता वॊ निर्घृणः पुरा +    + कम उपादाय शक्येत गन्तुं कस्यापद उत्तमा +      किं नु कृत्वा कृतं कार्यं भवेद इति च विह्वला +   + नापश्यत सवधिया मॊक्षं सवसुतानां तदानलात +      एवं बरुवन्तीं शार्ङ्गास ते परत्यूचुर अथ मातरम +   + सनेहम उत्सृज्य मातस तवं पत यत्र न हव्यवाट +      अस्मासु हि विनष्टेषु भवितारः सुतास तव +      तवयि मातर विनष्टायां न नः सयात कुलसंततिः +   + अन्ववैक्ष्यैतद उभयं कषमं सयाद यत कुलस्य नः +      तद वै कर्तुं परः कालॊ मातर एष भवेत तव +   + मा वै कुलविनाशाय सनेहं कार्षीः सुतेषु नः +      न हीदं कर्म मॊघं सयाल लॊककामस्य नः पितुः +   + [जरिता] +      इदम आखॊर बिलं भूमौ वृक्षस्यास्य समीपतः +      तद आविशध्वं तवरिता वह्नेर अत्र न वॊ भयम +   + ततॊ ऽहं पांसुना छिद्रम अपिधास्यामि पुत्रकाः +      एवं परतिकृतं मन्ये जवलतः कृष्णवर्त्मनः +   + तत एष्याम्य अतीते ऽगनौ विहर्तुं पांसुसंचयम +      रॊचताम एष वॊपायॊ विमॊक्षाय हुताशनात +   + [षार्न्गकाह] +      अबर्हान मांसभूतान नः करव्यादाखुर विनाशयेत +      पश्यमाना भयम इदं न शक्ष्यामॊ निषेवितुम +   + कथम अग्निर न नॊ दह्यात कथम आखुर न भक्षयेत +      कथं न सयात पिता मॊघः कथं माता धरियेत नः +   + बिल आखॊर विनाशः सयाद अग्नेर आकाशचारिणाम +      अन्ववेक्ष्यैतद उभयं शरेयान दाहॊ न भक्षणम +   + गर्हितं मरणं नः सयाद आखुना खादता बिले +      शिष्टाद इष्टः परित्यागः शरीरस्य हुताशनात + + +    + [जरिता] +       अस्माद बिलान निष्पतितं शयेन आखुं जहार तम +       कषुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः +    + [षार्न्गकाह] +       न हृतं तं वयं विद्मः शयेनेनाखुं कथं चन +       अन्ये ऽपि भवितारॊ ऽतर तेभ्यॊ ऽपि भयम एव नः +    + संशयॊ हय अग्निर आगच्छेद दृष्टं वायॊर निवर्तनम +       मृत्युर नॊ बिलवासिभ्यॊ भवेन मातर असंशयम +    + निःसंशयात संशयितॊ मृत्युर मातर विशिष्यते +       चर खे तवं यथान्यायं पुत्रान वेत्स्यसि शॊभनान +    + [जरिता] +       अहं वै शयेनम आयान्तम अद्राक्षं बिलम अन्तिकात +       संचरन्तं समादाय जहाराखुं बिलाद बली +    + तं पतन्तम अखं शयेनं तवरिता पृष्ठतॊ ऽनवगाम +       आशिषॊ ऽसय परयुञ्जाना हरतॊ मूषकं बिलात +    + यॊ नॊ दवेष्टारम आदाय शयेनराजप्रधावसि +       भव तवं दिवम आस्थाय निरमित्रॊ हिरण्मयः +    + यदा स भक्षितस तेन कषुधितेन पतत्रिणा +       तदाहं तम अनुज्ञाप्य परत्युपायां गृहान परति +    + परविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वॊ भयम +       शयेनेन मम पश्यन्त्या हृत आखुर न संशयः +    + [षार्न्गका���] +      न विद्म वै वयं मातर हृतम आखुम इतः पुरा +      अविज्ञाय न शक्ष्यामॊ बिलम आविशतुं वयम +   + [जरिता] +      अहं हि तं परजानामि हृतं शयेनेन मूषकम +      अत एव भयं नास्ति करियतां वचनं मम +   + [षार्न्गकाह] +      न तवं मिथ्यॊपचारेण मॊक्षयेथा भयं महत +      समाकुलेषु जञानेषु न बुद्धिकृतम एव तत +   + न चॊपकृतम अस्माभिर न चास्मान वेत्थ ये वयम +      पीड्यमाना भरस्य अस्मान का सती के वयं तव +   + तरुणी दर्शनीयासि समर्था भर्तुर एषणे +      अनुगच्छ सवभर्तारं पुत्रान आप्स्यसि शॊभनान +   + वयम अप्य अग्निम आविश्य लॊकान पराप्स्यामहे शुभान +      अथास्मान न दहेद अग्निर आयास तवं पुनर एव नः +   + [वै] +      एवम उक्ता ततः शार्ङ्गी पुत्रान उत्सृज्य खाण्डवे +      जगाम तवरिता देशं कषेमम अग्नेर अनाश्रयम +   + ततस तीक्ष्णार्चिर अभ्यागाज जवलितॊ हव्यवाहनः +      यत्र शार्ङ्गा बभूवुस ते मन्दपालस्य पुत्रकाः +   + ते शार्ङ्गा जवलनं दृष्ट्वा जवलितं सवेन तेजसा +      जरितारिस ततॊ वाचं शरावयाम आस पावकम + + +    + [जरितारि] +       पुरतः कृच्छ्रकालस्य धीमाञ जागर्ति पूरुषः +       स कृच्छ्रकालं संप्राप्य वयथां नैवैति कर्हि चित +    + यस तु कृच्छ्रम असंप्राप्तं विचेता नावबुध्यते +       स कृच्छ्रकाले वयथितॊ न परजानाति किं चन +    + [सारिसृक्व] +       धीरस तवम असि मेधावी पराणकृच्छ्रम इदं च नः +       शूरः पराज्ञॊ बहूनां हि भवत्य एकॊ न संशयः +    + [सतम्बमित्र] +       जयेष्ठस तराता भवति वै जयेष्ठॊ मुञ्चति कृच्छ्रतः +       जयेष्ठश चेन न परजानाति कनीयान किं करिष्यति +    + [दरॊण] +       हिरण्यरेतास तवरितॊ जवलन्न आयाति नः कषयम +       सप्त जिह्वॊ ऽनलः कषामॊ लेलिहानॊपसर्पति +    + [वै] +       एवम उक्तॊ भरातृभिस तु जरितारिर बिभावसुम +       तुष्टाव पराञ्जलिर भूत्वा यथा तच छृणु पार्थिव +    + [जरितारि] +       आत्मासि वायॊः पवनः शरीरम उत वीरुधाम +       यॊनिर आपश च ते शुक्रयॊनिस तवम असि चाम्भसः +    + ऊर्ध्वं चाधश च गच्छन्ति विसर्पन्ति च पार्श्वतः +       अर्चिषस ते महावीर्यरश्मयः सवितुर यथा +    + [सारिसृक्व] +       माता परपन्ना पितरं न विद्मः; पक्षाश च नॊ न परजाताब्ज केतॊ +       न नस तराता विद्यते ऽगने तवदन्यस; तस्माद धि नः परिरक्षैक वीर +    + यद अग्ने ते शिवं रूपं ये च ते सप्त हेतवः +      तेन नः परिरक्षाद्य ईडितः शरणैषिणः +   + तवम एवैकस तपसे जातवेदॊ; नान्यस तप्त�� विद्यते गॊषु देव +      ऋषीन अस्मान बालकान पालयस्व; परेणास्मान परैहि वै हव्यवाह +   + [सतम्बमित्र] +      सर्वम अग्ने तवम एवैकस तवयि सर्वम इदं जगत +      तवं धारयसि भूतानि भुवनं तवं बिभर्षि च +   + तवम अग्निर हव्यवाहस तवं तवम एव परमं हविः +      मनीषिणस तवां यजन्ते बहुधा चैकधैव च +   + सृष्ट्वा लॊकांस तरीन इमान हव्यवाह; पराप्ते काले पचसि पुनः समिद्धः +      सर्वस्यास्य भुवनस्य परसूतिस; तवम एवाग्ने भवसि पुनः परतिष्ठा +   + तवम अन्नं पराणिनां भुक्तम अन्तर भूतॊ जगत्पते +      नित्यं परवृद्धः पचसि तवयि सर्वं परतिष्ठितम +   + [दरॊण] +      सूर्यॊ भूत्वा रश्मिभिर जातवेदॊ; भूमेर अम्भॊ भूमिजातान रसांश च +      विश्वान आदाय पुनर उत्सर्ग काले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र +   + तवत्त एताः पुनः शुक्रवीरुधॊ हरितच छदाः +      जायन्ते पुष्करिण्यश च समुद्रश च महॊदधिः +   + इदं वै सद्म तिग्मांशॊ वरुणस्य परायणम +      शिवस तराता भवास्माकं मास्मान अद्य विनाशय +   + पिङ्गाक्षलॊहितग्रीव कृष्णवर्त्मन हुताशन +      परेण परैहि मुञ्चास्मान सागरस्य गृहान इव +   + [वै] +      एवम उक्तॊ जातवेदा दरॊणेनाक्लिष्ट कर्मणा +      दरॊणम आह परतीतात्मा मन्दपाल परतिज्ञया +   + ऋषिर दरॊणस तवम असि वै बरह्मैतद वयाहृतं तवया +      ईप्सितं ते करिष्यामि न च ते विद्यते भयम +   + मन्दपालेन यूयं हि मम पूर्वं निवेदिताः +      वर्जयेः पुत्रकान मह्यं दहन दावम इति सम ह +   + य च तद वचनं तस्य तवया यच चेह भाषितम +      उभयं मे गरीयस तद बरूहि किं करवाणि ते +      भृशं परीतॊ ऽसमि भद्रं ते बरह्मन सतॊत्रेण ते विभॊ +   + [दरॊण] +      इमे मार्जारकाः शुक्रनित्यम उद्वेजयन्ति नः +      एतान कुरुष्व दंष्ट्रासु हव्यवाहसबान्धवान +   + [वै] +      तथा तत कृतवान वह्निर अभ्यनुज्ञाय शार्ङ्गकान +      ददाह खाण्डवं चैव समिद्धॊ जनमेजय + + +    + [वै] +       मन्दपालॊ ऽपि कौरव्य चिन्तयानः सुतांस तदा +       उक्तवान अप्य अशीतांशुं नैव स सम न तप्यते +    + स तप्यमानः पुत्रार्थे लपिताम इदम अब्रवीत +       कथं नव अशक्ताः पलवने लपिते मम पुत्रकाः +    + वर्धमाने हुतवहे वाते शीघ्रं परवायति +       असमर्था विमॊक्षाय भविष्यन्ति ममात्मजाः +    + कथं नव अशक्ता तराणाय माता तेषां तपस्विनी +       भविष्यत्य असुखाविष्टा पुत्र तराणम अपश्यती +    + कथं नु सरणे ऽशक्तान पतने च ममात्मजान +       संतप्यमाना अभितॊ वाशमानाभिधावती +    + जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे +       सतम्ब मित्रः कथं दरॊणः कथं सा च तपस्विनी +    + लालप्यमानं तम ऋषिं मन्दपालं तथा वने +       लपिता परत्युवाचेदं सासूयम इव भारत +    + न ते सुतेष्व अवेक्षास्ति तान ऋषीन उक्तवान असि +       तेजस्विनॊ वीर्यवन्तॊ न तेषां जवलनाद भयम +    + तथाग्नौ ते परीत्ताश च तवया हि मम संनिधौ +       परतिश्रुतं तथा चेति जवलनेन महात्मना +    + लॊकपालॊ ऽनृतां वाचं न तु वक्ता कथं चन +      समर्थास ते च वक्तारॊ न ते तेष्व अस्ति मानसम +   + ताम एव तु ममामित्रीं चिन्तयन परितप्यसे +      धरुवं मयि न ते सनेहॊ यथा तस्यां पुराभवत +   + न हि पक्षवता नयाय्यं निःस्नेहेन सुहृज्जने +      पीड्यमान उपद्रष्टुं शक्तेनात्मा कथं चन +   + गच्छ तवं जरिताम एव यदर्थं परितप्यसे +      चरिष्याम्य अहम अप्य एका यथा कापुरुषे तथा +   + [मन्दपाल] +      नाहम एवं चरे लॊके यथा तवम अभिमन्यसे +      अपत्यहेतॊर विचरे तच च कृच्छ्रगतं मम +   + भूतं हित्वा भविष्ये ऽरथे यॊ ऽवलम्बेत मन्दधीः +      अवमन्येत तं लॊकॊ यथेच्छसि तथा कुरु +   + एष हि जवलमानॊ ऽगनिर लेलिहानॊ महीरुहान +      दवेष्यं हि हृदि संतापं जनयत्य अशिवं मम +   + [वै] +      तस्माद देशाद अतिक्रान्ते जवलने जरिता ततः +      जगाम पुत्रकान एव तवरिता पुत्रगृद्धिनी +   + सा तान कुशलिनः सर्वान निर्मुक्ताञ जातवेदसः +      रॊरूयमाणा कृपणा सुतान दृष्टवती वने +   + अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः +      एकैकशश च तान पुत्रान करॊशमानान्वपद्यत +   + ततॊ ऽभयगच्छत सहसा मन्दपालॊ ऽपि भारत +      अथ ते सर्वम एवैनं नाभ्यनन्दन्त वै सुताः +   + लालप्यमानम एकैकं जरितां च पुनः पुनः +      नॊचुस ते वचनं किं चित तम ऋषिं साध्व असाधु वा +   + [मन्दपाल] +      जयेष्ठः सुतस ते कतमः कतमस तदनन्तरः +      मध्यमः कतमः पुत्रः कनिष्ठः कतमश च ते +   + एवं बरुवन्तं दुःखार्तं किं मां न परतिभाषसे +      कृतवान अस्मि हव्याशे नैव शान्तिम इतॊ लभे +   + [जरिता] +      किं ते जयेष्ठे सुते कार्यं किम अनन्तरजेन वा +      किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि +   + यस तवं मां सर्वशॊ हीनाम उत्सृज्यासि गतः पुरा +      ताम एव लपितां गच्छ तरुणीं चारुहासिनीम +   + [मन्दपाल] +      न सत्रीणां विद्यते किं चिद अन्यत्र पुरुषान्तरात +      सापत्नकम ऋते लॊके भवितव्यं हि तत तथा +   + सुव्रतापि हि कल्���ाणी सर्वलॊकपरिश्रुता +      अरुन्धती पर्यशङ्कद वसिष्ठम ऋषिसत्तमम +   + विशुद्धभावम अत्यन्तं सदा परियहिते रतम +      सप्तर्षिमध्यगं वीरम अवमेने च तं मुनिम +   + अपध्यानेन सा तेन धूमारुण समप्रभा +      लक्ष्यालक्ष्या नाभिरूपा निमित्तम इव लक्ष्यते +   + अपत्यहेतॊः संप्राप्तं तथा तवम अपि माम इह +      इष्टम एवंगते हित्वा सा तथैव च वर्तसे +   + नैव भार्येति विश्वासः कार्यः पुंसा कथं चन +      न हि कार्यम अनुध्याति भार्या पुत्रवती सती +   + [वै] +      ततस ते सर्व एवैनं पुत्राः सम्यग उपासिरे +      स च तान आत्मजान राजन्न आश्वासयितुम आरभत + + +    + [मन्दपाल] +       युष्माकं परिरक्षार्थं विज्ञप्तॊ जवलनॊ मया +       अग्निना च तथेत्य एवं पूर्वम एव परतिश्रुतम +    + अग्नेर वचनम आज्ञाय मातुर धर्मज्ञतां च वः +       युष्माकं च परं वीर्यं नाहं पूर्वम इहागतः +    + न संतापॊ हि वः कार्यः पुत्रका मरणं परति +       ऋषीन वेद हुताशॊ ऽपि बरह्म तद विदितं च वः +    + [वै] +       एवम आश्वास्य पुत्रान स भर्यां चादाय भारत +       मन्दपालस ततॊ देशाद अन्यं देशं जगाम ह +    + मघवान अपि तिग्मांशुः समिद्धं खाण्डवं वनम +       ददाह सह कृष्णाभ्यां जनयञ जगतॊ ऽभयम +    + वसा मेदॊ वहाः कुल्यास तत्र पीत्वा च पावकः +       अगच्छत परमां तृप्तिं दर्शयाम आस चार्जुनम +    + ततॊ ऽनतरिक्षाद भगवान अवतीर्य सुरेश्वरः +       मरुद्गणवृतः पार्थं माधवं चाब्रवीद इदम +    + कृतं युवाभ्यां कर्मेदम अमरैर अपि दुष्करम +       वरान वृणीतं तुष्टॊ ऽसमि दुर्लभान अप्य अमानुषान +    + पार्थस तु वरयाम आस शक्राद अस्त्राणि सर्वशः +       गरहीतुं तच च शक्रॊ ऽसय तदा कालं चकार ह +    + यदा परसन्नॊ भगवान महादेवॊ भविष्यति +      तुभ्यं तदा परदास्यामि पाण्डवास्त्राणि सर्वशः +   + अहम एव च तं कालं वेत्स्यामि कुरुनन्दन +      तपसा महता चापि दास्यामि तव तान्य अहम +   + आग्नेयानि च सर्वाणि वायव्यानि तथैव च +      मदीयानि च सर्वाणि गरहीष्यसि धनंजय +   + वासुदेवॊ ऽपि जग्राह परीतिं पार्थेन शाश्वतीम +      ददौ च तस्मै देवेन्द्रस तं वरं परीतिमांस तदा +   + दत्त्वा ताभ्यां वरं परीतः सह देवैर मरुत्पतिः +      हुताशनम अनुज्ञाप्य जगाम तरिदिवं पुनः +   + पावकश चापि तं दावं दग्ध्वा समृगपक्षिणम +      अहानि पञ्च चैकं च विरराम सुतर्पितः +   + जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च +      युक्तः परम���ा परीत्या ताव उवाच विशां पते +   + युवाभ्यां पुरुषाग्र्याभ्यां तर्पितॊ ऽसमि यथासुखम +      अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम +   + एवं तौ समनुज्ञातौ पावकेन महात्मना +      अर्जुनॊ वासुदेवश च दानवश च मयस तथा +   + परिक्रम्य ततः सर्वे तरयॊ ऽपि भरतर्षभ +      रमणीये नदीकूले सहिताः समुपाविशन +