तस्यां चीरं वसानायां नाथवत्यामनाथवत्। प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति ॥ तेन तत्र प्रणादेन दुःखितः स महीपतिः। चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः॥ स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्। कैकेयि कुशचीरेण न सीता गन्तुमर्हति॥ सुकुमारी च बाला च सततं च सुखोचिता। नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ इयं हि कस्यापि करोति किंचित् तपस्विनी राजवरस्य पुत्री। या चीरमासाद्य वनस्य मध्ये जाता विसंज्ञा श्रमणीव काचित्॥ चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा। यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः॥ अजीवनाहेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्। त्वया हि बाल्यात् प्रतिपन्नमेतत् तन्मा दहेद् वेणुमिवात्मपुष्पम्॥ रामेण यदि ते पापे किंचित्कृतमशोभनम्। अपकारः क इह ते वैदेह्या दर्शितोऽधमे॥ मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी। अपकारं कमिव ते करोति जनकात्मजा॥ ननु पर्याप्तमेवं ते पापे रामविवासनम्। किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः॥ प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता। रामं यदभिषेकाय त्वमिहागतमब्रवीः॥ तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि। मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्॥ एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्। अवाक्शिरसमासीनमिदं वचनमब्रवीत्॥ इयं धार्मिक कौसल्या मम माता यशस्विनी। वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते॥ मया विहीनां वरद प्रपन्नां शोकसागरम्। अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि ॥ पुत्रशोकं यथा नछेत् त्वया पूज्येन पूजिता। मां हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी॥ इमां महेन्द्रोपम जातगर्धिनी तथा विधातुं जननी ममार्हसि। यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्॥ मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः। राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः॥ पितुर्वचननिर्देशात् पितुर्वचनगौरवात्। वचनं कौशिकस्येति कर्तव्यमविशङ्कया॥ अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना। पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः॥ सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः। करिष्यामि न संदेहस्ताटकावधमुत्तमम्॥ गोब्राह्मणहितार्थाय देशस्य च हिताय च। तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः॥ एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिंदमः। ज्याघोषमकरोत् तीव्र दिशः शब्देन नादयन् ॥ तेन शब्देन विवस्तास्ताटकावनवासिनः। ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता॥ तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता। श्रुत्वा चाभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिःसृतः॥ तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम्। प्रमामेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत॥ पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः। भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च॥ एतां पश्य दुराधर्षां मायाबलसमन्विताम्। विनिवृत्तां करोम्यद्य हृतकर्णाननासिकाम्॥ न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्। वीर्यं चास्या गतिं चैव हन्यामिति हि मे मतिः॥ एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता। उद्यम्य बाहुं गर्जन्ती राममेवाभ्यधावत॥ विश्वामित्रस्तु ब्रह्मर्षिहुँकारेणाभिभय॑ ताम्। स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत॥ उद्धन्वाना रजो घोरं ताटका राघवावुभौ। रजोमेघेन महता मुहूर्तं सा व्यमोहयत्॥ ततो मायां समांस्थाय शिलावर्षेण राघवौ। अवाकिरत् सुमहतां ततश्चक्रोध राघवः॥ शिलावर्षं महत् तस्याः शरवर्षेण राघवः। प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः॥ ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम्। सौमित्रिरकरोत् क्रोधाद्धतकर्णाग्रनासिकाम्॥ कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः। अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया॥ अश्मवर्षं विमुञ्चन्ती भैरवं विचचार सा। ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः॥ दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत्। अलं ते घृणया राम पापैषा दुष्ट्वारिणी॥ यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया। वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते॥ रक्षांसि संध्याकाले तु दुर्धर्षाणि भवन्ति हि। इत्युक्तः स तु तां यक्षीमश्मवृष्टयाभिवर्षिणीम् ॥ दर्शयशब्दवेधित्वं तां रुरोध स सायकैः। सा रुद्धा बाणजालेन मायाबलसमन्विता॥ अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी। तामापतन्ती वेगेन विक्रान्तामशनीमिव ॥ शरेणोरसि विव्याध सा पपात ममार च। तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा॥ साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन्। उवाच परमप्रीतः सहस्राक्षः पुरन्दरः॥ सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन्। मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः॥ तोषिताः कर्मणानेन स्नेहं दर्शय राघवे। प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान्॥ तपोबलभृतो ब्रह्मन् राघवाय निवेदय। पात्रभूतश्च ते ब्रह्मस्तवानुगमने रतः॥ कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना। एवमुक्त्वा सुराः सर्वे जग्मुर्हष्टा विहायसम्॥ विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते। ततो मुनिवरः प्रीतस्ताटकावधतोषितः।३२।। मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत्। इहाद्य रजनी राम वसाम शुभदर्शन ॥ श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम। विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः॥ उवास रजनी तत्र ताटकाया वने सुखम्। मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि। रमणीयं विबभ्राज यथा चैत्ररथं वनम्॥ निहत्य तो यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसंघैः। उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः॥ ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः। जगाम सह सुग्रीवो वालिविक्रमपालिताम्॥ समुद्यम्य महच्चापं रामः काञ्चनभूषितम्। शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान्॥ अग्रतस्तु ययौ तस्य राघवस्य महात्मनः। सुग्रीवः संहतग्रीवो लक्ष्मणस्य महाबलः॥ पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान्। तारश्चैव महातेजा हरियूथपयूथपः॥ ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः। प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः॥ कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा। शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः॥ वैदूर्यविमलैस्तोयैः पद्यैश्चाकोशकुड्मलैः। शोभितान् सजलान् मार्गे तटाकांश्चावलोकयन्॥ कारण्डैः सारसैहँसैर्वञ्जुलैर्जलकुक्कुटैः। चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्॥ मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान्। चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान्॥ तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्। घोरानेकचरान्वन्यान् द्विरदान् कूलघातिनः॥ मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान्। वानरान् द्विरदप्रख्यान् महीरेणुसमुक्षितान् ॥ वने वनचरांश्चान्यान् खेचरांश्च विहंगमान्। पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः॥ तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः। दुमषण्डवनं दृष्ट्वा रामः सुग्रीवमब्रवीत्॥ एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते। मेघसंघातविपुलः पर्यन्तकदलीवृतः॥ किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम। कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम्॥ एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम्। उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्॥ अत्र सप्तजना नाम मुनयः संशितव्रताः। सप्तवासन्नधःशीर्षा नियतं जलशायिनः॥ सप्तरात्रे कृताहारा वायुनाचलवासिनः। दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः॥ तेषामेतत्प्रभावेण दुमप्राकारसंवृतम्। आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः॥ पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः। विशन्ति मोहाद् येऽप्यत्र न निवर्तन्ति ते पुनः॥ विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः। तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघव ॥ त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते। वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः॥ एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः। मेघजालप्रतिच्छन्ना वैदूर्यगिरयो यथा ॥ कुरु प्रणामं धर्मात्मस्तेषामुद्दिश्य राघव। लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः॥ प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम्। न तेषामशुभं किंचिच्छरीरे राम विद्यते॥ ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः। समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्॥ अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः। सुग्रीवो वानराश्चैव जग्मुः संहष्टमानसाः॥ ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात्। दद्दशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्॥ ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदितोग्रतेजसः। पुरी सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्त्विह॥ सा तथोक्ता तु वैदेही निर्भया शोककर्शिता। तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत॥ राजा दशरथो नाम धर्मसेतुरिवाचलः। सत्यसंधः परिज्ञातो यस्य पुत्रः स राघवः॥ नामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः। दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम ॥ इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः। लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् वधिष्यति॥ प्रत्यक्षं यद्यहं तस्य त्वया वै धर्षिता बलात्। शयिता त्वं हतः संख्ये जनस्थाने यथा खरः॥ य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः। राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा॥ तस्य ज्याविप्रमुक्तास्ते खराः काञ्चनभूषणाः। शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः।७।। असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण। उत्पाद्य सुमहद् वैरं जीवंस्तस्य न मोक्ष्यसे ॥ स ते जीवितशेषस्य राघवोऽन्तकरो बली। पशोडूंपगतस्येव जीवितं तव दुर्लभम्॥ यदि पश्येत् स रामस्त्वं रोषदीप्तेन चक्षुषा। रक्षस्त्वमद्य निर्दग्धो यथा रुद्रेण मन्मथः॥ यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा। सागरं शोषयेद् वापि स सीतां मोचयेदिह॥ गतासुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः। लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ न ते पापमिदं कर्म सुखोदकं भविष्यति। याहं नीता विनाभावं पतिपार्ध्वात् त्वया बलात्॥ स हि देवरसंयुक्तो मम भर्ता महाद्युतिः। निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके॥ स ते वीर्यं बलं दर्पमुत्सेकं च तथाविधम्। व्यपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे॥ यदा विनाशो भूतानां दृश्यते कालचोदितः। तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः॥ मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम। आत्मनो राक्षसानां च वधायान्तःपुरस्य च॥ न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता। द्विजातिमन्त्रसम्पूता चण्डालेनावमर्दितुम्॥ तथाहं धर्मनित्यस्य धर्मपत्नी दृढव्रता। त्वया स्प्रष्टुं न शक्याहं राक्षसाधम पापिना॥ क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यशः। हंसी सा तृणमध्यस्थं कथं द्रक्ष्येत मद्गुकम्॥ इदं शरीरं नि:संज्ञं बन्ध वा घातयस्व वा। नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ॥ न तु शक्यमपक्रोशं पृथिव्यां दातुमात्मनः। एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः॥ रावणं जानकी तत्र पुनर्नोवाच किंचन। सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्॥ प्रत्युवाच ततः सीतां भयसंदर्शनं वचः। शृणुमैथिलि मद्वाक्यं मासान् द्वादश भामिनि ॥ कालेनानेन नाभ्येषि यदि मां चारुहासिनि। ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः॥ इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः। राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्॥ शीघ्रमेव हि राक्षस्यो विरूपा घोरदर्शनाः। दर्पमस्यापनेष्यन्तु मांसशोणितभोजनाः॥ वचनादेव तास्तस्य सुघोरा घोरदर्शनाः। कृतप्राञ्जलयो भूत्वा मैथिली पर्यवारयन्॥ स ताः प्रोवाच राजासौ रावणो घोरदर्शनाः। प्रचल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्॥ अशोकवनिकामध्ये मैथिली नीयतामिति। तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता॥ तत्रैनां तर्जनैोरैः पुनः सान्त्वैश्च मैथिलीम्। आनयध्वं वशं सर्वा वन्यां गजवधूमिव ॥ इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः। अशोकवनिकां जग्मुर्मैथिली परिगृह्य तु॥ सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्। सर्वकालमदैश्चापि द्विजैः समुपसेविताम्॥ सा तु शोकपरिताङ्गी मैथिली जनकात्मजा। राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा॥ शोकेन महता त्रस्ता मैथिली जनकात्मजा। न शर्म लभते भीरुः पाशबद्धा मृगी यथा॥ न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता। पतिं स्मरन्ती दयितं च देवरं विचेतनाभूद् भयशोकपीडिता ॥ इतः परं प्रक्षिप्तोऽयं सर्गः।। प्रवेशितायां सीतायां लङ्कां प्रति पितामह। तदा प्रोवाच देवेन्द्र परितुष्टं शतक्रतुम्॥ त्रैलोक्यस्य हितार्थाय रक्षसामहिताय च। लङ्कां प्रवेशिता सीता रावणेन दुरात्मना ॥ पतिव्रता महाभागा नित्यं चैव सुस्त्रैधिता। अपश्यन्ती च भतौरं पश्यन्ती राक्षसीजनम्॥ राक्षसीभिः परिवृता भर्तृदर्शनलालसा। निविष्टा हि पुरी लङ्का तीरे नदनदीपतेः॥ कथं ज्ञास्यति तां रामस्तत्रस्थां तामनिन्दिताम्। दुःशं संचिन्तयनिती सा बहुशः परिदुर्लभा ॥ प्राणयात्रामकुर्राणा प्राणांस्त्यक्ष्यत्यसंशयम्। स भूयः संशयो जातः सीतायाः प्राणसंक्षये॥ स त्वं शीघ्रमितो गत्वा सीतां पश्य शुभाननाम्। प्रविश्य नगरी लङ्कां प्रयच्छ हविरुत्तमम्॥ एवमुक्तोऽथ देवेन्द्रः पुरी रावणपालिताम्। आगच्छन्निद्रया सार्ध भगवान् पाकशासनः॥ निद्रां चोवाच गच्छ त्वं राक्षसान् सम्प्रमोहय। सा तथोक्ता मघवता देवी परमहर्षिता॥ देवकार्यार्थसिद्धयर्थं प्रामोहयत राक्षसान् । एतस्मिन्नन्तरे देवः सहस्राक्षः शचीपतिः॥ आसमाद वनस्थां तां वचनं चेदमब्रवीत् । देवराजोऽस्मि भद्रं ते इह चास्मि शुचिस्मिते॥ अहं त्वां कार्यनिद्दध्यर्थं राघवस्य महात्मनः। साहाय्यं कल्पयिष्यामि मा शुचो जनकात्मजे ॥ मत्प्रसादात् समुद्रं स तरिष्यति बलैः सह। मयैवेह च राक्षस्यो मायाय मोहिताः शुभे॥ तस्मादन्नमिदं सीते हविष्यान्नहं स्वयम्। स त्वां संगृह्य वैदेहि आगतः सह निद्रया।१४।। एतदत्स्यसि मद्धस्तान्न त्वां वाधिष्यते शुभे। क्षुधा तृषा च रम्भोरु वर्षाणामयुतैरपि॥ एवमुक्ता तु देवेन्द्रमुवाच परिशङ्किता। कथं जानामि देवेन्द्रं त्वामिहस्थं खजापतिम्॥ देवलिङ्गानि दृष्टानि रामलक्ष्मणसंनिधौ। तानि दर्शय देवेन्द्र यदि त्वं देवराट् स्वयम्॥ सीताया वचनं श्रुत्वा तथा चक्रे शचीपतिः। गृथिवीं नास्पृशत् पद्भ्यामनिमेषेक्षणानि च॥ अरजोऽम्बरधारी च नम्लीनकुसुमस्तथा। तं ज्ञात्वा लक्ष्णैः सीता वासवं परिहर्षिता ॥ उवाच वाक्यं रुदती भगवन् राघवं प्रति। कह भ्रात्रा महाबाहुर्दिष्टयः मे श्रुतिमागतः॥ यथा मे श्वशुरो राजा यथा च मिथिलाधिपः। सथा त्वमद्य पश्यामि सनाथो मे पतिस्त्वया॥ तवाज्ञया च देवेन्द्र पयोभूतमिदं हविः। अशिष्यामि त्वया दत्तं रघूणां कुलवर्घनम्॥ इन्द्रहस्ताद् गृहीत्वा तत् पायसं सा शुचिस्मिता। न्यवेदयत भर्ने सा लक्ष्मणाय च मैथिली॥ यदि जीवति मे भर्ता सह भ्रात्रा महाबलः। इदमस्तु तयोर्भक्त्या तदाश्नात् स्वयम्॥ इतीव तत् प्राश्य हविर्वरानना जहौ क्षुधादुःखसमुद्भवं च तम्। इन्द्रात् प्रवृत्तिमुपलभ्य जानकी काकुत्स्थयोः प्रीतमना बभूव ॥ स चापि शक्रस्त्रिदिवालयं तदा प्रीतो ययौ राघवकार्यसिद्धये। आमन्त्र्य सीतां स ततो महात्मा जगाम निद्रासहितः स्वमालयम्॥ ततः शूर्पणखां दृष्ट्वा ब्रुवन्ती परुषं वचः। अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः॥ कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः। किमर्थे दण्डकारण्यं प्रविष्टश्च सुदुस्तरम्॥ आयुघं किं च रामस्य येन ते राक्षसा हताः। खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा॥ तत्त्वं ब्रूहि मनोज्ञाङ्गि केन त्वं च विरूपिता । इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता ॥ ततो रामं यथान्यायमाख्यातुमुपचक्रमे। दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः॥ कन्दर्पसमरूपश्च रामो दशरथात्मजः। शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्॥ दीप्तान् त्रिपति नाराचान् सनिव महाविषान् । नाददानं शरान् घोरान् विमुञ्चन्तं महाबलम्।७।। न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे। हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः॥ इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः। रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश॥ निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना। अर्धाधिकमुहूर्तेन खरश्च सहदूषणः॥ ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः॥ एका कथंचित्मुक्ताहं परिभूय महात्मना । स्त्रीवधं शङ्कमानेन रामेण विदितात्मना॥ भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः। अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्॥ अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली। रामस्य दक्षिणो बाहुनित्यं प्राणो बहिश्चरः॥ रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना। धर्मपत्नी प्रिया नित्यं भर्तुः प्रियहिते रता॥ सा सुकेशी सुनासोरू: सुरूपा च यशस्विनी। देवतेव वनस्यास्य राजते श्रीरिवापरा॥ तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा। सीता नाम वरारोहा वैदेही तनुमध्यमा॥ नैव देवी न गन्धर्वी न यक्षी न च किंनरी। तथारूपा मया नारी दृष्टपूर्वा महीतले॥ यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत्। अभिजीवेत् स सर्वेषु लोकेष्वपि पुरंदरात्॥ सा सुशीला वपुःश्लाध्या रूपेणाप्रतिमा भुवि। तवानुरूपा भार्या सा त्वं च तस्याः पतिर्वरः॥ तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम्। भार्यार्थे तु तवानेतुमुद्यताहं वराननाम्॥ विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज। तां तु दृष्ट्वाद्य वैदेही पूर्णचन्द्रनिभाननाम्॥ मन्मथस्य शराणां च त्वं विधेयो भविष्यसि। यदि तस्यामभिप्रायो भार्यात्वे तव जायते। शीघ्रमुद्भियतां पादो जयार्थमिह दक्षिणः॥ रोचते यति ते वाक्यं ममैतद् राक्षसेश्वर। क्रियतां निर्विशङ्केन वचनं मम रावण ॥ विज्ञायैषामशक्तिं च क्रियतां च महाबल। सीता तवानवद्याङ्गी भार्यात्वे राक्षसेश्वर॥ हताञ्जनस्थानगतान् निशाचरान्। खरं च दृष्ट्वा निहतं च दूषणं त्वमद्य कृत्यं प्रतिपत्तुमर्हसि॥ तमग्निमिव संशान्तमम्बुहीनमिवार्णवम्। गतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य भूमिपम्॥ कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता। उपगृह्य शिरो राज्ञः कैकेयी प्रत्यभाषत ॥ सकामा भव कैकेयि भुक्ष्व राज्यमकण्टकम्। त्यक्त्वा राजानमेकाना नृशंसे दुष्टचारिणि ॥ विहाय मां गतो रामो भर्ता च स्वर्गतो मम। विपथे सार्थहीनेव नाहं जीवितुमुत्सहे॥ भर्तारं तु परित्यज्य का स्त्री दैवतमात्मनः। इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः॥ न लुब्धो बुध्यते दोषान् किंपाकमिव भक्षयन्। कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम्॥ अनियोगे नियुक्तेन राज्ञा रामं विवासितम्। सभार्य जनकः श्रुत्वा परितप्स्यत्यहं यथा।७।। स मामनाथां विधवां नाद्य जानाति धार्मिकः। रामः कमलपत्राक्षो जीवनाशमितो गतः॥ विदेहराजस्य सुता तथा चारुतपस्विनी। दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति॥ नदतां भीमघोषाणां निशासु मृगपक्षिणाम्। निशम्यमाना संत्रस्ता राघवं संश्रयिष्यति॥ वृद्धश्चैवाल्पपुत्रश्च वेदेहीमनुचिन्तयन्। सोऽपि शोकसमाविष्टो नूनं त्यक्ष्यति जीवितम्॥ साहमचैव दिष्टान्तं गमिष्यामि पतिव्रता। इदं शरीरमालिङ्गय प्रवेक्ष्यामि हुताशनम्॥ तां ततः सम्परिष्वज्य विलपन्ती तपस्विनीम्। व्यपनिन्युः सुदुःखाता कौसल्यां व्यावहारिकाः॥ तैलद्रोण्यां तदामात्याः संवेश्य जगतीपतिम्। राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम्॥ न तु संकालनं राज्ञो विना पुत्रेण मन्त्रिणः। सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम्॥ तैलद्रोण्यां शायितं तं सचिवैस्तु नराधिपम्। हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन्॥ बाहूनुच्छ्रित्य कृपणा नेत्रप्रस्रवणैर्मुखैः। रुदत्यः शोकसंतप्ताः कृपणं पर्यदेवयन्॥ हा महाराज रामेण संततं प्रियवादिना। विहीनाः सत्यसंधेन किमर्थं विजहासि नः॥ कैकेय्या दुष्टभावाया राघवेण विवर्जिताः। कथं सपत्न्या वत्स्यामः समीपे विधवा वयम्॥ स हि नाथः स चास्माकं तव च प्रभुरात्मवान्। वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम्॥ त्वया तेन च वीरेण विना व्यसनमोहिताः। कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः॥ यया च राजा रामश्च लक्ष्मणश्च महाबलः। सीतया सह संत्यक्ताः सा कमन्यं न हास्यति ॥ ता बाष्पेण च संवीताः शोकेन विपुलेन च। व्यचेष्टन्त निरानन्दा राघवस्य वरस्त्रियः॥ निशा नक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता। पुरी नाराजतायोध्या हीना राज्ञा महात्मना॥ बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना। शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम्॥ गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च। निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता॥ नारोचयस्ते सुहृदः समागताः। इतीव तस्मिशयने न्यवेशयन् विचिन्त्य राजानमचिन्त्यदर्शनम्॥ गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी। पुरी बभासे रहिता महात्मना कण्ठास्रकण्ठाकुलमार्गचत्वरा ॥ नराश्च नार्यश्च समेत्य संघशो विगर्हमाणा भरतस्य मातरम्। तदा नगाँ नरदेवसंक्षये बभूवुरार्ता न च शर्म लेभिरे॥ स एवं ब्रुवती सीतां धर्मज्ञा धर्मवत्सलः। न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्॥ सान्त्वयित्वा ततस्तां तु बाष्पदूषितलोचनाम्। निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह॥ सीते महाकुलीनासि धर्मे च निरता सदा। इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्॥ सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले। वने दोषा हि बहवो वसतस्तान् निबोध मे॥ सीते विमुच्यतामेषा वनवासकृता मतिः। बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ हितबुद्ध्या खलु वचो मयैतदभिधीयते। सदा सुखं न जानामि दुःखमेव सदा वनम्॥ गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्। सिंहानां निनदा दुःखाः श्रोतुं दुःखमतोवनम्॥ क्रीडमानाश्च विस्रब्धामत्ताः शून्ये तथा मृगाः। दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्॥ सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः। मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ लताकण्टकसंकीर्णाः कृकवाकूपनादिताः। निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम्॥ सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले। रात्रिषु श्रमखिन्नेन तस्माद् दुःखमतो वनम्॥ अहोरात्रं च संतोषः कर्तव्यो नियतात्मना। फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्॥ उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि। जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम्॥ देवतानां पितृणां च कर्तव्यं विधिपूर्वकम्। प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्॥ कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः। चरतां नियमेनैव तस्माद् दुःखतरं वनम्॥ उपहारश्च कर्तव्यः कुसुमैः स्वयमाहतैः। आर्षेण विधिना वेद्यां सीते दुःखमतो वनम्॥ यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि। यताहारैर्वनचरैः सीते दुःखमतो वनम्॥ अतीव वातस्तिमिरं बुभुक्षा चास्ति नित्यशः। भयानि च महान्त्यत्र अतो दु:खतरं वनम्॥ सरीसृपाश्च बहवो बहुरूपाश्च भामिनि। चरन्ति पथि ते दात्ततो दुःखतरं वनम्॥ नदीनिलयनाः सर्पा नदीकुटिलगामिनः। तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरं वनम्॥ पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह। बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्॥ दुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि। वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम्॥ कायक्लेशाश्च बहवो भयानि विविधानि च। अरण्यवासे वसतो दुःखमेव सदा वनम्॥ क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः। न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम्॥ तदलं ते वनं गत्वा क्षेमं नहि वनं तव। विमृशनिव पश्यामि बहुदोषकरं वनम्॥ वनं तु नेतुं न कृता मतिर्यदा बभूव रामेण तदा महात्मना। न तस्य सीता वचनं चकार तं ततोऽब्रवीद् राममिदं सुदुःखिता॥ सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम्। स्वसैन्यं विद्रुतं चापि लक्षयित्वादितं सुरैः॥ ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा। निवर्त्य राक्षसान्सन्मेिघनादो व्यवस्थितः॥ स रथेन महार्हेण कामगेन महारथः। अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन्॥ ततः प्रविशतस्तस्य विविधायुधधारिणः। विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः॥ न बभूव तदा कश्चिद्युयुत्सोरस्य संमुखे। सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रोऽब्रवीत्सुरान्।।५ न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः। एष गच्छति पुत्रो मे युद्धार्थमपराजितः॥ ततः शक्रसुतो देवो जयन्त इति विश्रुतः। रथेनाद्भुतकल्पेन सङ्ग्रामे सोऽभ्यवर्तत।७।। ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम्। रावणस्य सुतं युद्धे समासाद्य प्रजनिरे।।।।। तेषां युद्धं समभवत्सदृशं देवरक्षसाम्। महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ततो मातलिपुत्रस्य गोमुखस्य स रावणिः। सारथेः पातयामास शरान्कनकभूषणान्॥ शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम्। तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यता ॥ स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः। रावणिः शक्रतनयं शरवर्षैरवाकिरत्॥ ततो नानाप्रहरणाञ्छितधारान्सहस्रशः। पातयामास संक्रुद्धः सुरसैन्येषु रावणिः॥ शतघ्नीमुसलप्रासगदाखङ्गपरश्वधान्। महान्ति गिरिशृङ्गाणि पातयामास रावणिः॥ ततः प्रव्यथिता लोकाः संजज्ञे च तमस्ततः। तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः॥ ततस्तदैवतबलं समन्तात्तं शचीसुतम्। बहुप्रकारमस्वस्थमभवच्छरपीडितम्॥ नाभ्यजानन्त चान्योन्यं रक्षो वा देवताथवा। तत्र तत्र विपर्यस्तं समन्तात्परिधावत ॥ देवा देवानिजघ्नुस्ते राक्षसान्राक्षसास्तथा। संमूढास्तमसा छन्ना व्यद्रवनपरे तथा॥ एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान्। दैत्येन्द्रस्तेन संगृह्य शचीपुत्रोऽपवाहितः॥ संगृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा। आर्यकः स हि तस्यासीत्पुलोमा येन सा शची।।२० ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः। अप्रहृष्टास्ततः सर्वा व्यथिताः संप्रदुद्रुवुः॥ रावणिस्त्वथ संक्रुद्धो बलैः परिवृतः स्वकैः। अभ्यधावत देवांस्तान्मुमोच च महास्वनम्॥ दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्वतन्। मातलिं चाह देवेशो रथः समुपनीयताम्॥ स तु दिव्या महाभीमः सज्ज एव महारथः। उपस्थितो मातलिना बाह्यमानो महाजवः॥ ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः। अग्रतो वायुचपला नेदुः परमनिःस्वनाः॥ नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः। ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे॥ रुद्रैर्वसुभिरादित्यैरश्विभ्यां समरुद्गणैः। वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः॥ निर्गच्छतस्तु शक्रस्य परुषः पवनो ववौ। भास्करो निष्प्रभश्चैव महोल्काश्च प्रपेदिरे॥ एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान्। आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा।२९।। पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः। येषां निःश्वासवातेन प्रदीप्तमिव संयुगे॥ दैत्यैनिशाचरैश्चैव स रथः परिवारितः। समराभिमुखो दिव्यो महेन्द्रं सोऽभ्यवर्तत॥ पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः। सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत्॥ ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह। शस्त्राणि वर्षतां तेषां मेघनामिव संयुगे॥ कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः। नाज्ञायत तदा राजन्युद्धं केनाभ्यपद्यत॥ दन्तैः पादैर्भुजैर्हस्तैः शक्तितोमरमुद्गरैः। येन तेनैव संक्रुद्धस्ताडयामास देवताः॥ स तु रुदैर्महाघोरैः संगम्याथ निशाचरः। प्रयुद्धस्तैश्च संग्रामे क्षतः शस्त्रैर्निरन्तरम्॥ ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः। रणे विद्रावितं सर्वं नानाप्रहरणैस्तदा॥ केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले। वाहनेष्ववसक्ताश्च स्थिता एवपारे रणे॥ रथानागान्खराष्ट्रान्पन्नगांस्तुरगांस्तथा। शिशुमारान्वराहांश्च पिशाचवदनानपि॥ तान्समालिङ्गय बाहुभ्यां विष्टब्धाः केचिदुत्थिताः। देवैस्तु शस्त्रसंभिन्ना मनिरे च निशाचराः॥ चित्रकर्म इवाभाति सर्वेषां रणसंप्लवः। निहतानां प्रसुप्तानां राक्षसानां महीबले॥ शोणितोदकनिष्पन्दा काकगृध्रसमाकुला। प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी॥ एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान्। निरीक्ष्य तु बलं सर्वं दैवतैर्विनिपातितम्॥ स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम्। त्रिदशान्समरे निघ्नशक्रमेवाभ्यवर्तत॥ ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम्। यस्य विस्फारनिर्घोषैः स्तनन्ति स्म दिशो दश।।४५ तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि। पातयामास स शरान्पावकादित्यवर्चसः॥ तथैव च महाबाहुर्दशग्रीवो निशाचरः। शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत्॥ प्रयुध्यतोरथ तयोर्बाणवषैः समन्ततः। नाज्ञायत तदा किंचित्सर्वं हि तमसा वृतम्॥ अतदर्ह महाराजं शयानमतथोचितम्। ययातिमिव पुण्यान्ते देवलोकात् परिच्युतम्॥ अनर्थरूपासिद्धार्था ह्यभीता भयदर्शिनी। पुनराकारयामास तमेव वरमङ्गना॥ त्वं कत्थसे महाराज सत्यवादी दृढव्रतः। मम चेदं वरं कस्माद् विधारयितुमिच्छसि॥ एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा। प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलनिव॥ मृते मयि गते रामे वनं मनुजपुङ्गवे। हन्तानार्ये ममामित्रे सकामा सुखिनी भव॥ स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्। प्रत्यादेशादभिहितं धारयिष्ये कथं बत॥ कैकेय्याः प्रियकामेन रामः प्रव्राजितो वनम्। यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति॥ अपुत्रेण मया पुत्रः श्रमेण महता महान्। रामो लब्धो महातेजाः स कथं त्यज्यते मया॥ शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः। कथं कमलपत्राक्षो मया रामो विवास्यते।।।। कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्। अभिराममहं रामं स्थापयिष्यामि दण्डकान्॥ सुखानामुचितस्यैव दुःखैरनुचितस्य च। दुःखं नामानुपश्येयं कथं रामस्य धीमतः॥ यदि दुःखमकृत्वा तु मम संक्रमणं भवेत्। अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम्॥ नृशंसे पापसंकल्पे रामं सत्यपराक्रमम्। किं विप्रियेण कैकेयि प्रियं योजयसे मम॥ अकीर्तिरतुला लोके ध्रुवं परिभविष्यति। तथा विलपतस्तस्य परिभ्रमितचेतसः॥ अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्तत। सा त्रियामा तदार्तस्य चन्द्रमण्डलमण्डिता॥ राज्ञो विलपमानस्य न व्यभापत शर्वरी। सदैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः॥ विललापाविद् दुःखं गगनासक्तलोचनः। ततो राजा न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषिते॥ क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः। अथवा गम्यतां शीघ्रं नाहमिच्छामि निघृणाम्॥ नृशंसां केकयों द्रष्टुं यत्कृते व्यसनं मम । एवमुक्त्वा कैकेयीं संयताञ्जलिः॥ प्रसादयामास पुनः कैकेयी राजधर्मवित्। साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः॥ प्रसादः क्रियतां भद्रे देवि राज्ञो विशेषतः। शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्॥ कुरु साधुप्रसादं मे बाले सहृदया ह्यसि। प्रसीद देवी रामो मे त्वद्दत्तं राज्यमव्ययम्॥ लभतामसितापाने यशः परमवाप्स्यसि। मम रामस्य लोकस्य गुरुणां भरतस्य च। प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे॥ विशुद्धभावस्य हि दुष्टभावा दीनस्य ताम्राश्रुकलस्य राज्ञः। श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नुशंसा न चकार वाक्यम्॥ ततः स राजा पुनरेव मूर्च्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम्। समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः॥ इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः। विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः॥ तथा तु करुणं तस्य द्विजस्य परिदेवनम्। शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्॥ स दुःखेन च संतप्तो मन्त्रिणस्तानुपाह्वयत्। वसिष्ठं वामदेवं च भ्रातृ॑श्च सह नैगमान्॥ ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः। राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन्॥ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः। कात्यायनोऽथ जाबालिगौतमो नारदस्तथा॥ एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः। महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः॥ मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलिताः। तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम्॥ राघवः सर्वमाचष्टे द्विजोऽयमुपरोधति। तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः॥ प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ स्वयम्। शृणु राजन्यथाकाले प्राप्तो बालस्य संक्षयः॥ श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन। पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः।।।। अब्राह्मणस्तदा राजन्न तपस्वी कथंचन। तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते॥ अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः। ततस्त्रेतायुगं नाम मानवानां वपुष्मताम्॥ क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः। वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि॥ मानवा ये महात्मानस्तत्र त्रेतायुगे युगे। ब्रह्म क्षत्रं च तत्सर्वं यत्पूर्वमवरं च यत्॥ युगयोरुभयोरासीत्समवीर्यसमन्वितम्। अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः॥ स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य संमतम्। तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते॥ अधर्मः पादमेकं तु पातयत्पृथिवीतले। अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति।।१६ आमिषं यच्च पूर्वेषां राजसं च मलं भृशम्। अनृतं नाम तद्भूतं क्षिप्तेन पृथिवीतले॥ अनृतं पातयित्वा तु पादमेकमधर्मतः। ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम्॥ पातिते त्वनृते तस्मिनधर्मेण महीतले। शुभान्येवाचरैल्लोकः सत्यधर्मपरायणः॥ त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये। तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः॥ स्वधर्मः परमस्तेषां वैश्यशूद्रं तदागमत्। पूजां च सर्ववर्णानां शूद्राश्चनुर्विशेषतः॥ एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह। ततः पूर्वे पुनर्वासमगमन्नृपसत्तम॥ ततः पादमधर्मस्य द्वितीयमवतारयत्। ततो द्वापरसंख्या सा युगस्य समजायत॥ तस्मिन्द्वापरसंख्ये तु वर्तमाने युगक्षये। अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ॥ अस्मिन्द्वापरसंख्याने तपो वैश्यान्समाविशत्। त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत्॥ त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः। न शूद्रो लभते धर्म युगतस्तु नरर्षभ॥ हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः। भविष्यच्छूद्रयोन्यां हि तपश्चर्या कलौ युगे॥ अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः। स वै विषयपर्यन्ते तव राजन्महातपाः॥ अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम्। यो ह्यधर्ममकार्य वा विषये पार्थिवस्य तु॥ करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः। क्षिप्रं च नरकं याति स च राजा न संशयः॥ अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च। षष्ठं भजति भागं तु प्रजा धर्मेण पालयन्॥ षड्भागस्य च भोक्तासौ रक्षते न प्रजाः कथम्। स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम्॥ दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर। एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम्। भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम्॥ ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्॥ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्। जातोद्वेगोऽभवत्किचिच्छार्दूलं वाक्यमब्रवीत्॥ अयथावच्च ते वर्णो दीनश्चासि निशाचर। नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः॥ इति ते नानुशिष्टस्तु वाचं मन्दमुदीरयन्। तदा राक्षसशार्दूलं शार्दूलो भयविक्लवः॥ न ते चारयितुं शक्या राजन्वानरपुंगवाः। विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः॥ नापि संभाषितुं शक्याः संप्रश्नोऽत्र न लभ्यते। सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः॥ प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्विचारिते। बलादृहीतो रक्षोभिर्बहुधास्मि विचारितः॥ जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम्। परिणीतोऽस्मि हरिभिर्बलमध्ये अमर्षणैः॥ परिणीय च सर्वत्र नीतोऽहं रामसंसदि। रुधिरस्राविदीनाङ्गो विह्वलश्चलितेन्द्रियः॥ हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः। राघवेण परित्रातो मामेति च यदृच्छया॥ एष शैलशिलाभिस्तु पूरयित्वा महार्णवम्। द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः।।११ गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः। मां विसृज्य महातेजा लङ्कामेवातिवर्तते॥ पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु। सीतां वापि प्रयच्छाशु युद्धं वापि प्रदीयताम्॥ मनसा तत्तदा प्रेक्ष्य तच्छुत्वा राक्षसाधिपः। शार्दूलं सुमहद्वाक्यमथोवाच स रावणः॥ यदि मां प्रतियुद्ध्यन्ते देवगन्धर्वदानवाः। नैव सीता प्रदास्यामि सर्वलोकभयादपि॥ एवमुक्त्वा महातेजा रावणः पुनरब्रवीत्। चरिता भवता सेना केऽत्र शूराः प्लवंगमाः॥ किंप्रभाः कीदृशाः सौम्य वानरा ये दुरासदाः। कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि सुव्रत॥ तथात्र प्रतिपत्स्यापि ज्ञात्वा तेषां बलाबलम्। अवश्यं खलु संख्यानं कर्तव्यं युद्धमिच्छता।।१८ अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः। इदं वचनमारेभे वक्तुं रावणसंनिधौ॥ अथर्भरजसः पुत्रो युधि राजन्सुदुर्जयः। गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः॥ गद्गदस्याथ पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः। कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम्॥ सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान्। सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः॥ सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः। मृत्युर्वानररूपेण नूनं सृष्टः स्वयंभुवा॥ पुत्रो हुतवहस्यात्र नीलः सेनापतिः स्वयम्। अनिलस्य तु पुत्रोऽत्र हनूमानिति विश्रुतः॥ नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा। मैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ॥ पुत्रा वैवस्वतस्याथ पञ्च कालान्तकोपमाः। गजो गवाक्षो गवयः शरभो गन्धमादनः॥ दश वानरकोट्यश्च शूराणां युद्धकाक्षिणाम्। श्रीमतां देवपुत्राणां शेष नाख्यातुमुत्सहे॥ पुत्रो दशरथस्यैष सिंहसंहननो युवा। दूषणो निहतो येन स्वरश्च त्रिशिरास्तथा॥ नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन। विराधो निहतो येन कबन्धश्चान्तकोपमः॥ वक्तुं न शक्तो रामस्य गुणान्कश्चिन्नरः क्षितौ। जनस्थानगता येन तावन्तो राक्षसा हताः॥ लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः। यस्य बाणपथं प्राप्य न जीवेदपि वासवः॥ श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ। वरुणस्याथ पुत्रोऽथ हेमकूटः प्लवंगमः॥ विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः। विक्रान्तो वेगवानत्र वसुपुत्रः स दुर्धरः॥ राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः। प्रतिगृह्य पुरीं लङ्कां राघवस्य हिते रतः॥ इति सर्वं समाख्यातं तथा वै वानरं बलम्। सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः॥ तस्य तद् वचनं श्रुत्वा कुशनाभस्य धीमतः। शिरोभिश्चरणो स्पृष्ट्वा कन्याशतमभाषत॥ वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति। अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते॥ पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः। पितरं नो वृणीष्व त्वं यदि नो दास्यते तव॥ तेन पापानुबन्धेन वचनं न प्रतीच्छता। एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम्॥ तासां तु वचनं श्रुत्वा राजा परमधार्मिकः। प्रत्युवाच महातेजाः कन्याशतमनुत्तमम्॥ क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम्। ऐकमत्यमुपागम्य कुलं चावेक्षितं मम॥ अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा। दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः॥ यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः। क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः। क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत्। विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः॥ मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः। देशे काले च कर्तव्यं सदृशे प्रतिपादनम्॥ एतस्मिन्नेव काले तु चूली नाम महाद्युतिः। ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत्॥ तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते। सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥ सा च तं प्रणता भूत्वा शुश्रूषणपरायणा। उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः॥ स च तां कालयोगेन प्रोवाच रघुनन्दन। परितुष्टोऽस्मि भद्रं ते किं कमि तव प्रियम्॥ परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम्। उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्॥ लक्ष्म्या समुदितो ब्राह्मया ब्रह्मभूतो महातपाः। ब्राह्मण तपसा युक्तं पुत्रमिच्छामि धार्मिकम्॥ अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित्। ब्राह्मणोपगतायाश्च दातुमर्हसि मे सुतम्॥ तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम्। ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम्॥ स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा। काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम्॥ स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः। ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा॥ तमाहूय महातेजा ब्रह्मदत्तं महीपतिः। ददौ कन्याशतं राजा सुग्रीवेनान्तरात्मना ॥ यथाक्रमं तदा पाणिं जग्राह रघुनन्दन। ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः। युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा॥ स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः। बभूव परमप्रीतो हर्षं लेभे पुनः पुनः॥ कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम्। सदारं प्रेषयामास सोपाध्यायगणं तदा॥ सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम्। यथान्यायं च गन्धवीं स्नुषास्ताः प्रत्यनन्दत। स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च॥ सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम्। यथान्यायं च गन्धवीं स्नुषास्ताः प्रत्यनन्दत। स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च॥ अथ तां रजनीं तत्र कृतार्थों रामलक्ष्मणौ। उषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना॥ प्रभातायां तु शर्वर्यां कृतपौर्वाह्निकक्रियौ। विश्वामित्रमृषींश्चान्यान् सहितावभिजग्मतुः॥ अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम्। ऊचतुः परमोदारं वाक्यं मधुरभाषिणौ॥ इमौ स्म मुनिशार्दूल किंकरौ समुपागतौ। आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम्॥ एवमुक्ते तयोर्वाक्ये सर्वं एक महर्षयः। विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन्।५।। मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति। यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम्॥ त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि। अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥ तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः। अप्रमेयबलं घोरं मखे परमभास्वरम्॥ नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः। कर्तुमारोपणं शक्ता न कथंचन मानुषाः॥ धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः। न शेकुरारोपयितुं राजपुत्रा महाबलाः॥ तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः। तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम्॥ तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः। याचितं नरशार्दूल सुनाभं सर्वदैवतैः॥ आयागभूतं नृपतेस्तस्य वेश्मनि राघव। अर्चितं विविधैर्गन्धैधूपैश्चागुरुगन्धिभिः॥ एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा। सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेवताः॥ स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम्। उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्॥ इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः। उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे॥ तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम्। शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम्॥ मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः। अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम्॥ निवर्तयामास ततः सर्षिसङ्घः स पक्षिणः। ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे॥ वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः। तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः॥ विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः। रामोऽपि सहसौमित्रिर्मुनीस्तानभिपूज्य च॥ जग्रतो निषसादाथ विश्वामित्रस्य धीमतः। अथ रामो महातेजा विश्वामित्रं तपोधनम्॥ पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम्। भगवन् को न्वयं देशः समृद्धवनशोभितः॥ श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः। नोदितो रामवाक्येन कथयामास सुव्रतः। तस्य देशस्य निखिलमृषिमध्ये महातपाः॥ तदप्रियममित्रघ्नो वचनं मरणोपमम्। श्रुत्वा न विव्यथे रामः कैकेयी चेदमब्रवीत्।।। एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः। जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन्॥ इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः। नाभिनन्दति दुर्धर्षो यथापूर्वभरिंदमः॥ मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः। यास्यामि भव सुप्रीता वनं चीरजटाधरः॥ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च। नियुज्यमानो विस्रब्धः किं न कुर्यााहं प्रियम्॥ अलीकं मानसं त्वेकं हृदयं दहते मम। स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्॥ अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च । हृष्टो भ्रात्रे स्वयं दद्यां भरताय प्रचोदितः॥ किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः। तव च प्रियकामार्थं प्रतिज्ञामनुपालयन्॥ तथाश्वासय ह्रीमन्तं किंत्विदं यन्महीपतिः। वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥ गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः। भरतं मातुलकुलादद्यैव नृपशासनात्॥ दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः। अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश॥ सा हृष्टा तस्य तद् वाक्यं श्रुत्वा रामस्य कैकयी। प्रस्थानं श्रद्दधाना सा त्वरयामास राघवम्॥ यास्यन्ति दूताः शीघ्रजवैर्हयैः। भरतं मातुलकुलादिहावर्तयुतं नराः॥ एवं भवतु तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्। राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि ॥ व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते। नैतत् किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम्॥ यावत्त्वं न वनं यातः पुरादस्मादतित्वरम्। पिता तावन्नते राम स्नास्यते भोक्ष्यतेऽपि वा॥ धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः। मूर्च्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते॥ रामोऽप्युत्थाप्प राजानं कैकेय्याभिप्रचोदितः। कशयेव हतो वाजी वनं गन्तुं कृतत्वरः॥ तदप्रियमनाया वचनं दारुणोदयम्। श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत्॥ नाहमर्थपरो देवि लोकमावस्तुमुत्सहे। विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम् ॥ यत् तत्र भवतः किंचिच्छक्यं कर्तुं प्रियं मया। प्राणानपि परित्यज्य सर्वथा कृतमेव तत्॥ न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम्। यथा पितरि शुश्रूषा तस्य वा वचनक्रिया॥ अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्। वने वत्स्यामि विजने वर्षाणीह चतुर्दश॥ न न्यूनं मयि कैकेयि किंचिदाशंससे गुणान् । यद् राजानमवोचस्त्वं ममेश्वरतरा सती ॥ यावन्मातरमापृच्छे सीतां जानुनयाम्यहम्। ततोऽद्यैव गमिष्यामि दण्डकानां महद् वनम्॥ भरतः पालयेद् राज्यं शुश्रूषेच्च पितुर्यथा। तथा भवत्या कर्तव्यं स हि धर्मः सनातनः॥ रामस्य तु वचः श्रुत्वा भृशं दुःखगतः पिता। शोकादशक्नुवन् वक्तुं प्ररुरोद महास्वनम्॥ वन्दित्वा चरणौ राज्ञो विसंज्ञस्य पितुस्तदा। कैकेय्याश्चाप्यना या निष्पपात महाद्युतिः॥ स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्। निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहज्जनम्॥ तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह। लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः॥ आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्। शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्॥ न चास्य महतीं लक्ष्मी राज्यनाशोऽपकर्षति। लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षयः॥ न वनं गन्तुकामस्य त्यजतश्च वसुंधराम्। सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया॥ प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते। विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान्॥ धारयन् मनसा दु:खमिन्द्रियाणि निगृह्य च। प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान्॥ सर्वोऽप्यभिजनः श्रीमाञ्श्रीमतः सत्यवादिनः। नालक्षयत रामस्य कंचिदाकारमानने॥ उचितं च महाबाहुर्न जहौ हर्षमात्मवान्। शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम्॥ वाचा मधुरया रामः सर्वं सम्मानयञ्जनम्। मातुः समीपं धर्मात्मा प्रविवेश महायशाः॥ तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः। सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम्॥ प्रविश्य वेश्मातिभृशं मुदा युतं समीक्ष्य तां चार्थविपत्तिमागताम्। न चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया॥ खरं तु विरथं रामो गदापाणिमवस्थितम्। मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्॥ गजाश्वरथसम्बाधे बले महति तिष्ठता। कृतं ते दारुणं कर्म सर्वलोकजुगुप्सितम्॥ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत्। त्रयाणामपि लोकानामीश्वरोऽपि स तिष्ठति ॥ कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर। तीक्ष्णं सर्वजनो हन्ति सष दुष्टमिवागतम्॥ लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते। हृष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव॥ वसतो दण्डकारण्ये तापसान् धर्मचारिणः। किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस॥ न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः। ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः।७।। अवश्यं लभते कर्ता फलं पापस्य कर्मणः। घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥ न चिरात् प्राप्यते लोके पापानां कर्मणां फलम्। सविषाणामिवान्नानां भुक्तानां क्षणदाचर॥ पापमाचरतां घोरं लोकस्याप्रियमिच्छताम्। अहमासादितो राज्ञा प्राणान् हन्तुं निशाचर ॥ अद्य भित्वा मया मुक्ताः शराः काञ्चनभूषणाः। विदार्यातिपतिष्यन्ति वल्मीकमिव पन्नगाः॥ ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः। तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ॥ अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः। निरयस्थं विमानस्था ये त्वया निहताः पुरा॥ प्रहरस्व यथाकामं कुरु यत्नं कुलाधम। अद्य ते पातयिष्यामि शिरस्तालफलं यथा॥ एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः। प्रत्युवाच ततो रामं प्रहसन् क्रोधमूच्छितः॥ प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज। आत्मना कथमात्मानमप्रशस्यं प्रशंससि॥ विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः। कथयन्ति न ते किंचित् तेजसा चातिगर्विताः॥ प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः। निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ कुलं वपदिशन् वीरः समरे कोऽभिधास्यति। मृत्युकाले तु सम्प्राप्ते स्वयमप्रस्तवे स्तवम्॥ सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम्। सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना॥ न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम्। धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम्॥ पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव। त्रयाणामपि लोकानां पाशहस्त इवान्तकः॥ कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम्। अस्तं प्राप्नोति सविता युद्धविघ्नस्ततो भवेत्॥ चतुर्दश सहस्राणि राक्षसानां हतानि ते। त्वद्विनाशात् करोम्यद्य तेषामथुप्रमार्जनम्॥ इत्युक्त्वा परमक्रुद्धः स गदां परमाङ्गदाम्। खरश्चिक्षेप रामाय प्रदीप्तामशनि यथा ॥ खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा। भस्मवृक्षांश्च गुल्मांश्च कृत्वागात् तत्समीपतः॥ तामापतन्ती महती मृत्युपाशोपमां गदाम्। अन्तरिक्षगती रामश्चिच्छेद बहुधा शरैः॥ सा विशीर्णा शरैर्भिन्ना पपात धरणीतले। गदा मन्त्रौषधिबलैालीव विनिपातिता॥ तथा तु तं समादिश्य भ्रातरं रघुनन्दनः। बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्॥ ततस्त्रिविनतं चापमादायात्मविभूषणम्। आबध्य च कपालौ द्वौ जगामोदग्रविक्रमः॥ तं वन्यराजो राजेन्द्रमापतन्तं निरीक्ष्य वै। बभूवान्तर्हितस्त्रासात् पुनः संदर्शनेऽभवत्॥ बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः। तं स्म पश्यति रूपेण द्योतयन्तमिवाग्रतः॥ अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने। अतिवृत्तमिवोत्पाताल्लोभयानं कदाचन॥ शङ्कितं तु समुद्मास्तमुत्पतन्तमिवाम्बरम्। दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित्॥ छिन्नाभैरिव संवीतं शारदं चन्द्रमण्डलम्। मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते॥ दर्शनादर्शनेनैव सोऽपाकर्षत राघवम्। स दूरमाश्रमस्यास्य मारीचो मृगतां गतः॥ आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः। अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाबले॥ स तमुन्मादयामास मृगरूपो निशाचरः। मृगैः परिवृतोऽथान्यैरदूरात् प्रत्यदृश्यत॥ ग्रहीतुकामं दृष्ट्वा तं पुनरेवाभ्यधावत। तत्क्षणादेव संत्रासात् पुनरन्तर्हितोऽभवत्॥ पुनरेव ततो दूराद् वृक्षखण्डाद् विनिःसृतः। दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः॥ भूयस्तु शरमुद्धत्य कुपितस्तत्र राघवः। सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनम् ॥ संधाय सुदृढे चापे विकृष्य बलवदबली। तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम्॥ मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम्। शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः॥ मारीचस्यैव हृदयं बिभेदाशनिसंनिभः। तालमीत्रमथोत्प्लुत्य न्यपतत् स भृशातुरः॥ व्यनदद् भैरवं नादं धरण्यामल्पजीवितः। म्रियमाणस्तु मारीचो जहौ तां कृत्रिमा तनुम्॥ स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम्। इह प्रस्थापयेत् सीता तां शून्ये रावणो हरेत्॥ स प्राप्तकालमाज्ञाय चकार च ततः स्वनम्। सदृशं राघवस्येव हा सीते लक्ष्मणेति च ॥ तेन मर्मणि निर्विद्धं शरेणानुपमेन हि। मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपमास्थितः॥ चक्रे स सुमहाकायो मारीचो जीवितं त्यजन्। तं दृष्ट्वा पतितं भूमौ राक्षसं भीमदर्शनम्॥ रामो रुधिरसिक्ताङ्ग चेष्टमानं महीतले। जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥ मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु। तत् तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः॥ हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम्। ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत्॥ लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति। इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरूहः॥ तत्र रामं भयं तीव्रमाविवेश विषादजम्। राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वनम्॥ निहत्य पृषतं चान्यं मांसमादाय राघवः। त्वरमाणो जनस्थानं ससाराभिसुखं तदा॥ तां तु पार्श्वे स्थितां प्रह्वां रामः संमेक्ष्य मैथिलीम्। हृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे॥ एषासि निर्जिता भद्रे शत्रु जित्वा रणाजिरे। पौरुषात् यदनुष्ठेयं मयैतदुपपादितम्॥ गतोऽस्म्यन्तममर्षस्य धर्षणा संप्रमार्जिता। अवमानश्च शत्रुश्च युगपत्रिहतौ मया॥ अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः। अद्य तीर्णप्रतिज्ञोऽहं प्रभवाम्यद्य चात्मनः॥ या त्वं विरहिता नीता चलचित्तेन रक्षसा। दैवसंपादितो दोषो मानुषेण मया जितः॥ संप्राप्तमवमानं यस्तेजसा न प्रमार्जति। कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः॥ लङ्घनं च समुद्रस्य लङ्कायाश्चापि मर्दनम्। सफलं तस्य च श्लाघ्यमद्य कर्म हनूमतः॥ युद्धे विक्रमतश्चैव हितं मन्त्रयतस्तया। सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः॥ विभीषणस्य च तथा सफलोऽद्य परिश्रमः। विगुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः।।।। इत्येवं वदतः श्रुत्वा सीता रामस्य तद्वचः। मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥ पश्यतस्तां तु रामस्य समीपे हृदयप्रियाम्। जनवादभयाद्राज्ञो बभूव हृदयं द्विधा ॥ सीतामुत्पलपत्राक्षी नीलकुञ्चितमूर्धजाम्। अवदद्वै वरारोहां मध्ये वानररक्षसाम्॥ यत्कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता। तत्कृतं रावणं हत्वा मयेदं मानकाङ्क्षिणा॥ निर्जिता जीवलोकस्य तपसा भावितात्मना। अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः। सुतीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः॥ रक्षता तु मया वृत्तमपवादं च सर्वतः। प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता॥ प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता। दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढा ॥ तद्गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे। एता दश दिशो भद्रे कार्यमस्ति न मे त्वया॥ कः पुमांस्तु कुले जातः स्त्रियं परगृहोषिताम्। तेजस्वी पुनरादद्यात्सुहृल्लोभेन चेतसा ॥ रावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा। कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत्॥ यदर्थ निर्जिता मे त्वं सोऽयमासादितो मया। नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामिति ॥ तदद्य व्याहृतं भद्रे मयैतत्कृतबुद्धिना। लक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम्॥ शत्रुघ्ने वाथ सुग्रीवे राक्षसे वा विभीषणे। निवेशय मनः सीते यथा वा सुखमात्मना॥ नहि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्। मर्षयत्यचिरं सीते स्वगृहे पर्यवस्थिताम्॥ ततः प्रियाहश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मानिनी। मुमोच बाष्पं रुदती तदा भृशं गजेन्द्रहस्ताभिहतेव वल्लरी॥ तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः। कथयित्वा नरश्रेष्ठः कथाशेष प्रचक्रमे॥ ततो हते महावीर्ये वृत्रे देवभयंकरे। ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा॥ सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः। कालं तत्रावसत्कंचिद्वेष्टमान इवोरगः॥ अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत्। भूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना॥ निःस्रोतसस्ते सर्वे तु हृदाश्च सरितस्तथा। संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत्॥ क्षीयमाणे तु लोकेऽस्मिन्संभ्रान्तनसः सुराः। यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन्॥ ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः। तं देशं समुपाजग्मुर्यवेन्द्रो भयमोहितः॥ ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया। तं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे॥ ततोऽश्वमेधः सुहान्महेन्द्रस्य महात्मनः। ववृते ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः। अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ॥ ते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः। चतुर्धा विभजात्मानमात्मनैव दुरासदे॥ देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम्। संदधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै। चतुरो वार्षिकान्मासान्दर्पघ्नी कामचारिणी॥ भूम्यामहं सर्वकालमेकेनांशेन सर्वदा। वसिष्यामि न संदेहः सत्येनैतद्ब्रवीमि वः॥ । योऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु। त्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी॥ हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान्। तांश्चतुर्थेन भागेन संश्रयिष्ये सरुर्षभाः॥ प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे। तथा भवतु तत्सर्वं साधयस्व यदीप्सितम्॥ ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे। विज्वरः पूतपाप्मा च वासवः समपद्यत ॥ प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते। यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत्॥ ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन। यजस्व सुमहाभाग हयमेधेन पार्थिव ॥ इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा। परितोषमवाप हृष्टचेताः स निशम्येन्द्रसमानविक्रमौजाः।। प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः। गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत्॥ गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि। अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव॥ एवं ब्रुवति काकुत्स्थे विश्वामित्रो महातपाः। संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः॥ सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च। प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम्॥ लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभको। दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ॥ पद्मनाभमहानाभौ दुन्दुनाभस्वनाभको। ज्योतिष शकुनं चैव नैरास्यविमलावुभौ ॥ यौगंधरविनिद्रौ च दैत्यप्रमथनौ तथा। शुचिबाहुर्महाबाहुनिष्कलिविरुचस्तथा। सार्चिमाली धृतिमाली वृत्तिमान् रुचिरस्तथा॥ पित्र्यः सौमनसश्चैव विधूतमकरावुभौ। परवीरं रतिं चैव धनधान्यौ च राघव॥ कामरूपं कामरुचिं मोहमावरणं तथा। जृम्भकं सर्पनाथं च पन्थानवरुणौ तथा॥ कृशाश्वतनयान् राम भास्वरान् कामरूपिणः। प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव॥ बाढमित्येव काकुत्स्थः प्रहष्टेनान्तरात्मना । दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः॥ केचिदङ्गारसदृशाः केचित् धूमोपमास्तथा। चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा॥ रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः। इमे स्म नरशार्दूल शाधि किं करवाम ते॥ गम्यतामिति तानाह यथेयं रघुनन्दनः। मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ॥ अथ ते रामामन्त्र्य कृत्वा चापि प्रदक्षिणम्। एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम्॥ स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम्। गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्॥ किमेतन्मेघसंकाशं पर्वतस्याविदूरतः। वृक्षखण्डमितो भाति परं कौतूहलं हि मे॥ दर्शनीयं मृगाकीर्णं मनोहरमतीव च। नानाप्रकारैः शकुनैर्वल्गुभाषैरलंकृतम्॥ निःसृताः स्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात्। अनया त्ववगच्छामि देशस्य सुखवत्तया॥ सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम्। सम्प्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः॥ तव यज्ञस्य विघ्नाय दुरात्मानो महामुने। भगवंस्तस्य को देश: सा यत्र तव याज्ञिकी॥ रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः। एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो॥ विसृज्य तु सुहृद्वर्ग बुद्ध्या निश्चित्य राघवः। समीपे द्वा:स्थमासीनमिदं वचनमब्रवीत्॥ शीघ्रमानय सौमित्रि लक्ष्मणं शुभलक्षणम्। भरतं च महाभागं शत्रुघ्नमपराजितम्॥ रामस्य वचनं श्रुत्वा द्वा:स्थो मूर्ध्नि कृताञ्जलिः। लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः॥ उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः। द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम्॥ बाढमित्येव सौमित्रिः कृत्वा राघवशासनम्। प्राद्रवद्रथमारुह्य राघवस्य निवेशनम्॥ प्रयान्तं लक्ष्मणं दृष्ट्वा द्वा:स्थो भरतमन्तिकात्। उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः॥ विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति। भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम्॥ उत्पपातासनात्तूर्णं पद्भ्यामेव महाबलः। दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः॥ शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह। एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति॥ गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः। श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात्॥ शिरसा वन्द्य धरणी प्रययौ यत्र राघवः। द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः॥ निवेदयामास तथा भ्रातृन्स्वान्समुपस्थितान्। कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः॥ अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत्। प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः॥ एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम। आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः॥ प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः। ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा॥ संध्यागतमिवादित्यं प्रभया परिवर्जितम्। वाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः। हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते॥ ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः। तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत्॥ तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः। आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह॥ भवन्तो मम सर्वस्वं भवन्तो जीवितं मम। भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः॥ भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः। संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः॥ तथा वदति काकुत्स्थे अवधानपरायणाः। उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति॥ रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः। परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत ॥ उत्थाय च यथाकालं राघवः सह सीतया। उपस्पृश्य सुशीतेन तोयेनोत्पलगन्धिना॥ अथ तेऽग्नि सुरांश्चैव वैदेही रामलक्ष्मणौ। काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने॥ उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः। सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्॥ सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः। आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः॥ त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्। ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्॥ अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुंगवैः। धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः॥ अविषह्यातपो यावत् सूर्यो नातिविराजते। अमार्गेणागतां लक्ष्मी प्राप्येवान्वयवर्जितः॥ तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः। ववन्दे सहसौमित्रिः सीतया सह राघवः॥ तौ सोस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः। गाढमाश्लिष्य सस्नेहमिदं वचनमब्रवीत्॥ अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह। सीतया चानया सार्धं छाययेवानुवृत्तया॥ पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्। एषां तपस्विनां वीर तपसा भावितात्मनाम्॥ सुप्राज्यफलमूलानि पुष्पितानि वनानि च। प्रशस्तमृगयूथानि शान्तपक्षिगणानि च॥ फुल्लपङ्कजखण्डानि प्रसन्नसलिलानि च। कारण्डवविकीर्णानि तटाकानि सरांसि च॥ द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च । रमणीयान्यरण्यानि मयूराभिरुतानि च॥ गम्यतां वत्स सौमित्रे भवानपि च गच्छतु। आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं प्रति ॥ एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः। प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे॥ ततः शुभतरे तूणी धनुषी चायतेक्षणाः। ददौ सीता तयोर्धात्रोः खङ्गौ च विमलौ ततः॥ आबध्य च शुभे तूणी चापे चादाय सस्वने। निष्क्रान्तावाश्रमाद् गन्तुमुभौ तौ रामलक्ष्मणौ॥ शीघ्रं तौ रूपसम्पन्नावनुज्ञातौ महर्षिणा। प्रस्थितौ धृतचापासी सीतया सह राघवौ॥ शृणु राजन्महासत्व यदर्थमहमागतः। पितामहेन देवेन प्रेषितोऽस्मि महाबल॥ तवाहं पूर्वके भावे पुत्रः परपुरंजय। मायासंभावितो वीर काल: सर्वसमाहरः॥ पितामहश्च भगवानाह लोकपतिः प्रभुः। समयस्ते कृतः सौम्य लोकान्संपरिरक्षितुम्॥ सक्षिप्य हि पुरा लोकान्मायया स्वयमेव हि। महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः॥ भोगवन्तं ततो नागमनन्तमुदकेशयम्। मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ॥ मधुं च कैटभं चैव ययोरस्थिचयैर्वता। इयं पर्वतसंबाधा मेदिनी चाभवत्तदा॥ पद्म दिव्येऽर्कसंकाशे नाभ्यामुत्पाद्य मामपि। प्राजापत्यं त्वया कर्म मयि सर्व निवेशितम्॥ सोऽहं संन्यस्तभारो हि त्वामुपास्य जगत्पतिम्। रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान्।।।। ततस्त्वमसि दुर्धर्षात्तस्माद्भावात्सनातनात्। रक्षां विधास्यन्भूतानां विष्णुत्वमुफ्जग्मिवान्॥ अदित्यां वीर्यवान्पुत्रो भ्रातॄणां वीर्यवर्धनः। समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे॥ स त्वमुज्जास्यमानासु प्रजासु जगतोवर। रावणस्य वधाकाङ्क्षी मानुषेषु मनोऽदधाः॥ दशवर्षसहस्राणि दशवर्षशतानि च। कृत्वा वासस्य नियमं स्वयमेवात्मना पुरा॥ स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह। कालो नरवरश्रेष्ठ समीपमुपवर्तितुम्॥ यदि भूयो महाराज प्रजा इच्छस्युपासितुम्। वस वा वीर भद्रं ते एवमाह पितामहः॥ अथ वा विजिगीषा ते सुरलोकाय राघव। सनाथा विष्णुना देवा भवन्तु विगतज्वराः॥ श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम्। राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत्॥ श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम्। प्रीतिर्हि महती जाता तवागमनसंभवा॥ त्रयाणामपि लोकानां कार्यार्थ मम संभवः। भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः॥ हृद्गतो ह्यसि संप्राप्तो न मे तत्र विचारणा। मया हि सर्वकृत्येषु देवानां वशवर्तिनाम्। स्थातव्यं सर्वसंहार यथा ह्याह पितामहः॥ तांस्तु ते संप्रवक्ष्यामि प्रेक्षमाणस्य यूथपान । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्॥ स्निग्धा यस्य बहुव्यामा दीर्घलांगूलमाश्रिताः। ताम्राः पीताः श्वेताः प्रकीर्णा घोरकर्मणः॥ प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः। पृथिव्यां चानुकृष्यन्ते हरो नामैष वानरः॥ यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः। वृक्षानुद्यम्य सहसा लङ्कारोहणतत्पराः॥ यूथपा हरिराजस्य किंकराः समुपस्थिताः। नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ॥ असिताञ्जनसंकाशान्युद्धे सत्यपराक्रमान्। असंख्येयाननिर्देश्यान्परं पारमिवोदधेः॥ पर्वतेषु च ये केचिद्विषयेषु नदीषु च। एते त्वामभिवर्तन्ते राजनृक्षाः सुदारुणाः॥ एषां मध्ये स्थितो राजा भीमाक्षो भीमदर्शनः। पर्जन्य इव जीमूतैः समन्तात्परिवारितः॥ ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्। सर्वाणामधिपतिधूम्रो नामैष यूथपः॥ यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्। भ्रात्रा समानो रूपेण विशिष्टश्च पराक्रमे॥ स एष जाम्बवानाम महायूथपयूथपः। प्रशान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः॥ एतेन साह्यं तु महत्त्कृतं शक्रस्य धीमता। देवासुरे जाम्बवता लब्धाश्च बहवो वराः॥ आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः। मुश्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च॥ राक्षसानां च सदृशाः पिशाचानां च रोमशाः। एतस्य सैन्या बहवो विचरन्त्यमितौजसः॥ य एनमभिसंरब्धं प्लवमानमवस्थितम् । प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम्॥ एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः। बलेन बलसंयुक्तो रम्भो नामैष यूथपः॥ यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते। ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्॥ यस्मात्तु परमं रूपं चतुष्पात्सु न विद्यते। श्रुतः संनादनो नाम वानराणां पितामहः॥ येन युद्धं तदा दत्तं रणे शक्रस्य धीमता। पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः॥ यस्य विक्रममाणस्य शक्रस्येव पराक्रमः। एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना॥ तदा देवासुरे युद्धे साह्याथ त्रिदिवौकसाम्। यत्र वैश्रवणो राजा जम्बूमुपनिषेवते॥ यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्। विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप॥ तत्रैष रमते श्रीमान्बलवान्वानरोत्तमः। युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः॥ वृतः कोटिसहस्रेण हरीणां समवस्थितः। एषैवाशंसते लङ्का स्वेनानीकेन मर्दितुम्॥ यो गङ्गामनुपर्येति त्रासयन्गजयूथपान्। हस्तिनां वानराणां च पूर्ववैरमनुस्मरन्॥ एष यूथपतिर्नेता गर्जनिगरिगुहाशयः। गजान्रोधयते वन्यानारुजंश्च महीरुहान्॥ हरीणां वाहिनीमुख्यो नदीं हैमवतीमनु। उशीरबीजमाश्रित्य मन्दरं पर्वतोत्तमम्॥ रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्। एनं शतसहस्राणां सहस्रमभिवर्तते।२८।। वीर्यविक्रमदृप्तानां नर्दतां बाहुशालिनाम्। स एष नेता चैतेषां वानराणां महात्मनाम्।२९।। स एष दुर्धरो राजन्प्रमाथी नाम यूथपः। वातेनेवोद्धतं मेघं यमेनमनुपश्यसि॥ अनीकमपि संरब्धं वानराणां तरस्विनाम्। उद्भूतमरुणाभासं पवनेन समन्ततः॥ विवर्तमानं बहुशो य तद्बहुलं रजः। एते सितमुखा घोरा गोलाङ्गला महाबलाः॥ शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्। गोलाङ्गुलं महाराज गवाक्षं नाम यूथपम्॥ परिवार्याभिनर्दन्ते लङ्कां मर्दितुमोजसा। भ्रमराचरिता यत्र सर्वकालफलद्रुमाः॥ यं सूर्यस्तुल्यवर्णाभमनुपर्येति पर्वतम्। यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः॥ यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः। सर्वकामफला वृक्षाः सर्वे फलसमन्विताः॥ मधूनि च महार्हाणि यस्मिन्पर्वतसत्तमे। तत्रैष रमते राजनम्ये काञ्चनपर्वते॥ मुख्यो वानरमुख्यानां केसरी नाम यूथपः। षष्टिर्गिरिसहस्राणि रम्याः काञ्चनपर्वताः॥ तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्। तत्रैके कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः॥ निवसन्त्यन्तिमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः। सिंहा इव चतुर्दष्ट्रा व्याघ्रा इव दुरासदाः॥ सर्वे वैश्वानरसमा ज्वलदाशीविषोपमाः। सुदीर्घाञ्चितलाफूला मत्तमातंगसंनिभाः॥ महापर्वतसंकाशा महाजीमूतनिःस्वनाः। वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः।॥ मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते। एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्॥ जयार्थी नित्यमादित्यमुपतिष्ठति वीर्यवान्। नाम्ना पृथिव्यां विख्यातो राजशतबलीति यः॥ एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्। विक्रान्तो बलराञ्छूरः पौरुषे स्वे व्यवस्थितः।।४५ रामप्रियार्थं प्राणानां दयां न कुरुते हरिः। गजो गवाक्षो गवयो नलो नीलश्च वानरः॥ एकैकमेव योधानां कोटिभिर्दशभिर्वृतः। तथान्ये व. रश्रेष्ठा विन्ध्यपर्वतवासिनः। न शक्यन्ते बहुत्वात्तु संख्यातुं लघुविक्रमाः॥ सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः। सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः। प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत्॥ जनस्थानस्थिता राजन् राक्षसा बहवो हताः! खरश्च निहतः संख्ये कथंचिदहमागतः॥ एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः। अकम्पनमुवाचेदं निर्दहन्निव तेजसा॥ केन भीमं जनस्थानं हतं मम परासुना। को हि सर्वेषु लोकेषु गति नाधिगमिष्यति॥ स हि मे विप्रियं कृत्वा शक्यं मघवता सुखम्। प्राप्तुं वैश्रवणेनापि न यमेन च विष्णुना ॥ कालस्य चाप्यहं कालो दहेयमपि पावकम्। मृत्यु मरणधर्मेण संयोजयितुमुत्सहे॥ वातस्य तरसा वेगं निहन्तुमपि चोत्सहे। दहेयमपि संक्रुद्धस्तेजसाऽऽदित्यपावकौ॥ तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः। भयात् संदिग्धया वाचा रावणं याचतेऽभयम्॥ दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः। स विस्रब्धोऽब्रवीद् वाक्यमसंदिग्धमकम्पनः॥ पुत्रो दशरथस्यास्ते सिंहसंहननो युवा। रामो नाम महास्कन्धो वृत्तायतमहाभुजः॥ श्यामः पृथुयशाः श्रीमानतुल्यबलविक्रमः। हतस्तेन जनस्थाने खरश्च सहदूषणः॥ अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः। नागेन्द्र इव निःश्वस्य इदं वचनमब्रवीत्॥ स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह। उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः। आचचक्षे बलं तस्य विक्रमं च महात्मनः॥ रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम्। दिव्यास्त्रगुणसम्पन्नः परं धर्मं गतो युधि ॥ तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः। कनीयाँलक्ष्मणो भ्राता राकाशशिनिभाननः॥ स तेन सह संयुक्तः पावकेनानिलो यथा। श्रीमान् राजवरस्तेन जनस्थानं निपातितम्॥ नैव देवा महात्मानो नात्र कार्या विचारणा। शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्त्रिणः॥ सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्। येन येन च गच्छन्ति राक्षसा भयकर्षिताः॥ तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम्। इत्थं विनाशितं तेन जनस्थानं तवानघ ॥ अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत्। गमिष्यामि जनस्थानं रामं हन्तुं सलक्ष्मणम्॥ अथैवमुक्ते वचने प्रोवाचेदमकम्पनः। शृणु राजन् यथावृत्तं रामस्य बलपौरुषम्॥ असाध्यः कुपितो रामो विक्रमेण महायशाः। आपगायास्तु पूर्णाया वेगं परिहरेच्छरैः॥ सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत् । असौरामस्तु सीदन्ती श्रीमानभ्युद्धरेन्महीम्॥ भित्वा वेलां समुद्रस्य लोकानाप्लावयेद् विभुः। वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः॥ संहत्य वा पुनर्लोकान् विक्रमेण महायशाः। शक्तः श्रेष्ठः स पुरुषः स्रष्टुं पुनरपि प्रजाः॥ नहि रामो दशग्रीव शक्यो जेतुं रणे त्वया। रक्षसां वापि लोकेन स्वर्ग: पापजनैरिव ॥ न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि। अयं तस्य वधोपायस्तन्ममैकमनाः शृणु॥ भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा। श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता॥ नैव देवी न गन्धर्वी नाप्सरा न च पन्नगी। तुल्या सीमन्तिनी तस्य मानुषी तु कुतो भवेत्॥ तस्यापहर भार्यां त्वं तं प्रमथ्य महावने। सीतया रहितो रामो न चैव हि भविष्यति ॥ अरोचयत तद्वाक्यं रावणो राक्षसाधिपः। चिन्तयित्वा महाबाहुरकम्पनमुवाच ह॥ बाढं कल्यं गमिष्यामि ह्येकः सारथिना सह। आनेष्यामि च वेदेहीमिमां दृष्टो महापुरीम्॥ तदेवमुक्त्वा प्रययौ खरयुक्तेन रावणः। रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन्॥ स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान्। चञ्चूर्यमाणः शुशुभे जलदे चन्द्रमा इव॥ स दूरे चाश्रमं गत्वा ताटकेयमुपागमत्। मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ तं स्वयं पूजयित्वा तु आसनेनोदकेन च। अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्॥ कच्चित् सुकुशलं राजैल्लोकानां राक्षसाधिप। आशङ्के नाधिजाने त्वं यतस्तूर्णमुपागतः॥ एवमुक्तो महातेजा मारीचेन स रावणः। ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः॥ आरक्षो मे हतस्तात रामेणाक्लिष्टकारिणा। जनस्थानमवध्यं तत् सर्वं युधि निपातितम्॥ तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे। राक्षसेन्द्रवचः : श्रुत्वा मारीचो वाक्यमब्रवीत्॥ आख्याता केन वा सीता मित्ररूपेण शत्रुणा। त्वया राक्षसशार्दूल को न नन्दति नन्दितः॥ सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे। रक्षोलोकस्य सर्वस्य कः शृङ्ग छेत्तुमिच्छति॥ प्रोत्साहयति यश्च त्वां स च शत्रुरसंशयम्। आशीविषमुखात् दंष्ट्रमुद्धर्तुं चेच्छति त्वया॥ कर्मणानेन केनासि कापथं प्रतिपादितः। सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि॥ तेजोमदः संस्थितदोर्विषाणः। उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती॥ असौ रणान्तः स्थितिसंधिवालो विदग्धरक्षोमृगहा नृसिंहः। सुप्तस्त्वया बोधयितुं न शक्यः शराङ्गपूर्णो निशितासिदंष्ट्रः॥ चापापहारे भुजवेगपके शरोमिमाले सुमहाहवौघे। न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम्।। । प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ। त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु ॥ एवमुक्तो दशग्रीवो मारीचेन स रावणः। न्यवर्तत पुरी लङ्कां विवेश च गृहोत्तमम्॥ अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः। किंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत॥ स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च। ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः।। पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम्॥ तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम्। ददर्श नगरी राजा पताकाध्वजमालिनीम्॥ रुद्धां तु नगरी दृष्ट्वा रावणो राक्षसेश्वरः। उवाचात्महितं काले प्रहस्तं युद्धकोविदम्॥ पुरस्योपनिविष्टस्य सहसा पीडितस्य ह। नान्ययुद्धात्प्रपश्यामि मोक्षं युद्धविशारदाः॥ अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्यम। इन्द्रजिद्धा निकुम्भो वा वहेयुर्भारमीदृशम्॥ सत्त्वं बलमतः शीघ्रमादाय परिगृह्य च। विजयायाभिनियहि यत्र सर्वे वनौकसः॥ निर्याणादेव तूर्णं च चलिता हरिवाहिनी। नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति॥ चपला ह्यविनाताश्च चलचित्ताश्च वानराः। न सहिष्यन्ति ते नादं सिंहनादमिव द्विषा:॥ विद्वते च बले तस्मिन्रामः सौमित्रिणा सह। अवशस्तु निरालम्बः प्रहस्तवशमेष्यति॥ आपत्संशयिता श्रेयो नात्र निःसंशयीकृता। प्रतिलोमानुलोमं वा यत्तु नो मन्यसे हितम्॥ रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः। राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना॥ राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः। विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम्॥ प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया। अप्रदाने पुनयुद्धं दृष्टमेव तथैव नः॥ सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया। सान्त्वैश्च विविधैः काले किं न कुर्यां हितं तव॥ नहि मे जीवितं रक्ष्यं पुत्रदारधनानि च। त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि॥ एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः। उवाचेदं बलाध्यक्षान्प्रहस्तः पुरतः स्थितान्॥ समानयत मे शीघ्रं राक्षसानां महाबलम्। मद्बाणानां तु वेगेन हतानां तु रणाजिरे॥ अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसः। तस्य तद्वचनं श्रुत्वा बलाध्यक्षा महाबलाः॥ बलमुद्योजयामासुस्तस्मिनाक्षसमन्दिरे। सा बभूव मुहूर्तेन भीमैर्नानाविधायुधैः॥ लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला। हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम्॥ आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ। सजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः॥ संग्रामसज्जाः संहृष्टा धारयनराक्षसास्तदा। सधनुष्काः कवचिनो वेगादुत्सृज्य राक्षसाः॥ रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन्। अथामन्त्र्य तु राजानं भेरीमाहत्य भैरवाम्।।२४ आरुरोह रथं युक्तः प्रहस्तः सज्जकल्पितम्। हयैर्महाजवैर्युक्तं सम्यक्सूतं सुसंयतम्॥ महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम्। उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम्॥ सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया। ततस्तं रथमास्थाय रावणार्पितशासनः॥ लङ्काया निर्ययौ तूर्णं बलेन महता वृतः। ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः।। वादित्राणां न निनदः पूरयन्निव मेदिनीम्॥ शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ। निनदन्तः स्वरान्घोराराक्षसा जग्मुरग्रतः॥ भीमरूपा महाकायः प्रहस्तस्य पुनःसराः। नरान्तकः कुम्भहनुर्महानादः समुन्नतः।। प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम्॥ व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ। गजयूथनिकाशेन बलेन महता वृतः॥ सागरप्रतिमौधेन वृतस्तेन बलेन सः। प्रहस्तो निर्ययौ क्रुद्धः कालान्तकयमोपमः॥ तस्य निर्याणघोषेण राक्षसानां च नर्दताम्। लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः॥ व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः। मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति॥ वमन्ति पावकज्वालाः शिवा घोरा ववाविशे। अन्तरिक्षात्पपातोल्का वायुश्च परुषं ववौ॥ अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे। मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः॥ ववधू रुधिरं चास्य सिषिचुश्च पुरःसरान्। केतुमूर्धनि गृध्रस्तु विलीनो दक्षिणामुखः॥ नदन्नुभयतः पार्श्व समयां श्रियमाहरन्। सारथेर्बहुशश्चात्र संग्राममानिवर्तिनः॥ प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः। निर्याणश्रीश्च या चस्याद्भास्वरा च सुदुर्लभा॥ सा ननाश मुहूर्तेन समे च स्खलिता हयाः। प्रहस्तं तं हि निर्यान्तं प्रख्यातगुणपौरुषम्।। युधि नानाप्रहरणा कपिसेनाभ्यवर्तत॥ अथ घोषः सुतुमुलो हरीणां समजायत। वृक्षानारुजतां चैव गुर्वी गृह्णतां शिलाः॥ नदतां राक्षसानां च वानराणां च गर्जताम्। उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम्।॥ वेगितानां समर्थानामन्योन्यवधकाक्षिणाम्। परस्परं चाह्वयतां निनादः श्रूयते महान्॥ ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः। विवृद्धवेगश्च विवेशितां चमूं यथा मुमूर्षुः शलभो विभावसुम्॥ प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः। प्रमुमोद सुखी राज्यं धर्मेण परिपालयन्॥ ततः कतिपयाहःसु वृद्धो जानपदो द्विजः। मृतं बालमुपादाय राजद्वारमुपागमत्॥ किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम्। रुदन्बहुविधा वाचः स्नेहदुःखसमन्वितः। असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह॥ किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम्। यदहं पुत्रमेकं तु पश्यामि निधनं गतम्॥ अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम्। अकाले कालमापन्नं मम दुःखाय पुत्रक॥ अल्पैरहोभिनिधनं गमिष्यामि न संशयः। अहं च जननी चैव तव शोकेन पुत्रक॥ न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम्। सर्वेषां प्राणिनां पापं न स्मरामि कदाचन।७।। केनाद्य दुष्कृतेनायं बाल एव ममात्मजः। अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम्॥ नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम्। मृत्युरप्राप्तकालानां रामस्य विषये ह्ययम्॥ रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः। यथा हि विषयस्थानां बालानां मृत्युरागतः॥ नह्यन्यविषयस्थानां बालानां मृत्युतो भयम्। स राजञ्जीवयस्वैनं बालं मृत्युवशं गतम्॥ राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत्। ब्रह्महत्यां ततो राम समुपेत्य सुखी भव॥ भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि। उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल॥ इदं तु पतितं तस्मात्तव राम वशे स्थितान्। कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम्॥ संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम्। राम नाथमिहासाद्य बालान्तकरणं ध्रुवम्॥ राजदोषैविपद्यन्ते प्रजा ह्यविधिपालिताः। असद्धृत्ते हि नृपतावकाले म्रियते जनः॥ यद्वा पुरेष्वयुक्तानि जना जनपदेषु च। कुर्वते न च रक्षास्ति तदा कालकृतं भयम्॥ सुव्यक्तं राजदोषो हि भविष्यति न संशयः। पुरे जनपदे चापि तथा बालवधो ह्ययम्॥ एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः। राजानं दुःखसंतप्तः सुतं तमुपगृहति॥ तामेवं ब्रुवतीं तारा ताराधिपनिभाननाम्। वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्॥ गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः। मर्षयिष्यामि केनापि कारणेन वरानने॥ अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्। धर्षणामर्षणं भीरु मरणादतिरिच्यते॥ सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे। सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम्॥ न च कार्यो विषादस्ते राघवं प्रति मत्कृते। धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि। सौहृदं दर्शितं तावन्मयि भक्तिस्त्वया कृता॥ प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम्। दर्प चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते॥ अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम्। वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ न मे गर्वितमायस्तं सहिष्यति दुरात्मवान्। कृतं तारे सहायत्वं दर्शितं सौहृदं मयि॥ शापितासि मम प्राणैर्निवर्तस्व जनेन च। अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे॥ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी। चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्॥ ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी। अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता॥ प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्। नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन्॥ स निःश्वस्य महारोषो वाली परमवेगवान्। सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाझ्या॥ स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्। सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्॥ तं स दृष्ट्वा महाबाहुः सुग्रीवं पर्यवस्थितम्। गाढं परिदधे वासो वाली परमकोपनः॥ स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्। सुग्रीवमेवाभिमुखो ययौ योद्धं कृतक्षणः॥ श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः। सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्॥ तं कली क्रोधताम्राक्षं सुग्रीवं रणकोविदम्। आपतन्तं महावेगमिदं वचनमब्रवीत्॥ एष मुष्टिर्महान् बद्धो गाढः सुनियताङ्गुलिः। मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्। तव चैष हरन् प्राणान् मुष्टिः पततु मूर्धनि ॥ ताडितस्तेन तं क्रुद्धः समभिक्रम्य वेगतः। अभवच्छोणितोद्गारी सापीड इव पर्वतः॥ सुग्रीवेण तु निःशक़ सालमुत्पाट्य तेजसा। गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः॥ स तु वृक्षण निर्भग्नः सालताडनविह्वलः। गुरुभारभराक्रान्ता नौः ससार्थेव सागरे॥ तौ भीमबलविक्रान्तौ सुपर्णसमवेगितौ। प्रयुद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे॥ परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ। ततोऽवर्धत वाली तु बलवीर्यसमन्वितः॥ सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयतः। वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः॥ वालिनं प्रति सामर्षो दर्शयामास राघवम्। वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभै खैः॥ मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः। तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ। मेघाविव महाशब्देस्त मानौ परस्परम्॥ हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम्। प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः॥ ततो रामो महातेजा आतं दृष्ट्वा हरीश्वरम्। स शरं वीक्षते वीरो वालिनो वधकाझ्या॥ ततो धनुषि संधाय शरमाशीविषोपमम्। पूरयामास तच्चापं कालचक्रमिवान्तकः॥ तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः। प्रदुद्रुवुर्मंगाश्चैव युगान्त इव मोहिताः॥ मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसंनिभः। राघवेण महाबाणो वालिवक्षसि पातितः॥ ततस्तेन महातेजा वीर्ययुक्तः कपीश्वरः। वेगेनाभिहतो वाली निपपात महीतले॥ इन्द्रध्वज इवोद्भूतः पौर्णमास्यां महीतले। आश्वयुक्समये मासि गतसत्वो विचेतनः। वाष्पसंरुद्धकण्ठस्तु वाली चार्तस्वरः शनैः॥ नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूपभाषितम्। ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः॥ अथोक्षितः शोणिततोयविस्त्रवैः सुपुष्पिताशोक इवाचलोद्गतः। विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः॥ तस्यामात्या गुणैरासत्रिक्ष्वाकोः सुमहात्मनः। मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः॥ अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः। शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः॥ धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः। अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित्॥ ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ। वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे॥ सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः। मार्कण्डेयस्तु दीर्घायुस्तथा का.यायनो द्विजः॥ एतैर्ब्रह्मर्षिभिनित्यमृत्विजस्तस्य पौर्वकाः। विद्याविनीता हीमन्तः कुशला नियतेन्द्रियाः॥ श्रीमन्तश्च महात्मानः शस्त्रज्ञा दृढविक्रमाः। कीर्तिमन्तः प्रगिहिता यथावचनकारिणः।७।। तेजः क्षमायशः प्राप्ताः स्मितपूर्वाभिभाषिणः। क्रोधात् कामार्थहेतोर्वा न ब्रुयुरनृतं वचः।८।। तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा। क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम्॥ कुशला व्यवहारेषु सौहृदेषु परीक्षिताः। प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि॥ कोशसंग्रहणे युक्ता बलस्य च परिग्रहे। अहितं चापि पुरुषं न हिंस्युरविदूषकम्॥ वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः। शुचीनां रक्षितारश्च नित्यं विषयवासिनाम्॥ ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन्। सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम्॥ शुचीनामेकबुद्धीनां सर्वेषां सम्पजानताम्। नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित्॥ क्वचिन्न दुष्टस्तत्रासीत् परटाररतिर्नरः। प्रशान्तं सर्वमेवासीद् राष्ट्र पुरवरं च तत्॥ सुवाससः सुवेषाश्च ते च सर्वे शुचिव्रताः। हितार्थाश्च नरेन्द्रस्य जाग्रतो नयचक्षुषा॥ गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमैः। विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः॥ अभितो गुणवन्तश्च न चासन् गुणवर्जिताः। संधिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः॥ मन्त्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु। नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः॥ ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः। उपपन्नो गुणोपेतैरन्वशासत् वसुन्धराम्॥ अवेक्ष्यमाणश्चारेण प्रजा धर्मेण रक्षयन्। प्रजानां पालनं कुर्वनधर्म परिवर्जयन्॥ विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः। स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम्॥ नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः। मित्रवानतसामन्तः प्रतापहतकण्टकः। स शशास जगत् राजा दिवि देवपतिर्यथा॥ तैर्मन्त्रिभिर्मन्त्रिहितोनिविष्ठैर्वुतोऽनुरक्तैः कुशलैः समर्थैः। स पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः॥ गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्। ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम्॥ सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः। पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः॥ प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः। ससाद सहसा तोत्रैर्हदि विद्ध इव द्विपः॥ भरतं मूर्च्छितं दृष्ट्वा विवर्णवदनो गुहः। बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः॥ तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः। परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः॥ ततः सर्वाः समापेतुर्मातरो भरतस्य ताः। उपवासकृशा दीना भर्तृव्यसनकर्शिताः॥ ताश्च तं पतितं भूमौ रुदत्यः पर्यवारयन्। कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे॥ वत्सला स्वं यथा वत्समुपगुह्य तपस्विनी। परिपप्रच्छ भरतं रुदती शोकलालसा॥ पुत्र व्याधिर्न ते कच्चिच्छरीरं प्रति बाधते। अस्य राजकुलस्याद्य त्वदधीनं हि जीवितम्॥ त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते। वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः॥ कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचिदप्रियम्। पुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते॥ स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः। कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत्॥ भ्राता मे क्वावसद् रात्रौ क्व सीता क्व च लक्ष्मणः। अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे॥ सोऽब्रवीद् भरतं हृष्टो निषादाधिपतिर्मुहः। यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ॥ अन्नमुच्चावचं भक्ष्याः फलानि विविधानि च। रामायाभ्यवहारार्थं बहुशोऽपहतं मया॥ तत् सर्वं प्रत्यनुज्ञासीद् रामः सत्यपराक्रमः। न हि तत् प्रत्यगह्नात् स क्षत्रधर्ममनुस्मरन्॥ नह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा। इति तेन वयं सर्वे अनुनीता महात्मना॥ लक्ष्मणेन यदानीतं पीतं वारि महात्मना। औपवास्यं तदकार्षीद् राघवः सह सीतया॥ ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत् तदा। वाग्यतास्ते त्रयः संध्यां समुपासन्त संहिताः॥ सौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम्। स्वयमानीय बींषि क्षिप्रं राघवकारणात्॥ तस्मिन् समाविशद् रामः स्वास्तरे सहसीतया। प्रक्षाल्य च तयोः पादौ व्यपाक्रामत् सलक्ष्मणः॥ एतत् तदिगुदीमूलमिदमेव च तत् तृणम्। यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥ शरैः सुपूर्णाविषुधी परंतपः। महद्धनुः सज्जमुपोह्य लक्ष्मणो निशामतिष्ठत् परितोऽस्य केवलम्॥ ततस्त्वहं चोत्तमबाणचापभृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः। महेन्द्रकल्पं परिपालयंस्तदा॥ श्रुत्वा सेनापति प्राप्तं भरतं केकयाधिपः। युधाजिद्गर्गसहितं परां प्रीतिमुपागमत्॥ स निर्ययौ जनौघेन महता केकयाधिपः। त्वरमाणोऽभिचक्राम गन्धर्वान्केकयाधिपः।२।। भरतश्च युधांजिच्च समेतौ लघुविक्रमैः। गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ॥ श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः। योद्धकामा महावीर्या व्यनदस्ते समन्ततः॥ ततः समभवद्युद्धं तुमुलं लोमहर्षणम्। सप्तरात्रं महाभीमं न चान्यतरयोर्जयः॥ खङ्गशक्तिधनुाहा नद्यः शोणितसंस्रवाः। नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम्॥ ततो रामानुजः क्रुद्धः कालस्यास्र सुदारुणम्। संवत नाम भरतो गन्धर्वेष्वभ्यचोदयत्॥ ते बद्धाः कालपाशेन संवर्तेन विदारिताः। क्षणेनाभिहतास्तेन तिस्त्र: कोट्यो महात्मना॥ तयुद्धं तादृशं घोरं न स्मरन्ति दिवौकसः। निमेषान्तरमात्रेण तादृशानां महात्मनाम्।।। हतेषु तेषु सर्वेषु भरतः केकयीसुतः। निवेशयामास तदा समृद्ध द्वे पुरोत्तमे॥ तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते। गन्धर्वदेशे रुचिरे गान्धारविषये च सः॥ धमरत्नौघसंकीर्णे काननैरुपशोभिते। अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरैः॥ उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः। उद्यानयानसंपूर्णे सुविभक्तान्तरापणे॥ उभे पुरवरे रम्ये विस्तरैरुपशोभिते। गृहमुख्यैः सुरुचिरैर्विमानैर्बहुभिर्वृते॥ शोभिते शोभनीयैश्च देवायतनविस्तरैः। तालैस्तमालैस्तिलकैर्बकुलैरुपशोभिते॥ निवेश्य पञ्चभिर्वर्भरतो राघवानुजः। पुनरायान्महाबाहुरयोध्या केकयीसुतः॥ सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम्। राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः॥ शशंस च यथावृवं गन्धर्ववधमुत्तमम्। निवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः॥ विमानात् तु स संक्रम्य प्राकारं हरियूथपः। हनूमान् वेगवानासीद् यथा विद्युद् घनान्तरे॥ सम्परिक्रम्य हनुमानरावणस्य निवेशनान्। अदृष्ट्वा जानकी सीतामब्रवीद् वचनं कपिः॥ भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम्। नहि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम्॥ पल्वलानि तटाकानि सरांसि सरितस्तथा। नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः॥ लोलिता वसुधा सर्वा न च पश्यामि जानकीम्। इह सम्पातिना सीता रावणस्य निवेशने। आख्याता गृध्रराजेन न च सा दृश्यते न किम्॥ किं तु सीताथ वैदेही मैथिली जनकात्मजा। उपतिष्ठेत विवशा रावणेन हृता बलात्॥ क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः। बिभ्यतो रामबाणानामन्तरा पतिता भवेत्॥ अथवा ह्रियमाणायाः पथि सिद्धनिषेविते। मन्ये पतितमाया हृदयं प्रेक्ष्य सागरम्॥ रावणस्योरुवेगेन भुजाभ्यां पीडितेन च। तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया॥ उपर्युपरि सा नूनं सागरं क्रमतस्तदा। विचेष्टमाना पतिता समुद्रे जनकात्मजा॥ आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः। अबन्धुभक्षिता सीता रावणेन तपस्विनी॥ अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा। अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति॥ (सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्। रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता।। हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली। विलप्य बहु वैदेही न्यस्तदेहा भविष्यति।।) अथवा निहिता मन्ये रावणस्य निवेशने। भृशं लालप्यते बाला पञ्जरस्थेव सारिका॥ जनकस्य कुले जाता रामपत्नी सुमध्यमा। कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्॥ विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा। रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्॥ निवेद्यमाने दोषः स्याद् दोषः स्यादनिवेदने। कथं न खलु कर्तव्यं विषमं प्रतिभाति मे॥ अस्मिन्नेवंगते कार्ये प्राप्तकालं क्षमं च किम्। भवेदिति मतिं भूयो हनुमान् प्रविचारयन्॥ यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः। गमिष्यामि ततः को मे पुरुषार्थो भविष्यति॥ ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति। प्रवेशश्चैव लङ्कायां राक्षसानां च दर्शनम्॥ किं वा वक्ष्यति सुग्रीवो हरयो वापि संगताः। किष्किन्धामनुसंप्राप्तं तौ वा दशरथात्मौ ॥ गत्वा तु यदि काकुत्स्थं वक्ष्यामि परुषं वचः। न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम्॥ परुषं दारुणं तीक्ष्णं क्रूरमिन्द्रियतापनम्। सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति॥ तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम्। भृशानुरक्तमेधावी न भविष्यति लक्ष्मणः॥ विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति। भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥ पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः। कौसल्या च सुमित्रा च कैकेयी च न संशयः॥ कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः। रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम्॥ दुर्मना व्यथिता दीना निरानन्दा तपस्विनी। पीडिता भर्तुशोकेन रुमा त्यक्ष्यति जीवितम्॥ वालिजेन तु दुःखेन पीडिता शोककर्शिता। पञ्चत्वमागता राज्ञी तारापि न भविष्यति ॥ मातापित्रोविनाशेन सुग्रीवव्यसनेन च। कुमारोऽप्यङ्गदस्तस्माद् विजहिष्यति जीवितम्॥ भर्तृजेन तु दुःखेन अभिभूता वनौकसः। शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च॥ सान्त्वेनानुप्रदानेन मानेन च यशस्विना। लालिता: कपिनाथेन प्राणांस्त्यक्ष्यन्ति वानराः॥ न वनेषु न शैलेषु न निरोधेषु वा पुनः। क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः॥ सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः। शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च॥ विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा। उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः॥ घोरमारोदनं मन्ये गते मयि भविष्यति। इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्॥ सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः। नहि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिली विना॥ मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ। आशया तौ धरिष्येते वानराश्च तरस्विनः॥ हस्तादानो मुखादानो नियतो वृक्षमूलिकः। वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम्॥ सागरानूपजे देशे बहुमूलफलोदके। चितिं कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम्॥ उपविष्टस्य वा सम्यग् लिङ्गिनं साधयिष्यतः। शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च॥ इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः। सम्यगापः प्रवक्ष्यामि न चेत्पश्यामि जानकीम्॥ सुजातमूला सुभगा कीर्तिमाला यशस्विनी। प्रभग्ना चिररात्राय मम सीतामपश्यतः॥ तापसो वा भविष्यामि नियतो वृक्षमूलिकः। नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्।।४३ यदि तु प्रतिगच्छामि सीतामनधिगम्य ताम्। अङ्गदः सहितः सर्वैर्वानरैर्न भविष्यति॥ विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम्। तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति संगमः॥ एवं बहुविधं दुःखं मनसा धारयन् बहु। नाध्यगच्छत् तदा पारं शोकस्य कपिकुञ्जरः॥ ततो विक्रममासाद्य धैर्यवान् कपिकुञ्जरः। रावणं वा वधिष्यामि दशग्रीवं महाबलम्। काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्। रामायोपहरिष्यामि पशुं पशुपतेरिव॥ इति चिन्तासमापन्नः सीतामनधिगम्य ताम्। ध्यानशोकपरीतात्मा चिन्तयामास वानरः॥ यावत् सीतां न पश्यामि रामपत्नी यशस्विनीम्। तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः॥ सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम्। अपश्यन् राघवो भार्यां निर्दहेत्सर्ववानरान्॥ इहैव नियताहारो वत्स्यामि नियतेन्द्रियः। न मत्कृते विनश्येयुः सर्वे ते नरवानराः॥ अशोकवनिका चापि महतीयं महादुमा। इमामधिगमिष्यामि नहीयं विचिता मया।५३ ।। वसून् रुद्रांस्तथाऽऽदित्यानश्विनौ मरुतोऽपि च। नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः॥ जित्वा तु राक्षसान् देवीमिक्ष्वाकुकुलनन्दिनीम्। सम्प्रदास्यामि रामाय सिद्धीमिव तपस्विने॥ स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः। उदतिष्ठन् महाबाहुर्हनूमान् मारुतात्मजः॥ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै। नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्राग्निमरुद्गणेभ्यः॥ स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः। दिशः सर्वाः समालोक्य सोऽशोकवनिका प्रति॥ स गत्वा मनसा पूर्वमशोकवनिकां शुभाम्। उत्तरं चिन्तयामास वानरो मारुतात्मजः॥ ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला। अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता ॥ रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्। भगवानपि विश्वात्मा नातिक्षोभं प्रवायति॥ स क्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च। सिद्धिं दिशन्तु मे सर्वे देवाः सर्षिगणास्त्विह॥ ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव तपस्विनः। सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्॥ वरुणः पाशहस्तश्च सोमादित्यौ तथैव च। अश्विनौ च महात्मानौ मरुतः सर्व एव च॥ सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः। दास्यन्ति मम ये चान्येऽप्यदृष्टाः पथि गोचराः॥ तदुनसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम्। द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्नताराधिपतुल्यवर्चसम्॥ क्षुद्रेण हीनेन नृशंसमूर्तिना सुदारुणालंकृतवेषधारिणा। बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत्॥ लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः। वृत्रघातमशेषेण कथयेत्याह सुव्रत॥ राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः। भूय एव कथां दिव्यां कथयामास सुव्रतः॥ सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम्। विष्णुर्देवानुवाचेदं सवानिन्द्रपुरोगमान्॥ पूर्व सौहृदबद्धोऽस्मि वृत्रस्येह महात्मनः। तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम्॥ अवश्यं करणीयं च भवतां सुखमुत्तमम्। तस्मादुपायमाख्यास्ये सहस्राक्षो वधिष्यति॥ वेधाभूतं करिष्यामि आत्मानं सुरसत्तमाः। तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः॥ एकांशो वासवं यातु द्वितीयो वज्रमेव तु। तृतीयो भूतलं यातु तदा वृत्रं हनिष्यति॥ तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन्।। एवमेतत्र संदेहो यथा वदसि दैत्यहन्॥ भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः। भजस्व परमोदार वासवं स्वेन तेजसा।।।। ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः। तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः॥ तेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम्। पिबन्तमिव लोकास्त्रीनिर्दहन्तमिवाम्बरम्॥ दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन्। कथमेनं वधिष्यामः कथं न स्यात्पराजयः॥ तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः। वज्रं प्रगृह्य पाणिभ्यां प्राहिणोत्रमूर्धनि ॥ कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा। पतता वृत्रशिरसा जगत्त्रासमुपागमत्॥ असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः। चिन्तयानो जगामाशु लोकस्यान्तं महायशाः॥ तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति। अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत्॥ हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमा:। विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन्॥ त्वं गतिः परमेशान पूर्वजो जगतः पिता। रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम्। बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश॥ तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्। मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्॥ पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः। पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः॥ एवं संदिश्य तां वाणी देवानां चामृतोपमाम्। जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम्॥ ततः समुत्थितः कल्यमास्थाय स्यन्दनोत्तमम्। प्रययौ भरतः शीघ्रं रामदर्शनकाम्यया॥ अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोहिताः। अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान्॥ नवनागसहस्राणि कल्पितानि यथाविधिः। अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम्॥ षष्टी रथसहस्राणि धन्विनो विविधायुधाः। अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ शतं सहस्राण्यश्वानां समारूढानि राघवम्। अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्॥ कैकेयी च सुमित्रा च कौसल्या च यशस्विनी। रामानयनसंतुष्टा ययुर्यानेन भास्वता॥ प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम्। तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः॥ मेघश्याम महाबाहुं स्थिरसत्त्वं दृढव्रतम्। कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम्॥ दृष्ट एव हि नः शोकमपनेष्यति राघवः। तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः॥ इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः। परिष्वजानाश्चान्योन्यं ययुर्नागरिकास्तदा॥ ये च तत्रापरे सर्वे सम्मता ये च नैगमाः। रामं प्रतिययुर्हृष्टाः सर्वाः प्रकृतयः शुभाः॥ मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः। सूत्रकर्मविशेषज्ञा ये च शस्त्रोफ्जीविनः॥ मायूरकाः क्राकचिका वेधका रोचकास्तथा। दन्तकाराः सुधाकारा ये च गन्धोपजीविनः॥ सुवर्णकाराः प्रख्यातास्तथा कम्बलकारकाः। स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास्तथा॥ रजकास्तुत्रवायाश्च ग्रामघोषमहत्तराः। शैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा॥ समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः। गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः॥ सुवेषाः शुद्धवसनास्ताम्रपृष्टानुलेपिनः। सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः॥ प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम्। भ्रातुरानयने यातं भरतं भ्रातृवत्सलम्॥ ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः। समासेदुस्ततो गङ्गां शृङ्गवेरपुरं प्रति॥ यत्र रामसखा वीरो गुहो ज्ञातिगणैर्वृतः। निवसत्यप्रमादेन देशं तं परिपालयन्॥ उपेत्य तीरं गङ्गायाश्चक्रवाकैरलंकृतम्। व्यवतिष्ठत सा सेना भरतस्यानुयायिनी॥ निरीक्ष्यानुत्थितां सेनां तां च गङ्गां शिवोदकाम्। भरतः सचिवान् सर्वानब्रवीद् वाक्यकोविदः॥ निवेशयत् मे सैन्यमभिप्रायेण सर्वतः। विश्रान्ताः प्रतरिष्यामः श्व इमां सागरणमाम्॥ दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः। और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम्॥ तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः। न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक् पृथक् ॥ निवेश्य गङ्गामनु तां महानदी चमूं विधानैः परिबर्हशोभिनीम्। उवास रामस्य तदा महात्मो विचिन्तमानो भरतो निवर्तनम्॥ दूषणस्तु स्वकं सैन्यं हन्यमानं विलोक्य च। संदिदेश महाबाहुर्भीमवेगान् दुरासदान्॥ राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः। ते शूलैः पट्टिशैः खङ्गैः शिलावषैर्दुमैरपि॥ शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः। तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत्॥ प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः। प्रतिगृह्य च तद् वर्षं निमीलित इवर्षभः॥ रामः क्रोधं परं लेभे वधार्थं सर्वरक्षसाम्। ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ॥ शरैरभ्यकिरत् सैन्यं सर्वतः सहदूषणम्। तत: सेनापतिः क्रुद्धौ दूषणः शत्रुदूषणः॥ शरैरशनिकल्पैस्तं राघवं समवारयत्। ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद् धनुः॥ चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् । हत्वा चाश्वाशरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः॥ शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि। स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः॥ जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्। वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम्॥ आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम्। वज्राशनिसमस्पर्श परगोपुरदारणम्॥ तं महोरगसंकाशं प्रगृह्य परिघं रणे। दूषणोऽभ्यपतद् रामं क्रूरकर्मा निशाचरः॥ तस्याभिपतमानस्य दूषणस्य च राघवः। द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ॥ भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि। परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः॥ कराभ्यां च विकीर्णाभ्यां पपात भुवि दूषणः। विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः॥ दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे। साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन्॥ एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः। संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः॥ महाकपालः स्थूलाक्षः प्रमाथी च महाबलः। महाकपालो विपुलं शूलमुद्यम्य राक्षसः॥ स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम्। दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः॥ तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव। महाकपालस्य शिरश्चिच्छेद रघुनन्दनः॥ असंख्येयैस्तु बाणौधैः प्रममाथ प्रमाथिनम्। स्थूलाक्षस्याक्षिणी स्थूले पूरयामास सायकैः ॥ स पपात हतो भूमौ विटपीव महाद्रुमः। दूषणस्यानुगान् पञ्चसाहस्रान्कुपितः क्षणात्॥ हत्वा तु पञ्चसाहौरनयद् यमसादनम्। दूषणं निहतं श्रुत्वा तस्य चैव पदानुगान् ॥ व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलाम्। अयं विनिहतः संख्ये दूषणः सपदानुगः॥ महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम्। शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः।।२५ । एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे। श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः॥ दुर्जयः करवीराक्षः परुषः कालकार्मुकः। हेममाली महामाली सास्यो रुधिराशनः॥ द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः। राममेवाभ्यधावन्त विसृजन्तः शरोत्तमान्॥ ततः पावकसंकाशैमवज्रविभूषितैः। जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः॥ ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः। निजध्नुस्तानि रक्षासिं वज्रा इव महाद्रुमान्॥ रक्षसां तु शतं रामः शतेनैकेन कर्णिना। सहस्रं तु सहस्रेण जघान रणमूर्धनी॥ तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः। निपेतुः शोणितादिग्धा धरण्यां रजनीचराः॥ तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः । विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ तत्क्षणै तु महाघोरं वनं निहतराक्षसम्। बभूव निरयप्रख्यं मांसशोणितकर्दमम्॥ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्। हतान्येकेन रामेण मानुषेण पदातिनः॥ तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः। राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः॥ शेषा हता महावीर्या राक्षसा रणमूर्धनी। घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते॥ ततस्तु तद्भीमबलं महाहवे समीक्ष्य धर्मेण हतं बलीयसा। रथेन रामं महता खरस्ततः समाससादेन्द्र इवोद्यताशनिः॥ तस्यालयवरिष्ठस्य मध्ये विमलमायतम्। ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः॥ अर्धयोजनविस्तीर्णमायतं योजनं महत्। भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम्॥ मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्। सर्वतः परिचक्राम हनूमानरिसूदनः॥ उत्तमं राक्षसावासं हनुमानवलोकयन्। आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्॥ चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च। परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः।५।। राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्। आहृताभिश्च विक्रम्य राजकन्या भरावृतम्॥ तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम्। वायुवेगसमाधूतं पन्नगैरिव सागरम्॥ या हि वैश्रवणे लक्ष्मीर्या चन्द्रे हरिवाहने। सा रावणगृहे रम्या नित्यमेवानपायिनी॥ या च राज्ञः कुबेरस्य यमस्य वरुणस्य च। तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह॥ तस्य हर्म्यस्य मध्यस्थवेश्म चान्यत् सुनिर्मितम्। बहुनिफूहसंयुक्तं ददर्श पवनात्मजः॥ ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद् विश्वकर्मणा। विमानं पुष्पकं नाम सर्वरत्नविभूषितम्॥ परेण तपसा लेभे यत् कुबेरः पितामहात्। कुबेरमोजसा जित्वा लेभे तद् राक्षसेश्वरः॥ ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः। सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया॥ मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम्। कूटागारैः शुभागारैः सर्वतः समलंकृतम्॥ ज्वलनार्कप्रतीकाशैः सुकृतं विश्वकर्मणा। हेमसोपानयुक्तं च चारुप्रवरवेदिकम्॥ जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि। इन्द्रनीलमहानीलमणिप्रवरवेदिकम्॥ विद्रुमेण विचित्रेण मणिभिश्च महाधनैः। निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्॥ चन्दनेन च रक्तेन तपनीयनिभेन च। सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम्॥ विमानं पुष्पकं दिव्यमारुरोह महाकपिः। तत्रस्थः सर्वतो गन्धं पानभक्ष्यान्नसम्भवम्॥ दिव्यं सम्मूर्च्छितं जिघ्रन् रूपवन्तमिवानिलम्। स गन्धस्तं महासत्त्वं वन्धुर्बन्धुमिवोत्तमम्॥ इत एहीत्युवाचेव तत्र यत्र स रावणः। ततस्तां प्रस्थितः शालं ददर्श महतीं शिवाम्॥ रावणस्य महाकान्तां कान्तामिव वरस्त्रियम्। मणिसोपानविकृतां हेमजालविराजिताम्॥ स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्। मुक्तावज्रप्रवालैश्च रूप्यचामीकरैरपि॥ विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्। समैर्ऋजूभिरत्युच्चैः समन्तात् सुविभूषितैः॥ स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थितामिव। महत्या कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया॥ पृथिवीमिव विस्तीर्णां स राष्ट्रगृहशालिनीम्। नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्॥ पराास्तरणोपेतां रक्षोऽधिपनिषेविताम्। धूम्रामगुरुधूपेन विमलां हंसपाण्डुराम्॥ पत्रपुष्पोपहारेण कल्माषीमिव सुप्रभाम्। मनसो मोदजननी वर्णस्यापि प्रसाधिनीम्॥ तां शोकनाशिनी दिव्यां श्रियः संजननीमिव। इन्द्रियाणीन्द्रियाथैस्तु पञ्चपञ्चभिरुत्तमैः॥ तर्पयामास मातेव तदा रावणपालिता। स्वर्गोऽयं देवलोकोऽयमिन्द्रस्यापि पुरी भवेत्। सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः॥ प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान्। धूर्तानिव महाधूतैर्देवनेन पराजितान्॥ दीपानां च प्रकाशेन तेजसा रावणस्य च। अर्चिभिभूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ ततोऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम्। सहस्रं वरनारीणां नानावेषविभूषितम्॥ परिवृत्तेऽर्धरात्रे तु पाननिद्रावसंगतम्। क्रीडित्वोपरतं रात्रौ प्रसुप्तं बलवत् तदा॥ तत् प्रसुप्तं विरुरुचे नि:शब्दान्तरभूषितम्। निःशब्दहंसभ्रमरं यथा पद्मवनं महत्॥ तासां संवृतदान्तानि मीलिताक्षीणि मारुतिः। अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम्॥ प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये। पुनः संवृतपत्राणि रात्राविव बभुस्तदा॥ इमानि मुखपद्मानि नियतं मत्तषट्पदाः। अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः॥ इति वामन्यत श्रीमानुपपत्त्या महाकपिः। मेने हि गुणतस्तानि समानि सलिलोद्भवैः॥ सा तस्य शुशुभे शाला ताभिःस्त्रीभिर्विराजिता। शरदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता॥ स च ताभिः परिवृतः शुशुभे राक्षसाधिपः। यथा झुडुपतिः श्रीमांस्ताराभिरिव संवृतः॥ याश्च्यवन्तेऽम्बरात् ताराः पुण्यशेषसमावृताः। इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा॥ ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्। प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्॥ व्यावृत्तकचपीनस्रक्प्रकीर्णवरभूषणाः। पानव्यायामकालेषु निद्रोपहतचेतसः।॥ व्यावृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तनूपुराः। पार्वे गलितहाराश्च काश्चित् परमयोषितः॥ मुक्ताहारवृताश्चान्याः काश्चित् प्रसस्तवाससः। व्याविद्धरशनादामाः किशोर्य इव वाहिताः॥ अकुण्डलधराश्चान्या विच्छन्नमृदितस्रजः। गजेन्द्रमृदिताः फुल्ला लता इव महावने॥ चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुद्रताः। हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम्॥ अपरासां च वैदूर्याः कादम्बा इव पक्षिणः। हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्॥ हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः। आपगा इव ता रेजूर्जघनैः पुलिनैरिव ॥ किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाः। भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः।५१।। मृदुष्वङ्गेषु कासांचित् कुचाग्रेषु च संस्थिताः। बभूबुर्भूषणानीव शुभा भूषणराजयः॥. अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः। उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः॥ ताः पताका इवोद्धृताः पत्नीनां रुचिरप्रभाः। नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे॥ ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम्। मुखमारुतसंकम्पैर्मन्दं मन्दं च योषिताम्॥ शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः। तासां वदननि:श्वासः सिषेवे रावणं तदा॥ रावणाननशङ्काश्च काश्चिद् रावणयोषितः। मुखानि च सपत्नीनामुपाजिघ्रन् पुनः पुनः॥ अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः। अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा॥ बाहू उपनिधायान्याः पारिहार्यविभूषिताः। अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे॥ अन्या वक्षसि चान्यस्यास्तस्याः काचित् पुनर्भुजम्। अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा कुचौ॥ ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः। परस्परनिविष्टाङ्गयो मदस्नेहवशानुगाः॥ अन्योन्यस्याङ्गसंस्पर्शात् प्रीयमाणाः सुमध्यमाः। एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः॥ अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा। मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ लतानां माधवे मासि फुल्लानां वायुसेवनात्। अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम्॥ प्रतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्। आसीद् वनमिवोद्धृतं स्त्रीवनं रावणस्य तत्॥ उचितेष्वपि सुव्यक्तं न तासां योषितां तदा। विवेकः शक्यमाधातुं भूषणाङ्गाम्बरस्रजाम्॥ रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः। ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तो निमिषा इव॥ राजर्षिविप्रदैत्यानां गन्धर्वाणां च योषितः। रक्षसां चाभवन् कन्यास्तस्य कामवशंगताः॥ युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः। समदा मदनेनैव मोहिताः काश्चिदागताः॥ न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः। न चान्यकामापि न चान्यपूर्वा विना वराहाँ जनकात्मजां तु।७०।। न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता। भार्याभवत् तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी। इमा महाराक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः॥ पुनश्च सोऽचिन्तयदात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता। अथायमस्यां कृतवान् महात्मा लङ्केश्वरः कष्टमनार्यकर्म॥ पुनश्च सोऽचिन्तयदात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता। अथायमस्यां कृतवान् महात्मा लङ्केश्वरः कष्टमनार्यकर्म॥ तथा तयोः संवदोर्दुर्वासा भगवानृषिः। रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत्॥ सोऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः। रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिववर्तते॥ मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा। अभिवाद्य महात्मानं वाक्यमेतदुवाच ह॥ किं कार्य ब्रूहि भगवन्को ह्यर्थः किं करोम्यहम्। व्यग्रो हि राघवो ब्रह्मन्मुहूर्त परिपाल्यताम्॥ तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः। उवाच लक्ष्मणं वाक्यं निर्दहनिव चक्षुषा॥ अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय। विषयं त्वां पुरं चैव शपिष्ये राघवं तथा॥ भरतं चैव सौमित्रे युष्माकं या च संततिः। न हि शक्ष्याम्यहं भूयो मन्यु धारयितुं हृदि।७।। तच्छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः। चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम्॥ एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम्। इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत्॥ लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च। निःसृत्य त्वरितो राजा अत्रेः पुत्रं ददर्श ह॥ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा। किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत॥ तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुः। प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल॥ अद्य वर्षसहस्रस्य समाप्तिर्मम राघव। सोऽहं भोजनमिच्छामि यथासिद्धं तवानघ ॥ तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः। भोजनं मुनिमुख्याय यथासिद्धमुपाहरत्॥ स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम्। साधु रामेति संभाष्य स्वमाश्रममुपागमत्॥ संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत्। दुःखेन च सुसंतप्तः स्मृत्वा तद्धोरदर्शनम्॥ अवाङ्मुखो दीनमना व्याहतुं न शशाक ह। ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः। नैतदस्तीति निश्चित्य तूष्णीमासीन्ग्रहायशाः॥ स ददर्शासने रामो विषण्णं पितरं शुभे। कैकेय्या सहितं दीनं मुखेन परिशुष्यता॥ स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्। ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः॥ रामेत्युक्त्वा तु वचनं वाष्पपर्याकुलेक्षणः। शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्॥ तदपूर्वं नरपते दृष्ट्वा रूपं भयावहम्। रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्॥ इन्द्रियैरप्रहष्टैस्तं शोकसंतापकर्शितम्। निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्॥ ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्। उपप्लुतमिवादित्यमुक्तानृतमृषि यथा॥ अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन्। बभूव संरब्धतरः समुद्र इव पर्वणि।७।। चिन्तयामास चतुरो रामः पितृहिते रतः। किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति॥ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति। तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते॥ स दीन इव शोका” विषण्णवदनद्युतिः। कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्।॥ कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता। कुपितस्तन्ममाचक्ष्व त्वमेवैनं प्रसादय॥ अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः। विषण्णवदनो दीनः नहि मां प्रति भाषते॥ शारीरो मानसो वापि कच्चिदेनं न बाधते। संतापो वाभितापो वा दुर्लभं हि सदा सुखम्॥ कच्चिन किंचित् भरते कुमारे प्रियदर्शने। शत्रुघ्ने वा महासत्त्वे मातृणां वा ममाशुभम्॥ अतोषयन् महाराजमकुर्वन् वा पितुर्वचः। मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे॥ यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः। कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते॥ कच्चित्ते परुषं किंचिदभिमानात् पिता मम। उक्तो भवत्या रोषेण येनास्य लुलितं मनः॥ एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः। किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे॥ एवमुक्ता तु कैकेयी राघवेण महात्मना। उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः॥ न राजा कुपितो राम व्यसनं नास्य किंचन। किंचिन्मनोगतं त्वस्य त्वद्भयात्रानुभाषते॥ प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते। तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम॥ एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च। स पश्चात् तप्यते राजा यथान्यः प्राकृतस्तथा॥ अतिसृज्य ददानीति वरं मम विशाम्पतिः। स निरर्थं गतजले सेतुं बन्धितुमिच्छति॥ धर्ममूलमिदं राम विदितं च सतामपि। तत् स्त्यं न त्यजेद् राजा कुपितस्त्वत्कृते यथा॥ यदि तद् वक्ष्यते राजा शुभं वा यदि वाशुभम्। करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्॥ यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते। ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति॥ एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्। उवाच व्यथितो रामस्तां देवी नृपसंनिधौ॥ अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः। अहं हि वचनाद् राज्ञः पतेयमपि पावके॥ भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे। नियुक्तो गुरुणा पित्रा नृपेण च हितेन च॥ तद् ब्रूहि वचनं देवि राज्ञो यदभिकाशितम्। करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ तमार्जवसमायुक्तमनार्या सत्यवादिनम्। उवाच रामं कैकेयी वचनं भृशदारुणम्॥ पुरा देवासुरे युद्धे पित्रा ते मम राघव। रक्षितेन वरौ दत्तौ सशल्येन महारणे॥ तत्र मे याचितो राजा भरतस्याभिषेचनम्। गमनं दण्डकारण्ये तव चाद्यैव राघव॥ यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि। आत्मानं च नर श्रेष्ठ मम वाक्यमिदं शृणु॥ संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्। त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च॥ भरतश्चाभिषिच्येत यदेतदभिषेचनम्। त्वदर्थं विहितं राज्ञा तेन सर्वेण राघव॥ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः। अभिषेकमिदं त्यक्त्वा जटाचीरधरो भव ॥ भरतः कोसलपतेः प्रशास्तु वसुधामिमाम्। नानारत्नसमाकीर्णां सवाजिरथसंकुलाम्॥ एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः। शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम्॥ एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन । सत्येन महता राम तारयस्व नरेश्वरम्॥ इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्। प्रविव्यथे चापि महानुभावो राजां च पुत्रव्यसनाभितप्तः॥ इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्। प्रविव्यथे चापि महानुभावो राजां च पुत्रव्यसनाभितप्तः॥ संदीप्यमानां वित्रस्तां त्रस्तरक्षोगणां पुरीम्। अवेक्ष्य हनुमाँल्लङ्कां चिन्तयामास वानरः॥ तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत। लङ्कां प्रदहता कमें किंस्वित्कृतमिदं मया॥ धन्याः खलु महात्मानो ये बुद्ध्या कोपमुत्थितम्। निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा॥ क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरुनपि। क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत्॥ वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्॥ यः समुत्पतितं क्रोधं क्षमयैव निरस्यति। यथोरगस्त्वचं जीर्णा स पुरुष वै उच्यते॥ धिगस्तु मां सुदुर्बुद्धिं निर्लज्ज पापकृत्तमम्। अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम्॥ यदि दग्धा त्वियं सर्वा नूनमार्यापि जानकी। दग्धा तेन मया भर्तुर्हतं कार्यमजानता॥ यदर्थमयमारम्भस्तत्कार्यमवसादितम्। मया हि दहता लङ्कां न सीता परिरक्षिता॥ ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः। तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः॥ विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते। लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी॥ यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात्। इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते॥ किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे। शरीरमिह सत्त्वानां दद्मि सागरवासिनाम्॥ कथं नु जीवता शक्यो मया द्रष्टुं हरीश्वरः। तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥ मया खलु तदेवेदं रोषदोषात् प्रदर्शितम्। प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्॥ धिगस्तु राजसं भावमनीशमनवस्थितम् ईश्वरेणापि यद्रागान्मया सीता न रक्षिता॥ विनष्टायां तु सीतायां तावुभौ विनशिष्यतः। तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति॥ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः। धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्॥ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्। भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः॥ तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः॥ इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे। पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत् ॥ अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा। न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते॥ नहि धर्मात्मनस्तस्य भार्याममिततेजसः। स्वचरित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः॥ नूनं रामप्रभावेण वैदेह्याः सुकृतेन च। यन्मां दहनकर्मायं नादहद्धव्यवाहनः॥ त्रयाणां भरतादीनां भ्रातृणां देवता च या। रामस्य च मन:कान्ता सा कथं विनशिष्यति॥ यद् वा दहनकर्मायं सर्वत्र प्रभुरव्ययः न मे दहति लाङ्गुलं कथमार्या प्रधक्ष्यति ॥ पुनश्चाचिन्तयत् तत्र हनूमान् विस्मितस्तदा। हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्॥ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि। असौ विनिर्दहेदग्नि न तामग्निः प्रधक्ष्यति ॥ स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्। शुश्राव हनुमांस्तत्र चारणानां महात्मनाम् ॥ अहो खलु कृतं कर्म दुर्विगाहं हनूमता। अग्नि विसृजता तीक्ष्णं भीमं राक्षससद्मनि ॥ प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला। जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरैः॥ दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा। जानकी न च दग्धेति विस्मयोऽद्भुत एव नः॥ इति शुश्राव हनुमान्वाचं ताममृतोपमाम्। बभूव चास्य मनसो हर्षस्तत्कालसम्भवः॥ स निमित्तैश्च दृष्टार्थोः कारणैश्च महागुणैः। ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः॥ ततः कपिः प्राप्तमनोरथार्थस्तमक्षतां राजसुतां विदित्वा। प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥ इति ब्रुवति रामे तु लक्ष्मणोऽवाक्शिरा इव। ध्यात्वा मध्यं जगामाशु सहसा दैन्यहर्षयोः॥ तदा तु बद्ध्वा भृकुटी ध्रुवोर्मध्ये नरर्षभः। निशश्वास महासर्पो बिलस्थ इव रोषितः॥ तस्य दुष्प्रतिवीक्ष्यं तद् भृकुटीसहितं तदा। बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्॥ अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमीवात्मनः। तिर्यगूज़ शरीरे च पातयित्वा शिरोधराम्॥ अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्। अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्॥ धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया। कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ यथा ह्येवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः। किं नाम कृपणं दैवमशक्तमभिशंससि।७।। पापयोस्ते कथं नाम तयोः शङ्का न विद्यते। सन्ति धर्मोपधासक्ता धर्मात्मन् किं न बुध्यसे।८।। तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः। यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव। ययौ प्रागेव दत्तश्च स्याद् वरः प्रकृतश्च सः॥ लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्। नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥ येनैवमागता द्वैधं तव बुद्धिर्महामते। सोऽपि धर्मो मम द्वेष्यो यत्प्रसङ्गाद् विमुह्यसि॥ कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः। करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ यदयं किल्बिषाद् भेदः कृतोऽप्येवं न गृह्यते। जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः॥ तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः। मनसापि कथं कामं कुर्यात् त्वां कामवृत्तयोः। तयोस्त्वहितयोर्नित्यं शञ्चोः पित्रभिधानयोः॥ यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्। तथाप्युपेक्षणीयं ते न मे तदपि रोचते॥ विक्लवो वीर्यहीनो यः स दैवमनुवर्तते। वीराः सम्भावितात्मानो न दैवं पर्युपासते।।१६ दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्। न दैवेन विपत्रार्थः पुरुषः सोऽवसीदति॥ द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च। दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति॥ अद्य मे पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः। यैर्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्॥ अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्। प्रधावितमहं दैवं पौरुषेण निवर्तये॥ लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्। न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिताः।। यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः। अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा॥ अहं तदाशां धक्ष्यामि पितुस्तस्याश्च या तव। अभिषेकविघातेन पुत्रराज्याय वर्तते॥ मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा। प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम॥ ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्। आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ पूर्वराजर्षिवृत्त्या हि वनवासोऽभिधीयते। प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने॥ स चेद् राजन्यमेकाग्रे राज्यविभ्रमशङ्कया। नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि ॥ प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् । राज्यं च तव रक्षेयमहं वेलेव सागरम्॥ मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव। अहमेको महीपालानलं वारयितुं बलात्॥ न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे। नासिराबन्धनार्थाय न शराः स्तम्भहेतवः॥ अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम्। न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम॥ असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा। प्रगृहीतेन वै शत्रु वज्रिणं वा न कल्पये॥ खङ्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे। हस्त्यश्वरथिहस्तोरुशिरोभिर्भविता मही॥ खङ्गधाराहता मेऽद्य दीप्यमाना इवाग्नयः। पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः॥ बद्धगोधामुलित्राणे प्रगृहीतशरासने। कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते॥ बहुभिश्चैकमत्यस्यन्नेकेन च बहूजनान्। विनियोक्ष्याम्यहं बाणानृवाजिगजमर्मसु॥ अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति। राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो॥ अद्य चन्दनसारस्य केयूरामोक्षणस्य च। वसूनां च विमोक्षस्य सुहृदां पालनस्य च॥ अनुरूपाविमौ बाहू राम कर्म करिष्यतः। अभिषेचनविघ्नस्य कर्तृणां ते निवारणे॥ ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत् प्राणयशः सुहृज्जनैः। यथा तवेयं वसुधा वशा भवेत् तथैव मां शाधि तवास्मि किंकरः॥ विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्धनः। उवाच पित्रोर्वचने व्यवस्थित निबोध मामेष हि सौम्य सत्पथः॥ सोऽवतीर्य दुमात् तस्माद् विद्रुमप्रतिमाननः। विनीतवेषः कृपणः प्रणिपत्योपसृत्य च॥ तामब्रवीन्महातेजा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा॥ का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि। दुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता॥ किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्। पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्॥ सुराणामसुराणां च नागगन्धर्वरक्षसाम्। यक्षाणां किंनराणां च का त्वं भवसि शोभने ॥ का त्वं भवसि रुद्राणां मरुतां वा वरानने। वसूनां वा वरारोहे देवता प्रतिभासि मे॥ किं नु चन्द्रमसा हीना पतिता विबुधालयात्। रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणाधिका॥ कोपाद् वा यदि वा मोहाद् भर्तारमसितेक्षणे। वसिष्ठं कोपयित्वा त्वं वासि कल्याण्यरुन्धती॥ को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे। अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि॥ रोदनादतिनिःश्वासाद् भूमिसंस्पर्शनादपि। न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात्॥ व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये। महिषी भूमिपालस्य राजकन्या च मे मता॥ रावणेन जनस्थानाद् बलात् प्रमथिता यदि। सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः॥ यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् । तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्॥ सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता। उवाच वाक्यं वैदेही हनूमन्तं दुमाश्रितम्॥ पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः। स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः॥ दुहिता जनकस्याहं वैदेहस्य महात्मनः। सीतेति नाम्ना चोक्ताहं भार्या रामस्य धीमतः॥ समा द्वादश तत्राहं राघवस्य निवेशने। भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी॥ ततस्त्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम्। अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे॥ तस्मिन् सम्ध्रियमाणे तु राघवस्याभिषेचने। कैकेयी नाम भर्तारमिदं वचनमब्रवीत्॥ न पिबेयं न खादेयं प्रत्यहं मम भोजनम्। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम। तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः॥ स राजा सत्यवाग् देव्या वरदानमनुस्मरन्। मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्॥ ततस्तं स्थविरो राजा सत्यधर्मे व्यवस्थितः। ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत॥ स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम्। मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥ दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्। अपि जीवितहेतोहि रामः सत्यपराक्रमः॥ स विहायोत्तरीयाणि महार्हाणि महायशाः। विसृज्य मनसा राज्यं जनन्यै मां समादिशत्॥ साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी। नहि मे तेन हीनाया वासः स्वर्गेऽपि रोचते॥ प्रागेव तु महाभागः सौमित्रिमित्रनन्दनः। पूर्वजस्यानुयात्रार्थे कुशचीरैरलंकृतः॥ ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः। प्रविष्टाः स्म पुरादृष्टं वनं गम्भीरदर्शनम्॥ वसतो दण्डकारण्ये तस्याहममितौजसः। रक्षसापहृता भार्या रावणेन दुरात्मना ॥ द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः। ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्।। ततः कुमुदखण्डाभो निर्मलं निर्मलोदयः। प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्॥ साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः। चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्॥ स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्। शोकभारैरिव न्यस्तां भारै वमिवाम्भसि॥ दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः। स ददर्श विदूरस्था राक्षसी?रदर्शनाः॥ एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। अकर्णां शङ्ककर्णां च मस्तकोच्छ्वासनासिकाम्॥ अतिकायोक्तमाङ्गीं च तनुदीर्घशिरोधराम्। ध्वस्तकेशी तथाकेशी केशकम्बलधारिणीम्॥ लम्बकर्णललाटां च लम्बोदरपयोधराम्। लम्बोष्ठी चिबुकोष्ठी च लम्बास्यां लम्बजानुकाम्॥ ह्रस्वां दीर्घा च कुब्नां च विकटां वामनां तथा। कराला भुग्नवक्त्रां च पिङ्गाक्षी विकृताननाम्॥ विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः। कालायसमहाशूलकूटमुद्गधारिणी:॥ वराहमृगशार्दूलमहिषाजशिवामुखाः। गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः॥ एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः। गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः॥ अतिनासाश्च काश्चिच्च तिर्यङ्नासा अनासिकाः। गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः॥ हस्तिपादा महापादा गोपादाः पादचूलिकाः। अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः॥ अतिमात्रास्यनेत्राश्च दीर्घजिह्वाननास्तथा। अजामुखीर्हस्तिमुखी!मुखी: सूकरीमुखीः॥ हयोष्ट्रखरवक्त्राश्च राक्षसी_रदर्शनाः। शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः॥ कराला धूम्रकेशिन्यो राक्षसीर्विकृताननाः। पिबन्ति सततं पानं सुरामांससदाप्रियाः॥ मांसशोणितदिग्धाङ्गीमा॑सशोणितभोजनाः। ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः॥ स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्। तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्॥ लक्षयामास लक्ष्मीवान् हनूमाञ्जनकात्मजाम्। निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्॥ क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव। चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्॥ भूषणैरुत्तमैीनां भर्तृवात्सल्यभूषिताम्। राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्॥ वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव। चन्द्ररेखां पयोदान्ते शारदाभ्रेरिवावृताम् ॥ क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्। स तां भर्तृहिते युक्तामयुक्तां रक्षसां वशे॥ अशोकवनिकामध्ये शोकसागरमाप्लुताम्। ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥ ददर्श हनुमांस्तत्र लतामकुसुमामिव। सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता। मृणाली पङ्कदिग्धेव विभाति च न भाति च ॥ मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्। संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः॥ तां देवीं दीनवदनामदीनां भर्तृतेजसा। रक्षितां स्वेन शीलेन सीतामसितलोचनाम्।।२७ तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम्। मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः॥ दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः। संघातमिव शोकानां दुःखस्योर्मिमिमिवोत्थिताम्॥ तां क्षामां सुविभक्ताङ्गी विनाभरणशोभिनीम्। प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्॥ हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्। मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम्॥ नमस्कृत्वाथ रामाय लक्ष्मणाय च वीर्यवान्। सीतादर्शनसंहष्टो हनुमान् संवृतोऽभवत्॥ तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ। वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्॥ उद्विग्नहृदयः सर्वा दिशः समवलोकयन्। न व्यतिष्ठत कस्मिंश्चिद् देशे वानरपुंगवः॥ नैव चक्रे मनः स्थातुं वीक्षमाणौ महाबलौ। कपेः परमभीतस्य चित्तं व्यवससाद ह ॥ चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्। सुग्रीवः परमोद्विग्नः सर्वैस्तैर्वानरैः सह ॥ ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः। शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ॥ एतौ वनमिदं दुर्ग वालिप्रणिहितौ ध्रुवम्। छद्मना चीरवसनौ प्रचरन्ताविहागतौ॥ ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ। जन्मुर्गिरितटा तस्मादन्यच्छिखरमुत्तमम्॥ ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम्। हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे॥ एवमेकायनगताः प्लवमाना गिरेगिरिम्। प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च॥ ततः शाखामृगाः सर्वे प्लवमाना महाबलाः। बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गमाश्रितान्॥ आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्। मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा॥ ततः सुग्रीवसचिवाः पर्वतेन्द्रे समाहिताः। संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः॥ ततस्तु भयसंत्रस्तं वालिकिल्विषशङ्कितम्। उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः॥ सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान्। मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः॥ यस्मादुद्विग्नचेतास्त्वं विद्रुतो हरिपुङ्गव। तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्॥ यस्मात् तव भयं सौम्यं पूर्वजात् पापकर्मणः। स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्॥ अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम। लघुचित्ततयात्मानं न स्थापयसि यो मतौ।। ।॥ बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर। नह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥ सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः। ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ॥ दीर्घबाहू विशालाक्षौ शरश्चापासिधारिणौ। कस्य स स्याद् भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ॥ वालिप्रणिहितावेव शङ्केऽहं पुरुषोत्तमौ। राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः॥ अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः। विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्त्यपि॥ कृत्येषु वाली मेधावी राजानो बहुदर्शिनः। भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैनरैः॥ तौ त्वया प्राकृतेनेव गत्वा ज्ञेयौ प्लवङ्गम। इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च॥ लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि। विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः॥ ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव। प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ॥ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम। व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टताऽनयोः॥ इत्येवं कपिराजेन संदिष्टो मारुतात्मजः। चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ॥ तथेति सम्पूज्य वचस्तु तस्य कपेः सुभीतस्य दुरासदस्य। महानुभावो हनुमान् ययौ तदा स यत्र रामोऽतिबली सलक्ष्मणः॥ धृतराष्ट्र उवाच तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै। मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम्॥ संजय उवाच तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै। कौरवेषु च भग्नेषु कुन्तीपुत्रो धनंजयः॥ दृष्टवा सुमहदाश्चर्यमात्मनो विजयावहम्। यदृच्छयाऽऽगतं व्यासं पप्रच्छ भरतर्षभ॥ अर्जुन उवाच संग्रामे न्यहनं शत्रूशरौधैर्विमलैरहम्। अग्रता लक्षये यान्तं पुरुषं पावकप्रभम्॥ ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते। तस्यां दिशि विदीर्यन्ते शत्रवो मे महामुने॥ तेन भग्नानरीन् सर्वान् मद्भग्नान् मन्यते जनः। तेन भग्नानि सैन्यानि पृष्ठतोऽनुव्रजाम्यहम्॥ भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः। शूलपाणिर्मया हृष्टतेजसा सूर्यसंनिभः॥ न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति। शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा॥ व्यास उवाच प्रजापतीनां प्रथमं तैजसं पुरुषं प्रभुम्। भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥ ईशानं वरदं पार्थ दृष्टवानसि शङ्करम्! तं गच्छ शरणं देव वरदं भुवनेश्वरम्॥ महादेवं महात्मानमीशानं जटिलं विभुम्। त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम्॥ महादेवं हरं स्थाणुं वरदं भुवनेश्वरम्। जगत्प्रधानमजितं जगत्प्रीतिमधीश्वरम्॥ जगद्योनि जगद्वीजं जयिनं जगतो गतिम्। विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम्॥ विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम्। शम्भुं स्वयम्भुं भूतेशुं भूतभव्यभवोद्भवम्॥ योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम्। सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम्॥ लोकत्रयविधातारमेकं लोकत्रयाश्रयम्। शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम्॥ शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम्। । सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम्॥ ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम्। दातारं चैव भक्तानां प्रसादविहितान् वरान्॥ तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः। वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः॥ महाकाया महोत्साहा महाकर्णास्तथापरे। आननैविकृतैः पादैः पार्थ वेषैश्च वैकृतैः॥ ईदृशैः स महादेवः पूज्यमानो महेश्वरः। स शिवस्तात तेजस्वी प्रसादाद् याति तेऽग्रतः॥ तस्मिन् घोरे सदा पार्थ संग्रामे रोमहर्षणे। द्रौणिकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः॥ कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत्। ऋते देवान्महेष्वासाद् बहुरूपान्महेश्वरात्॥ स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते। न हि भूतं समं तेन त्रिषु लोकेषु विद्यते॥ गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः। विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च॥ तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि। ये चान्ये मानवा लोके ते च स्वर्गजितो नराः॥ ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम्। अनन्यभावेन सदा सर्वेशं समुपासते॥ इहलोके सुखं प्राप्य ते यान्ति परमां गतिम्। नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा॥ रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे। कपर्दिने करालाय हर्यक्षवरदाय च॥ याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च। काम्याय हरिनेत्राय स्थाणवे पुरुषाय च॥ हरिकेशाय मुण्डाय कृशायोत्तारणाय च। भास्कराय सुतीर्थाय देवदेवाय रंहसे॥ बहुरूपाय शर्वाय प्रियाय प्रियवाससे। उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥ गिरिशाय प्रशान्ताय यतये चीरवाससे। हिरण्यबाहवे राज्ञे उग्राय पतये दिशाम्॥ पर्जन्ययतये चैव भूतानां पतये नमः। वृक्षाणां पतये चैव गवां च पतये नमः॥ वृक्षरावृतकायाय सेनान्ये मध्यमाय च। स्रुवहस्ताय देवाय धन्विने भार्गवाय च॥ बहुरूपाय विश्वस्य पतये मुञ्जवाससे। सहस्रशिरसे चैव सहस्रनयनाय च॥ सहस्रबाहवे चैव सहस्रचरणाय च। शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम्॥ उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम्। प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम्॥ कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम्। वृषदष वृषपतिं वृषशृङ्गं वृषर्षभम्॥ वृषाङ्क वृषभोदारं वृषभं वृषभेक्षणम्। वृषायुधं वृषशरं वृषभूतं वृषेश्वरम्॥ महोदरं महाकायं द्वीपिचर्मनिवासिनम्। लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम्॥ त्रिशूलपाणिं वरदं खगचर्मधरं प्रभुम्। पिनाकिनं खड्गधरं लोकानां पतिमीश्वरम्॥ प्रपद्ये शरणं देवं शरण्यं चीरवाससम्। नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा॥ सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने। धनुर्धराय देवाय प्रियधन्वाय धन्विने॥ धन्वन्तराय धनुषे धन्वाचार्याय ते नमः। उग्रायुधाय देवाय नमः सुरवराय च॥ नमोऽस्तु बहुरूपाय नमोऽस्तु बहुधन्विने। नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने॥ नमोऽस्तु त्रिपुरनाय भगनाय च वै नमः। वनस्पतीनां पतये नराणां पतये नमः॥ मातृणां पतये चैव गणानां पतये नमः। गवां च पतये नित्यं यज्ञानां पतये नमः॥ अपां च पतये नित्यं देवानां पतये नमः। पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च॥ नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः। कर्माणि यानि दिव्यानि महादेवस्य धीमतः॥ तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम्। न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः॥ सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः। दक्षस्य यजमानस्य विधिवत् सम्भृतं पुरा॥ विव्याध कुपितो यज्ञं निर्दयस्त्वभवत् तदा। धनुषा बाणमुत्सृज्य सघोषं विननाद च॥ ते न शर्म कुतः शान्ति लेभिरे स्म सुरास्तदा। विद्रुते सहसा यज्ञे कुपिते च महेश्वरे॥ तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः। बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः॥ आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुंधरा। पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः॥ अन्धेन तमसा लोका न प्राक्राशन्त संवृताः। जनिवान् सह सूर्येण सर्वेषां ज्योतिषां प्रभाः॥ चुक्षुभुर्भयभीताश्च शान्तिं चक्रुस्तथैव च। ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः॥ पूषाणमभ्यद्रवत शंकरः प्रहसन्निव। पुरोडाशं भक्षयतो दशनान् वै व्यशातयत्॥ ततो निश्चक्रमुर्देवा वेपमाना नताः स्म ते। पुनश्च संदधे दीप्तान् देवानां निशिताशरान्॥ सधूमान् सस्फुलिङ्गांश्च विद्युत्तोयदसंनिभान्। तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम्॥ रुद्रस्य यज्ञभागं च विशिष्टं ते त्वकल्पयन्। भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे॥ तेन चैवातिकोपेन स यज्ञः संधितस्तदा। रुद्रं जग्मुः भग्नाश्चापि सुरा आसन भीताश्चाद्यापि तं प्रति॥ असुराणां पुराण्यासंस्रीणि वीर्यवतां दिवि। आयसं राजतं चैव सौवर्णं परमं महत्॥ सौवर्ण कमलाक्षस्य तारकाक्षस्य राजतम्। तृतीयं तु पुरं तेषां विद्युन्मालिन आयसम्॥ न शक्तस्तानि मघवान् भेत्तुं सर्वायुधैरपि। अथ सर्वे पुरा शरणमर्दिताः॥ ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः। ब्रह्मदत्तवरा ह्येते घोरास्त्रिपुरवासिनः॥ पीडयन्त्यधिकं लोकं यस्मात् ते वरदर्पिताः। त्वदृते देवदेवेश नान्यः शक्तः कथंचन॥ हन्तुं दैत्यान् महादेव जहि तांस्त्वं सुरद्विषः। रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु॥ निपातयिष्यसे चैतानसुरान् भुवनेश्वर। स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया॥ गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः। पृथ्वी ससागरवनां रथं कृत्वा तु शङ्करः॥ अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः। चक्रे कृत्वा तु चन्द्रार्को देवदेवः पिनाकधृक्॥ अणी कृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकेः। यूपं कृत्वा तु मलयमवनाहं च तक्षकम्॥ योक्त्राङ्गानि च सत्त्वानि कृत्वा वेदान् कृत्वाऽथ चतुरश्चतुरश्वान् महेश्वरः॥ उपवेदान् खलीनांश्च कृत्वा लोकत्रयेश्वरः। गायत्री प्रग्रहं कृत्वा सावित्री च महेश्वरः॥ कृत्वोङ्कारं प्रतोदं च ब्रह्माणं चैव सारथिम्। गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम्॥ विष्णुं शरोत्तमं कृत्वा शल्यमग्निं तथैव च। शर्वः प्रतापवान्। वायुकृत्वाथ वाजाभ्यां पुढे वैवस्वतं यमम्॥ विद्युत् कृत्वाथ निश्राणं मेलं कृत्वाथ वै ध्वजम्। आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः॥ त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः। असुराणामन्तकरः श्रीमानतुलविक्रमः॥ स्तूयमानः सुरैः पार्थ ऋषिभिश्च तपोधनैः। स्थानं माहेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः॥ अतिष्ठत् स्थाणुभूतः स सहस्रं परिवत्सरान्। यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च॥ त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः। पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम्॥ शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम्। पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम्॥ बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः। उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत् सुरान्॥ असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः। बाहुं सवजं तं तस्य क्रुद्धस्यास्तमभयत् प्रभुः॥ प्रहस्य भगवांस्तूर्णं सर्वलोकेश्वरो विभुः। तत: स स्तम्भितभुजः शक्रो देवगणैर्वृतः॥ जगाम ससुरस्तूर्णं ब्रह्माणं प्रभुमव्ययम्। ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस्तदा॥ किमप्यङ्कगतं ब्रह्मन् पार्वत्या भूतमद्भुतम्। बालरूपधरं दृष्ट्वा नास्माभिरभिलक्षितः॥ तस्मात् त्वां प्रष्टुमिच्छामो निर्जिता येन वै वयम्। अयुध्यता हि बालेन लीलया सपुरंदराः॥ तेषां तद् वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः। ध्यात्वा स शम्भुं भगवान् बालं चामिततेजसम्॥ उवाच भगवान् ब्रह्मा शादींश्च सुरोत्तमान्। चराचरस्य जगतः प्रभुः स भगवान् हरः॥ तस्मात् परतरं नान्यत् किंचिदस्ति महेश्वरात्। यो दृष्टो ह्युमया सार्धं युष्माभिरमितद्युतिः॥ स पार्वत्याः कृते शर्वः कृतवान् बालरूपताम्। ते मया सहिता यूयं प्रापयध्वं तमेव हि॥ स एष भगवान् देवः सर्वलोकेश्वरः प्रभुः। न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम्॥ सप्रजापतयः सर्वे बालार्कसदृशप्रभम्। अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा स च महेश्वरम्॥ अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः। ब्रह्मोवाच त्वं यज्ञो भुवनस्यास्य त्वं गतिस्त्वं परायणम्॥ त्वं भवस्त्वं महादेवस्त्वं धाम परमं पदम्। त्वया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम्॥ भगवन् भूतभव्येश लोकनाथ जगत्पते। प्रसादं कुरु शक्रस्य त्वया क्रोधार्दितस्य वै॥ व्यास उवाच पद्मयोनिवचः श्रुत्वा ततः प्रीतो महेश्वरः। प्रसादाभिमुखो भूत्वा अट्टहासमथाकरोत्॥ ततः प्रसादयामासुरुमां रुद्रं च ते सुराः। अभवच पुनर्बाहुर्यथाप्रकृति वज्रिणः॥ तेषां प्रसन्नो भगवान् सपत्नीको वृषध्वजः। देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः॥ स वै रुद्रः स च शिवः सोऽग्निः सर्वश्च सर्ववित्। स चेन्द्रश्चैव वायुश्च सोऽश्विनौ च स विद्युतः॥ स भव: स च पर्जन्यो महादेवः सनातनः। स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः॥ स. काल: सोऽन्तको मृत्युः स यमो राज्यहानि तु। मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः॥ द्वे धाता च स विधाता च विश्वात्मा विश्वकर्मकृत्। सर्वासां देवतानां च धारयत्यवपुर्वपुः॥ सर्वदेवैः स्तुतो देवः सैकधा बहुधा च सः। शतधा सहस्रधा चैव भूयः शतसहस्रधा॥ तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः। घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः॥ घोरा तु या तनुस्तस्य सोऽग्निर्विष्णुः स भास्करः। सौम्या तु पुनरेवास्य आपो ज्योतींषि चन्द्रमाः॥ वेदा साङ्गोपनिषदः पुराणाध्यात्मनिश्चयाः। यदत्र परमं गुह्यं स वै देवो महेश्वरः॥ ईदृशश्च महादेवो भूयांश्च भगवानजः। न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः॥ अपि वर्षसहस्रेण सततं पाण्डुनन्दना सर्वैर्ग्रहैर्गृहीतान् वै सर्वपापसमन्वितान्॥ स मोचयति सुप्रीतः शरण्यः शरणागतान्। आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्। ११२॥ स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः। सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते॥ स चैव व्यापृतो लोके मनुष्याणां शुभाशुभे। ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते॥ महेश्वरच महतां भूतानातीश्वरश्च सः। बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत्॥ तस्य देवस्य यद् वक्त्रं समुद्रे तदधिष्ठितम्। वडवामुखेति विक्ष्यातं पिबत् तोयमयं हविः॥ एष चैव श्मशानेषु देवो वसति नित्यशः। यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम्॥ अस्य दीप्तानि रूपाणि घोराणि च बहूनि च। लोके यान्यस्य पूज्यन्ते मनुष्याः प्रवदन्ति च॥ नामधेयानि लोकेषु बहून्यस्य यथार्थवत्। निरुच्यन्ते महत्त्वाच विभुत्वात् कर्मणस्तथा॥ वेदे चास्य समाम्नातं शतरुद्रियमुत्तमम्। नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः॥ स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः। स विभुः स प्रभुर्देवो विश्वं व्याप्नोति वै महत्॥ ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा। प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत्॥ सर्वथा यत् पशून् पाति तैश्च यद् रमते पुनः। तेषामधिपतिर्यच तस्मात् पशुपतिः स्मृतः॥ दिव्यं च ब्रह्मचर्येण लिङ्गमस्य यथा स्थितम्। महयत्येष लोकांश्च महेश्वर इति स्मृतः॥ ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा। लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूक्समास्थितम्॥ पूज्यमाने ततस्तस्मिन् मोदते च महेश्वरः। सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः॥ यदस्य बहुधा रूपं भूतभव्यभवस्थितम्। स्थावरं जङ्गमं चैवं बहुरूपस्ततः स्मृतः॥ एकाक्षो जाज्वलनास्ते सर्वतोऽक्षिमयोऽपि वा। क्रोधाद् यश्चाविशल्लोकांस्तस्मात् सर्व इति स्मृतः॥ धूम्ररूपं च यत् तस्य धूर्जटिस्तेन चोच्यते। विश्वेदेवाश्च यत् तस्मिन् विश्वरूपस्ततः स्मृतः॥१२९ तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः। द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः॥ समेधयति यन्नित्यं सर्वार्थान् सर्वकर्मसु। शिवमिच्छन् मनुष्याणां तस्मादेष शिवः स्मृतः॥ सहस्राक्षोऽयुताक्षो वा सर्वतोऽक्षिमयोऽपि वा। यच विश्वं महत् पाति महादेवस्ततः स्मृतः॥ महत् पूर्वं स्थितो यच प्राणोत्पत्तिस्थितश्च यत्। स्थितलिङ्गश्च यन्नित्यं तस्मात् स्थाणुरिति स्मृतः॥१३३ सूर्याचन्द्रमसोलोके प्रकाशन्ते रुचश्च याः। ताः केशसंज्ञितास्त्र्यक्षे व्योमकेशस्ततः स्मृतः॥ भूतं भव्यं भविष्यं च सर्वं जगदशेषतः। भव एव ततो यस्माद् भूतभव्यभवोद्भवः॥ कपिः श्रेष्ठ इति प्रोक्तो धर्मश्च वृष उच्यते। स देवदेवो भगवान् कीर्त्यतेऽतो वृषाकपिः॥ ब्रह्माणमिन्द्रं वरुणं यमं धनदमेव च। निगृह्य हरते यस्मात् तस्माद्धर इति स्मृतः॥ निमीलिताभ्यां नेत्राभ्यां बलाद् देवो महेश्वरः। ललाटे नेत्रमसृजत् तेन त्र्यक्षः स उच्यते॥ विषमस्थः शरीरेषु समश्च प्राणिनामिह। स वायुर्विषमस्थेषु प्राणोऽपानः शरीरिषु॥ पूजयेद् विग्रहं यस्तु लिङ्गं चापि महात्मनः। लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते॥ ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः। . आत्मनोऽर्धं तथा चाग्निः सोमोऽर्धं पुनरुच्यते॥ तैजसी महती दीप्ता देवेभ्योऽस्य शिवा तनुः। भास्वती मानुषेष्वस्य तनु?राग्निरुच्यते॥ ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया। यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः॥ यनिर्दहति यत् तीक्ष्णो यदुग्रो यत् प्रतापवान्। मांसशोणितमज्जादो यत् ततो रुद्र उच्यते॥ एष देवो महादेवो योऽसौ पार्थ तवाग्रतः। संग्रामे शात्रवान् निघ्नंस्त्वया हृष्टः पिनाकधुक्॥ सिन्धुराजवधार्थाय प्रतिज्ञाते त्वयानघ। कृष्णेन दर्शितः स्वप्ने यस्तु शैलेन्द्रमूर्धनि॥ एष वै भगवान् देवः संग्रामे याति तेऽग्रतः। येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः॥ धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम्। देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्॥ सर्वार्थसाधनं पुण्यं सर्वकिल्बिषनाशनम्। सर्वपापप्रशमनं सर्वदुःखभयापहम्॥ चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा। विजित्य शत्रून् सर्वान् स रुद्रलोके महीयते॥ चरितं महात्मनो नित्यं सांग्रामिकमिदं स्मृतम्। पठन् वै शतरुद्रीयं शृण्वंश्च सततोत्थितः॥ भक्तो विश्वेश्वरं देव मानुषेषु च यः सदा। वरान् कामान् स लभते प्रसन्ने त्र्यम्बके नरः॥ गच्छ युद्ध्यस्व कौन्तेय न तवास्ति पराजयः। यस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः।।१५३ संजय उवाच एवमुक्त्वार्जुनं संख्ये पराशरसुतस्तदा। जगाम भरतश्रेष्ठ यथागतमरिन्दम॥ युद्धं कृत्वा महद् घोरं पञ्चाहानि महाबलः। ब्राह्मणो निहतो राजन् ब्रह्मलोकमवाप्तवान्॥ स्वधीते यत् फलं वेदे तदस्मिन्नपि पर्वणि। क्षत्रियाणामभीरूणां युक्तमत्र महद् यशः॥ य इदं पठते पर्व शृणुयाद् वापि नित्यशः। स मुच्यते महापापैः कृतैोरैश्च कर्मभिः॥ यज्ञावाप्तिाह्मणस्येह नित्यं घोरे युद्धे क्षत्रियाणां यश्चा शेषौ वर्णी काममिष्टं लभेते पुत्रान् पौत्रान् नित्यमिष्टांस्तथैव॥ स्वधीते यत् फलं वेदे तदस्मिन्नपि पर्वणि। क्षत्रियाणामभीरूणां युक्तमत्र महद् यशः॥ य इदं पठते पर्व शृणुयाद् वापि नित्यशः। स मुच्यते महापापैः कृतैोरैश्च कर्मभिः॥ यज्ञावाप्तिाह्मणस्येह नित्यं घोरे युद्धे क्षत्रियाणां यश्चा शेषौ वर्णी काममिष्टं लभेते पुत्रान् पौत्रान् नित्यमिष्टांस्तथैव॥ धृतराष्ट्र उवाच युधिष्ठिर महाबाहो कच्चित् त्वं कुशली ह्यसि। सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा॥ ये च त्वामनुजीवन्ति कच्चित् तेऽपि निरामयाः। सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप॥ कच्चित् तेऽपि निरातङ्का वसन्ति विषये तव। कच्चिद् वर्तसि पौराणी वृत्तिं राजर्षिसेविताम्॥ कच्चिन्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते। अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः॥ ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि। कच्चित् ते परितुष्यन्ति शीलेन भरतर्षभ।॥ शत्रवोऽपि कुतः पौरा भृत्या वा स्वजनोऽपि वा। कच्चिद् यजसि राजेन्द्र श्रद्धावान् पितृदेवताः॥ अतिथीनन्नपानेन कच्चिदर्चसि भारत। कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव।॥ क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः। कच्चित् स्त्रीबालवृद्धं ते न शोचति न याचते॥ जामयः पूजिताः कच्चित् तव गेहे नरर्षभ। कच्चिद् राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्॥ यथोचितं महाराज यशसा नावसीदति। इत्येवंवादिनं तं स न्यायवित् प्रत्यभाषत॥ वैशम्पायन उवाच कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि। कच्चित् ते वर्धते राजस्तपो दमशमौ च ते॥ युधिष्ठिर उवाच अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा। अथास्याः सफलो राजन् वनवासो भविष्यति॥ इयं च माता ज्येष्ठा मे शीतवातावकर्शिता। घोरेण तपसा युक्ता देवी कच्चिन्न शोचति॥ हतान् पुत्रान् महावीर्यान् क्षत्रधर्मपरायणान्। नापध्यापति वा कच्चिदस्मान् पापकृतः सदा॥ क्व चासौ विदुरो राजन् नेमं पश्यामहे वयम्। सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थिरः॥ वैशम्पायन उवाच इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम्। कुशली विदुरः पुत्र तपो घोरं समाश्रितः॥ वायुभक्षो निराहारः कृशो धमनिसन्ततः। कदाचिद् दृश्यते विप्रैः शून्येऽस्मिन् कानने क्वचित्॥ इत्येवं ब्रुवतस्तस्य जटी वीटामुखः कृशः। दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः॥ दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः। निवर्तमानः सहसा राजन् दृष्ट्वाऽऽश्रमं प्रति॥ तमन्वधावन्नृपतिरेक एव युधिष्ठिरः। प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित् क्वचित् ।। भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः। इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत॥ ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः। विदुरो वृक्षमाश्रित्य कच्चितत्र वनान्तरे॥ तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्। अभिजज्ञे महाबुद्धिं महाबुद्धियुधिष्ठिरः॥ युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः। विदुरस्य श्रवे राजा तं च प्रत्यभ्यपूजयत्॥ ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत। संयोज्य विदुरस्तस्मिन् दृष्टिं दृष्ट्या समाहितः॥ विवेश विदुरो धीमान् गात्रैर्गात्राणि चैव ह। प्राणान् प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च॥ स योगबलमास्थाय विवेश नृपतेस्तनुम्। विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव॥ विदुरस्य शरीरं तु तथैव स्तब्धलोचनम्। वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्॥ बलवन्तं तथाऽऽत्मानं मेने बहुगुणं तदा। धर्मराजो महातेजास्तच्च सस्मार पाण्डवः॥ पौराणामात्मनः सर्वं विद्यावान् स विशाम्पते। योगधर्मं महातेजा व्यासेन कथितं यथा॥ धर्मराजश्च तत्रैव संचस्कारयिषुस्तदा। दग्धुकामोऽभवद् विद्वानथ वागभ्यभाषत॥ भो भो राजन्न दग्धव्यमेतद् विदुरसंज्ञकम्। कलेवरमिहैवं ते धर्म एष सनातनः॥ लोकाः सान्तानिका नाम भविष्यन्त्यस्य भारत। यतिधर्ममवाप्तोऽसौ नैष शोच्यः परंतप॥ इत्युक्तो धर्मराज: स विनिवृत्य ततः पुनः। राज्ञो वैचित्रवीर्यस्य तत् सर्वं प्रत्यवेदयत्॥ ततः स राजा द्युतिमान् स च सर्वो जनस्तदा। भीमसेनादयश्चैव परं विस्मयमागताः॥ तच्छ्रुत्वा प्रीतिमान् राजा भूत्वा धर्मजमब्रवीत्। आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम्॥ यदर्थो हि नरो राजस्तदर्थोऽस्यातिथिः स्मृतः। इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम्॥ फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः। ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः। तां रात्रिमवसन् सर्वे फलमूलजलाशनाः॥ नारद उवाच एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम्। विमृश्यावहितो राजा निश्चित्य च पुनः पुनः॥ यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः। ययातिः सर्वकाशीश इदं वचनमब्रवीत्॥ दृष्ट्वा प्रियसखं टायं गालवं च द्विजर्षभम्। निदर्शनं च तपसा भिक्षा श्लाघ्यां च कीर्तिताम्॥ अतीत्य च नृपानन्यानादित्यकुलसम्भवान्। मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च॥ अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्। अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ।॥ वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा। न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे।॥ न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग। न चाशामस्य विप्रर्षेवितथीकर्तुमुत्सहे॥ तत् तु दास्यामि यत् कार्यमिदं सम्पादयिष्यति। अभिगम्य हताशो हि निवृत्तो दहते कुलम्॥ नातः परं वैनतेय किंचित् पापिष्ठमुच्यते। यथाशानाशनाल्लोके देहि नास्तीति वा वचः॥ हताशो ह्यकृतार्थः सन् हतः सम्भावितो नरः। हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम्॥ तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम। इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी॥ प्रदास्यन्ति नृपा सदा देवमनुष्याणामसुराणां च गालव। कादिक्षता रूपतो बाला सुता मे प्रतिगृह्यताम्॥ अस्याः शुल्कं राज्यमपि ध्रुवम्। किं पुनः श्यामकर्णानां हयानां द्वे चतुः शते॥ स भवान् प्रतिगृह्णातु ममैतां माधवीं सुताम्। अहं दौहित्रवान् स्यां वै वर एष मम प्रभो॥ प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा। पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया॥ उपलब्धमिदं द्वारमश्वानामिति चाण्डजः। उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम्॥ गते पतगराजे तु गालवः सह कन्यया। चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत्॥ सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्। अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम्॥ कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम्। प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम्॥ तमुवागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत्। कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी॥ इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम्। शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम्॥ युधिष्ठिर उवाच नापदामस्ति मर्यादा न निमित्तं न कारणम्। धर्मस्तु विभजत्यर्थमुभयोः पुण्यपापयोः॥ भीम उवाच प्रातिकाम्यनयत् कृष्णां सभायां प्रेष्यवत् तदा। न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम्॥ अर्जुन उवाच वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः। अतितीव्रा मया क्षान्तास्तेन प्राप्ताः स्म संशयम्॥ सहदेव उवाच शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत। स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम्॥ वैशम्पायन उवाच ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्। आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश॥ पानीयमन्तिके पश्य वृक्षांश्चाप्युदकाश्रितान्। एते हि भ्रातरः श्रान्तास्तव तात पिपासिताः॥ नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम्। अब्रवीद् भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः॥ पश्यामि बहुलान् राजन् वृक्षानुदकसंश्रयान्। सारसानां च निदिमत्रोदकमसंशयम्॥ ततोऽब्रवीत् सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः। गच्छ सौम्य ततः शीघ्रं तूणैः पानीयमानय॥ नकुलस्तु तथेत्युक्त्वा भ्रातुर्येष्ठस्य शासनात्। प्राद्रवद् यत्र पानीयं शीघ्रं चैवान्वपद्यत॥ स दृष्ट्वा विमलं तोयं सारसैः परिवारितम्। पातुकामस्ततो वाचमन्तरिक्षात् स शुश्रुवे॥ यक्ष उवाच मा तात साहसं कार्मिम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च॥ अनादृत्य तु तद् वाक्यं नकुलः सुपिपासितः। अपिबच्छीतलं तोयं पीत्वा च निपपात ह॥ चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः। अब्रवीद् भ्रातरं वीरं सहदेवमरिंदमम्॥ भ्राता हि चिरयातो नः सहदेव तवाचजः। तथैवानय सोदर्यं पानीयं च त्वमानय॥ सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत। ददर्श च हतं भूमौ भ्रातरं नकुलं तदा॥ भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः। अभिदुद्राव पानीयं ततो वागभ्यभाषत॥ मा तात साहसं कार्मिम पूर्वपरिग्रहः। प्रश्नानुक्त्वा यथाकामं पिवस्व च हरस्व च॥ अनाहृत्य तु तद् वाक्यं सहदेवः पिपासितः। अपिबच्छीतलं तोयं पीत्वा च निपपात ह॥ अथाब्रवीत् स विजयं कुन्तीपुत्रो युधिष्ठिरः। भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन॥ तौ चैवानय भद्रं ते पानीयं च त्वमानय। त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः॥ एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः। आमुक्तखङ्गो मेधावी तत् सरः प्रत्यपद्यत॥ ततः पुरुषशार्दूलो पानीयहरणे गतौ। तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः॥ प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः। धनुरुद्यम्य कौन्तेयो व्यलोकयत् तद् वनम्॥ नापश्यत् तत्र किञ्चित् स भूतमस्मिन् महावने। सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत॥ अभिधावंस्ततो वाक्यमन्तरिक्षात् स शुश्रुवे। किमासीदसि पानीयं तच्छक्यं बलात् त्वया।॥ कौन्तेय यदि प्रश्नांस्तान् मयोक्तान् प्रतिपत्स्यसे। ततः पास्यसि पानीयं हरिष्यसि च भारत॥ वारितस्त्वब्रवीत् पार्थो दृश्यमानो निवारय। यावद् बाणैर्विनिर्भिन्नः पुन:वं वदिष्यसि॥ एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः। प्रववर्ष दिशः कृत्स्ना: शब्दवेधं च दर्शयन्॥ कर्णिनालीकनाराचानुत्सृजन् भरतर्षभ। स त्वमोघानिषून मुक्त्वा तृष्णायाभिप्रपीडितः॥ अनेकैरिषुसङ्घातैरन्तरिक्षे ववर्ष ह। यक्ष उवाच किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब॥ अनुक्त्वा च पिबन् प्रश्नान् पीत्वैव न भविष्यसि। एवमुक्तस्ततः पार्थः सव्यसाची धनंजयः॥ अवज्ञायैव तां वाचं पीत्वैव निपपात ह। अथाब्रवीद् भीमसेनं कुन्तीपुत्रो युधिष्ठिः॥ नकुलः सहदेवश्च बीभत्सुश्च परंतप! चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत॥ तांश्चैवानय भद्रं ते पानीयं च त्वमानय। भीमसेनस्तथेत्युक्त्वा तं देशं प्रत्यपद्यत॥ यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः। तान् दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः॥ अमन्यत महाबाहुः कर्म तद् यक्षरक्षसाम्। स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य वै॥ पास्यामि तावत् पानीयमिति पार्थो वृकोदरः। ततोऽभ्यधावत् पानीयं पिपासुः पुरुषर्षभः॥ यक्ष उवाच मा तात साहसं कार्मिम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च॥ एवमुक्तस्तदा भीमो यक्षेणामिततेजसा। अनुक्त्वैव तु तान् प्रश्नान् पीत्वैव निपपात ह॥ ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः। समुत्थाय महाबाहुर्दह्यमानेन चेतमा॥ व्यपेतजननिर्घोषं प्रविवेश महावनम्। रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम्॥ नीलभास्वरवर्णश्च पादैपरुपशोभितम्। भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः॥ स गच्छन् कानने तस्मिन् हेमजालपरिष्कृतम्। ददर्श तत् सरः श्रीमान् विश्वकर्मकृतं यथा॥ उपेतं नलिनीजालैः सिन्धुवारैः सवेतसैः। केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम्। श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः॥ युधिष्ठिर उवाच कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव। आदौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर॥ बृहस्पति देवपतिरभिवाद्य कृताञ्जलिः। उपसंगम्य पप्रच्छ वासवः परवीरहा।॥ इन्द्र उवाच अहितेषु कथं ब्रह्मन् प्रवर्तेयमतन्द्रितः। असमुच्छिद्य चैवैतान् नियच्छेयमुपायतः॥ सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत्। किंकुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी॥ ततो धर्मार्थकामानां कुशलः प्रतिभानवान्। राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम्॥ बृहस्पतिरुवाच न जातु कलहेनेच्छेन्नियन्तुमपकारिणः। बालैरासेवितं ह्येतद् यदम! यदक्षमा॥ न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्गता। क्रोधं भयं च हर्षं च नियम्य स्वयमात्मनि॥ अमित्रमुपसेवेत विश्वस्तवदविश्वसन्। प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत्॥ विरमेच्छुष्कवैरेभ्यः कण्ठायासांश्च वर्जयेत्। यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः॥ तान् द्विजान् कुरुते वश्यांस्तथा युक्तो महीपतिः। वशं चोपनयेच्छन् निहन्याच्च पुरंदर॥ न नित्यं परिभूयारीन् सुखं स्वपिति वासव। जागर्येव हि दुष्टात्मा संकरेऽग्निरिवोत्थितः॥ न संनिपातः कर्तव्यः सामान्ये विजये सति। विश्वास्यैवोपसन्नार्थो वशे कृत्वा रिपुः प्रभो॥ सम्प्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः। उपेक्ष्यमाणोऽवज्ञातो हृदयेनापराजितः॥ अथास्य प्रहरेत् काले किंचिद्विचलिते पदे। दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः॥ आदिमध्यावसानज्ञः प्रच्छन्नं च विधारयेत्। बलानि दूषयेदस्य जानन्नेव प्रमाणतः॥ भेदेनोपप्रदानेन संसृजेदौषधैस्तथा। न त्वेवं खलु संसर्गं रोचयेदरिभिः सह॥ दीर्घकालमपीक्षेत निहन्यादेव शात्रवान्। कालाकाङ्क्षीहि क्षपयेद् यथा विश्रम्भमाप्नुयुः॥ न सद्योऽरीन् विहन्याच्च द्रष्टव्यो विजयो ध्रुवः। न शल्यं वा घटयति न वाचा कुरुते व्रणम्॥ प्राप्ते न प्रहरेत् काले न च संवर्तते पुनः। हन्तुकामस्य देवेन्द्र पुरुषस्य रिपून् प्रति॥ यो हि कालो व्यतिक्रामेत् पुरुषं कालकाक्षिणम्। दुर्लभः स पुनस्तेन कालः कर्मचिकीर्षुणा॥ ओजश्च जनयेदेव संगृह्णन् साधुसम्मतम्। अकाले साधयेन्मित्रं न च प्राप्ते प्रपीडयेत्॥ विहाय कामं क्रोधं च तथाहंकारमेव च। युक्तो विवरमन्विच्छेदहितानां पुनः पुनः॥ मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम। मायाः सुविहिताः शक्र सादयन्त्यविचक्षणम्॥ निहत्यैतानि चत्वारि मायां प्रति विधाय च। ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन्॥ यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत्। यच्छन्ति सचिवा गुह्यं मिथो विश्रावयन्त्यपि॥ अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत्। ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम्॥ भेदं च प्रथमं युज्यात् तूष्णीं दण्डं तथैव च। काले प्रयोजयेद् राजा तस्मिंस्तस्मिंस्तदा तदा॥ प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः। युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः॥ प्रणिपातेन दानेन वाचा मधुरया ब्रूवन्। अमित्रमपि सेवेत न च जातु विशङ्कयेत्।।३ स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत्। न च तेष्वाश्वसेद् राजा जाग्रतीह निराकृताः॥ न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तमा यथा विविधवृत्तानामैश्वर्यममराधिप।॥ तथा विविधवृत्तानामपि सम्भव उच्यते। यतते योगमास्थाय मित्रामित्रं विचारयेत्॥ मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः मा तीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव॥ यथा वप्रे वेगवति सर्वतः सम्प्लुतोदके। नित्यं विवरणाद् बाधस्तथा राज्यं प्रमाद्यतः॥ न बहूनभियुञ्जीत यौगपद्येन शात्रवान्। साम्ना दानेन भेदेन दण्डेन च पुरंदर॥ एकैकमेषां निष्पिष्य शिष्टेषु निपुणं चरेत्। न तु शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः॥ यदास्यान्महती सेना हयनागरथाकुला। पदातियन्त्रबहुला अनुरक्ता षडगिनी॥ यदा बहुविधां वृद्धिं मन्येत प्रतिलोमतः। तदा विवृत्य प्रहरेद् दस्यूनामविचारयन्॥ न सामदण्डोपनिषत् प्रशस्यते न मार्दवं शत्रुषु यात्रिकं सदा। न सस्यघातो न च संकरक्रिया न चापि भूयः प्रकृतेर्विचारणा॥ मायाविभेदानुपसर्जनानि तथैव पापं न यशःप्रयोगात्। आप्तैर्मनुष्यरूपचारयेत पुरेषु राष्ट्रेषु च सम्प्रयुक्तान्॥ पुरापि चैषामनुसृत्य भूमिपाः पुरेषु भोगानखिलान् जयन्ति। पुरेषु नीति विहितां यथाविधि प्रयोजयन्तो बलवृत्रसूदन॥ प्रदाय गूढानि वसूनी राजन् प्रच्छिद्य भोगानवधाय च स्वान्। दुष्टान् स्वदोषैरिति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति॥ तथैव चान्यैरपि शास्त्रवेदिभिः स्वलंकृतैः शास्त्रविधानदृष्टिभिः। सुशिक्षितैर्भाष्यकथाविशारदैः परेषु कृत्यामुपधारयेच्च॥ इन्द्र उवाच कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम। कथं दुष्टं विजानीयामेतत् पृष्टो वदस्व मे॥ बृहस्पतिरुवाच परोक्षमगुणानाह सद्गुणानभ्यसूयते। परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः॥ तूष्णीम्भावेऽपि विज्ञेयं न चेद्भवति कारणम्। निःश्वासं चोष्ठसंदंशं शिरसश्च प्रकम्पनम्॥ करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते। अदृष्टितो न कुरुते दृशे नैवाभिभाषते॥ पृथगेत्य समश्नाति नेदमद्य यथाविधि। आसने शयने याने भावा लक्ष्या विशेषतः॥ आर्तिराते प्रिये प्रीतिरेतावन्मित्रलक्षणम्। विपरीतं तु बोद्धव्यमरिलक्षणमेव तत्॥ एतान्येव यथोक्तानि बुध्येथास्त्रिदशाधिप। पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः॥ इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम। निशम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर॥ भीष्म उवाच स तद्वचः शत्रुनिबर्हणे रत स्तथा चकारावितथं बृहस्पतेः। चचार काले विजयाय चारिहा वशं च शत्रूननयत् पुरंदरः॥ वैशम्पायन उवाच निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः। त्रिगर्तानस्पृशन् मत्स्याः सूर्ये परिणते सति॥ ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः। अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः॥ भीमाश्च मत्तमातङ्गास्तोमराङ्कुशनोदिताः। ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः॥ तेषां समागमो घोरस्तुमुलो लोहमर्षणः। घ्नतां परस्परं राजन् यमराष्ट्रविवर्धनः॥ देवासुरसमो राजन्नासीत् सूर्येऽवलम्बति। पदातिरथनागेन्द्रहयारोहबलौघवान्॥ अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम्। उदतिष्ठद् रजो भौम प्राज्ञायत किंचन॥ पक्षिणश्चापतन् भूमौ सैन्येन रजसाऽऽवृताः। इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत॥ खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत। रुक्मपृष्ठानि चापानि व्यतिषिक्तानि धन्विनाम्॥ पततां लोकवीराणां सव्यदक्षिणमस्यताम्। रथा रथैः समाजग्मुः पादातैश्च पदातयः॥ सादिनः सादिभिश्चैव गजैश्चापि महागजाः। असिभिः पदृिशैः प्रासैः शक्तिभिस्तोमरैरपि॥ संरब्धाः समरे राजन् निजघ्नुरितरेतरम्। निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः॥ न शेकुरभिसंरब्धाः शूरान् कर्तुं पराङ्मुखान्। कृत्तोत्तरोष्ठं सुनसं कृत्तकेशमलंकृतम्॥ अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम्। अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः॥ शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे। नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः॥ आस्तीर्णा वसुधा भाति शिरोभिश्च सकुण्डलैः। रथिनां रथिभिश्चात्र सम्प्रहारोऽभ्यवर्तत॥ सादिभिः सादिनां चापि पदातीनां पदातिभिः। उपाशाम्यद् रजो भौमं रुधिरेण प्रसर्पता॥ कश्मलं चाविशद् घोरं निर्मर्यादमवर्तत। उपाविशन् गरुत्मन्तः शरैर्गाढं प्रवेजिताः। अन्तरिक्षे गतिर्येषां दर्शनं चाप्यरुध्यत॥ ते जन्तः समरेऽन्योन्यं शूराः परिघबाहवः। न शेकुरभिसंरब्धाः शूरान् कर्तुं पराङ्मुखान्॥ शतानीकः शतं हत्वा विशालक्षश्चतुःशतम्। प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ॥ तौ प्रविष्टौ महासेनां बलवन्तौ मनस्विनौ। आर्छतां बहुसंरब्धौ केशाकेशि रथारथिः॥ लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम्। अग्रतः सूर्यदत्तश्च मदिराक्षश्च पृष्ठतः॥ विराटस्तत्र संग्रामे हत्वा पञ्चशतान् रथान्। हयानां च शतान्यष्टौ हत्वा पञ्च महारथान्॥ चरन् स विविधान् मार्गान् रथेन रथसत्तमः। त्रिगर्तानां सुशर्माणमार्च्छद् रुक्मरथं रणे॥ तौ व्यवाहरतां तत्र महात्मानौ महाबलौ। अन्योन्यमभिगर्जन्तौ गोष्ठेषु वृषभाविव॥ ततो राजा त्रिगर्तानां सुशर्मा युद्धदुर्मदः। मत्स्य समायाद् राजानं द्वैरथेन नरर्षभः॥ ततो स्थाभ्यां रथिनौ व्यतीयतुरमर्षणौ। शरान् व्यसृजतां शीघ्रं तोयधारा घना इव॥ अन्योन्यं चापि संरब्धौ विचेस्तुरमर्षणौ। कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ॥ ततो राजा सुशर्माणं विव्याध दशभिः शरैः। पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान्॥ तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः। पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित्॥ ततः सैन्यं महाराज मत्स्यराजसुशर्मणोः। नाभ्यजानात् तदान्योन्यं सैन्येन रजसाऽऽवृतम्॥३ सौतिरुवाच जनमेजयः पारिक्षितः सह भ्रातृभिः भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते। तस्य भ्रातरस्त्रयः श्रुतसेन। उग्रसेनो भीमसेन इति। तेषु तत्सत्रमुपासीनेष्वागच्छत्सारमेयः॥ जनमेजयस्य भ्रातृभिरभिहतो भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत्॥ पुत्रदुःखार्ता तं माता रोरूयमाणमुवाच 'किं रोदिषि, केनास्यभिहत' इति॥ प्रत्युवाच-'जनमेजयस्य भ्रातृभिरभिहतोऽस्मि' इति॥ तं माता प्रत्युवाच-'व्यक्तं त्वया तत्रापराद्धम्, येनास्यभिहतः' इति॥ स तां पुनरुवाच 'नापराध्यामि, किंचिन्नावेक्षे, हवींषि नावलिह' इति॥ तच्छ्रुत्वा माता सरमा तत्सत्रमुपागच्छत्, यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते॥ तया क्रुद्धया तत्रोक्त 'अयं मे पुत्रो न किंचिदपराध्यति, नावेक्षते, हवींषि, नावलेढि, किमर्थमभिहतः' इति॥ न किंचिदुक्तवन्तस्ते सा तानुवाच 'यस्मादयमभिहतो ऽनपकारी, तस्माददृष्टं त्वां भयमागमिष्यति' इति।॥ जनमेजय एवमुक्तो देवशुन्या सरमया भृशं संभ्रान्तो विषण्णश्चासीत्॥ स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विष्यमाणः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति॥ स कदाचिन्मृगयां गतः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत्॥ तत्र कश्चिद्ऋषिरासाञ्चक्रे श्रुतश्रवा नाम। तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम॥ तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय ववे॥ स नमस्कृत्य तमृषिमुवाच-'भगवन्यं तव पुत्रो मम पुरोहितोऽस्तु' इति॥ स एवमुक्तः प्रत्युवाच जनमेजयम् 'भो जनमेजय, पुत्रोऽयं मम सर्म्या जातो महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः॥ समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम्॥ अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद् ब्राह्मण: कंचिदर्थमभियाचेत्तं तस्मै दद्यादयम् यद्येतदुत्सहसे ततो नयस्वैनम्' इति॥ तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच-'भगवंस्तत् तथा भविष्यति ॥ स तं पुरोहितमुपादायोपावृत्तो भ्रातूनुवाच-'मयाऽयं वृत उपाध्याय यदयं ब्रूयात्तत् कार्यमविचारयद्भिर्भवद्भिः' इति। तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः स तथा भ्रातृन् संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास॥ एतस्मिन्नन्तरे कश्चिद् ऋषिौम्यो नामायोदः। तस्य शिष्यास्त्रयो बभूवुः॥ उपमन्युरारुणिर्वेदश्चेति स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास 'गच्छ, केदारखण्डं बधान' इति॥ स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तम्, केदारखण्डं बर्द्ध नाशकत्। क्लिश्यमानोऽपश्यदुपायम् भवत्वेवं करिष्यामि॥ स तत्र संविवेश केदारखण्डे। शयाने च तथा तस्मिंस्तदुदकं तस्थौ॥ ततः कदाचिदुपाध्याय आपोदो धौम्यः शिष्यानपृच्छत् 'क्व आरुणिः पाञ्चाल्यो गतः' इति॥ ते तं प्रत्यूचुः ‘भगवंस्त्वयैव प्रेषितः' गच्छ केदारखण्डं बधान इति। स एवमुक्तस्तान् शिष्यान् प्रत्युवाच'तस्मात्तत्र सर्वे गच्छामो यत्र स गतः' इति।॥ स तत्र गत्वा तस्याहानाय शब्दं चकार-'भो आरुणे, पाञ्चाल्य, क्वासि वत्स, एहि, इति॥ स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात् केदारखण्डात् सहसोत्याय तमुपाध्यायमुपतस्थे॥ प्रोवाच चैनम् 'अयमस्मि, अत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धं संविष्टः, भगवच्छब्दं श्रुत्वैव, सहसा विदार्य केदारखण्डम्, भवन्तमुपस्थितः। तदभिवादये भगवन्तम्, आज्ञापयतु भवान् कमर्थं करवाणि इति॥२९-३०॥ स एवमुक्त उपाध्यायः प्रत्युवाच 'यस्माद्भवान् केदारखण्डं विदार्योत्थितः, तस्मादुद्दालक एव नाम्ना भवान् भविष्यति इत्युपाध्यायेनानुगृहीतः॥ 'यस्माच्च त्वया मद्वचनमनुष्ठितम्, तस्माच्छ्रेयो ऽवाप्स्यसि। सर्वे च ते वेदाः प्रतिभास्यन्ति, सर्वाणि च धर्मशास्त्राणि' इति॥ स एवमुक्त उपाध्यायेनेष्टं देशं जगाम। अथापर: शिष्योऽस्यैवापोदस्य धौम्यस्योपमन्युर्नाम॥ तं चोपाध्यायः प्रेषयामास-'वत्सोपमन्यो! गा रक्षस्व' इति॥ स उपाध्यायवचनादरक्षद्गाः। स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ तमुपाध्यायः पीवानमपश्यदुवाच चैनं 'वत्सोपमन्यो केन! वृत्तिं कल्पयसि, पीवानसि दृढम् इति॥ स उपाध्यायं प्रत्युवाच-'भो भैक्ष्येण वृत्तिं कल्पयामि' इति॥ तमुपाध्यायः 'मय्यनिवेद्य भैक्ष्य नोपयोक्तव्यम्' इति। स तथेत्युक्तो भैक्ष्यं चरित्वोपाध्यायाय न्यवेदयत्॥ स तस्मादुपाध्यायःसर्वमेव भैक्ष्यमगृह्णात्। स तथेत्युक्तः पुनररक्षद्गाः। अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रत:स्थित्वा नमश्चक्रे॥ तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच'वत्सोपमन्यो! सर्वमशेषतस्ते भैक्ष्यं गृह्णामि। केनेदानीं वृत्तिं कल्पयसि' इति॥ 'भगवते निवेद्य पूर्वमपरं चरामि। तेन वृत्तिं कल्पयामि' इति॥ तमुपाध्यायः प्रत्युवाच 'नैषा न्याय्या 'नैषा न्याय्या गुरुवृत्तिः अन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि, इत्येवं वर्तमानो लुब्धोऽसि' इति॥ स तथेत्त्युक्त्वा गा अरक्षत्। रक्षित्वा पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच-'वत्सोपमन्यो! अहं ते सर्वं भक्ष्यं गृह्णामि न चान्यच्चरसि। पीवानसि भृशम् केन वृत्तिं कल्पयसि' इति॥ स एवमुक्तस्तमुपाध्यायं प्रत्युवाच-'भो एतासां गवां पयसा वृत्ति कल्पयामि' इति। तमुवाचोपाध्यायः 'नैतन्याय्यं पय उपयोक्तुम्। भवतो मया नाभ्यनुज्ञात' इति॥ स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रत: स्थित्वा नमश्चक्रे॥ तमुपाध्याय: पीवानमेव दृष्टोवाच 'वत्सोपमन्यो भैक्ष्य नाश्नासि, न चान्यच्चरसि, पयो न पीबसि, पीवानसि भृशम् केनेदानी वृत्ति कल्पयसि' इति॥ स एवमुक्त उपाध्यायं प्रत्युवाच-'भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनात्पिबन्त उद्गिरन्ति॥ तमुपाध्यायः प्रत्युवाच ‘एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति। तदेषामपि तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः। फेनमपि भवान्न पातुमर्हति' इति। स तथेति प्रतिश्रुत्य पुनररक्षद्गाः॥ तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति न चान्यच्चरति पयो न पिबति। फेनं नोपयुङ्क्ते स कदा चिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्॥ तैरर्कपत्रैक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव। ततः सोऽन्धोऽपि चङ्कम्यमाण: कूपे पपात॥ अथ तस्मिन्ननागच्छति, सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत्-'नायात्युपमन्युः।' ते ऊचु 'वनं गतो गा रक्षितुम्' इति॥ तानाह उपाध्याय:-'मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरं ततोऽन्वेष्यः' इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार-'भो उपमन्यो! क्वासि वत्स! एहि' इति॥ स उपाध्यायवचनं श्रुत्वा प्रत्युवाचोच्चैः-'अयमस्मिन् कूपे पतितोऽहम्' इति। तमुपाध्यायः प्रत्युवाच-'कथं त्वमस्मिन् कूपे पतितः' इति॥ स उपाध्यायं प्रत्युवाच-'अर्कपत्राणि भक्षयित्वाऽन्धीभूतोऽस्मि। अतः कूपे पत्तितः' इति॥ तमुपाध्यायः प्रत्युवाच-'अश्विनौ स्तुहि। तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्तारौ' इति। स एवमुक्त उपाध्यायेनोपमन्युरश्विनौ स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिधंग्भिः॥ प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वाऽऽशंसामि तपसा ह्यनन्तौ। वधिक्षिपन्तौ भुवनानि विश्वा॥ हिरण्मयौ शकुनी साम्परायौ नासत्यदस्त्रौ सुनसौ वै जयन्तौ। वधिव्ययन्तावसितं विवस्वतः॥ ममुञ्चतामश्विनौ सौभगाय। तावत् सुवृत्तावनमन्त मायया वसत्तमा गा अरुणा उदावहन्॥ षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति। स्तावश्विनौ दुहतो धर्ममुक्थ्यम्॥ एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः। अनेमि चक्रं परिवर्ततेऽजरं मायाऽश्विनौ समनक्ति चर्षणी॥ एकं चक्रं वर्तते द्वादशारं घण्णाभिमेकाक्षमृतस्य धारणम्। स्तावश्विनौ मुञ्चतं मा विषीदतम्॥ अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी। हित्वा गिरिमश्विनौ गा मुदा चरन्तौ तवृष्टिमह्ना प्रस्थितौ बलस्य॥ युवां दिशो जनयथो दशाये समानं मूर्ध्नि रथयानं वियन्ति। तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति॥ युवां वर्णान् विकुस्थो विश्वरूपां स्तेऽधिक्षियन्ते भुवनानि विश्वा। ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति॥ तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां विभृथः पुष्करस्य। तौ नासत्यावमृतावृतावृधावृते देवास्तत् प्रपदे न सूते॥ मुखेन गर्भं लभेतां युवानी गतासुरेतत् प्रपदेन सूते। स्तावश्विनौ मुञ्चथो जीवसे गाः॥ स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि संप्रमोहः। दुर्गेऽहमस्मिन् पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये॥ इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैनम्-'प्रीतौ स्वः, एष तेऽपूपः, अशानैनम्' इति॥ स एवमुक्तः प्रत्युवाच-'नानृतमूचतुर्भगवन्तौ न त्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्य' इति॥ ततस्तमश्विनावूचतुः 'आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपो दत्तः, उपयुक्तः स तेनानिवेद्य गुरवे। त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेन' इति॥ एवमुक्तः प्रत्युवाच-'एतत् प्रत्यनुनये भवन्तावश्विनौ, नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुम्' इति॥ तमश्विनावाहतु:-'प्रीतौ स्वस्तवानया गुरुभक्त्या उपाध्यायस्य ते कार्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति, चक्षुष्मांश्च भविष्यसीति, श्रेयश्चावाप्स्यसि इति॥ एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत्॥ आचचक्षे च स चास्य प्रीतिमान् बभूव।। आह चैनम् 'यथाऽश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसि॥ सर्वे च ते वेदाः प्रतिभास्यन्ति, सर्वाणि च धर्मशास्त्राणि, इति। एषा तस्यापि परीक्षोपमन्योः॥ अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम। तमुपाध्यायः समादिदेश-'वत्स, वेद इहास्यतां तावन्मम गृहे कञ्चित् कालम्। शुश्रूषुणा च भवितव्यम्। श्रेयस्ते भविष्यति' इति॥ स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत्-गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः। तस्य महताकालेन गुरुः परितोषं जगाम॥ तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप। एषा तस्यापि परीक्षा वेदस्य॥ स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद् गृहाश्रमं प्रत्यपद्यत। तस्यापि स्वगृहे वसतस्त्रयः शिष्याः बभूवुः। स शिष्यान्नकिंचिदुवाच कर्म वा क्रियता गुरुशुश्रूषा चेति। दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान् परिक्लेशेन योजयितुं नेयेष॥ अथ कस्मिंश्चित् काले वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्य वरयित्वोपाध्यायं चक्रतुः॥ स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कनामानं शिष्यं नियोजयामास॥ 'भो यत् किंचिदस्मद्गृहे परिहीयते, तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणम्' इति। स एवं प्रतिसंदिश्योत्तवं वेदः प्रवासं जगाम॥ अथोत्तङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्मा स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः॥ 'उपाध्यायिनी ते ऋतुमती। उपाध्यायश्च प्रोषितः अस्या यथाऽयमृतुर्वन्ध्यो न भवति, तथा क्रियताम् एषा विषीदति' इति॥ एवमुक्तस्ताः स्त्रियःप्रत्युवाच-'न मया स्त्रीणां वचनादिदमकार्यं करणीयम्। ह्यहमुपाध्यायेन संदिष्टः-अकार्यमपि त्वया कार्यम्' इति॥ तस्य पुनरुपाध्याय: कालान्तरेण गृहमाजगाम तस्मात् प्रवासात्। स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत्॥ उवाच चैनम्-'वत्सोत्तङ्क, किं ते प्रियं करवाणि' इति। धर्मतो हि शुश्रूषितोऽस्मि भवता। तेन प्रीतिः परस्परेण नौ संवृद्धा। तदनुजाने भवन्तम्, सर्वानेव कामानवाप्स्यसि, गम्यताम् इति॥ स एवमुक्तः प्रत्युवाच-'किं ते प्रियं करवाणि' इति, एवमाहुः॥ यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति। तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति॥ सोहमनुज्ञातो भवता इच्छामीष्टं गुर्वर्थमुपहर्तुमिति। तनेवैमुक्त उपाध्यायः प्रत्युवाच-'वत्सोत्तङ्क! उष्यतां तावत्' इति॥ स कदाचिदुपाध्यायमाहोत्तङ्कः-'आज्ञापयतु भवान् किं ते प्रियमुपहरामि गुर्वर्थम्' इति॥ तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायिनीं पृच्छ किमुपाहरामीति॥ एषा यद्वीति तदुपाहरस्वेति। एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छद्भगवत्युपाध्यायेनासम्यनुज्ञातो गृहं गंतुमिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुमिति॥ स स स तदाज्ञापयतु भवती किमुपहरामि गुर्वर्थमिति सैवमुक्तोपाध्यायिनी तमुत्तकं प्रत्युवाच। गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे॥ आनयस्व चतुर्थेऽहनि पुण्यकं भविता ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्यपरिवेष्टुमिच्छामि तत्संपादयस्व एवं हि कुर्वतःश्रेयो भविताऽन्यथा कुतःश्रेय इति॥ एवमुक्तस्तया प्रातिष्ठतोत्तङ्कः। पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं पुरुषमतिप्रमाणमेव। स पुरुष उत्तङ्कमभ्यभाषत॥ भो उत्तकैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत्॥ तमाह पुरुषो भूयो भक्षयस्वेत्तङ्क मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति॥ स एवमुक्तो बाढमित्युक्त्वा तदा तवृषभस्य मूत्रं पुरीषं च भक्षयित्वोत्तङ्कःसंभ्रमादुत्थित एवाप उपस्पृश्य प्रतस्थे॥ यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुत्तङ्कः। स उत्तङ्कस्तमुपेत्याशीभिरभिनंद्योवाच॥ प्रत्युवाच पौष्यः अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच। भगवन्पौष्य:खल्वहं किं करवाणीति॥ तमुवाचगुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मीति। ये वै ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातु-मर्हतीति॥ तं पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति। स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्॥ स पौष्यं पुनरुवाच न युक्तं भवताऽहमनृतेनोपचरितुं न हि तेऽन्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि॥ स एवमुक्तः पौष्यःक्षणमात्रं विमृश्योत्तकं प्रत्युवाच। नियतं भवानुच्छिष्टः। स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं। पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति॥ अथैवमुक्त उत्तङ्कः स्मृत्वोवाचास्ति खलु मयोत्थितेनोपस्पृष्टं गच्छता चेति। तं पौष्यः प्रत्युवाच एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवतीति शीघ्रं गच्छता चेति॥ अथोत्तङ्कस्तं तथेत्युक्त्वा प्राडुमुख उपविश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिहृद्गताभिराद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिपस्पृश्य चान्तःपुरं प्रविवेश॥ ततस्तां क्षत्रियामपश्यत् सा च दृष्ट्वैवोत्तत प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति॥ स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति। सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कण्डलेऽवमुच्यास्मै प्रायच्छदाह तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति॥ स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भगवति सुनिवृता भव। न मां शक्तस्तक्षको नागराजो घर्षयितुमिति॥ स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत्। आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तकं पौष्यः प्रत्युवाच॥ भगवंश्चिरेण पात्रमासाद्यते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं, क्रियतां क्षण इति॥ तमुत्तङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि। यथोपपन्नममुपस्कृतं भवतेति तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास॥ अथोत्तङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच। यस्मान्मे अशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति॥ तं पौष्यः प्रत्युवाच यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मात्त्वमनपत्यो भविष्यसीति तमुत्तङ्कः प्रत्युवाच॥ न युक्तं भवताऽन्नमशुचि दत्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु। ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास॥ अथ तदन्नं मुक्तकेश्यां स्त्रिया यत्कृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुत्तकं प्रसादयामास॥ भगवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं तत्क्षामये भवन्तं न भवेयमन्ध इति तमुत्तङ्कः प्रत्युवाच॥ न मृषा ब्रवीमि भूत्वा त्वमन्धो न चिरादनन्धो भविष्यसीति। ममापि शापो भवता दत्तो न भवेदिति॥ तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरधाप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते तथा॥ नवनीतं हृदयं ब्राह्मणस्य, वाचि क्षुरो निशितस्तीक्ष्णधारः। तदुभयमेतद्विपरीतं क्षत्रियस्य वाड्नवनीतं हृदयं तीक्ष्णधारमिति॥ तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुं गम्यतामिति। तमुत्तङ्कः प्रत्युवाच। प्रत्युवाच। भवताऽहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः प्राक् तेऽभिहितम्॥ च यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति दुष्टे चान्ने नैष मम शापो भविष्यतीति॥ साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तंङ्कस्ते कुण्डले गृहीत्वा। सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानं च॥ अथोत्तङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे। एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्॥ तमुत्तकोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात्॥ तस्य तक्षको दृढमासन्नः स तं जग्राह गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश॥ प्रविश्य च नागलोकं स्वभवनमगच्छत्। अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत्॥ स तद्विलं दण्डकाष्ठेन चखान न चाशकत्। तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास॥ गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति। अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्विलमदारयत्॥ तमुत्तोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकाविधप्रासादहऱ्यावलभीनि!हशतसंकुलमुच्चावचक्रीडश्चर्यस्थानावकीर्णमपश्यत्॥ स तत्र नागांस्तानस्तुवदेभिः श्लोकैः य ऐरावतराजानः सर्पाः समितिशोभनाः। क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः॥ सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः। आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः॥ बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे। तत्रस्थानपि संस्तौमि महतः पन्नगानहम्॥ इच्छेत्कोऽर्षांशुसेनायां चर्तुमैरावतं विना। शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः॥ सर्पाणां प्रग्रहा यन्ति धृतराष्ट्रो यदैजति। ये चैनमुपसर्पन्ति ये च दूरपथं गताः। अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नम:॥ यस्य वासः कुरुक्षेत्रे खाण्डवे कुरुक्षेत्रे खाण्डवे चाभवत्पुरा। तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम्॥ तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ। कुरुक्षेत्रं च वसतां नदीमिक्षुमतीमनु॥ जघन्यजस्तक्षकश्च श्रुतसेनेति यः सुतः। अवसद्यो महद्युम्नि प्रार्थयन्नाममुख्यताम्॥ करवाणि सदा चाहं नमस्तस्मै महात्मने। एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान्। नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत्॥ एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदाऽपश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ। तस्मिंस्तन्त्रे कृष्णाः सिताश्च तन्तवश्चक्रं चापश्यत् द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम्॥ स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवदेव श्लोकैः। त्रीण्यर्पितान्यत्र शतानि मध्ये घष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्। चक्रे चतुर्विशतिपर्वयोगे षड्वै कुमाराः परिवर्तयन्ति॥ तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तंतून्सततं वर्तयन्त्यौ। कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव॥ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेनिहन्ता। कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके॥ यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपैति। नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरंदराय॥ ततः स एनं पुरुषः प्राह-'प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण, किं ते प्रियं करवाणि' इति स तमुवाच॥ नागा मे वशमीयुरिति। स चैनं पुरुषः पुनरुवाच एतमश्चमपाने धमस्वेति॥ ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्त्रोतोभ्यः पावकार्चिषः सधूमा निष्पेतुः॥ ताभिर्नागलोक उपधूपितेऽथ संभ्रान्तस्तक्षको ऽग्नेस्तेजोभयाद्विषण्ण: कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योत्तङ्कमुवाच॥ इमे कुण्डले गृह्णातु भवानिति स ते प्रतिजग्राहोत्तङ्कः प्रतिगृह्य च कुणलेऽचिन्तयत्॥ अद्य तत्पुण्यकमुपाध्यायिन्या दूरं चाहमभ्यागत: स कथं संभावयेयमिति तत एनं चिन्तयानमेव स पुरुष उवाच॥ उत्तङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति॥ स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलमुपाध्यायिनी च स्माता केशानावापयन्त्युपविष्टोत्तको नागच्छतीति शापायास्य मनो दधे॥ अथ तस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलमुपाध्यायिनीमभ्यवादयत् ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच॥ उत्तङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स त्वमनागसि मया न शप्तः श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति॥ अथोत्तङ्क उपाध्यायमभ्यवादयत्। तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरंकृतमिति॥ तमुत्तङ्क उपाध्यायं प्रत्युवाच भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनाऽस्मि नागलोकं गतः॥ तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिश्च कृष्णाः सिताश्च तन्तवः किं तत्॥ तत्र च मया चक्रं दृष्टं द्वादशारं षड्वैनं कुमारा: परिवर्तयन्ति तदपि किम्। पुरुषश्चापि मया दृष्टः स चाऽपि कः। अश्वश्चातिप्रमाणो दृष्टः स चाऽपि कः॥ पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनाऽस्मि सोपचारमुक्त उत्तङ्कस्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति॥ ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः। तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति। स तेनैवमुक्त उपाध्यायः प्रत्युवाच॥ ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी। यदपि तच्चक्रं द्वादशारं षड्वै कुमाराः परिवर्तयन्ति तेऽपि षऋतवः संवत्सरश्चक्रम्॥ यः पुरुषः स पर्जन्यो योऽश्वः सोऽग्निर्य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट्॥ यश्चैनमधिरूढः पुरुषः स चेन्द्रो यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम्॥ स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनुग्रहं कृतवान्। तस्मात्कृण्डले गृहीत्वा पुनरागतोऽसि॥ तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति। स उपाध्यायेनानुज्ञातो भगवानुत्तङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे॥ स हास्तिनपुरं प्राप्य न चिराद्विप्रसत्तमः। समागच्छत राजानमुत्तको जनमेजयम्।. १७०॥ पुरा तक्षशिलासंस्थं निवृत्तमपराजितम्। सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥ तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः। उवाचैनं वचः काले शब्दसंपन्नया गिरा॥ उत्तङ्क उवाच अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम। बाल्यादिवान्यदेव तवं कुरुषे नृपसत्तम॥ सौतिरुवाच एवमुक्तस्तु विप्रेण स राजा जनमेजयः। अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्॥ जनमेजय उवाच आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि। प्रब्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम्॥ सौतिरुवाच स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः। उवाच राजानमदीनसत्वं स्वमेव कार्यं नृपते कुरुष्व॥ उत्तङ्क उवाच तक्षकेण महीन्द्रेन्द्र येन ते हिंसित: पिता। तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने॥ कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः। तद्गच्छापचिति राजन्पितुस्तस्य महात्मनः॥ ते ह्यनपराधी स दुष्टान्तरात्मना। पञ्चत्वमगमद्राजा वजाहत इव दुमः॥ बलदर्पसमुत्सितस्तक्षकः पन्नगाधमः। अकार्यं कृतवान्पापो योऽदशत्पितरं तव॥ राजर्षिवंशगोप्तारममरप्रतिमं नृपम्। यियासुं कश्यपं चैव न्यवर्तयत पापकृत्॥ हेतुमर्हसि तं पापं ज्वलिते हव्यवाहने। सर्पसत्रे महाराज त्वरितं तद्विधीयताम्॥ एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि। मम प्रियं च सुमहत्कृतं राजन् भविष्यति॥ कर्मणः पृथिवीपाल मम येन दुरात्मना। विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ॥ सौतिरुवाच एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप है। उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा॥ अपृच्छत्स तदा राजा मन्त्रिणस्तान्सुदुःखितः। उत्तङ्कस्यैव सान्निध्ये पितुः स्वर्गगति प्रति॥ तदैव हि स राजेन्द्रो दुःखशोकाल्पुतोऽभवत्। यदैव वृत्तं पितरमुत्तङ्कादशृणोत्तदा॥ संजय उवाच ततः प्रववृते युद्धं कुरूणां भयवर्धनम्। संजयैः सह राजेन्द्र घोरं देवासुरोपमम्॥ नरा रथा गजौघाश्च सादिनश्च सहस्रशः। वाजिनश्च पराक्रान्ता: समाजग्मुः परस्परम्॥ गजानां भीमरूपाणां द्रवता निःस्वनो महान्। अश्रूयत यथा काले जलदानां नभस्तले॥ नागैरभ्याहता: केचित् सरथा रथिनोऽपतन्। व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः॥ हयौधन पादरक्षांश्च रथिनस्तत्र शिक्षिताः। शरैः सम्प्रेषयामासुः परलोकाय भारत॥ सादिनः शिक्षिता राजन् परिवार्य महारथान्। विचरन्तो रणेऽभ्यघ्नन् प्रासशक्तवृष्टिभिस्तथा।।६। धन्विनः पुरुषाः केचित् परिवार्य महारथान्। एकं बहव आसाद्य प्रययुर्यमसादनम्॥ नागान् रथवरांश्चान्ये परिवार्य महारथाः। सान्तरायोधिनं जघ्नुर्द्रवमाणं महारथम्॥ तथा च रथिनं क्रुद्धं विकिरन्तं शरान् बहून्। नागा जघ्नुर्महाराज परिवार्य समन्ततः॥ नागो नागमभिद्रुत्य रथी च रथिनं रणे। शक्तितोमरनाराचैर्निजने तत्र भारत॥ पादातानवमृद्नन्तो रथवारणवाजिनः। रणमध्ये व्यदृश्यन्त कुर्वन्तो महादाकुलम्॥ हयाश्च पर्यधावन्त चामरैरुपशोभिताः। हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनाम्॥ तेषां तु वाजिना भूमिः खुरैश्चित्रा विशाम्पते। अशोभत यथा नारी करजैः क्षतविक्षता॥ वाजिनां खुरशब्देन रथनेमिस्वनेन च। पत्तीनां चापि शब्देन नागानां बृंहितेन च॥ वादित्राणां च घोषेण शङ्खानां निनदेन च। अभवन्नादिता भूमिर्निर्घातैरिव भारत॥ धनुषां कूजमानानां शस्त्रौघानां च दीप्यताम्। कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन॥ बहवो बाहवश्छिन्ना नागराजकरोपमाः। उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम्॥ शिरोभिः पतितै ति पततां धरणीतले। च्युतानामिव तालेभ्यस्तालानां श्रूयते स्वनः॥ शिरोभिः पतितै ति रुधिराद्रैर्वसुन्धरा। तपनीयनिभैः काले नलिनैरिव भारत॥ उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः। व्यभ्राजत मही राजन् पुण्डरीकैरिवावृता।॥ बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः। पतितै ति राजेन्द्र महाशक्रध्वजैरिव॥ ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे। हस्तिहस्तोपमैरन्यैः संवृतं तद् रणाङ्गणम्॥ कबन्धशतसंकीर्णं छत्रचामरसंकुलम्। सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा॥ तत्र योधा महाराज विचरन्तो ह्यभीतवत्। दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः॥ मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः। पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे॥ गजानीकं महाराज वध्यमानं महात्मभिः। व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव॥ ते गजा घनसंकाशा: पेतुरुा समन्ततः। वज्रनुन्ना इव बभुः पर्वता युगसंक्षये॥ हयानां सादिभिः सार्धं पतितानां महीतले। राशयः स्म प्रदृश्यन्ते गिरिमात्रस्ततस्ततः॥ संजज्ञे रणभूमौ तु परलोकवहा नदी। शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा॥ भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला। मेदोमजाकर्दमिनी छत्रहंसा गदोडुपा॥ कवचोष्णीषसंच्छन्ना पताकारुचिरदुमा। चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता॥ शूराणां हर्षजननी भीरूणां भयवर्धनी। प्रावर्तत नदी रौद्रा कुरुसृञ्जयसंकुला॥ तां नदी परलोकाय वहन्तीमतिभैस्वाम्। तेरुहिननौभिस्तैः : शूराः परिधबाहवः॥ वर्तमाने तदा युद्धे निर्मयादे विशाम्पते। चतुरङ्गक्षये घोरे पूर्वदेवासुरोपमे॥ व्याक्रोशन् बान्धवानन्ये तत्र तत्र परंतप। क्रोशाद्भिर्दयितैरन्ये भयार्ता न निवतिरे।॥ निर्मर्यादे तथा युद्धे वर्तमाने भयानके। अर्जुनो भीमसेनश्च मोहयांचक्रतुः परान्॥ सा वध्यमाना महती सेना तव नराधिप। अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव॥ मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ। दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः॥ श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डीनौ। धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ॥ तत्राश्चर्यमपश्याम घोररूपं विशाम्पते। शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः॥ माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ। अभ्ययातां त्वरायुक्तौ जिगीषन्तौ परंतप॥ ततो न्यवर्तत बलं तावकं भरतर्षभ। शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः॥ वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव। भेजे दिशो महाराज प्रणुन्ना शरवृष्टिभिः॥ हाहाकारो महाञ्जज्ञे योधानां तव भारत। तिष्ठ तिष्ठेति चाप्यासीद् द्रावितानां महात्मनाम्॥ क्षत्रियाणां सहान्योन्यं संयुगे जयमिच्छताम्। प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः॥ त्यक्त्वा युद्धे प्रियान् पुत्रान् भ्रातृनथ पितामहान्। मातुलान् भागिनेयांश्च वयस्यानपि भारत॥ हयान् द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः। आत्मत्राणकृतोत्साहास्तावका भरतर्षभ॥ अव्यक्तात् पूर्वमुत्पन्नो महानात्मा महामतिः। आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते॥ महानात्मा मतिर्विष्णुर्जिष्णुः शम्भुश्च वीर्यवान्। बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिधृतिः स्मृतिः॥ पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते। तं जानन् ब्राह्मणो विद्वान् प्रमोहं नाधिगच्छति॥ सर्वत:पाणिपादश्च सर्वतोऽक्षिशिरोमुखः। सर्वत:श्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति॥ महाप्रभावः पुरुषः सर्वस्य हृदि निश्चितः। अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः॥ तत्र बुद्धिविदो लोकाः सद्भावनिरताश्च ये। ध्यानिनो नित्ययोगाश्च सत्वसंधा जितेन्द्रियाः॥ ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः। प्रसन्नमनसो धीरा निर्ममा निरहंकृताः॥ विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत। आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम्॥ अहंकारात् प्रसूतानि पहाभूतानि पञ्च वै। पृथिवी वायुराकाशमायो ज्योतिश्च पञ्चमम्॥ तेषु भूतानि युज्यन्ते महाभूतेषु पञ्चसु। ते शब्दस्पर्शरूपेषु रसगन्धक्रियासु च॥ महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते। सर्वप्राणभृतां धीरा महदुत्पद्यते भयम्॥ स धीरः सर्वलोकेषु न मोहमधिगच्छति। विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः॥ एवं हि यो वेद गुहाशय प्रभु परं पुराणं पुरुष विश्वरूपम्। हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति॥ हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति॥ वैशम्पायन उवाच ततः काव्यो भृगुश्रेष्ठ समन्युरुपगम्य हा वृषपर्वाणमासीनमित्युवाचाविचारयन्॥ नाधर्मश्चरितो राजन् सद्यः फलति गौरिव। शनैरावय॑मानो हि कर्तुर्मूलानि कृन्तति॥ पुत्रेषु वा नतृषु वा न चेदात्मनि पश्यति। फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे॥ यदधात यथा विप्रं कचमाङ्गिरसं तदा। अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम्॥ वधादनहतस्तस्य वधाच दुहितुर्मम। वृषपर्वन् निबोधेदं त्यक्ष्यामि त्वां सबान्धवम्। स्थातुं त्वद्विषये राजन् न शक्ष्यामि त्वया सह॥ अहो मामभिजानासि दैत्य मिथ्याप्रलपिनम्। यथेममात्मनो दोषं न नियच्छस्युपेक्षसे॥ वृषपर्वोवाच नाधर्मं न मृषावादं त्वयि जानामि भार्गव। त्वयि धर्मश्च सत्यं च तत् प्रसीदतु नो भवान्॥ यद्यस्मानपहाय त्वमितो गच्छसि भार्गव। समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम्॥ शुक्र उवाच समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः। दुहितु प्रियं सोढुं शक्तोऽहं दयिता हि मे॥ प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम्। योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः॥ वृषपर्वोवाच यत् किंचिदसुरेन्द्राणां विद्यते वसु भार्गव। भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्वरः॥ शुक्र उवाच यत् किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर। तस्येश्वरोऽस्मि यद्येषा देवयानी प्रसाद्यताम्॥ वैशम्पायन उवाच एवमुक्तस्तथेत्याह वृषपर्वा महाकविः। देवयान्यन्तिकं गत्वा तमर्थ प्राह भार्गवः॥ देवयान्युवाच यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव नाभिजानामि तत् तेऽहं राजा तु वदतु स्वयम्॥ वृषपर्वोवाच यं काममभिकामासि देवयानि शुचिस्मिते। तत् तेऽहं सम्प्रदास्यामि यदि वापि हि दुर्लभम्॥ देवयान्युवाच दासी कन्यासहस्रेण शर्मिष्ठामभिकामये। अनु मां तत्र गच्छेत् सा यत्र दद्याच मे पिता॥ वृषपर्वोवाच उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय। यं च कामयते कामं देवयानी करोतु तम्॥ वैशम्पायन उवाच ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्। उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह॥ त्यजति ब्राह्मण: शिष्यान् देवयान्या प्रचोदितः। सायं कामयते कामं स कार्योऽद्य त्वयानघे॥ शर्मिष्ठोवाच यं सा कामयते कामं करवाण्यहमद्य तम्। यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम्। मद्दोषान्मा गमच्छुक्रो देवयानी च मत्कृते॥ वैशम्पायन उवाच ततः कन्यासहस्रेण वृता शिबिकया तदा। पितुर्नियोगात् त्वरिता निश्चक्राम पुरोत्तमात्॥ शर्मिष्ठोवाच अहं दासीसहस्रेण दासी ते परिचारिका। अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता॥ देवयान्युवाच स्तुवतो दुहिताहं ते याचतः प्रतिगृह्णतः । स्तूयमानस्य दुहिता कथं दासी भविष्यसि॥ शर्मिष्ठोवाच येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्। अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता॥ वैशम्पायन उवाच प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः। देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत्॥ देवयान्युवाच प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम। अमोघं तव विज्ञानमस्ति विद्याबलं च ते॥ वैशम्पायन उवाच एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः। प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः॥ वैशम्पायन उवाच क्रोशमानं प्रयातेषु पाण्डवेषु महात्मसु। पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत्॥ श्रान्ता दुःखपरीता च वातवर्षेण तेन च। सौकुमार्याच्च पाञ्चाली सम्मुमोह तपस्विनी॥ सा कम्पमाना मोहेन बाहुभ्यामसितेक्षणा। वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत॥ आलम्बमाना सहितावूरू गजकरोपमौ। पपात सहसा भूमौ वेपन्ती कदली यथा॥ तां पतन्तीं वरारोहां भज्यमानां लतामिव। नकुलः समभिद्रुत्य परिजग्राह वीर्यवान्॥ नकुल उवाच राजन् पञ्चालराजस्य सुतेयमसितेक्षणा। श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत॥ अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी। आश्वासय महाराज तामिमां श्रमकर्शिताम्॥ वैशम्पायन उवाच राजा तु वचनात् तस्य भृशं दुःखसमन्वितः। भीमश्च सहदेवश्च सहसा समुपाद्रवन्॥ तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम्। अङ्कमानीयधर्मात्मा पर्यदेवयदातुरः॥ युधिष्ठिर उवाच कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता। भूमौ निपतिता शेते सुखार्दा वरवर्णिनी॥ सुकुमारौ कथं पादौ मुखं च कमलप्रभम्। मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम्॥ किमिदं द्यूतकामेन मया कृतमबुद्धिना। आदाय कृष्णां चरता वने मृगगणायुते॥ सुखं प्राप्स्यसि कल्याणि पाण्डवान् प्राप्य वै पतीन्। इति दुपदराजेन पित्रा दत्ताऽऽयतेक्षणा॥ तत् सर्वमनवाप्येयं श्रमशोकाध्वकर्शिता। शेते निपतिता भूमौ पापस्य मम कर्मभिः॥ वैशम्पायन उवाच तथा लालप्यमाने तुधर्मराजे युधिष्ठिरे। धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः॥ ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन्। रक्षोघ्नांश्च तथा मन्त्राओपुश्चक्रुश्च ते क्रियाः॥ पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः। स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः॥ सेव्यमाना च शीतेन जलमिश्रेण वायुना। पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः॥ परिगृह्य च तां दीनां कृष्णामजितनसंस्तरे। पार्था विश्रामयामासुर्लब्धसंज्ञां तपस्विनीम्॥ तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ। कराभ्यां किणजाताभ्यां शनकैः संववाहतुः॥ पर्याश्वासयदप्येनांधर्मराजो युधिष्ठिरः। उवाच च कुरश्रेष्ठो भीमसेनमिदं वचः॥ बहवः पर्वता भीम विषमः हिमदुर्गमाः। तेषु कृष्णा महाबाहो कथं नु विचंरिष्यति॥ भीमसेन उवाच त्वां राजन् राजपुत्रीं च यमौ च पुरुषर्षभ। स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः॥ हैडिम्बाश्च महावीर्यो विहगो मद्बलोपमः। वहेदनघ सर्वान्नो वचनात् ते घटोत्कचः॥ वैशम्पायन उवाच अनुज्ञातोधर्मराज्ञा पुत्रं सस्मार राक्षसम्। घटोत्कचस्तुधर्मात्मा स्मृतमात्रः पितुस्तदा॥ कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान्। ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः॥ उवाच भीमसेनं स पितरं भीमविक्रमम्। स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः॥ आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम्। तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे॥ भीष्म उवाच एतत् ते राजधर्माणां नवनीतं युधिष्ठिर। बृहस्पतिर्हि भगवान् न्याय्यं धर्मं प्रशंसति॥ विशालाक्षश्च भगवान् काव्यश्चैव महातपाः। सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः॥ भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः। राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः॥ रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर। राज्ञां राजीवताम्राक्ष साधनं चात्र मे शृणु॥ चारश्च प्रणिधिश्चैव काले दानममत्सरात्। युक्त्यादानं न चादानमयोगेन युधिष्ठिर॥ सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम्। अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम्॥ केतनानां च जीर्णानामवेक्षा चैव सीदताम्। द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः॥ साधूनामपरित्यागः कुलीनानां च धारणम्। निचयश्च निचेयानां सेवा बुद्धिमतामपि॥ बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम्। कार्येष्वखेदः कोशस्य तथैव च विवर्धनम्॥ पुरगुप्तिरविश्वास: पौरसंघातभेदनम्। अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम्॥ उपजापश्च भृत्यानामात्मनः पुरदर्शनम्। अविश्वासः स्वयं चैव परस्याश्वासनं तथा।॥ नीतिधर्मानुसरणं नित्यमुत्थानमेव च। रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम्॥ उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत। राजधर्मस्य तन्मूलं श्लोकांश्चात्र निबोध मे॥ उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः। उत्थानेन महन्द्रेण श्रेष्ठ्यं प्राप्तं दिवीह च॥ उत्थानवीरः पुरुषो वाग्वीरानधितिष्ठति। उत्थानवीरान् वाग्वीरा रमयन्त उपासते॥ उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः। प्रधर्षणीयः शत्रूणां भुजङ्ग इव निर्विषः॥ न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा। अल्पोऽपि हि दहत्यग्निविषमल्पं हिनस्ति च॥ एकाङ्गेनापि सम्भूतः शत्रुर्दुर्गमुपाश्रितः। सर्वं तापयते देशमपि राज्ञः समृद्धिनः॥ राज्ञो रहस्यं यद् वाक्यं जयार्थं लोकसंग्रहः। हृदि यच्चास्य जिह्यं स्यात्कारणेन च यद् भवेत्॥ यच्चास्य कार्यं वृजिनमार्जवेनैव धारयेत्। दम्भनार्थं च लोकस्य धर्मिष्ठामाचरेत् क्रियाम्॥ राज्यं हि सुमहत् तन्त्रं धार्यते नाकृतात्मभिः। न शक्यं मृदुना वोढुमायासस्थानमुत्तमम्॥ राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते। तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर॥ यद्यप्यस्य विपत्तिः स्याद् रक्षमाणस्य वै प्रजाः। सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः॥ एष ते राजधर्माणां लेशः समनुवर्णितः। भूयस्ते यत्र संदेहस्तद् ब्रूहि कुरुसत्तम॥ वैशम्पायन उवाच ततो व्यासश्च भगवान् देवस्थानोऽश्म एव च। वासुदेवः कृपश्चैव सात्यकिः संजयस्तथा॥ साधु साध्विति संहृष्टाः पुष्ष्यमाणैरिवाननैः। अस्तुवंश्च नरव्याघ्रं भीष्मं धर्मभृतां वरम्॥ ततो दीनमना भीष्ममुवाच कुरुसत्तमः। नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन्॥ श्व इदानीं स्वसन्देहं प्रक्ष्यामि त्वां पितामह। उपैति सविता शस्तं रसमापीय पार्थिवम्॥ ततो द्विजातीनभिवाद्य केशवः कृपश्व ते चैव युधिष्ठिरादयः। प्रदक्षिणीकृत्य महानदीसुतं ततो रथानारुरुहुर्मुदान्विताः॥ दृषद्वतीं चाप्यवगाह्य सुव्रताः कृतोदकार्थाः कृतजष्यमङ्गलाः। उपास्य संध्यां विधिवत् परंतर्पा स्तत: पुरं ते विविशुर्गजाह्वयम्॥ संजय उवाच दृष्ट्वा कर्ण महेष्वासं युयुत्सुं समवस्थितम्। चुक्रुशः कुरवः सर्वे हृष्टरूपाः समन्ततः॥ ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च। बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम्॥ निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम्। प्रयाते तु ततः कर्णे योधेषु मुदितेषु च।॥ चचाल पृथिवी राजन् ववाश च सुविस्तरम्। निःसरन्तौ व्यद्दश्यन्त सूर्यात् सप्त महाग्रहाः॥ उल्कापाताश्च संजजुदिशां दाहास्तथैव च। शुष्काशन्यश्च सम्पेतुर्ववुर्वाताश्च भैरवाः॥ मृगपक्षिगणाश्चैव पृतनां बहुशस्तव। अपसव्यं तदा चक्रुर्वेदयन्तो महाभयम्॥ प्रथितस्य च कर्णस्य निपेतुस्तुरगा भुवि। अस्थिवर्षं च पतितमन्तरिक्षाद् भयानकम्॥ जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे। अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते॥ एते चान्ये च बहव उत्पातास्तत्र दारुणाः। समुत्येतुर्विनाशाय कौरवाणां सुदारुणाः॥ न च तान् गणयामासुः सर्वे दैवेन मोहिताः। प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नराधिपाः। निर्जितान् पाण्डवाश्चैव मेनिरे तत्र कौरवाः॥ ततो रथस्थः परवीरहन्ता भीष्मद्रोणावस्तवीर्यो समीक्ष्य। समज्ज्वलन् भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो नृप॥ स शल्यमाभाष्य वाक्यं पार्थस्य कर्मातिशयं विचिन्त्य। मानेन दर्पण विदह्यमानः क्रोधेन दीप्यनिव निःश्वसंश्च॥ नाहं महेन्द्रादपि वज्रपाणे: क्रुद्धाद् बिभेम्यायुधवान् रथस्थः। नतीव मां ह्यस्थिरता जहाति॥ महेन्द्रविष्णुप्रतिमावनिन्दतौ रथाश्वनागप्रवरप्रमाथिनौ। स्ततो न मेऽप्यस्ति रणे साध्वसम्॥ समीक्ष्य संख्येऽतिबलान् नराधिपान् ससूतमातङ्गरथान् परैर्हतान्। कथं न सर्वानहितान् रणेऽवधीद् महास्त्रविद् ब्राह्मणपुङ्गवो गुरुः॥ स संस्मरन् द्रोणमहं महाहवे ब्रवीमि सत्यं कुरवो निबोधत। न वा मदन्यः प्रसहेद् रणेऽर्जुनं समागतं मृत्युमिवोग्ररूपिणम्॥ शिक्षाप्रमादश्च बलं धृतिश्च द्रोणे महास्त्राणि च संनतिश्च। स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये॥ नेह ध्रुवं किंचिदपि प्रचिन्तयन् विद्यां लोके कर्मणो नित्ययोगात्। सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य गुरौ निपातिते॥ न नूनमस्त्राणि बलं पराक्रमः क्रियाः सुनीतं परमायुधानि वा। अलं मनुष्यस्य सुखाय वर्तितुं तथा हि युद्धे निहतः परैर्गुरुः॥ हुताशनदित्यसमानतेजसं पराक्रमे विष्णुपुरन्दरोपमम्। नये बृहस्पत्युशनोः सदा समं न चैनमस्त्रं तदुपास्त दुःसहम्॥ सम्प्राक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्र। मया कृत्यमिति जानामि शल्य प्रयाहि तस्माद् द्विषतामनीकम्॥ यत्र राजा पाण्डवः सत्यसंधो व्यवस्थितो भीमसेनार्जुनौ चा वासुदेवः सात्यकिः सृजायाश्च यमौ च कस्तान् विषहेन्मदन्यः॥ तस्मात् क्षिप्रं मद्रपते प्रयाहि रणे पञ्चालान् पाण्डवान् सृञ्जयांश्च। तान् वा हनिष्यामि समेत्य संख्ये यास्यामि वा द्रोणपथा यमाय॥ न त्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति मां शल्य विद्धि। मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम्॥ प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसत्कृतस्य। अतो विद्वन्नभियास्यामि पार्थान् दिष्टं न शक्यं व्यतिवर्तितुं वै॥ कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत्। तस्यार्थसिद्ध्यर्थमहं त्यजामि प्रियान भोगान् दुस्त्यजं जीवितं च॥ वैयाघ्रचर्माणमकूजनाक्षं हैमत्रिकोषं रजतत्रिवेणुम्। युक्तं प्रादान्मह्यमिमं हि रामः॥ धनूंषि चित्राणि निरीक्ष्य शल्य ध्वजान् गदाः सायकांचोग्ररूपान्। असिं च दीप्तं परमायुधं च शङ्ख च शुभं स्वनवन्तमुग्रम्॥ पताकिनं वज्रनिपातनि:स्वनं सिताश्वयुक्तं शुभतूणशोभितम्। इमं समास्थाय रथं स्थर्षभं रणे हनिष्याम्यहमर्जुनं बलात्॥ तं चेन्मृत्युः सर्वहरोऽभिरक्षेत् सदाप्रमत्तः समरे पाण्डुपुत्रम्। तं वा हनिष्यामि रणे समेत्य यास्यामि वा भीष्ममुखो यमाय॥ यमवरुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे। जुगुपिषव इहैत्य पाण्डवं किमु बहुना सह तैर्जयामि तम्॥ संजय उवाच स्तदुत निशम्यवचः स मद्रराट्। अवहमदवपन्य वीर्यवान् प्रतिषिषिधे च जगाद चोत्तरम्॥ शल्य उवाच दतिरभसोऽप्यतिवाचमुक्तवान्। क्व च हि नरवरो धनंजयः क्व पनरहो पुरुषाधमो भवान्॥ यदुसदनमुपेन्द्रपालितं त्रिधशमिवामरराजरक्षितम्। प्रसभमतिरिलोड्य को हरेत् पुरुषवरावरजामृतेऽर्जुनात्॥ त्रिभुवनविभुमीश्वरं क इह पुमान भवमाह्वयेद् युधि। मृगवधकलहे ऋतेऽर्जुनात् सुरपतिवीर्यसमप्रभावतः॥ असुरसुरमहोरगान् नरान् गरुडपिशाचसयक्षराक्षसान्। इषुभिरजयदग्निगौरवात् स्वभिलषितं च हविर्ददौ जयः॥ स्मरसि ननु यदा परैर्हतः स च धृतराष्ट्रसुतोऽपि मोक्षितः। दिनकरसदृशैः शरोत्तमैर्युधा कुरुषु बहून् विनिहत्य तानरीन्॥ प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः। स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः॥ समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे। सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः॥ स्तव निधनाय सुयुद्धमद्य वै। यदि न रिपुभयात् पलायसे समरगतोऽद्य हतोऽसि सूतज॥ संजय उवाच इति बहु परुषं प्रभाषति प्रमनसि मद्रपती रिपुस्तवम्। भृशमभिरुषितः परंतपः कुरुपृतनापतिराह मद्रपम्॥ कर्ण उवाच भवतु भवतु कि विकत्यसे ननु मम तस्य हि युद्धमुद्यतम्। यदि स जयति मानिहाहवे तत इदमस्तु सुकस्थितं तव॥ संजय उवाच एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान्। याहि शल्येति चाप्येनं कर्णः प्राह युयुत्सया॥ स रथः प्रययौ शत्रूश्वेताश्वः शल्यसारथिः। निघ्नन्नमित्रान् समरे तमो घ्नन् सविता यथा॥ ततः प्रायात् प्रीतिमान् वै रथेन वैया ण श्वेतयुजाथ कर्णः। स चालोक्य ध्वजिनी पाण्डवानां धनंजयं त्वरया पर्यपृच्छत्॥ धृतराष्ट्र उवाच बहूनि हि विचित्राणि द्वैस्थानि स्म संजय। पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः॥ न चैव मामकं किंचित् हृष्टं शंससि संजय। नित्यं पाण्डुसुतान् हृष्टानभग्नान् सम्प्रशंससि॥ वै जीयमानान् विमनसो मामकान् विगतौजसः। वदसे संयुगे सूत दिष्टमेतन्न संशयः॥ संजय उवाच यथाशक्तिं यथोत्साहं युद्धे चेष्टन्ति तावकाः। दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ॥ गङ्गायाः सुरनद्या स्वादु भूत्वा यथोदकम्। महोदधेर्गुणाभ्यासाल्लवणत्वं निगच्छति॥ तथा तत् पौरुषं राजंस्तावकानां परंतप। प्राप्य पाण्डुसुतान् वीरान् व्यर्थं भवति संयुगे॥ घटमानान् यथाशक्ति कुर्वाणान् कर्म दुष्करम्। न दोषेण कुरुश्रेष्ठ कौरवान् गन्तुमर्हसि॥ तवापराधात् सुमहान् सपुत्रस्य विशाम्पते। पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः॥ आत्मदोषात् समुत्पन्नं शोचितुं नार्हसे नृप। न हि रक्षन्ति राजान: सर्वथाऽत्रापि जीवितम्॥ युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः। चमू विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः॥ पूर्वाह्ने तु महाराज प्रावर्तत जनक्षयः। तं त्वमेकमना भूत्वा शृणु देवासुरोपमम्॥ आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ। इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ॥ तेषां प्रववृते युद्धं सुमहल्लोमहर्षणम्। इरावांस्तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ॥ विव्याध निशितैस्तूर्णं शरैःसंनतपर्वभिः। तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ॥ युध्यतां हि तथा राजन् विशेषो न व्यदृश्यत। यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम्॥ इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः। चतुरभिश्चतुरो वाहाननयद् यमसादनम्॥ भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष। चिच्छेद समरे राजस्तदद्भुतमिवाभवत्॥ त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः। धनुर्गृहीत्वा परमं भारसाधनमुत्तमम्॥ तावेकस्थो रणे वीरावावन्त्यौ रथिनां वरौ। शरान् मुमुग्रतुस्तूर्णमिरावति महात्मनि॥ ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः। दिवाकरपथं प्राप्य च्छादयामासुरम्बरम्॥ इरावांस्तु रणे क्रुद्धो भ्रातरौ तौ महारथौ। ववर्ष शरवर्षेण सारथिं चाप्यपातयत्॥ तस्मिंस्तु पतिते भूमौ गतसत्त्वे तु सारथौ! रथः प्रदुद्राव दिशः समुद्घान्तहयस्ततः॥ तौ स जित्वा महाराज नागराजसुतासुतः। पौरुषं ख्यापयंस्तूर्णं व्यधमत् तव वाहिनीम्॥ सा वध्यमाना समरे धार्तराष्ट्री महाचमूः। वेगान् बहुविधांश्चक्रे विषं पीत्वेव मानवः॥ हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्। रथेनादित्यवर्णेन सध्वजेन महाबलः॥ ततः प्राग्ज्योतिषो राजा नागराज समास्थितः। यथा वज्रधरः पूर्वं संग्रामे तारकामये॥ तत्र देवाः सगन्धर्वा ऋषयश्च समागताः। विशेषं न स्म विविदुईडिम्बभगदत्तयोः॥ यथा सुरपतिः शक्रस्त्रासयामास दानवान्। तथैव समरे राजा द्रावयामास पाण्डवान्॥ तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम्। त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत॥ भैमसेनि रथस्थं तु तत्रापश्याम भारत। शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः॥ निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत। आसीनिष्ठानका घोरस्तत सैन्यस्य संयुगे॥ घटोत्कचस्ततो राजन् भगदत्त महारणे। शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः॥ निहत्य ताशरान् राजा राक्षसस्य धनुश्च्युतान्। भैमसेनि रणे तूर्णं सर्वमर्मस्वताडयत्॥ स ताड्यमानो बहुभिः शरैः संनतपर्वभिः। न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः॥ तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश। प्रेषयामास समरे ताश्चिच्छेद स राक्षसः॥ स तांश्छित्त्वा महाबाहुस्तोमरान् निशितैः शरैः। भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः॥ ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत। तस्याश्वांश्चतुरः संख्ये पातयामास सायकैः॥ स हताश्वे रथे तिष्ठन् राक्षसेन्द्रः प्रतापवान्। शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति॥ तामापतन्ती सहसा हेमदण्डां सुवेगिनीम्। त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम्॥ शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद् भयात्। यथेन्द्रस्य रणात् पूर्वं नमुचिर्दैत्यसत्तमः॥ तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम्। अजेयं समरे वीरं यमेन वरुणेन च॥ पाण्डवीं समरे सेनां सम्ममर्द स कुञ्जरः। यथा वनगजो राजन् मृनश्चरति पद्मिनीम्॥ मद्रेश्वरस्तु समरे यमाभ्यां समसज्जत। स्वस्त्रीयौ छादयांचक्रे शरौः पाण्डुनन्दनौ॥ सहदेवस्तु समरे मातुलं दृश्य संगतम्। अवारयच्छरौघेण मेघो यद्वद् दिवाकरम्॥ छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत्। तयोश्चाप्यभवत् प्रीतिरतुला मातृकारणात्॥ ततः प्रहस्य समरे नकुलस्य महारथः। अश्वांश्च चतुरो रांजश्चतुर्भिः सायकोत्तमैः॥ प्रेषयामास समरे यमस्य सदनं प्रति। हताश्वात् तु रथात् तूर्णमवप्लुत्य महारथः॥ आरुरोह ततो यानं भ्रातुरेव यशस्विनः। एकस्थौ तु रणे शूरो दृढे विक्षिप्य कार्मुकौ॥ मद्रराजरथं तूर्णं छादयामासतुः क्षणात्। स छाद्यमानो बहुभिः शरैः संनतपर्वभिः॥ स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः। प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह॥ सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान्। पद्रराजमभिप्रेक्ष्य प्रेषयामास भारत।॥ स शरः प्रेषितस्तेन गरुडानिलवेगवान्। मद्रराजं विनिर्भिद्य निपपात महीतले॥ स गाढविद्धो व्यथितो रथोपस्थे महारथः। निषसाद महाराज कश्मलं च जगाम ह॥ तं विसंज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे। अपोवाह रथेनाजौ यमाभ्यामभिपीडितम्॥ दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम्। सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन्॥ निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ। दध्मतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः॥ अभिदुद्रुवतुर्हष्टौ तव सैन्यं विशाम्पते। यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ॥ वैशम्पायन उवाच ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः। अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः॥ साज्येन पयसेनैव मधुना मिश्रितेन च। कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः॥ भक्ष्यप्रकारैर्विविधैः फलैश्चापि तथा नृप। चोष्यैश्च विविधै राजन् पेयैश्च बहुविस्तरैः॥ अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि। तर्पयामास विप्रेन्द्रान् नानादिग्भ्यः समागतान्॥ ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः। पुण्याहघोषस्तत्रासीद दिवस्पृगिव भारत॥ वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि। पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च॥ तत्र मल्ला नटा झल्ला: सूता वैतालिकास्तथा। उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम्॥ तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः। तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि॥ सभायामृषयस्तस्यां पाण्डवैः सह आसते। आसांचक्रुनरेन्द्राश्च नानादेशसमागताः॥ असितो देवलः सत्यः सर्पिर्माली महाशिराः। अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः॥ बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः। सुमन्तुजैमिनिः पैलो व्यासशिष्यास्तथा वयम्॥ तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः। अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ॥ दामोष्णीषस्त्रैबलिश्च पर्णादो घटजानुकः। मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः॥ बलिवाकः सिनीवाकः सत्यपालः कृतश्रमः। जातूकर्ण: शिखावांश्च आलम्बः पारिजातकः॥ पर्वतश्च महाभागो मार्कण्डेयो महामुनिः। पवित्रपाणि: सावर्णो भालुकिर्गालवस्तथा॥ जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः। हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः॥ काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः। पैङ्गयो वराहः शुनकः शाण्डिल्यश्च महातपाः॥ कुक्कुरो वेणुजङ्घोऽथ कालापः कद्द एव च। मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः॥ एते चान्ये च बहवो वेदवेदाङ्गपारगाः। उपासते महात्मानं सभायामृषिसत्तमाः॥ कथयन्तः कथाः पुण्या धर्मज्ञा शुचयोऽमलाः। तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते॥ श्रीमान् महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः। संग्रामजिद् दुमुखश्च उग्रसेनश्च वीर्यवान्॥ कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः। कम्बोजराजः कमद्दः कम्पनश्च महाबलः॥ सततं कम्पयामास यवनानेक एव यः। बलपौरुषसम्पन्नान् कृतास्त्रानमितौजसः। यथासुरान् कालकेयान् देवो वज्रधरास्तथा॥ जटासुरो मद्रकाणां च राजा कुन्तिः पुलिन्दश्च किरातराजः। तथाऽऽङ्गवाङ्गौ सह पुण्ड्रकेण पाण्ड्योड्रराजौ च सहान्ध्रकेण॥ अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः। किरातराजः सुमना यवनाधिपतिस्तथा॥ चाणूरो देवरातश्च भोजो भीमरथश्च यः। श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः॥ सुकर्मा चेकितानश्च पुस्श्वामित्रकर्शनः। केतुमान् वसुदानश्च वैदेहोऽथ कृतक्षणः॥ सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः। अनूपराजो दुर्धर्षः क्रमजिच्च सुदर्शनः॥ शिशुपालः सहसुत: करूषाधिपतिस्तथा। वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः॥ आहुको विपृथुश्चैव गदः सारण एव च। अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः॥ भीष्मकोऽथाकृतिश्चैव धुमत्सेनश्च वीर्यवान्। केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः॥ केतुमान् वसुमांश्चैव कृतास्त्रश्च महाबलः। एते चान्ये च बहवः क्षत्रिया मुख्यसम्मताः॥ उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम्। अर्जुनं ये च संश्रित्य राजपुत्रा महाबलाः॥ अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः। तत्रैव शिक्षिता राजन् कुमारा वृष्णिनन्दनाः॥ रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः। सुधर्मा चानिरुद्धश्च शैब्यश्च नरपुङ्गवः॥ एते चान्ये च बहवो राजानः पृथिवीपते। धनंजयसखा चात्र नित्यमास्ते स्म तुम्बुरुः॥ उपासते महात्मानमासीनं सप्तविंशतिः। चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा॥ गीतवादित्रकुशलाः साम्यतालविशारदाः। प्रमाणेऽथ लये स्थाने किन्नराः कृतनिश्रमाः॥ संचोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा। गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः। पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते॥ तस्यां सभायामासीनाः सुव्रताः सत्यसंगराः। दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते॥ धृतराष्ट्र उवाच दृष्ट्वा मे निहतान् पुत्रान् बहूनेकेन संजय। भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे।।। अहन्यहनि मे पुत्राः क्षयं गच्छन्ति संजय। मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम्॥ यत्र मे तनया: जीयन्ते न जयनत्युत। यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः॥ सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः। अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम्॥ अन्येषां चैव शूराणां मध्यगास्तनया मम। यदहन्यन्त संग्रामे किमन्यद् भागधेयतः॥ न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत। वार्यमाणो मया तात भीष्मेण विदुरेण च॥ गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया। नाबुध्यत पुरा मोहात् तस्य प्राप्तमिदं फलम्॥ यद् भीमसेनः समरे पुत्रान् मम विचेतसः। अहन्यहनि संक्रुद्धो नयते यमसादनम्॥ संजय उवाच इदं तत् समनुप्राप्तं क्षत्तुर्वचनमुत्तमम्। न बुद्धवानसि विभो प्रोच्यमानं हितं तदा॥ निवारय सुतान् द्यूतात् पाण्डवान् मा दुहेति च। सुहृदां हितकामानां ब्रुवतां तत् तदेव च॥ न शुश्रूषसि तद् वाक्यं मर्त्यः पथ्यमिवौषधम्। तदेव त्वामनुप्राप्तं वचनं साधुभाषितम्॥ विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम्। अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः॥ तदेतत् समनुप्राप्तं पूर्वमेव विशाम्पते। तस्मात् त्वं शृणु तत्त्वेन यथा युद्धमवर्तत॥ मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत। लोकक्षयकरो राजस्तन्मे निगदतः शृणु।॥ ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्। संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया॥ धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथतः। युक्तानीका महाराज भीष्ममेव समभ्ययुः॥ विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः। अभ्यद्रवन्त संग्रामे भीष्ममेव महारथम्॥ केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः। युक्तानीका महाराज भीष्ममेव समभ्ययुः॥ अर्जुनो द्रौपदेयाश्च चेकितानश्च वीर्यवान्। दुर्योधनसमादिष्टान् राज्ञः सर्वान् समभ्ययुः॥ अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः। भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान्॥ त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि। तथैव कौरवै राजन्नवध्यन्त परे रणे॥ द्रोणस्तु रथिनः श्रेष्ठान् सोमकान् संजयैः सह। अभ्यधावत संक्रुद्धः प्रेषयिष्यन् यमक्षयम्॥ तत्राक्रन्दो महानासीत् सुंजयानां महात्मनाम्। वध्यतां समरे राजन् भारद्वाजेन धन्विना॥ द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे। विचेष्टन्तो ह्यदृश्यन्त व्याधिक्लिष्टा नरा इव॥ कूजतां क्रन्दतां चैव रस्तनतां चैव भारत। अनिशं शुश्रुवै शब्दः क्षुत्क्लिष्टानां नृणामिव॥ तथैव कौरवेयाणां भीमसेनो महाबलः। चकार कदनं घोरं क्रुद्धः काल इवापरः॥ वध्यतां तत्र सैन्यानामन्योन्येन महारणे। प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी॥ स संग्रामो महाराज घोररूपोऽभवन्महान्। कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः॥ ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः। गजानीकं समासाद्य प्रेषयामास मृत्यवे॥ तत्र भारत भीमेन नाराजाभिहता गजाः। पेतुर्नेदुश्च सेदुश्च दिसश्च परिबभ्रमुः॥ छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष। क्रौञ्चवद् व्यनदन् भीताः पृथिवीमधिशेरते॥ नकुलः सहदेवश्च हयानीकमभिद्रुतौ। ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः॥ वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः। पतिद्भिस्तुरगै राजन् समास्तीर्यत मेदिनी॥ निर्जिकैश्च श्वसद्धिश्च कूजद्भिश्च गतासुभिः। हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा॥ अर्जुनेन हतैः संख्ये तथा भारत राजभिः। प्रबभौ वसुधा घोरा तत्र तत्र विशाम्पते॥ स्थैर्भग्नैर्ध्वजैश्छिन्नैनिकृत्तैश्च महायुधैः। चामरैर्व्यजनैश्चैव छत्रैश्च सुमहाप्रभैः॥ हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः। उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः॥ अनुकषैः शुभै राजन् योक्त्रैश्चैव सरश्मिभिः। संकीर्णा वसुधा भाति वसन्ते कुसुमैरिव॥ एवमेष क्षयो वृत्तः पाण्डूनामपि भारत। क्रुद्ध शान्तनवे भीष्मे द्रोणे च रथसत्तमे॥ अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि। तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः॥ व्यास उवाच धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम। वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम्॥ न मे प्रियं महाबाहो यद् गताः पाण्डवा वनम्। निकृत्या निकृताश्चैव दुर्योधनपुरोगमैः॥ ते स्मरन्तः परिक्लेशान् वर्षे पूर्णे त्रयोदशे। विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत॥ तदयं किं नु पापात्मा तव पुत्रः सुमन्दधी। पाण्डवान् नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति॥ वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः। वनस्थांस्तानयं हन्तुमिच्छन् प्राणान् विमोक्ष्यति॥ यथा हि विदुर: प्राज्ञो यथा भीष्मो यथा वयम्। यथा कृपश्च द्रोणश्च तथा साधुर्भवानपि॥ विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः। अधर्म्यमयशस्यं च मा राजन् प्रतिपद्यताम्॥ समीक्षा यादृशी ह्यस्य पाण्डवान् प्रति भारत। उपेक्ष्यमाणा स राजन् महान्तमनयं स्पृशेत्॥ अथवायं सुमन्दात्मा वनं गच्छतु ते सुतः। पाण्डैवः सहितो राजन्नेक एवासहायवान्॥ ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः। यदि स्यात् कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर।॥ अथवा जायमानस्य यच्छीलमनुजायते। श्रूयते तन्महाराज नामृतस्यापसर्पति॥ कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोऽपि वा। भवान् वात्र क्षमं कार्य पुरा वोऽर्थोऽभिवर्धते॥ वैशम्पायन उवाच भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परंतपः॥ श्रुता मे राजधर्माश्च वर्णानां च विनिश्चयाः। आयत्यां च तदात्वे च यः पश्यति स पश्यति॥ धर्मस्य जानमानोऽहं गतिमवयां सुदुर्विदाम्। कथं बलात् करिष्यामि मेरोरिव विमर्दनम्॥ स मुहूर्तमिवध्यात्वा विनिश्चत्येतिकृत्यताम्। भीमसेनमिदं वाक्यमपदान्तरमब्रवीत्॥ युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि भारत। इदमन्यत् समादत्स्व वाच्यं मे वाक्यकोविद॥ महापापानि कर्माणि यानि केवलसाहसात्। आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत॥ समुन्त्रिते सुविक्रान्ते सुकृते सुविचारिते। सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम्॥ यत् तु केवचापल्याद् बलदपोत्थितः स्वयम्। आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्र मे॥ भूरिश्रवाः शलश्चैव जलसंधश्च वीर्यवान्। भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान्॥ धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः। सर्व एव कृतास्त्राश्च सततं चाततायिनः॥ राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः। संश्रिताः कौरवं पक्षं जातस्नेहाश्च तं प्रति॥ दुर्योधनहिते युक्ता न तथास्मासु भारत। पूर्णकोशा बलोपेताः प्रयतिष्यन्ति संगरे॥ सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः। संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः॥ दुर्योधनेन ते वीरा मानिताश्च विशेषतः। प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः॥ समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च। द्रोणस्य च महाबाहो कृपस्य च महात्मनः॥ अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः। तस्मात् त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान्॥ सर्वे दिव्यास्त्रविद्वांसः सर्वेधर्मपरायणाः। अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः॥ अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः। सर्वास्त्रविदनाधृष्यो ह्यभेद्यकवचावृतः॥ अनिर्जित्य रणे सर्वानेतान् पुरुषसत्तमान्। अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया॥ न निद्रामधिगच्छामि चिन्तयानो वृकोदर। अतिसर्वान्धनुाहान् सूतपुत्रस्य लाघवम्॥ वैशम्पायन उवाच एतद् वचनमाज्ञाय भीमसेनोऽत्यमर्षणः। बभूव विमनास्त्रस्तो न चैवोवाच किंचन॥ तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः। आजगाम महायोगी व्यास: सत्यवतीसुतः॥ सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः। युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः॥ व्यास उवाच युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम्। मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ॥ भीष्माद् द्रोणात् कृपात् कर्णाद् द्रोण पुत्राच्च भारत। दुर्योधनान्नृपसुतात् तथा दुःशासनादपि॥ यत् ते भयममित्रघ्न हृदि सम्परिवर्तते। तत् तेऽहं नाशयिष्यामि विधिदृष्टेन कर्मणा॥ तच्छुत्वाधृतिमास्थाय कर्मणा प्रतिपादय। प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि॥ तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम। अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः॥ श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम। येनाभिभविता शत्रून् रणे पार्थोधनुर्धरः॥ गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव। विद्यां प्रतिस्मृति नाम प्रपन्नाय ब्रवीमि ते॥ यामवाप्य महाबाहुरर्जुनः साधयिष्यति। अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु॥ वरुणं च कुबेरं चधर्मराजं च पाण्डव। शक्तो ह्येष सुरान् द्रष्टुं तपसा विक्रमेण च॥ ऋषिरेष महातेजा नारायणसहायवान्। पुराणः शाश्वतो देवस्त्वजेयी जिष्णुरच्युतः॥ अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च। समादाय महाबाहुर्महत् कर्म करिष्यति॥ वनादस्माच्च कौन्तेय वनमन्यद् विचिन्त्यताम्। निवासार्थाय यद् युक्तं भवेद् वः पृथिवीपते॥ एकत्र चिरवासो हि न प्रीतिजननो भवेत्। तापसानां च सर्वेषां भवेदुद्वेगकारकः॥ मृगाणामुपयोगश्च वीरुदोषधिसंक्षयः। बिभर्षि च बहून् विप्रान् वेदवेदाङ्गपारगान्॥ वैशम्पायन उवाच एवमुक्त्वा प्रपन्नाय शुचये भगवान् प्रभुः। प्रोवाच लोकतत्त्वज्ञो योगी विद्यामनुत्तमाम्॥ धर्मराजायधीमान् स व्यासः सत्यवतीसुतः। अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत॥ युधिष्ठिरस्तुधर्मात्मा तद् ब्रह्म मनसा यतः। धारयामास मेधावी काले काले सदाभ्यसन्॥ स व्यासवाक्यमुदितो बनाद् द्वैतवनात् ततः। ययौ सरस्वतीकूले काम्यकं नाम काननम्॥ तमन्वयुर्महाराज शिक्षाक्षरविशारदाः। ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा॥ ततः काम्यकमासाद्य पुनस्ते भरतर्षभ। न्यविशन्त महात्मानः सामात्याः सपरिच्छदाः॥ तत्र ते न्यवसन् राजन् किंचित् कालं मनस्विनः। धनुर्वेदपरा वीराः शृण्वन्तो वेदमुत्तमम्॥ चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः। पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि॥ ब्राहाण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। कार्तवीर्यस्य संवादं समुद्रस्य च भाविनि॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्। येन सागरपर्यन्ता धनुषा निर्जिता मही॥ स कदाचित् समुद्रान्ते विचरन् बलदर्पितः। अवाकिरशरशतैः समुद्रमिति नः श्रुतम्॥ तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच हा मा मुञ्च वीर नाराचान् ब्रूहि किं करवाणि ते॥ मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः। वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो॥ अर्जुन उवाच मत्समो यदि संग्रामे शरासनधरः क्वचित्। विद्यते तं समाचक्ष्व यः समासीत मां मृधे॥ समुद्र उवाच महर्षिर्जमदग्निस्ते यदि राजन् परिश्रुतः। तस्य पुत्रस्तवातिथ्यं यथावत् कर्तुमर्हति।॥ ततः स राजा प्रययौ क्रोधेन महता वृतः। स तमाश्रममागम्य राममेवान्वपद्यत॥ स रामप्रतिकूलानि चकार सह बन्धुभिः। आयासं जनयामास रामस्य च महात्मनः॥ ततस्तेजः प्रजज्वाल रामस्यामिततेजसः। प्रदहन् रिपुसैन्यानि तदा कमललोचने।॥ ततः परशुमादाय स तं बाहुसहस्रिणम्। चिच्छेद सहसा रामो बहुशाखमिव दुमम्॥ तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः। असीनादाय शक्तीश्च भार्गवं पर्यधावयन्॥ रामोऽपि धनुरादाय रथमारुह्य सत्वरः। विसृजशरवर्षाणि व्यधमत् पार्थिवं बलम्॥ ततस्तु क्षत्रियाः केचिज्जामदग्न्यभयार्दिताः। विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव॥ तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम्। प्रजा वृषलता प्राप्ता ब्राह्मणानामदर्शनात्॥ एवं ते द्रविडाऽऽभीरा: पुण्ड्राश्च शबरैः सह। वृषलत्वं परिगता व्युत्थानात् क्षत्रधर्मिणः॥ ततश्च हतवीरासु क्षत्रियासु पुनः पुनः। द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत॥ एकविंशतिमेधान्ते रामं वागशरीरिणी। दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता॥ राम राम निवर्तस्व के गुणं तात पश्यसि। क्षत्रबधूनिमान् प्राणैर्विप्रयोज्य पुनः पुनः॥ तथैव तं महात्मानमृचीकप्रमुखास्तदा। पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन्॥ पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन्। नार्हन्तीह भवन्तो मां निवारयितुमित्युत॥ पितर ऊचुः नार्हसे क्षत्रबन्धुंस्त्वं निहन्तुं जयतां वरा नेह युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान्॥ जनमेजय उवाच कथं समभवद् द्यूतं भ्रातृणां तन्महात्ययम्। यत्र तद् व्यसनं प्राप्तं पाण्डवैर्म पितामहैः॥ के च तत्र सभास्तारा राजानो ब्रह्मवित्तम। के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन्॥ विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विजा मूलं ह्येतद् विनाशस्य पृथिव्या द्विजसत्तम॥ सौतिरुवाच एवमुक्तस्ततो राजा व्यासशिष्यः प्रतापवान्। आचचक्षेऽथ यद् वृत्तं तत् सर्वं वेदतत्त्ववित्॥ वैशम्पायन उवाच शृणु मे विस्तरेणेमां कथां भारतसत्तम। भूय एव महाराज यदि ते श्रवणे मतिः॥ विदुरस्य मतिं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः। दुर्योधनमिदं वाक्यमुवाच विजने पुनः॥ अलं द्यूतेन गान्धारे विदुरो न प्रशंसति। न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति॥ हितं हि परमं मन्ये विदुरो यत् प्रभाषते। क्रियतां पुत्र तत् सर्वमेतन्मन्ये हितं तव॥ देवर्षिर्वासवगुरुर्देवराजाय धीमते। यत् प्राह शास्त्रं भगवान् बृहस्पतिरुदारधीः। तद् वेद विदुरः सर्वं सरहस्यं महाकविः॥ स्थितस्तु वचने तस्य सदाहमपि पुत्रका विदुरो वापि मेधावी कुरूणां प्रवरो मतः॥ उद्धवो वा महाबुद्धिवृष्णीनामर्चितो नृप। तदलं पुत्र द्यूतेन छूते भेदो हि दृश्यते॥ भेदे विनाशो राज्यस्य तत् पुत्र परिवर्जय। पित्रा मात्रा च पुत्रस्य यद् वै कार्यं परं स्मृतम्॥ प्राप्तस्त्वमसि तन्नाम पितृपैतामहं पदम्। अधीतवान् कृती शास्त्रे लालितः सततं गृहे॥ भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम्। पृथग्जनैरलभ्यं यद् भोजनाच्छादनं परम्॥ तत् प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रका स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत्॥ नित्यमाज्ञापयन् भासि दिवि देवेश्वरो यथा। तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्। समुत्थितं दुःखकरं यन्मे शंसितुमर्हसि॥ दुर्योधन उवाच अश्नाम्याच्छादयामीति प्रपश्यन् पापपूरुषः। नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः॥ न मां प्रीणाति राजेन्द्र लक्ष्मी: साधारणी विभो। ज्वलितामेव कौन्तेये श्रियं दृष्ट्वा च विव्यथे॥ सर्वां च पृथिवीं चैव युधिष्ठिरवशानुगाम्। स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद् ब्रवीमि ते।। आवर्जिता इवाभान्ति नीपाश्चित्रककौकुराः। कारस्कारा लोहजङ्घा युधिष्ठिरनिवेशने॥ हिमवत्सागरानूपाः सर्वे रत्नाकरास्तथा। अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने॥ ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशाम्पते। युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे॥ उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम्। नादृश्यत परः पारो नापरस्तत्र भारत॥ न मे हस्तः समभवद् वसु तत् प्रतिगृहणतः। अतिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु॥ कृतां विन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्। अपश्यं नलिनी पूर्णामुदकस्येव भारत॥ वस्त्रमुत्कर्षति मयि प्राहसत् स वृकोदरः। शत्रोर्ऋद्धिविशेषेण विमूढं रत्नवर्जितम्॥ तत्र स्म यदि शक्तः स्यां पातयेऽहं वृकोदरम्। यदि कुर्यां समारम्भं भीमं हन्तुं नराधिप।॥ शिशुपाल इवास्माकं गतिः स्यान्नात्र संशयः। सपनेनावहासो मे स मां दहति भारत॥ पुनश्च तादृशीमेव वापी जलजशालिनीम्। मत्वा शिलासमां तोये पतितोऽस्मि नराधिप॥ तत्र मां प्राहसत् कृष्णः पार्थेन सह सुस्वरम्। द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम॥ क्लिन्नवस्त्रस्य तु जले किंकरा राजनोदिताः। ददुर्वासांसि मेऽन्यानि तच्च दुःखं परं मम॥ प्रलम्भं च शृणुष्वान्यद् वदतो मे नराधिप। अद्वारेण विनिर्गच्छन् द्वारसंस्थानरूपिणा। अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः॥ तत्र मां यमजौ दूरादालोक्याभिहतं तदा। बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ॥ उवाच सहदेवस्तु तत्र मां विस्मयन्निव। इदं द्वारमितो गच्छ राजनिति पुनः पुनः॥ भीमसेनेन तत्रोक्तो धृतराष्टात्मजेति च। सम्बोध्य प्रहसित्वा च इतो द्वारं नराधिप॥ नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे। यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे॥ वैशम्पायन उवाच श्रुत्वा तु राजा राजर्षेरिन्द्रद्युम्नस्य तत् तथा। मार्कण्डेयान्महाभागात् स्वर्गस्य प्रतिपादनम्॥ युधिष्ठिरो महाराज पप्रच्छ भरतर्षभ। मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम्॥ विदितास्तव धर्मज्ञ देवदानवराक्षसाः। राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वतः॥ न तेऽस्त्यविदितं किञ्चिदस्मॅिल्लोके द्विजोत्तम् कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम्॥ देवगन्धर्वयक्षाणां किन्नराप्सरसां तथा। इदमिच्छाम्यहं श्रोतुं तत्त्वेन द्विजसत्तम॥ कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः। कथं नामविपर्यासाद् धुन्धुमारत्वमागतः॥ एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम। विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः॥ वैशम्पायन उवाच युधिष्ठिरेणैवमुक्तो मार्कण्डेयो महामुनिः। धौन्धुमारमुपाख्यानं कथयामास भारत॥ मार्कण्डेय उवाच हन्त ते कथयिष्यामि शृणु राजन् युधिष्ठिर। धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु॥ यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः। धुन्धुमारत्वमगमत् तच्छृणुष्व महीपते॥ महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत। मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव॥ उत्तङ्कस्तु महाराज तपोऽतप्यत् सुदुश्चरम्। आरिराधयिषुर्विष्णुं बहून् वर्षगणान् विभुः॥ तस्य प्रीतः स भगवान् साक्षाद् दर्शनमेयिवान्। दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः॥ उत्तङ्कं उवाच त्वया देवा प्रजाः सर्वाः ससुरासुरमानवाः। स्थावराणि च भूतानि जङ्गमानि तथैव च।॥ ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते। शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ॥ निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत। बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः॥ ऊरू ते पर्वता देव खं नाभिर्मधुसूदन। पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा॥ इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः। प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः॥ त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर। योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः॥ त्वयि तुष्टे जगत् स्वास्थ्यं त्वयि क्रुद्ध महद् भयम्। भयानामपनेतासि त्वमेकः पुरुषोत्तम।॥ देवानां मानुषाणां च सर्वभूतसुखावहः। त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वया हृताः॥ असुराणां समृद्धानां विनाशश्च त्वया कृतः। तव विक्रमणैर्देवा निर्वाणमगमन् परम्॥ पराभूताश्च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते। त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः॥ आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः। एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना॥ उत्तङ्कमब्रवीद् विष्णुः प्रीतस्तेऽहं वरं वृणु। उत्तङ्क उवाच पर्याप्तो मे वरो ह्येष यदहं दृष्टवान् हरिम्॥ पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम्। विष्णुरुवाच प्रीतस्तेऽहमलौल्येन भक्त्या तव च सत्तम॥ अवश्यं हि त्वया ब्रह्मन् मत्तो चाह्यो वरो द्विज। मार्कण्डेय उवाच एवं स छन्द्यमानस्तु वरेण हरिणा तदा॥ उत्तङ्कः प्राञ्जलिर्ववे वरं भरतसत्तम। यदि मे भगवन् प्रीतः पुण्डरीकनिभेक्षण॥ धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा। अभ्यासश्च भवेद् भक्त्या त्वयि नित्यं ममेश्वर॥ श्रीभगवानुवाच सर्वमेतद्धि भविता मत्प्रसादात् तव द्विज। प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम्॥ त्रयाणामपि लोकानां महत् कार्यं करिष्यसि। उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः॥ तपस्यति तपो घोरं शृणु यस्तं हनिष्यति। राजा हि वीर्यवांस्तात इक्ष्वाकुरपराजितः॥ बृहदश्व इति ख्यातो भविष्यति महीपतिः। तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः॥ स योगबलमास्थाय मामकं पार्थिवोत्तमः। शासनात् तव विप्रर्षे धुन्धुमारो भविष्यति। एवमुक्त्वा तु तं विप्रं विष्णुरन्तरधीयत॥ मार्कण्डेय उवाच एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत। कथामकथयद् भूयो मनसः प्रीतिवधनीम्॥ ब्राह्मण उवाच महाभूतानि यान्याहुः पञ्च धर्मभृतां वर। एकैकस्य गुणान् सम्यक् पञ्चानामपि मे वद॥ व्याध उवाच भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च। गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान्॥ भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम्। गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तरा॥ शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम। अपामेते गुणा ब्रह्मन् कीर्तितास्तव सुव्रत॥ शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः। शब्दः स्पर्शश्च वायौ तु शब्दश्चाकाश एव तु॥ एते पञ्चदश ब्रह्मन् गुणा भूतेषु पञ्चसु। वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः॥ अन्योन्यं नातिवर्तन्ते सम्यक् च भवति द्विजा यदा तु विषमं भावमाचरन्ति चराचराः॥ तदा देही देहमन्यं व्यतिरोहति कालतः। आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः॥ तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः। यैरावृतमिदं सर्वं जगत् स्थावरजङ्गमम्॥ इन्द्रियैः सृज्यते यद् यत् तत् तद् व्यक्तमिति स्मृतम्। तदव्यक्तमिति ज्ञेयं लिङ्गचाह्यमतीन्द्रियम्॥ यथास्वं चाहकाण्येषां शब्दादीनामिमानि तु। इन्द्रियाणि यदा देही धारयन्निव तप्यते॥ लोके विततमात्मानं लोकं चात्मनि पश्यति। परावरज्ञो यः शक्तः स तु भूतानि पश्यति॥ पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा। ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते॥ अज्ञानमूलं तं क्लेशमतिवृत्तस्य पौरुषम्। लोकवृत्तिप्रकाशेन ज्ञानमार्गेण गम्यते॥ अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम्। अनौपम्यममूर्तं च भगवानाह बुद्धिमान्॥ तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि। इन्द्रियाण्येव संयम्य तपो भवति नान्यथा॥ इन्द्रियाण्येव तत् सर्वं यत् स्वर्गनरकावुभौ। निगृहीतविसृष्टानि स्वर्गाय नरकाय च॥ एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्। एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च।॥ इन्द्रियाणां प्रसङ्केन दोषमार्छन्त्यसंशयम। संनियम्य तु तान्येव ततः सिद्धिं समाप्नुयात्॥ घण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति। न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः॥ मात्मा नियन्तेन्द्रियाण्याहुरश्वान्। र्दान्तः सुखं याति रथीव धीरः॥ षण्णामात्मनि युक्तानामिन्द्रियाणां प्रमाथिनाम्। यो धीरो धारयेद् रश्मीन् स स्यात् परमसारथिः॥ इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु। धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद् ध्रुवम्॥ इन्द्रियाणां विचरतां यन्मनोऽनु विधीयते। तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि॥ येषु विप्रतिपद्यन्ते षट्सु मोहात् फलागमम्। तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम्॥ श्रीमहेश्वर उवाच शृणु मूढ गुणान् कांश्चिद् ब्राह्मणानां महात्मनाम्। ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः।।।। त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह। नाश जगाम तां विप्रो व्यस्तम्भयत कश्यपः॥ अजेया ब्राह्मणा राजन् दिवि चेह च नित्यदा। अपिबत् तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा॥ स ताः पिबन् क्षीरमिव नातृप्यत महामनाः। अपूरयन्महौघेन महीं सर्वां च पार्थिव॥ तस्मिन्नहं च क्रुद्ध वै जगत् त्यक्त्वा ततो गतः। व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात्॥ अथ शप्तश्च भगवान् गौतमेन पुरन्दरः। अहल्यां कामयानो वै धर्मार्थं च न हिंसितः॥ तथा समुद्रो नृपते पूर्णो मृष्टस्य वारिणः। ब्राह्मणैरभिशप्तश्च बभूव लवणोदकः॥ सुवर्णवर्णो निर्धूमः सङ्गतोर्ध्वशिखः कविः। क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः॥ महतश्चूर्णितान् पश्य ये हासन्त महोदधिम्। सुवर्णधारिणा नित्यमवशप्ता द्विजातिना॥ समो न त्वं द्विजातिभ्यः श्रेयो विद्धि नराधिप। गर्भस्थान् ब्राह्मणान् सम्यङ् नमस्यति किल प्रभुः।।१० दण्डकानां महद् राज्यं ब्राह्मणेन विनाशितम्। तालजंघं महाक्षत्रमौर्वेणैकेन नाशितम्॥ त्वया च विपुलं राज्यं बलं धर्मे श्रुतं तथा। दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम्॥ अग्निं त्वं यजसे नित्यं कस्माद् ब्राह्मणमर्जुन। स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम्।। अथवा ब्राह्मणश्रेष्ठमनुभूतानुपालकम्। कर्तारं जीवलोकस्य कस्माज्जानन् विमुह्यसे॥ तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभुरव्ययः। येनेदं निखिलं विश्वं जनितं स्थावरं चरम्॥ अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः। अण्डाद् भिन्नाद् बभुः शैला दिशोऽम्भ:पृथिवी दिवम् द्रष्टव्यं नैतदेवं हि कथं जायेदजो हि सः। स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः॥ तिष्ठेत् कथमिति ब्रूहि न किंचिद्धि तदा भवेत्। अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः॥ नास्त्यण्डमस्ति तु ब्रह्मा स राजा लोकभावनः। इत्युक्तः स तदा तूष्णीमभूद् वायुस्ततोऽब्रवीत्॥ वैशम्पायन उवाच अथ दुर्योधनो राजा समरे भीष्ममब्रवीत्। द्रोणं च रथशार्दूलं कृपं च सुमहारथम्॥ उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत्। पुनरेव प्रवक्ष्यामि न हि तृष्यामि तं ब्रुवन्॥ पराभूतैर्हि वस्तव्यं तैश्च द्वादश वत्सरान्। वने जनपदे ज्ञातैरेप एव पणो हि नः॥ तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम्। अज्ञातवासो बीभत्सुरथास्माभिः समागतः॥ अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः। पुनादश वर्षाणि वने वत्स्यन्ति पाण्डवाः॥ लोभाद् वा ते न जानीयुरस्मान् वा मोह आविशत्। हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति॥ अर्थानां च पुनद्वैध नित्यं भवति संशयः। अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा।॥ उत्तरं मार्गमाणानां मत्स्यानां च युयुत्सताम्। यदि बीभत्सुरायातस्तदा कस्यापरानुमः॥ त्रिगर्तानां वयं हेतोर्मत्स्यान् योद्भुमिहागताः। मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन्॥ तेषां भयाभिभूतानां तदस्माभिः प्रतिश्रुतम्। प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत्। सप्तम्यामपराठे वै तथा तैस्तु समाहितम्॥ अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति। इमा गावो ग्रहीतव्या गते मत्स्ये गवां पदम्॥ ते वा गाश्चानयिष्यन्ति यदि वा स्युः पराजिताः। अस्मान् वा [पसंधाय कुर्युर्मत्स्येन संगतम्॥ अथवा तानपाहाय मत्स्यो जानपदैः सह। सर्वया सेनया साधु संवृतो भीमरूपया। आयातः केवलं रात्रिमस्मान् योद्भुमिहागतः॥ तेषामेव महावीर्यः कश्चिदेष पुरःसरः। असमाढोतुमिहायातो मत्स्यो वापि स्वयं भवेत्॥ यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः। सर्योद्धव्यमस्माभिरिति नः समयः कृतः॥ अथ कस्मात् स्थिता ह्येते रथेषु रथसत्तमाः। भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च॥ सम्भ्रान्तमनसः सर्वे काले ह्यस्मिन् महारथाः। नान्यत्र युद्धाच्छ्रेयोऽस्ति तथाऽऽत्मा प्रणिधीयताम्॥१७ आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा। यमेन वापि संग्रामे को हास्तिनपुरं व्रजेत्॥ शरैरेभिः प्रणुनानां भग्नानां गहने वने। को हि जीवेत् पदातीनां भवेदश्वेषु संशयः॥ दुर्योधनवचः श्रुत्वा राधेयस्त्वब्रवीद् वचः। आचार्य पृष्ठतः कृत्वा तथा नीतिर्विधीयताम्॥ जानाति हि मतं तेषामतस्त्रासयतीह नः। अर्जुने चास्य सम्प्रीतिमधिकामुपलक्षये।॥ तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति। यथा सेना न भज्येत तथा नीतिर्विधीयताम्॥ हृषितं ह्यपशृण्वाने द्रोणे सर्वं विघदृितम्। अदेशिका महारण्ये ग्रीष्मे शत्रु वशं गताः। यथा न विभ्रमेत् सेना तथा नीतिविधीयताम्॥ इष्टा हि पाण्डवा नित्यमाचार्यस्य विशेषतः आसयनपरार्थाश्च कथ्यते स्म स्वयं तथा॥ अश्वानां हृषितं श्रुत्वा कः प्रशंसापरो भवेत्। स्थाने वापि व्रजन्तो वा सदा द्वेषन्ति वाजिनः।२५॥ सदा च वायवो वान्ति नित्यं वर्षति वासवः। स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा॥ किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते। अन्यत्र कामाद् द्वेषाद् वा रोषादस्मासु केवलात्॥ आचार्या वै कारुणिकाः प्राज्ञाश्चापापदर्शिनः। नैते महाभये प्राप्ते सम्प्रष्टव्याः कथंचन॥ प्रासादेषु विचित्रेषु गोष्ठीषूपवनेषु च। कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः।।२९। बहून्याश्चर्यरूपाणि कुर्वाणा जनसंसदि। इज्यास्त्रे चोपसंधाने पण्डितास्तत्र शोभनाः॥ परेषां विवरज्ञाने मनुष्यचरितेषु च। हस्त्यश्वरथचर्यासु खरोष्ट्राजाविकर्मणि।॥ गोधनेषु प्रतोलीषु वरद्वारमुखेषु च। अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः॥ पण्डितान् पृष्ठतः कृत्वा परेषां गुणवादिनः। विधीयतां तता नीतिर्यथा वध्यो भवेत् परः॥ गावश्च सम्प्रतिष्ठाप्य सेनां व्यूह्य समन्ततः। आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान्॥ । नारद उवाच गयं चामूर्तरयसं मृतं सृञ्जय शुश्रुम। यो वै वर्षशतं राजा हुतशिष्टाशनोऽभवत्॥ तस्मै ह्यग्निर्वरं प्रदात् ततो ववे वरं गयः। तपसा ब्रह्मचर्येण व्रतेन नियमेन च॥ गुरूणां च प्रसादेन वेदानिच्छामि वेदितुम्। स्वधर्मेणाविहिंस्यान्यान् धनमिच्छामि चाक्षयम्॥ विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः। अनन्यासु सवर्णासु पुत्रजन्म च मे भवेत्॥ अन्नं मे ददतः श्रद्धा धर्मे मे रमतां मनः। अविनं चास्तु मे नित्यं धर्मकार्येषु पावक॥ तथा भविष्यतीत्युक्त्वा तत्रैवान्तरधीयत। गयो ह्यवाप्य तत् सर्वे धर्मेणारीनजीजयत्॥ स दर्शपौर्णमासाभ्यां कालेष्वाग्रयणेन च। चातुर्मास्यैश्च विविधैर्यज्ञैश्चावाप्तदक्षिणैः॥ अयजच्छ्रद्धया राजा परिसंवत्सरान् शतम्। गवां शतसहस्राणि शतमश्वशतानि च॥ शतं निष्कसहस्राणि गवां चाप्ययुतानि षट्। उत्थायोत्थाय स प्रादात् परिसंवत्सरान् शतम्॥ नक्षत्रेषु च सर्वेषु ददनक्षत्रदक्षिणा:। ईजे च विविधैर्यज्ञैर्यथा सोमोऽङ्गिरा यथा॥ सौवर्णां पृथिवीं कृत्वा य इमां मणिशर्कराम्। विप्रेभ्यः प्राददद् राजा सोऽश्वमेधे महामखे॥ जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः। गयस्यासन् समृद्धास्तु सर्वभूतमनोहराः॥ सर्वकामसमृद्धं च प्रादादनं गयस्तदा। ब्राह्मणेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च॥ स समुद्रवनद्वीपनदीनदवनेषु च। नगरेषु च राष्ट्रषु दिवि व्योम्नि च येऽवसन्॥ भूतग्रामाश्च विविधाः संतृप्ता यज्ञसम्पदा। गयस्य सदृशो यज्ञो नास्त्यन्य इतितेऽब्रुवन्॥ षट्त्रिंशद् योजनायामा त्रिंशद् योजनमायता। पश्चात् पुस्चतुर्विशद् वेदी ह्यासीद्धिरण्मयी॥ गयस्य यजमानस्य मुक्तावज्रमणिस्तृता। प्रादात् स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च॥ यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणः। यत्र भोजनशिष्टस्य पर्वताः पञ्जविंशतिः॥ कुल्याः कुशलवाहिन्यो रसानामभवंस्तदा। वस्त्राभरणगन्धानां राशयश्च पृथग्विधाः॥ यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः। वटचाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत्॥ स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ जनक उवाच अक्षरक्षरयोरेष द्वयोः सम्बन्ध इष्यते। स्त्रीपुंसोऽपि भगवन् सम्बन्धस्तद्वदुच्यते॥ ऋते तु पुरुषं नेह स्त्री गर्भ धारयत्युत। ऋते स्त्रियं न पुरुषो रूपं निवर्तयेत् तथा॥ अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात्। रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु॥ ये रत्यर्थमभिसम्बन्धादन्योन्यगुणसंश्रयात्। ऋतौ निर्वय॑ते रूपं तद् वक्ष्यामि निदर्शनम्॥ गुणाः पुरुषस्येह ये च मातृगुणास्तथा। अस्थि स्नायुश्च मज्जा च जानीम: पितृणो गुणाः॥ त्वङ्मांसं शोणितं चेति मातृजान्यपि शुश्रुम। एवमेतद् द्विजश्रेष्ठ वेदे शास्त्रे च पठ्यते॥ प्रमाणं यत् स्ववेदोक्तं शास्त्रोक्तं यच्च पठ्यते। वेदशास्त्रद्वयं चैव प्रमाणं तत् सनातनम्॥ अन्योन्यगुणसंरोधादन्योन्यगुणसंश्रयात्। एवमेवाभिसम्बद्धौ नित्यं प्रकृतिपूरुषो॥ पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते। अथवानन्तरकृतं किंचिदेव निदर्शनम्॥ तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा। मोक्षकामा वयं चापि काङ्क्षामो यदनामयम्। अदेहमजरं नित्यमतीन्द्रियमनीश्वरम्॥ वसिष्ठ उवाच यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम्। एवमेतद् यथा चैतन्निगृह्णाति तथा भवान्॥ धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः। न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर॥ यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः। न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा॥ भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः। यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा॥ ग्रन्थस्यार्थस्य पृष्टः संस्तादृशो वक्तुमर्हति। यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति॥ न यः संसत्सु कथयेद् ग्रन्थार्थं स्थूलबुद्धिमान्। स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्॥ निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः। सोपहासात्मतामेति यस्माच्चैवात्मवानपि॥ तस्मात् त्वं शृणु राजेन्द्र यथैतदनुदृश्यते। याथातथ्ये सांख्येषु योगेषु च महात्मसु॥ यदेव योगाः पश्यन्ति सांख्यैस्तदनुगम्यते। एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान्॥ त्वङ्मांसं रुधिरं मेदः पित्तं मज्जा च स्नायु च। अथ चैन्द्रियकं तात तद् भवानिदमाह माम्॥ द्रव्याद् द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा। देहाद् देहमवाप्नोति बीजाद् बीजं तथैव च॥ निरिन्द्रियस्याबीजस्य निर्द्रव्यस्याप्यदेहिनः। कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः॥ गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च। एवं गुणा: प्रकृतितो जायन्ते निविशन्ति च।॥ त्वमांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च। अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै॥ पुमांश्चैवापुमांश्चैव त्रैलिङ्गचं प्राकृतं स्मृतम्। न वापुमान् पुमांश्चैव स लिङ्गीत्यभिधीयते॥ अलिङ्गात् प्रकृतिर्लिङ्गैरुपालभ्यति सात्मजैः। यथा पुष्पफलैर्नित्यमृतवोऽमूर्तयस्तथा॥ एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते। पञ्चविंशतिमस्तात लिङ्गेषु नियतात्मकः॥ अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः। केवलं त्वभिमानित्वाद् गुणेषु गुण उच्यते॥ गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः। तस्मादेवं विजानन्ति ये जना गुणदर्शिनः॥ यदा त्वेष गुणानेतान् प्राकृतानभिमन्यते। तदा स गुणहान्य तं परमेवानुपश्यति॥ यत् तद् बुद्धेः परं प्राहुः सांख्या योगाश्च सर्वशः। बुद्ध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात्॥ अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम्। निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च॥ प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः। सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः॥ यदा प्रबुद्धा ह्यव्यक्तमवस्थाजन्मभीरवः। बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा॥ एतन्निदर्शनं सम्यगसम्यगनिदर्शनम्। बुध्यमानाप्रबुद्धानां पृथपृथगरिंदम्॥ परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम्। एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते॥ पञ्चविंशतिनिष्ठोऽयं यदा सम्यक् प्रवर्तते। एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम्॥ तत्त्वनिस्तत्त्वयोरेतत् पृथगेव निदर्शनम्। पञ्चविंशतिसगं तु तत्त्वमाहुर्मनीषिणः॥ निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम्। सर्गस्य वर्गमाधारं तत्त्वं तत्त्वात् सनातनम्॥ भीष्म उवाच एते रथास्तवाख्यातास्तथैवातिरथा नृप। ये चाप्यर्धरथा राजन् पाण्डवानामत: शृणु।॥ यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप। रथसंख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपः॥ स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः। अग्निवत् समरे तात चरिष्यति न संशयः॥ भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसम्मितः। न तस्यास्ति समो युद्धे गदया सायकैरपि।॥ नागायुतबलो मानी तेजसा न स मानुषः। माद्रीपुत्रौ च रथिनौ द्वावेष पुरुषर्षभौ॥ अश्विनाविव रूपेण तेजसा च समन्वितौ। एते चमूमुपगताः स्मरन्तः क्लेशमुत्तमम्॥ रुद्रवत् प्रचरिष्यन्ति तत्र मे नास्ति संशयः। सर्व एव महात्मानः शालस्तम्भा इवोद्गताः॥ प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः। सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः॥ चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः। ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः॥ जवे प्रहारे सम्म सर्व एवातिमानुषाः। सर्वैर्जिता महीपाला दिग्जये भरतर्षभ॥ न चैषां पुरुषाः केचिदायुधानि गदाः शरान्। विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव॥ उद्यन्तं वा गदा गुर्वीः शरान् वा क्षेप्तुमाहवे। जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे॥ बालैरपि भवन्तस्तैः सर्व एव विशेषिताः। एतत् सैन्यं समासाद्य सर्व एव बलोत्कटाः॥ विध्वंसयिष्यन्ति रणे मा स्म तैः सह सङ्गमः। एकैकशस्ते सम्पर्दे हन्युः सर्वान् महीक्षितः॥ प्रत्यक्षं तव राजेन्द्र राजसूये यथाऽभवत्। द्रौपद्याश्च परिक्लेश द्युते च परुषा गिरः॥ ते स्मरन्तश्च संग्रामे चरिष्यन्ति च रुद्रवत्। लोहिताक्षो गुडाकेशो नारायणसहायवान्॥ उभयोः सेनयोर्वीरो रथो नास्तीति तादृशः। न हि देवेषु वा पूर्वं मनुष्ये पूरगेषु च॥ राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु। भूतोऽथवा भविष्यो वा रथः कश्चिन्मया श्रुतः॥ समायुक्तो महाराज स्थः पार्थस्य धीमतः। वासुदेवश्च संयन्ता योद्धा चैव धनंजयः॥ गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः। अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी॥ अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च। याम्यश्च वारुणश्चैव गदाचोग्रप्रदर्शनाः॥ वज्रादीनि च मुख्यानि नानाप्रहरणानि च। दानवानां सहस्राणि हिरण्यपुरवासिनाम्॥ हतान्येकरथेनाजौ कस्तस्य सदृशो रथः। एष हन्याद्धि संरम्भी बलवान् सत्यविक्रमः॥ तव सेनां महाबाहुः स्वां चैव परिपालयन्। अहं चैनं प्रत्युदियामाचार्यो वा धनंजयम्॥ न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि। य एनं शरवर्षाणि वर्षन्तमुदियाद् रथी।॥ जीमूत इव धर्मान्ते महावातसमीरितः। समायुक्तस्तु कौन्तेयो वासुदेवसहायवान्। तरुणश्च कृती चैव जीर्णावावामुभावपि॥ वैशम्पायन उवाच एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा। काञ्चनाङ्गदिन: पीना भुजाश्चन्दनरूषिताः॥ मनोभिः सह संवेगैः संस्मृत्य च पुरातनम्। सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात्॥ धृतराष्ट्र उवाच भगवन्नेवमेवैतद् यथा वदसि नारद। इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम्॥ वैशम्पायन उवाच एवमुक्त्वा ततः कृष्णमभ्यभाषत कौरवः। स्वयं लोक्यं च मामात्य धर्म्यं न्याय्यं च केशव॥ न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम्। अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम॥ अनुनेतुं महाबाहो यतस्व पुरुषोत्तम। न शृणोति महाबाहो वचनं साधुभाषितम्॥ गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः। अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम्॥ स त्वं पापमति क्रूरं पापचित्तमचेतनम्। अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम्॥ सुहृत्कार्यं तु सुमहत् कृतं ते स्याज्जनार्दन। ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम्॥ अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित्। दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम॥ शर्मार्थं ते विशेषण सानुबन्धस्य भारत। महाप्राज्ञकुले जातः साध्वेतत् कर्तुमर्हसि॥ श्रुतवृत्तोपसम्पन्नः सर्वैः समुदितो गुणैः। दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः॥ त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे। धर्मार्थयुक्ता लोकेऽस्मिन् प्रवृत्तिर्लक्ष्यते सताम्॥ असतां विपरीता तु लक्ष्यते भरतर्षभ। विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि॥ अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान्। अनिष्टश्चानिमित्तश्च न च शक्यश्च भारत।॥ तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि। भ्रातॄणामथ भृत्यानां मित्राणां च परंतप॥ अधादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे। प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः॥ संधत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ। तद्धितं च प्रियं चैव धृतराष्ट्रस्य पितामहस्य द्रोणस्य विदुरस्य महामतेः। कृपस्य सोमदत्तस्य बाह्रीकस्य च धीमतः॥ अश्वत्थाम्नो विकर्णस्य संजस्य विविंशतेः। ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप॥ शमे शर्म भवेत् तात सर्वस्य जगतस्तथा। ह्रीमानसि कुले जातः श्रुतवाननृशंसवान्। धीमतः॥ तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ॥ एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत। उत्तमापद्गतः सर्वः पितुः स्मरति शासनम्॥ रोचते ते पितुस्तात पाण्डवैः सह संगमः। सामात्यस्य कुरुश्रेष्ठ तत् तुभ्यं तात रोचताम्॥ श्रुत्वा यः सुहृदां शास्त्रं मर्यो न प्रतिपद्यते। विपाकान्ते दहत्येनं किम्पाकमिव भक्षितम्॥ यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते। स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते॥ यस्तु निःश्रेयसं श्रुत्वा प्राक् तदेवाभिपद्यते। आत्मनो मतमुत्सृज्य स लोके सुखमेधते॥ योऽर्थकामस्य वचनं प्रातिकूल्यान मृष्यते। शृणोति प्रतिकूलानि द्विषतां वशमेति सः॥ सतां मतमतिक्रम्य योऽसतां वर्तते मते। शोचन्ते व्यसने तस्य सुहृदो न चिरादिव॥ मुख्यानमात्यानुत्सृज्य यो निहीनान् निषेवते। स घोरामापदं प्राप्य नोत्तारमधिगच्छति॥ योऽसत्सेवीवृथाचारो न श्रोता सुहृदां सताम्। परान् वृणीते स्वान् द्वेष्टि तं गौस्त्यजति भारत॥ स त्वं विरुध्य तैवीरैरन्येभ्यस्त्राणमिच्छसि। अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ।॥ को हि शक्रसमान् ज्ञातीनतिक्रम्य महारथान्। अन्येभ्यस्त्राणमाशंसेत् त्वदन्यो भुवि मानवः॥ जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया। न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवा॥ मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः। त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः॥ त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ। स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः॥ त्रिवर्गयुक्तः प्राज्ञानामारम्भो भतर्षभ। धर्मार्थावनुरुध्यन्ते त्रिवर्गासम्भवे नराः॥ पृथक् च विनिविष्टानां धर्मं धीरोऽनुरुध्यते। मध्यमोऽर्थं कलिं बालः काममेवानुरुध्यते॥ इन्द्रियैः प्राकृतो लोभाद् धर्मं विप्रजहाति यः। कामार्थावनुपायेन लिप्समानो विनश्यति॥ कामार्थों लिप्समानस्तु धर्ममेवादितश्चरेत्। न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन॥ उपायं धर्ममेवाहुस्त्रिवर्गस्य विशाम्पते। लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते॥ स त्वं तातानुपायेन लिप्ससे भरतर्षभ। आधिराज्यं महद् दापितं प्रथितं सर्वराजसु॥ आत्मानं तक्षति ह्येष वनं परशुना यथा। यः सम्यग्वर्तमानेषु मिथ्या राजन् प्रवर्तते॥ न तस्य हि मतिं छिन्द्याद् यस्य नेच्छेत् पराभवम्। अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः। आत्मवान् नावमन्येत त्रिषु लोकेषु भारत॥ अप्यन्यं प्राकृतं किंचित् किमु तान् पाण्डवर्षभान्। अमर्षवशमापन्नो न किंचिद् बुध्यते जनः॥ छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत। श्रेयस्ते दुर्जनात् तात पाण्डवैः सह संगतम्॥ तैर्हि सम्प्रीयमाणस्त्वं सर्वान् कामानवाप्स्यसि। पाण्डवैनिर्मितां भूमि भुञ्जानो राजसत्तम॥ पाण्डवान् पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः। दुःशासने दुर्विषहे कर्णे चापि ससौबले॥ एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत। न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा॥ विक्रमे चाप्यपर्याप्ताः पाण्डवान् प्रति भारत। न हीमे सर्ववराजानः पर्याप्ताः सहितास्त्वया॥ क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे। इदं संनिहितं तात समग्रं पार्थिवं बलम्॥ अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः। भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः॥ अशक्ताः सर्वं एवैते प्रतियोद्धं धनंजयम्। अजेयो ह्यर्जुनः संख्ये सर्वैरपि सुरासुरैः। मानुषैरिप गन्धर्वैर्मा युद्धे चेत आधिथाः॥ दृश्यतां वा पुमान् कश्चितं समग्रे पार्थिवे बले। योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद् गृहान्॥ किं ते जनक्षयेणेह कृतेन भरतर्षभ। यस्मिञ्जिते जितं तत् स्यात् पुमानेकः स दृश्यताम्॥५२ यः स देवान् सगन्धर्वान् सयक्षासुरपन्नगान्। अजयत् खाण्डवप्रस्थे कस्तं युध्येत मानवः॥ तथा विराटनगरे श्रूयते महदद्भुतम्। एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्॥ युद्धे येन महादेवः साक्षात् संतोषितः शिवः। तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम्। आशंससीह समरे वीरमर्जुनमूर्जितम्॥ मद् द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति। युद्धे प्रतीपमायान्तमपि साक्षात् पुरंदरः॥ बाहुभ्यामुद्वहेद् भूमि दहेत् क्रुद्ध इमाः प्रजाः। पातयेत् त्रिदिवाद् देवान् योऽर्जुनं समरे जयेत्॥ पश्य पुत्रांस्तथा भ्रातृज्ञातीन् सम्बन्धिनस्तथा। त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः॥ अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम्। कुलन इति नोच्येथा नष्टकीर्तिनराधिप॥ त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः। महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम्॥ मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम्। अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्नुहि॥ पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः। सम्प्रीयमाणोमित्रैश्च चिरं भद्राण्यवाप्सस्यसि॥ संजय उवाच कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष। उलूकः सौबलश्चैव राजा च सह सोदरैः॥ सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्। समुहुः स्म वेगेन भिन्नां नावमिवार्णवे॥ ततो युद्धमतीवासीन्मुहूर्तमिव भारत। भीरूणां त्रासजननं शूराणां हर्षवर्धनम्॥ कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे। सृञ्जयांश्छादयामासुः शलभानां व्रजा इव॥ शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ। ववर्ष शरवर्षाणि समन्ताद् द्विजपुङ्गवम्॥ कृपस्तु शरवर्षं तद् विनिहत्य महास्त्रवित्। शिखण्डिनं रणे क्रद्धो विव्याध दशभिः शरैः॥ ततः शिखण्डी कुपितः शरैः सप्तभिराहवे। कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः॥ ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः। व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः॥ हताश्चात् तु ततो यानादवप्लुत्य महारथः। खङ्गं चर्म तथा गृह्य सत्वं ब्राह्मणं ययौ॥ तमापतन्तं सहसा शरैः संनतपर्वभिः। छादयामास समरे तदद्भुतमिवाभवत्॥ तत्राद्भुतमपश्याम शिलानां प्लवनं यथा। निश्चेष्टस्तद् रणे राजञ्छिखण्डी समतिष्ठत॥ कृपेणच्छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम्। प्रत्युद्यायौ कृपं तूर्णं धृष्टद्युम्नो महारथः॥ धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति। प्रतिजग्राह वेगेन कृतवर्मा महारथः॥ युधिष्ठिरमथायान्तं शारद्वतरथं प्रति। सपुत्रं सहसैन्यं च द्रौणपुत्रो न्यवारयत्॥ नकुलं सहदेवं च त्वरमाणौ महारथौ। प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन्॥ भीमसेन करूषांश्च केकयान् सह संजयैः। कर्णो वैकर्तनो युद्धे वारयामास भारत॥ शिखण्डिनस्ततौ बाणान् कृपः शारद्वतो युधि। प्राहिणोत् त्वरया युक्तो दिधक्षुरिव मारिष।॥ ताञ्छरान् प्रेषितास्तेन समन्तात् स्वर्णभूषितान्। चिच्छदेन खङ्गमाविध्य भ्रामयंश्च पुनः पुनः॥ शतचन्द्रं च तचर्म गौतमस्तस्य भारत। व्यधमत् सायकैस्तूर्णं तत उचुक्रुशुर्जनाः॥ स विचर्मा महाराज खङ्गपाणिरुपाद्रवत्। कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः॥ शारद्वतशरैर्ग्रस्तं विश्यमानं महाबलः। चित्रकेतुसुतो राजन् सुकेतुस्त्वरितो ययौ॥ विकिरन् ब्राह्मणं युद्धे बहुभिर्निशितैः शरै। अभ्यापतदमेयात्मा गौतमस्य रथं प्रति॥ दृष्ट्वा च युक्तं त युद्धे ब्राह्मणं चरितव्रतम्। अपयातस्तस्तूर्णं शिखण्डी राजसत्तम।॥ सुकेतुस्तु ततो राजन् गौतमं नवभिः शरैः। विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः॥ अथास्य सशरं चापं पुनश्चिच्छेद मारिष। सारथिं च शरेणास्य भृशं मर्मस्वताडयत्॥ गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम्। सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत्॥ स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे। भूमिकम्पे यथा वृक्षश्चचाल कम्पितो भृशम्॥ चलतस्तस्य कायात् तु शिरो ज्वलितकुण्डलम्। सोष्णीयं सशिरस्त्राणं क्षुरप्रेण त्वपातयद्॥ तच्छिरंः प्रापतद् भूमौ श्येनाहतमिवामिषम्। ततोऽस्य कायो वसुधां पश्चात् प्रापतदच्युत॥ तस्मिन् हते महाराज त्रस्तास्तस्य पुरोगमाः। गौतमं हरे त्यक्त्वा दुदुवुस्ते दिशो दश॥ धृष्टद्युम्नं तु समरे संनिवार्य महारथः। कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति भारत॥ तदभूत् तुमुलं युद्धं वृष्णिपार्षतयो रणे। आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोप॥ धृष्टद्युम्नस्तु समरे हार्दिक्य नवभिः शरैः। आजधानोरसि क्रुद्धः पीडयन् हृदिकात्मजम्॥ कृतवर्मा तु समरे पार्षतेन दृढाहतः। पार्षतं सरथं छादयामास सायकैः॥ सरथश्छादितो राजन् धृष्टद्युम्नो न दृश्यते। मेधैरिव परिच्छन्नो भास्करो जलधारिभिः॥ विधूय तं बाणगणं शरैः कनकभूषणैः। व्यरोचत रणे राजन् धृष्टद्युम्नः कृतव्रणः॥ ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम्। कृतवर्माणमासाद्य व्यसृजत् पृतनापतिः॥ तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम्। शरैरनेकसाहस्त्रैर्हार्दिक्योऽवारयद् युधि॥ दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम्। कृतवर्माणमासाद्य वारयामास पार्षतः॥ सारथिं चास्य तरसा प्राहिणोद् यमसादनम्। भल्लेन शितधारेण स हतः प्रापतद् रथात्॥ धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रु महाबलम्। कौरवान् समरे तूर्णं वारयामास सायकैः॥ ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन्। सिंहनादरवं कृत्वा ततो युद्धमवर्तत॥ मनुरुवाच यदा तैः पञ्चभिः पञ्च युक्तानि मनसा सह। अथ तद् रक्ष्यते ब्रह्म मणौ सूत्रमिवापितम्॥ तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः। मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा॥ तद्वद् गोऽश्वमनुष्येषु तद्वद्धस्तिमृगादिषु। तद्वत् कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः॥ येन येन शरीरेण यद्यत्कर्म करोत्ययम्। तेन तेन शरीरेण तत् तत् फलमुपाश्नुते॥ यथा ह्येकरसा भूमिरोषध्यर्थानुसारिणी। तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी॥ ज्ञानपूर्वा भवेल्लिप्सा लिप्सापूर्वाभिसंधिता। अभिसधिपूर्वकं कर्म कर्ममूलं ततः फलम्॥ फलं कर्मात्मकं विद्यात् कर्म ज्ञेयात्मकं तथा। ज्ञेयं ज्ञानात्मकं विद्याजानं सदसदात्मकम्॥ ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा। क्षयान्ते यत् फलं विद्याज्ज्ञानं ज्ञेयप्रतिष्ठितम्॥ महद्धि परमं भूतं यत् प्रपश्यन्ति योगिनः। अबुधास्तं न पश्यन्ति ह्यात्मस्थं गुणबुद्धयः॥ पृथिवीरूपतो रूपमपामिह महत्तरम्। अद्भयो महत्तरं तेजस्तेजसः पवनो महान्॥ पवनाच्च महद् व्योम तस्मात् परतरं मनः। मनसो महती बुद्धिर्बुद्धेः कालो महान् स्मृतः॥ कालात् स भगवान् विष्णुर्यस्य सर्वमिदं जगत्। नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते॥ अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः। अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते॥ तद् ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम्। तद् गत्वा कालविषयाद् विमुक्ता मोक्षमाश्रिताः॥ गुणेष्वेते प्रकाशन्ते निर्गुणत्वात् ततः परम्। निवृत्तिलक्षणो धर्मस्तथाऽऽनन्त्याय कल्पते॥ ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः। जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः॥ न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम्। न यत्नसाध्यं तद् ब्रह्म नादिमध्यं न चान्तवत्॥ । ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते। अन्तश्चादिमतां दृष्टो न त्वादिब्रह्मणः स्मृतः॥ अनादिन्वादनन्तत्वात्तदन्तमथाव्ययम्। अव्ययत्वाच्च निर्दुःखं द्वन्द्वाभावस्ततः परम्॥ अदृष्टतोऽनुपायाच्च प्रतिसंधेश्च कर्मणः। न तेन माः पश्यन्ति येन गच्छन्ति तत् पदम्॥ विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात्। मनसा चान्यदाकाङ्क्षन् परं न प्रतिपद्यते॥ गुणान् यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः। परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद् गुणार्थिनः॥ गुणैर्यस्त्ववरैर्युक्तः कथं विद्यात् परान् गुणान्। अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम्॥ सूक्ष्मेण मनसा विद्यो वाचा वक्तुं न शक्नुमः। मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम्॥ ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या मनस्तथा। मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते॥ बुद्धिप्रवीणो मनसा समृद्धो निराशिषं निर्गुणमभ्युपैति। परं त्यजन्तीह विलोड्यमाना हुताशनं वायुरिवेन्धनस्थम्॥ गुणादाने विप्रयोगे च तेषां मनः सदा बुद्धिपरावराभ्याम्। अनेनैव विधिना सम्प्रवृत्तो गुणापाये ब्रह्म शरीर मेति॥ अव्यक्तात्मा पुरुषो व्यक्तकर्मा सोऽव्यक्तत्वं गच्छति दन्तकाले। ग्लायद्भिर्वाऽऽवर्ततेऽकामरूपः॥ सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो देहं प्राप्तः पञ्चभूताश्रयः स्यात्। नासामर्थ्याद् गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन॥ पृथ्व्यां नरः पश्यति नान्तमस्या ह्यन्तश्चास्या भविता चेति विद्धि। परं नयन्तीह विलोड्यमानं यथा प्लवं वायुरिवार्णवस्थम्॥ दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेदपगतरश्मिमण्डलः। तथा ह्यसौ मुनिरिह निर्विशेषवान् स निर्गुणं प्रविशति ब्रह्म चाव्ययम्॥ अनागतं सुकृतवतां परां गति स्वयम्भुवं प्रभवनिधानमव्ययम्। सनातनं यदमृतमव्ययं ध्रुवं निचाय्य तत् परममृतत्वमश्नुते॥ अनागतं सुकृतवतां परां गति स्वयम्भुवं प्रभवनिधानमव्ययम्। सनातनं यदमृतमव्ययं ध्रुवं निचाय्य तत् परममृतत्वमश्नुते॥ युधिष्ठिर उवाच किंशीला: किंसमाचाराः कथंरूपाश्च भारत। किंसन्नाहाः कथंशस्त्रा जनाः स्युः संगरे क्षमाः॥ भीष्म उवाच यथाऽऽचरितमेवात्र शस्त्रं पत्रं विधीयते। आचाराद् वीरपुरुषस्तथा कर्मसु वर्तते॥ गान्धाराः सिन्धुसौवीरा नखर प्रासयोधिनः। अभीरवः सुबलिनस्तद्वलं सर्वपारगम्॥ सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्यशीनराः। प्राच्या मातङ्गयुद्धेषु कुशलाः कूटयोधिनः॥ तथा यवनकाम्बोजा मथुरामभितश्च ये। एते नियुद्धकुशला दाक्षिणात्यासिपाणयः॥ सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः। प्राय एव समुद्दिष्टा लक्षणानि तु मे शृणु॥ सिंहशार्दूलवाड्नेत्राः सिंहशार्दूलगामिनः। पारावतकुलिङ्क्षाक्षाः सर्वे शूराः प्रमाथिनः॥ मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तरस्विनः। प्रमादिनश्च मन्दाश्च क्रोधनाः किङ्किणीस्वनाः॥ मेघस्वनाः क्रोधमुखाः केचित् करभसंनिभाः। जिह्मनासाग्रजिह्वाश्च दूरगा दूरपातिनः॥ शीघ्राश्चपलवृत्ताश्च ते भवन्ति दुरासदाः॥ गोधानिमीलिताः केचिन्मृदुप्रकृतयस्तथा। तरङ्गगतिनि?षास्ते नरा: पारयिष्णवः॥ सुसंहताः सुतनवो व्यूढोरस्काः सुसंस्थिताः। प्रवादितेषु कुप्यन्ति हृष्यन्ति कलहेषु च॥ गम्भीराक्षा निःसृताक्षाः पिङ्गाक्षा भृकुटीमुखाः। नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः॥ जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च। वज्रबाहङ्गुलीचक्राः कृशा धमनिसंतताः॥ प्रविशन्ति च वेगेन साम्पराये छुपस्थिते। वारणा इव सम्मत्तास्ते भवन्ति दुरासदाः॥ दीप्तस्फुटितकेशान्ता: स्थूलपार्श्वहनूमुखाः। उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः॥ उद्धता इव सुग्रीवा विनताविहगा इव।। पिण्डशीर्षातिवक्त्राश्च वृषदंशमुखास्तथा॥ उग्रस्वरा मन्युमन्तो युद्धेष्वारावसरिणः। अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शनाः॥ त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः। पुरस्कार्याः सदा सैन्ये हन्यन्ते मन्ति चापि ये॥ अधार्मिका भिन्नवृत्ताः सान्त्वेनैषां पराभवः। एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वती व्यासं ततो जयमुदीरयेत्।। युष्ठिर उवाच शमो बहुविधाकारः सूक्ष्म उक्तः पितामह। न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम्॥ अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह। स्वकृते का नु शान्तिः स्याच्छमाद् बहुविधादपि॥ शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च। शर्म नोपलभे वीर दुष्कृतान्येव चिन्तयन्॥ रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम्। त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम्॥ अतः कष्टतरं किं नु मत्कृते यत् पितामहः। इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे॥ तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः। मत्कृते निधनं प्राप्ताः किं नु कष्टतरं ततः॥ वयं हि धार्तराष्ट्राश्च कालमन्युवंशगताः। कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप।॥ इदं तु धार्तराष्ट्रस्य श्रेयो मन्ये जनाधिप। इमामवस्थां सम्प्राप्तं यदसौ त्वां न पश्यति॥ सोऽहं तव ह्यन्तकरः सुहृद्वधकरस्तथा। न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ॥ दुर्योधनो हि समरे सहसैन्यः सहानुजः। निहतः क्षत्रधर्मेऽस्मिन् दुरात्मा कुलपांसनः॥ न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ। अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः॥ अहं हि समरे वीर गमितः शत्रुभिः क्षयम्। अभविष्यं यदि पुरा सह भ्रातृभिरच्युत॥ न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम्। नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप॥ अन्यस्मिन्नपि लोके वै यथा मुच्येम किल्बिषात्। तथा प्रशाधि मां राजन् मम चेदिच्छसि प्रियम्॥ भीष्म उवाच परतन्त्रं कथं हेतुमात्मानमनुपश्यसि। कर्मणां हि महाभाग सूक्ष्मं ह्येतदतान्द्रियम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः॥ गौतमी नाम कौन्तेय स्थविरा शमसंयुता। सर्पण दष्टं स्वं पुत्रमपश्यद्गतचेतनम्॥ अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः। लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत्॥ स चाब्रवीदयं ते स पुत्रहा पन्नगाधमः। ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना॥ अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा। न ह्ययं बालहा पापश्चिरं जीवितुमर्हति॥ गौतम्युवाच विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया। को ह्यात्मानं गुरुं कुर्यात् प्राप्तव्यमविचिन्तयन्॥ प्लवन्ते धर्मलघवो लोकऽम्भसि यथा प्लवाः। मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके॥ हत्वा चैनं नामृत: स्यादयं मे जीवत्यस्मिन् कोऽत्ययः स्यादयं ते। अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्मृत्योर्लोकं को नु गच्छेदनन्तम्॥ लुब्धक उवाच जानाम्यहं देवि गुणागुणज्ञे सर्वार्तियुक्ता गुरवो भवन्ति। स्वस्थस्यैते तूपदेशा भवन्ति तस्मात् क्षुद्रं सर्पमेनं हनिष्ये।॥ शमार्थिनः कालगतिं वदन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति। श्रेयःक्षयं शोचति नित्यमोहात् तस्माच्छुचं मुञ्च हते भुजङ्गे॥ गौतम्युवाच आतिनैवं विद्यतेऽस्मद्विधानां धर्मात्मानः सर्वदा सज्जना हि। दीशे नाहं पन्नगस्य प्रमाथे॥ न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातनाम्। मार्दवारक्षम्यतां साधो मुच्यतामेष पन्नगः॥ लुब्धक उवाच ल्लभ्यो लाभ्यः स्याद् बलिभ्यः प्रशस्तः। कालाल्लाभो यस्तु सत्यो भवेत श्रेयोलाभः कुत्सितेऽस्मिन्न ते स्यात्॥ गौतम्युवाच का नु प्राप्तिर्गृह्य शत्रु निहत्य का कामाप्तिः प्राप्य शत्रु न मुक्त्वा। कस्मात् सौम्याहं न क्षमे नो भुजङ्गे मोक्षार्थं वा कस्य हेतोर्न कुर्याम्॥ लुब्धक उवाच अस्मादेकाद् बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः। कृतागसं धर्मविदस्त्यजन्ति सरीसृपं पापमिमं जहि त्वम्॥ गौतम्युवाच नास्मिन् हते पन्नगे पुत्रको मे सम्प्राप्स्यते लुब्धक जीवितं वै। गुणं चान्यं नास्य वधे प्रपश्ये तस्मात् सर्प लुब्धक मुञ्च जीवम्॥ लुब्धक उवाच वृत्रं हत्वा देवराट् श्रेष्ठभाग वै यज्ञं हुत्वा भागमवाप चैव। शूली देवो देववृत्तं चर त्वं क्षिप्रं सर्प जहि मा भूत्ते विशङ्का॥ भीष्म उवाच असकृत् प्रोच्यमानापि गौतमी भुजगं प्रति। लुब्धकेन महाभागा पापे नैवाकरोन्मतिम्॥ ईषदुच्छ्वसमानस्तु कृच्छ्रात् संस्तभ्य पन्नगः। उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः॥ सर्प उवाच कोन्वर्जुनक दोषोऽत्र विद्यते मम बालिश। अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत्॥ तस्यायं वचनाद् दष्टो न कोपेन न काम्यया। तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम्॥ लुब्धक उवाच यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम्। कारणं वै त्वमप्यत्र तस्मात् किल्बिषी॥ मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा। कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग॥ सर्प उवाच किल्विषी चापि मे वध्यः किल्बिषी चासि पन्नग। आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम॥ सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा। तथाऽहमपि तस्मान्मे नैष दोषो मतस्तव॥ अथवा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः। कार्यकारणसन्देहो भवत्यन्योन्यचोदनात्॥ एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी। किल्विषं समवाये स्यान्मन्यसे यदि किल्विषम्॥ लुब्धक उवाच कारणं यदि न स्याद् वै न कर्ता स्यास्त्वमप्युत। विनाशकारणं त्वं च तस्माद् वध्योऽसि मे मतः॥ असत्यपि कृते कार्यं नेह पन्नग लिप्यते। तस्मान्नात्रैव हेतुः स्याद् वध्यः किं बहु मन्यसे॥ सर्प उवाच कार्याभावे क्रिया न स्यात् सत्यसत्यपि कारणे। तस्मात् समेऽस्मिन् हेतौ मे वाच्यो हेतुर्विशेषतः॥ अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने।॥ यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः। लुब्धक उवाच वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत्। भाषसे किं बहु पुनर्वध्यः सन् पन्नगाधम॥ सर्प उवाच यथा हवींषि जुह्वाना मखे वै लुब्धकर्विजः। न फलं प्राप्नुवन्त्यत्र फलयोगे तथा ह्यहम्॥ भीष्म उवाच तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते। आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम्॥ मृत्युरुवाच प्रचोदितोऽहं कालेन पन्नग त्वामचूचुदम्। विनाशहेतुर्नास्य तमहं न प्राणिनः शिशोः॥ यथा वायुर्जलधरान् विकर्षति ततस्ततः। तद्वज्जलदवत् सर्प कालस्याहं वशानुगः॥ सात्त्विका राजसाश्चैव तामसा ये च केचन। भावाः कालात्मकाः सर्वे प्रवर्तन्ते ह जन्तुषु॥ जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि। सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत्॥ प्रवृत्तयश्च लोकेऽस्मिंस्तथैव च निवृत्तयः। तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम्॥ आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः। अग्नि: स्वं पृथिवी मित्रः पर्जन्यो वसवोऽदितिः।।५५ सरितः सागराचैव भावाभावौ च पन्नग। सर्व कालेन सृज्यन्ते ह्रियन्ते च पुनः पुनः॥ एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे। अथ चैवंगते दोघे मयि त्वमपि दोषवान्॥ सर्प उवाच निर्दोषं दोषवन्तं वा न त्वां मृत्यो ब्रवीम्यहम्। त्वयाहं चोदित इति ब्रवीम्येतावदेव तु॥ यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते। दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम्॥ निर्मोक्षस्त्वस्य दोषस्य मया कार्या यथा तथा। मृत्योरपि न दोषः स्यादिति मेऽत्र प्रयोजनम्॥ भीष्म उवाच सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम्। नानागसं मां पाशेन संतापयितुमर्हसि॥ लुब्धक उवाच मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम। नैव तावददोषत्वं भवति त्वयि पन्नग॥ मृत्युस्त्वं चैव हेतुर्हि बालस्यास्य विनाशने। उभयं कारणं मन्ये न कारणमकारणम्॥ धिमृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम्। त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम्॥ मृत्युरुवाच विवशौ कालवशगावावां निर्दिष्टकारिणौ। नावां दोषेण गन्तव्यौ यदि सम्यक् प्रपश्यसि॥ लुब्धक उवाच युवामुभौ कालवशौ यदि मे मृत्युपन्नगौ। हर्षक्रोधौ यथा स्यातामेतदिच्छामि वेदितुम्॥ मृत्युरुवाच या काचिदेव चेष्टा स्यात् सर्वा कालप्रचोदिता। पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः॥ तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ। नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित्॥ भीष्म उवाच अथोपगम्य कालस्तु तस्मिन् धर्मार्थसंशये। अब्रवीत् पन्नगं मृत्यु लुब्धं चार्जुनकं तथा॥ काल उवाच न ह्यहं नाप्ययं मृत्यु यं लुब्धक पन्नगः। किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः॥ अकरोद् यदयं कर्म तन्नोऽर्जुनक चोदकम्। विनाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा॥ यदनेन कृतं कर्म तेनायं निधनं गतः। विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्॥ कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः। कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम्॥ यथा मृत्पिण्डतः कर्ता कुरुते यद् यदिच्छति। एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥ यथाच्छायातयौ नित्यं सुसम्बद्धौ निरन्तरम्। तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः॥ एवं नाहं न वै मृत्यु सर्पो न तथा भवान्। न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम्॥ तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप। स्वकर्मप्रत्ययाँल्लोकान् मत्वाऽर्जुनकमब्रवीत्॥ गौतमी उवाच नैव कालो न भुजगो न मृत्युरिह कारणम्। स्वकर्मभिरयं बालः कालेन निधनं गतः॥ मया च तत् कृतं कर्म येनायं मे मृतः सुतः। यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम्॥ भीष्म उवाच ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः। अभूद् विशोकोऽर्जुनको विशोका चैव गौतमी॥ एतच्छुत्वा शमं गच्छ मा भूः शोकपरो नृप। स्वकर्मप्रत्ययाँल्लोकान् सर्वे गच्छन्ति वै नृप॥ नैव त्वया कृतं कर्म नापि दुर्योधनेन वै। कालेनैतत् कृतं विद्धि निहता येन पार्थिवाः॥ वैशम्पायन उवाच इत्येतद् वचनं श्रुत्वा बभूव विगतज्वरः। युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित्॥ अवश्यं कथनीयं मे तवैतन्नरपुङ्गव। यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप॥ भृगूणां क्षत्रिया याज्या नित्यमेतज्जनाधिप। ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना॥ क्षत्रियाश्च भृगून् सर्वान् वधिष्यन्ति नराधिप। आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः॥ तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः। उर्वो नाम महातेजा ज्वलनार्कसमद्युतिः॥ स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति। महीं सपर्वतवनां यः करिष्यति भस्मसात्॥ कंचित् कालं तु वह्निं च स एव शमयिष्यति। समुद्रे वडवावको प्रक्षिप्य मुनिसत्तमः॥ पुत्रं तस्य महाराज ऋचीकं भृगुनन्दनम्। साक्षात् कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ।॥ क्षत्रियाणामभावाय दैवयुक्तेन हेतुना। स तु तं प्रतिगृह्मैव पुत्रे संक्रामयिष्यति॥ जमदग्नौ महाभागे तपसा भावितात्मनि। स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति॥ कुलात् तु तव धर्मात्मन् कन्यां सोऽधिगमिष्यति। उद्भावनार्थं भवतो वंशस्य नृपसत्तम॥ गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः। ब्राह्मणं क्षत्रधर्माणं पुत्रमुत्पादयिष्यति॥ क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा। विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम्॥ तपसा महता युक्तं प्रदास्यति महाद्युते। स्त्रियौ त कारणं तत्र परिवर्ते भविष्यतः॥ पितामहनियोगाद् वै नान्यथैतद् भविष्यति। तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति॥ भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम्। भीष्म उवाच कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः॥ श्रुत्वा हृष्टोऽभवद् राजा वाक्यं चेदमुवाच ह। पुनरेव नराधिपम्। वरार्थं चोदयामास तमुवाच स पार्थिवः॥ बाढमेवं करिष्यामि कामं त्वत्तो महामुने। च्यवनस्तु महातेजाः ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत्॥ एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः। अभ्यनुज्ञाय नृपति तीर्थयात्रा ययौ तदा॥ एतत् ते कथितं सर्वमशेषेण मया नृप। भृगूणां कुशिकानां च अभिसम्बन्धकारणम्॥ यथोक्तमृषिणा चापि तदा तदभवन्नृप। जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव हि॥ युधिष्ठिर उवाच भवानेतादृशो लोके वेदवेदाङ्गपारगः। ब्रूहि किं कुर्वतः कर्म भवेद् गतिरनुत्तमा॥ सर्प उवाच पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत। अहिंसानिरतः स्वर्ग गच्छेदिति मतिर्मम॥ युधिष्ठिर उवाच दानाद् वा सर्प सत्याद् वा किमतो गुरु दृश्यते। अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम्॥ सर्प उवाच दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च। एषां कार्यगरीयस्त्वाद् दृश्यते गुरुलाघवम्॥ कस्माच्चिद् दानयोगाद्धि सत्यमेव विशिष्यते। सत्यवाक्याच्च राजेन्द्र किंचिद् दानं विशिष्यते॥ एवमेव महेष्वास प्रियवाक्यान्महीपते। अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते॥ एवमेतद् भवेद् राजन् कार्यापेक्षमनन्तरम्। यदभिप्रेतमन्यत् ते ब्रूहि यावद् ब्रवीम्यहम्॥ युधिष्ठिर उवाच कथं स्वर्गे गति: सर्प कर्मणां च फलंध्रुवम्। अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे॥ सर्प उवाच तिगे वै गतयो राजन् परिदृष्टाः स्वकर्मभिः। मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत् त्रिधा॥ तत्र वै मानुषाल्लोकाद् दानादिभिरतन्द्रितः। अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते॥ विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्। तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते॥ कामक्रोधसमायुक्तो हिंसालोभसमन्वितः। मनुष्यत्वात् परिभ्रष्टस्तिर्यग्योनौ प्रसूयते॥ तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते। गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते॥ सोऽयमेता गतीस्तात जन्तुश्चरति कार्यवान्। नित्ये महति चात्मानमवस्थापयते द्विजः॥ जातो जातश्च बलवद् भुङ्क्ते चात्मा स देहवान्। फलार्थस्तात निष्पृक्तः प्रजापालनभावनः॥ युधिष्ठिर उवाच शब्दे स्पर्श च रूपे च तथैव रसगन्धयोः। तस्याधिष्ठानमव्यचो ब्रूहि सर्प यथातथम्॥ किं न गृहणाति विषयान् युगपच्च महामते। एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम।॥ सर्प उवाच यदात्मद्रव्यमायुष्मन् देहसंश्रयणान्वितम्। करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि॥ ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ। तस्य भोगाधिकरणे करणानि निबोध मे॥ मनसा तात पर्येति क्रमशो विषयानिमान्। विषयायतनस्थो हि भूतात्मा क्षेत्रमास्थितः॥ तत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते। तस्माद् युगपदत्रास्य ग्रहणं नोपपद्यते॥ स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः। बुद्धिं द्रव्येषु सृजति विविधेषु परावराम्॥ वुद्धेश्त्तरकाला च वेदना दृश्यते बुधैः। एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः॥ युधिष्ठिर उवाच मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्। एतदध्यात्मविदुषां परं कार्यं विधीयते॥ सर्प उवाच बुद्धिरात्मानुगा तात उत्पातेन विधीयते। तदाश्रिता हि संज्ञैषा बुद्धिस्तस्यैषिणी भवेत्॥ बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि। बुद्धेर्गुणविधानेन मनस्तहगुणवद् भवेत्॥ एतद् विशेषणं तात मनोबुद्ध्योर्यदन्तरम्। त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान्॥ युधिष्ठिर उवाच अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव। विदितं वेदितव्यं ते कस्मात् समनुपृच्छसि॥ सर्वज्ञं त्वां कथं मोह आविशत् स्वर्गवासिनम्। एवमद्भुतकर्माणमिति मे संशयो महान्॥ सर्प उवाच सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्। वर्तमानः सुखे सर्वो मुह्यतीति मतिर्मम॥ सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर। पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम्॥ कृतं कार्य महाराज त्वया मम परंतप। क्षीण: शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना।। अहं हि दिवि दिव्येन विमानेन चरन् पुरा। अभिमानेन मत्तः सन् कंचिन्नान्यमचिन्तयम्॥ ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसपन्नगाः। करान् मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः॥ चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते। तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम॥ ब्रह्मर्षीणां सतरं हि उवाह शिबिकां मम। स मामपनयो राजन् भ्रंशयामास वै श्रियः॥ तत्र ह्यगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः। अगस्तयेन ततोऽस्म्युक्तः सर्पस्त्वं च भवेति ह॥ ततस्तस्माद् विमानावयात् प्रच्युतश्च्युतलक्षणः। प्रपतन् बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम्। अन्याचं तमहं विप्रं शापस्यान्तो भवेदिति॥ सर्प उवाच प्रमादात् सम्प्रमूढस्य भगवन् क्षन्तुमर्हसि। ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः॥ युधिष्ठिरोधर्मराजः शापात् त्वां मोक्षयिष्यति। अभिमानस्य घोरस्य पापस्य च नराधिप॥ फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि। ततो मे विस्मयो जातस्तद् दृष्ट्वा तपसो बलम्॥ ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम्। सत्यं दमस्तपो दानाहिंसाधर्मनित्यता।॥ साधकानि सदा पुंसां न जातिर्न कुलं नृप। अरिष्ट एष भ्राता भीमसेनो महाबलः। स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः॥ वैशम्पायन उवाच इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः। दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह॥ युधिष्ठिरोऽपिधर्मात्मा भ्रात्रा भीमेन संगतः। धौम्येन सहितः श्रीमानाश्रमं पुनरागमत्॥ ते ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम्। कथयामास तत् सर्वधर्मराजो युधिष्ठिरः॥ तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातश्चास्य ते त्रयः। आसन् सुव्रीडिता राजन् द्रौपदी च यशस्विनी॥ ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया। मैवमित्यब्रुवन् भीमं गर्हयन्तोऽस्य साहसम्॥ पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम्। हर्षमाहारयांचक्रुर्विजह्वश्च मुदा युताः॥ संजय उवाच समं व्यूढेष्वनीकेषु भूयिष्ठेष्वनिवर्तिनः। ब्रह्मलोकपराः सर्वे समपद्यन्त भारत॥ न ह्यनीकमनीकेन समसज्जत संकुले। रथा न रथिभिः सार्ध पादाता न पदातिभिः॥ अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः। उन्मत्तवन्महाराज युध्यन्ते तत्र भारत॥ महान् व्यतिकरो रौद्रः सेनयोः समपद्यता नरनागगणेष्वेव विकीर्णेषु च सर्वशः॥ क्षये तस्मिन् महारौद्रे निर्विशेषमजायत। ततः शल्यः कृपश्चैव चित्रसेनश्च भारत॥ दुःशासनो विकर्णश्च रथानास्थाय भास्वरान्। पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन्॥ सा वध्यमाना समरे पाण्डुसेना महात्मभिः। भ्राम्यते बहुधा राजन् मारुतेनेव नौर्जले॥ यता हि शैशिरः कालो गवां मर्माणि कृन्तति। तथा पाण्डुसुतानां वै भीष्मो मर्माणि कृन्तति॥ तथैव तव सैन्यस्य पार्थेन च महात्मना। नवमेघप्रतीकाशा: पातिता बहुधा गजाः॥ मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः। इषुभिस्ताङ्यमानाश्च नाराचैश्च सहस्रशः॥ पेतुरार्तस्वरं घोरं कृत्वा तत्र महागजाः। आनद्धाभरणैः कार्येनिहतानां महात्मनाम्॥ छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः। तस्मिन्नेव महाराज महावीरवरक्षये॥ भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये। ते पराक्रान्तमालोक्य राजन् युधि पितामहम्॥ अभ्यवर्तन्त ते पुत्राः सर्वे सैन्यपुरस्कृताः। इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम्॥ पाण्डवानभ्यवर्तन्त तस्मिन् वीरवरक्षये। पाण्डवाऽपि महाराज स्मरन्तो विविधान् बहून्॥ क्लेशान् कृतान् सपुत्रेण त्वया पूर्वं नराधिप। भय त्यक्त्वा रणे शूरा ब्रह्मलोकाय तत्पराः॥ तावकांस्तव पुत्रांश्च योधयन्ति प्रहृष्टवत्। सेनापतिस्तु समरे प्राह सेनां महारथः॥ अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह। सेनापतिवचः श्रुत्वा समोकाः सृञ्जयाश्च ते॥ अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः। वध्यमानस्ततो राजन् पिता शान्तनवस्तव॥ अमर्षवशमापन्नो योधयामास सृञ्जयान्। तस्य कीर्तिमतस्तात पुरा रामेण धीमता॥ सम्प्रदत्तास्त्रशिक्षा वै परानीकविनाशनी। स ता शिक्षामधिष्ठाय कुर्वन् परबलक्षयम्॥ अहन्यहनि पार्थानां वृद्धः कुरुपितामहः। भीष्मो दश सहस्राणि जघान परवीरहा।॥ तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ। भीष्मेणैकेन मत्स्येषु पञ्चालेषु च संयुगे॥ गजाश्वमिमितं हत्वा हताः सप्त महारथाः। हत्वा पञ्च सहस्राणि रथानां प्रपितामहः॥ नराणां च महायुद्धे सहस्राणि चतुर्दशः। दन्तिनां च सहस्राणि हयानामयुतं पुनः॥ शिक्षाबलेन नहितं पित्रा तव विशाम्पते। ततः सर्वमहीपनां क्षपयित्वा वरूथिनीम्॥ विराटस्य प्रियो भ्राता शतानीको निपातितः। शतानीकं च समरे हत्वा भीष्मः प्रतापवान्॥ सहस्राणि महाराज राज्ञा भल्लैरपातयत्। उद्विग्नाः समरे योधा विक्रोशन्ति धनंजयम्॥ ये च केचन पार्थानामभियाता धनंजयम्। राजानो भीष्ममासाद्य गतास्ते यमसादनम्॥ एवं दश दिशो भीष्मः शरजालैः समन्ततः। अतीत्य सेनां पार्थानामवतस्थे चमूमुखे॥ स कृत्वा सुमहत् कर्म तस्मिन् वै दशमेऽहनि। सेनयोरन्तरे तिष्ठन् प्रगृहीतशरासनः॥ न चैनं पार्थिवाः केचिच्छक्ता राजन् निरीक्षितुम्। मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि॥ यथा दैत्यचमूं शक्तस्तापयामास संयुगे। तथा भीष्मः पाण्डवेयास्तापयामास भारत॥ तथा चैनं पराक्रान्तमालोक्य मधुसूदनः। उवाच देवकीपुत्रः प्रीयमाणो धनंजयम्॥ एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः। संनिहत्य बलादेन विजयस्ते भविष्यति॥ बलात् संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः। न हि भीष्मशरानन्यः सोढुमुत्सहते विभो॥ ततस्तस्मिन् क्षणे राजंश्चोदितो वानरध्वजः। सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः॥ स चापि कुरुमुख्यानमृषभः पाण्डवेरितान्।। शरव्रातैः शरव्रातान् बहुधा विदुधाव तान्॥ ततः पञ्चालराजश्च धृष्टकेतुश्च वीर्यवान्। पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः॥ यमौ च चेकितानश्च केकया: पञ्च चैव ह। सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः॥ द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान्। सुशर्मा च विराटश्च पाण्डवेया महाबलाः॥ एते चान्ये च बहवः पीडिता भीष्मसायकैः। समुद्धृताः फाल्गुनेन निमग्नाः शोकसागरे॥ ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्। भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना॥ ततोऽस्यानुचरान् हत्वा सर्वान् रणविभागवित्। भीष्ममेवाभिदुद्राव बीभत्सुम्पराजितः॥ सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः। विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ॥ दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना। अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः॥ दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः। ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः॥ बहुधा भीष्ममानछुर्मार्गणैः क्षतमार्गणैः। विधूय तान् बाणगणान् ये मुक्ताः पार्थिवोत्तमैः॥ पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम्। चक्रे शरविघातं चक्रीडन्निव पितामहः॥ नाभिसंधत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहः। स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाशिखण्डिने॥ जगान द्रुपदानीके रथान् सप्त महारथः। तत: किलकिलाशब्दः क्षणेन समभूत् तदा॥ मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम्। ते नराश्वरथव्रातैर्मार्गणैश्च परंतप॥ तमेकं छादयामासुर्मेघा इव दिवाकरम्। भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून्॥ ततस्तम्य च तेषां च युद्धे देवासुरोपमे। किरीटीभीष्ममागच्छत् पुरस्कृत्य शिखण्डिनम्॥ धृतराष्ट्र उवाच केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय। उदग्रमनसः के वा के वा दीना विचेतसः॥ के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने। मामकाः पाण्डवेया वा तन्ममाचक्ष्व संजय॥ कस्य सेनासमुदये गन्धमाल्यसमुद्भवः। वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम्॥ संजय उवाच व्यूढानां उभयोः सेनयोस्तत्र योधा जहषिरे तदा। स्रजः समाः सुगन्धानामुभयत्र समुद्भवः॥ संहतानामनीकानां भरतर्षभ। संसर्गात् समुदीर्णानां विमर्दः सुमहानभूत्॥ वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः। शूराणां रणशूराणां गर्जतामितरेतरम्। उभयोः सेनयो राजन् महान् व्यतिकरोऽभवत्॥ अन्योन्यं वीक्ष्यमाणानां योधानां भरतर्षभ। कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम्॥ वैशम्पायन उवाच एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्। धर्मरजमनुप्राप्य ययौ प्राची दिशं प्रति॥ महता बलचक्रेण परराष्ट्रावमर्दिना। हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान्॥ वृतो भरतशार्दूलो द्विषच्छोकविवर्द्धनः। स गत्वा नरशार्दूल: पञ्चालानां पुरं महत्॥ पञ्चालान् विविधेपायैः सान्त्वयामास पाण्डवः। ततः स गण्डकाञ्छूरो विदेहान् भरतर्षभः॥ विजित्याल्पेन कालेन दशार्णानजयत् प्रभुः। तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम्। कृतवान् भीमसेनेन महद् युद्धं निरायुधम्॥ भीमसेनस्तु तद् दृष्ट्वा तस्य कर्म महात्मनः। अधिसेनापतिं चक्रे सुधर्माणं महाबलम्॥ ततः प्राची दिशं भीमो ययौ भीमपराक्रमः। सैन्येन महता राजन् कम्पयन्निव मेदिनीम्॥ सोऽश्वमेधेश्वरं राजन् रोचमानं सहानुगम्। जिगाय समरे वीरो बलेन बलिनां वरः॥ स तं निर्जित्य कौन्तेयो नातितीव्रण कर्मणा॥ पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दन॥ ततो दक्षिणमागम्य पुलिन्दनगरं महत्। सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्॥ ततस्तु धर्मराजस्य शासनाद् भरतर्षभः। शिशुपालं महावीर्यमभ्यगाज्जनमेजय॥ चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम्। उपनिष्क्रम्य नगरात् प्रत्यगृहणात् परंतप॥ तौ समेत्य महाराज कुरुचेदिवृषौ तदा। उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम्॥ ततो निवेद्य तद् राष्ट्र चेदिराजो विशाम्पते। उवाच भीमं प्रहसन् किमिदं कुरुषेऽनघ॥ तस्य भीमस्तदाऽचख्यौ धर्मराजचिकीर्षितम्। स च तं प्रतिगृह्येव तथा चक्रे नराधिपः॥ ततो भीमस्तत्र राजन्नुषित्वा त्रिदश क्षपाः। सत्कृत: शिशुपालेन ययौ सबलवाहनः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वती व्यासं ततो जयमुदीरयेत्॥ संजय उवाच ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः। उपास्तमनवेलायां शिविराभ्याशमागताः॥ विमुच्य वाहांस्त्वरिता भीता समभवंस्तदा। गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते॥ सेनानिवेशमभितो नातिदूरमवस्थिताः। निकृत्ता निशितैः शस्त्रैः समन्तात् क्षतविक्षताः॥ दीर्घमुष्णं च निःश्वस्य पाण्डवानेव चिन्तयतन्। श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्॥ अनुसारभयाद् भीताः प्राङ्मुखाः प्राद्रवन् पुनः। ते मुहूर्तात् ततो गत्वा श्रान्तवाहाः पिपासिताः॥ नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः। राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः॥ धृतराष्ट्र उवाच अश्रद्धेयमिदं कर्म कृतं भीमेन संजय। यत् स नागायुतप्राणः पुत्रो मम निपातितः॥ अवध्यः सर्वभूतानां वज्रसंहननो युवा। पाण्डवैः समरे पुत्रो निहतो मम संजय॥ न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः। यत् समेत्य रणे पाथैः पुत्रो मम निपातितः॥ अद्रिसारमयं नूनं हृदयं मम संजय। हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा॥ कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति। न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे॥ कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय। प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्॥ आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च संजय। कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत्॥ कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि संजय। येन पुत्रशतं पूर्णमेकेन निहतं मम॥ कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः। अकुर्वता वचस्तेन मम पुत्रेण संजय॥ अधर्मेण हते तात पुत्रे दुर्योधने मम। कृतवर्मा कृपो द्रौणिः किमकुर्वत संजय॥ संजय उवाच गत्वा तु तावका राजन् नातिदूरमवस्थिताः। अपश्यन्त वनं घोरं नानाद्रुमलतावृतम्॥ ते मुहूर्तं तु विश्रम्य लब्धतोयैहयोत्तमैः। सूर्यास्तमनवेलायां समासेदुर्महद् वनम्॥ नानामृगगणैर्जुष्टं नानापक्षिगणावृतम्। नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्॥ नानातोयैः समाकीर्णं नानापुष्पोपशोभितम्। पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम्॥ प्रविश्य तद् वनं घोरं वीक्षमाणाः समन्ततः। शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस्ततः॥ उपेत्य तु तदा राजन् न्यग्रोधं ते महारथाः। ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम्॥ तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः। उपस्पृश्य यथान्यायं संध्यामन्वासत प्रभो॥ ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे। सर्वस्य जगतो धात्री शर्वरी समपद्यत॥ ग्रहनक्षत्रताराभिः सम्पूर्णाभिरलंकृतम्। नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः॥ इच्छया ते प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः॥ रात्रिंचराणां सत्त्वानां निर्घोषोऽभूत् सुदारुणः। क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी॥ तस्मिन् रात्रिमुखे घोरे दुःखशोकसमन्विताः। कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम्॥ तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः। तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्॥ निद्रया च परीताङ्गा निषेदुर्धरणीतले। श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः॥ ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ। सुखोचितावदुःखार्ही निषण्णौ धरणीतले॥ तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ। महार्हशयनोपेतौ भूमावेव ह्यनाथवत्॥ क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत। न वै स्म स जगामाथ निद्रां सर्प इव श्वसन्॥ न लेभे स तु निद्रां वै दह्यमानो हि मन्युना। वीक्षाञ्चक्रे महाबाहुस्तद् वनं घोरदर्शनम्॥ वीक्षमाणो वनोद्देशं नानसत्त्वैर्निषेवितम्। अपश्यत महाबाहुर्यग्रोधं वायसैर्युतम्॥ तत्र काकसहस्राणि तां निशां पर्यणामयन्। सुखं स्वपन्ति कौरव्य पृथक् पृथगुपाश्रयाः॥ सुप्तेषु तेषु काकेषु विश्रव्येषु समन्ततः। सोऽपश्यत् सहसा यान्तमुलूकं घोरदर्शनम्॥ महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्। सुदीर्घघोणानखरं सुपर्णमिव वेगितम्॥ सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः। न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत॥ संनिपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः। सुप्ताञ्जधान सुबहून् वायसान् वायसान्तकः॥ केषांचिदच्छिनत् पक्षाशिरांसि च चकर्त ह। चरणांश्चैव केषांचिद् बभञ्ज चरणायुधः॥ क्षणेनाहन् स बलवान् येऽस्य दृष्टिपथे स्थिताः। तेषां शरीरावयवैः शरीरैश्च विशाम्पते॥ न्यग्रोधमण्डलं सर्वं संछन्नं सर्वतोऽभवत्। तांस्तु हत्वा ततः काकान् कौशिको मुदितोऽभवत्।।४३ प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः। तद् दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि॥ तद्भावकृतसंकल्पो द्रोणिरेकोऽन्वचिन्तयत्। उपदेशः कृतोऽनेन पक्षिणा मम संयुगे॥ शत्रूणां क्षपणे युक्तः प्राप्तः कालश्च मे मतः। नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः॥ बलवन्तः कृतोत्साहाः प्राप्तलक्ष्याः प्रहारिणः। राज्ञः सकाशात् तेषां तु प्रतिज्ञातो वधो मया॥ पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम्। न्यायतो युध्यमानस्य प्राणत्यागो न संशयः॥ छद्मना च भवेत् सिद्धिः शत्रूणां च क्षयो महान्। तत्र संशयितादाद् योऽर्थो निःसंशयो भवेत्॥ तं जना बहुः मन्यन्ते ये च शास्त्रविशारदाः। यचाप्यत्र भवेद् वाच्यं गर्हितं लोकनिन्दितम्॥ कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता। निन्दितानि च सर्वाणि कुत्सितानि पदे पदे॥ सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः। अस्मिन्नर्थे पुरा गीता श्रूयन्ते धर्मचिन्तकैः॥ श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः। परिश्रान्ते विदीर्णे वा भुञ्जाने वापि शत्रुभिः॥ प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम्। निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्॥ भिन्नयोधं बलं यच्च द्विधा युक्तं च यद् भवेत्। इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे॥ पाण्डूनां सह पञ्चालैोणपुत्रः प्रतापवान्। स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः॥ सुप्तौ प्राबोधयत् तौ तु मातुलं भोजमेव च। तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबलौ॥ नोत्तरं प्रतिपद्येतां तत्र युक्तं ह्रिया वृतौ। स मुहूर्तमिव ध्यात्वा बाष्यविह्वलमब्रवीत्॥ हतो दुर्योधनो राजा एकवीरो महाबलः। यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह॥ एकाकी बहुभिः क्षुदैराहवे शुद्धविक्रमः। पातितो भीमसेनेन एकादशचमूपतिः॥ वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम्। मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता॥ विनर्दन्ति च पञ्चाला: श्वेलन्ति च हसन्ति च। धमन्ति शङ्खाशतशो हृष्टा जन्ति च दुन्दुभीन्॥ वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः। अनिलेनेरितो घोरो दिशः पूरयतीव ह॥ अश्वानां हेषमाणानां गजानां चैव बुंहताम्। सिंहनादश्च शूराणां श्रूयते सुमहानयम्॥ दिशं प्राची समाश्रित्य हृष्टानां गच्छतां भृशम्। रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः॥ पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्। वयमेव त्रयः शिष्टा अस्मिन् महति वैशसे॥ केचिन्नागशतप्राणाः केचित् सर्वास्त्रकोविदाः। निहताः पाण्डवेयैस्ते मन्ये कालस्य पर्ययम्॥ एवमेतेन भाव्यं हि नूनं कार्वेण तत्त्वतः। यथा ह्यस्येदृशी निष्ठा कृतकार्येऽपि दुष्करे॥ भवेतास्तु यदि प्रज्ञा न मोहादपनीयते। व्यापन्नेऽस्मिन् महत्यर्थे यन्नः श्रेयस्तदुच्यताम्॥ वैशम्पायन उवाच स्वर्गतः स तु राजेन्द्रो निवसन् देववेश्मनि। पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा॥ देवलोकं ब्रह्मलोकं संचरन् पुण्यकृद् वशी। अवसत् पृथिवीपालो दीर्घकालमिति श्रुतिः॥ स कदाचिनृपश्रेष्ठो ययातिः शक्रमागमत्। कथान्ते तत्र शक्रेण स पृष्टः पृथिवीपतिः।३॥ शक्र उवाच यदा स पूरुस्तव रूपेण राजन् जरां गृहीत्वा प्रचचार भूमौ। तदा च राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम्॥ ययातिरुवाच गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव। मध्य पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव॥ स्तथा तितिक्षुरतितिक्षोर्विशिष्टः। अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः॥ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति॥ नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत्। ययास्य वाचा पर उद्विजेत न तां वदेदुषती पापलोक्याम्॥ अरुन्तुदं परुषं तीक्ष्णवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वहन्तम्॥ सद्भिः पुरस्तादभिपूजित: स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात्। सदासतामतिवादांस्तितिक्षेत् सतां वृत्तं चाददीतार्यवृत्तः॥ वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेषु॥ न हीदृशं संवननं त्रिषु लोकेषु विद्यते। दया मैत्री च भूतेषु दानं च मधुरा च वाक्॥ तस्मात् सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्। पूज्यान् सम्पूजयेद् दद्यान्न च याचेत् कदाचन॥ संजय उवाच राजन् शतसहस्राणि तत्र तत्र पदातिनाम्। निर्मर्यादं प्रयुद्धानि तत् ते वक्ष्यामि भारत॥ न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम्। न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः॥ न मातुलं च स्वस्रीयो न सखायं सखा तथा। आविष्टा इव युद्धयन्ते पाण्डवाः कुरुभिः सह॥ स्थानीकं नरव्याघ्राः केचिदभ्यपतन रथैः। अभज्यन्त युगैरेव युगानि भरतर्षभ॥ रथेषाश्च रथेषाभिः कूबरा रथकूबरैः। संगतैः सहिताः केचित् परस्परजिघांसवः॥ न शेकुश्चलितुं केचित् संनिपत्य स्था रथैः। प्रभिन्नास्तु महाकायः संनिपत्य गजा गजैः॥ बहुधादारयन् क्रुद्धा विषाणैरितरेतरम्। सतोरणपताकैश वारणा वरवारणैः॥ अभिसृत्य महाराज वेगवद्भिर्महागजैः। दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः॥ अभिनीताश्च शिक्षाभिस्तोत्रांकुशसमाहताः। अप्रभिन्नाः प्रभिन्नानां सम्मुखाभिमुखा ययुः॥ प्रभिन्नैरपि संसक्ताः केचित् तत्र महागजाः। क्रौञ्चवन्निनदं कृत्वा दुर्दुवुः सर्वतो दिशम्॥ सम्यक् प्रणीता नागाश्च प्रभिन्नकरटामुखाः। ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः॥ प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः। प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान् रवान्।॥ गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः। ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः॥ गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः। आयसैः परिपैश्चैव निस्त्रिंशैविमलैः शितैः॥ प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः। व्यदृश्यन्त महाराज परस्परजिघांसवः॥ राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः। प्रत्यदृश्यन्त शूराणामन्योन्मभिधावताम्॥ अवक्षिप्तावधूतानामसीनां वीरबाहुभिः। संजज्ञे तुमुलः शब्दः पततां परमर्मसु॥ गदामुसलरुग्णानां भिन्नानां च वरासिभिः। दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः॥ तत्र तत्र नरौघाणां क्रोशतामितरेतरम्। शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत॥ हयैरपि हयारोहाश्चामरापीडधारिभिः। हंसैरिव महावेगैरन्योन्यमभिविद्रुताः॥ तैविमुक्ता महाप्रासा जाम्बूनदविभूषणाः। आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः॥ अश्वैरच्यजवैः केचिदाप्लुत्य महतो स्थान्। शिरांस्याददिरे वीरा रथिनामश्वसादिनः॥ बहूनपि हयारोहान् भल्लैः संनतपर्वभिः। रथी जघान सम्प्राप्य बाणगोचरमागतान्॥ नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान् गजाः। पादैरेव विमृद्नन्ति मत्ताः कनकभूषणाः॥ पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः। प्रासैर्विनिहताः केचिद् विनेदुः परमातुराः॥ साश्वारोहान् हयान् कांश्चिदुन्मथ्य वरवारणाः। सहसा चिक्षिपुस्तत्र संकुले भैरवे सति॥ साश्वारोहान् विषाणाप्रैक्षिप्य तुरगान् गजाः। रथौघानभिमृद्नन्तः सध्वजानभिचक्रमुः॥ पुंस्त्वादतिमदत्वाच्च केचित् तत्र महागजाः। साश्वारोहान् हयाञ्जघ्नुः करैः सचरणैस्तथा॥ अश्वारोहैश्च समरे हस्तिसादिभिरेव च। प्रतिमानेषु गात्रेषु पार्श्वेष्वभि च वारणान्। आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः॥ नराश्वकायान् निर्भिद्य लौहानि कवचानि च। निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः॥ महोल्काप्रतिमा घोरास्तत्र तत्र विशाम्पते। द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि॥ विकोशैविमलैः खङ्गैरभिजग्मुः परान् रणे। अभिप्लुतमभिक्रुद्धमेकपाविदारितम्॥ विदर्शयन्तः सम्पेतुः खगचर्मपरश्वधैः। केचिदाक्षिप्य करिणः शाश्वानपि रथान् करैः॥ विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः। शङ्कुभिर्दारिताः केचित् सम्भिन्नाश्च परश्वधैः॥ हस्तिभिर्मुदिताः केचित् क्षुण्णाश्चान्ये तुरंगमैः। रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वधैः॥ व्याक्रोशन्त नरा राजंस्तत्र तत्र स्म बान्धवान्। पुत्रानन्ये पितृनन्ये भ्रातृ॑श्च सह बन्धुभिः॥ मातुलान् भागिनेयांश्च परानपि च संयुगे। विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत॥ बाहुभिश्चापरे छिन्नैः पार्थेषु च विदारिताः। क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः॥ तृषा परिगताः केचिदल्पसत्त्वा विशाम्पते। भूमौ निपतिताः संख्ये मृगयांचक्रिरे जलम्॥ रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत। व्यनिन्दन भृशमात्मानं तव पुत्रांश्च संगतान्॥ अपरे क्षत्रियाः शूराः कृतवैराः परस्परम्। नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष॥ तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम्। आदश्य दशनैश्चापि क्रोधात् सरदनच्छदम्॥ भृकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ति च परस्परम्। अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः॥ निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः। अन्ये च विस्थाः शूरा स्थमन्यस्य संयुगे।॥ प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः। अशोभन्त महाराज सपुष्पा इव किंशुकाः॥ सम्बभूवुरनीकेषु बहवो भैरवस्वनाः। वर्तमाने महाभीमे तस्मिन् वीरवरक्षये।॥ निजघान पिता पुत्रं पुत्रश्च पितरं रणे। स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः॥ सखा सखायं च तथा सम्बन्धी बान्धवं तथा। एवं युयुधिरे तत्र कुरवः पाण्डवैः सह॥ वर्तमाने तथा तस्मिन् निर्मर्यादे भयानके। भीष्ममासाद्य पार्थानां वाहिनी समकम्पत॥ केतुना पञ्चतारेण तालेन भरतर्षभ। राजतेन महाबाहुरुच्छ्रितेन महारथे। बभौ भीष्मस्तदा राजश्चन्द्रमा इव मेरुणा॥ धृतराष्ट्र उवाच मेरोरथोत्तरं पार्श्व पूर्वं चाचक्ष्व संजय। निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्॥ संजय उवाच दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे। उत्तराः कुरवो राजन् पुण्याः सिद्धनिषेविताः॥ तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः। पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च॥ सर्वकामफलास्तत्र केचिद् वृक्षा जनाधिप। अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप॥ ये क्षरन्ति सदा क्षीरं षड्रसं चामृतोपमम्। वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च॥ सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका। सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप। पुध्यकरिण्यः शुभास्तत्र सुखस्पर्शा मनोरमाः॥ देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः। शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः॥ मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः। तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम्॥ मिथुनं जायते काले समं तच्च प्रवर्धते। तुल्यरूपगुणोपेतं समवेषं तथैव च॥ एकैकमनुरक्तं च चक्रवाकसमं विभो। निरामयाश्च ते लोका नित्यं मुदितमानसाः॥ दश वर्षसहस्राणि दश वर्षशतानि च। जीवन्ति ते महाराज न चान्योन्यं जहत्युत॥ भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः। तान् निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति च॥ उत्तराः कुरवो राजन् व्याख्यातास्ते समासतः। मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम्॥ तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशाम्पते। भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः॥ कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः। दुमश्च योजनोत्सेधः सिद्धचारणसेवितः। तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः। स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः॥ चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः। चन्द्रशीतलगायश्च नृत्यगीतविशारदाः॥ दश वर्षसहस्राणि तत्रायुर्भरतर्षभ। कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः॥ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः॥ सर्वकामफलः पुण्यः सिद्धचारणसेवितः। तस्य नाम्ना समाख्यातो जम्बूद्वीप: सनातनः॥ योजनानां सहस्रं च शतं च भरतर्षभ। उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वरः॥ अरत्नीनां सहस्रं च शतानि दश पञ्च च। परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्॥ पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम्। मुञ्चन्ति च रसं राजेस्तस्मिन् रजतसंनिभम्॥ तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप। मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान् कुरून्।॥ तत्र तेषां मन:शान्तिन पिपासा जनाधिप। तस्मिन् फलरसे पीते न जरा बाधते च तान्॥ तत्र जाम्बूनदं नाम कनकं देवभूषणम्। इन्द्रगोपकसंकाशं जायते भास्वरं तु तत्॥ तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः। तथा माल्यवतः शृङ्गे दृश्यते हव्यवाट् सदा॥ नाम्ना संवर्तको नाम कालग्निर्भरतर्षभ। तथा माल्यवतः शृङ्गे पूर्वपूर्वानुगण्डिका॥ योजनानां सहस्राणि पञ्चषण्माल्यवानथ। महारजतसंकाशा जायन्ते तत्र मानवाः॥ ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः। तपस्तप्यन्ति ते तीव्र भवन्ति झूर्ध्वरेतसः। रक्षणार्थं तु भूतानां प्रविशन्ते दिवाकरम्॥ षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च। अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्॥ षष्टि वर्षसहस्राणि षष्टिमेव शतानि च। आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम्॥ सौतिरुवाच स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा। अभज्यत तरोः शाखां भग्नां चैकामधारयत्॥ तां भक्त्वा स महाशाखां स्मयमानो विलोकयन्। अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान्॥ ॥ ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्। तपोरतान्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥ हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः। नखैदूंढतरं वीरः संगृह्य गजकच्छपौ॥ स तद्विनाशसंत्रासादभिपत्य खगाधिपः। शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥ अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः। विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥ गुरुं भारं समासाद्यड्डीन एष विहंगमः। गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥ ततः शनैः पर्यपतत्पक्षैः शैलाप्रकम्पयन्। एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥ दयार्थं बालखिल्यानां न च स्थानमविन्दत। स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥ ददर्श कश्यपं तत्र पितरं तपसि स्थितम्। ददर्श तं पिता चापि दिव्यरूपं विहंगमम्॥ तेजोवीर्यबलोपेतं मनोमारुतरंहसम्। शैल,ङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥ अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्। महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥ अप्रधृष्यमजेयं च देवदानवराक्षसैः। भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥ लोकसंलोडनं घोरं कृतान्तसमदर्शनम्। तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा। विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्॥ कश्यप उवाच पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्। मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥ सौतिरुवाच ततः प्रसादयामास कश्यपः पुत्रकारणात्। वालखिल्यान्महाभागांतपसा हतकल्मषान्॥ कश्यप उवाच प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः। चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥ सौतिरुवाच एवमुक्ता भगवता मुनयस्ते समभ्ययुः। मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तंतपोऽर्थिनः॥ ततस्तेष्वपयातेषु पितरं विनतासुतः। शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्॥ भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्। वर्जितं मानुषैर्देशमाख्यातु भगवान्मम॥ ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम्। अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः॥ तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः! जवेनाभ्यपतत्तार्क्ष्य: सशाखागजकच्छपः॥ न तां वध्री परिणहेच्छतचर्मा महातनुम्। शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः॥ स ततः शतसाहस्रं योजनान्तरमागतः। कालेन नातिमहता गरुडः पतगेश्वरः॥ स तं गत्वा क्षणेनैव पर्वतं वचनापितुः। अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः॥ पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्। मुमोच पुष्पवर्षं च समागलितपादपः॥ शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः। मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्॥ शाखिनो बहवश्चापि शाखायाऽभिहतास्तया। काञ्चनैः कुसुमैर्भान्त विद्युत्त्वन्त इवाम्बुदाः॥ ते हेमविकचा भूमौ युताः पर्वतधातुभिः। व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः॥ ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः। भक्षयामास गरुडस्तावुभौ गजकच्छपौ॥ तावुभौ भक्षयित्वा तु स तायः कूर्मकुञ्जरौ। ततः पर्वतकूटाग्रादुत्पपात महाजवः॥ प्रावर्तन्ताथ देवानामुत्पाताभयशंसिनः। इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः॥ सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता। तथा वसूनां रुद्राणामादित्यानां च सर्वशः॥ साध्यानां मरुतां चैव ये चान्ये देवतागणाः। स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्॥ अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च। वदुर्वाताः सनिर्घाता: पेतुरुल्काः सहस्रशः॥ निरभ्रमेव चाकाशं प्रजगर्न महास्वनम्। देवानामपि यो देवः सोऽप्यवर्षत शोणितम्॥ मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि। उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु॥ रजांसि मुकुटान्येषामुत्थिानि व्यघर्षयन्। ततस्त्राससमुद्विग्नः सह देवैः शतऋतुः। उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥ इन्द्र उवाच किमर्थं भगवन्योरा उत्पाताः सहसोस्थिताः। न च शत्रु प्रपश्यामि युधि यो नः प्रधर्षयेत्॥ बृहस्पतिरुवाच तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो। तपसा बालखिल्यानां महर्षीणां महात्मनाम्॥ कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः। हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक्॥ समर्थो बलिना श्रेष्ठो हर्तुं सोमं विहंगमः। सर्वं संभवायाम्यस्मिन्नसाध्यमपि साधयेत्॥ सौतिरुवाच श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः। महावीर्यबल: पक्षी हर्तुं सोममिहोद्यतः॥ युष्मान्संबोधयाम्येष यया न स हरेबलात्। अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥ तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः। परिवार्यामृतं तस्थुर्वज्री चेन्द्रः प्रतापवान्॥ धारयन्तो विचित्राणि काञ्चनानि मनस्विनः। कवचानि महार्हाणि वैदूर्यविकृतानि च॥ चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च। विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥ शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमाः। सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥ चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्। शक्तीश्च विविधास्तीक्ष्णा: करवालांश्च निर्मलान्। स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः॥ तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः। भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥ अनुपमबलवीर्यतजेसो धृतमनसः परिरक्षणेऽमृतस्य। असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपु:प्रकाशिनः॥ इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्। विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे॥ वैशम्पायन उवाच मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः। मत्वा च दुस्तरं दैवमेतद् राजश्चकार ह॥ अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः। नाभ्यनन्दद् वचो भ्रातुर्वचनं चेदमब्रवीत्॥ विदुर उवाच नाभिनन्दे नृपते प्रैषमेतं मैवं कृथाः कुलनाशाद् बिभेमि। देतच्छङ्के द्यूतकृते नरेन्द्र॥ धृतराष्ट्र उवाच नेह क्षत्तः कलहस्तप्स्यते मां न चेद् दैवं प्रतिलोमं भविष्यत्। धाग तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रतम्॥ नारद उवाच कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम्। वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह॥ तैजसी सा सभा राजन् बभूव शतयोजना। विस्तारायामसम्पन्ना भूयसी चापि पाण्डव॥ अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी। नातिशीता च चात्युष्णा मनसश्च प्रहर्षिणी॥ न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्। न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत।।४। सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः। सारवच्च प्रभूतं च भक्ष्यं भोज्यमरिंदम॥ लेह्यं चोष्यं च पेयं च हृद्यं स्वादु मनोहरम्। पुण्डगन्धाः स्रजस्तस्य नित्यं कामफला दुमाः॥ रसवन्ति च तोयानि शीतान्युष्णानि चैव हि। तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः॥ यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते। ययातिनहुषः पूरुर्मान्धाता सोमको नृगः॥ त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः। अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः॥ प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः। वार्तो मरुत्तः कुशिकः सांकाश्यः सांकृतिव॒वः॥ चतुरश्वः सदश्वोर्मि: कार्तवीर्यश्च पार्थिवः। भरतः सुरथश्चैव सुनीथो निशद्दो नलः॥ दिवोदासश्च सुमना अम्बरीषो भगीरथः। व्यश्वः सदश्वो वध्यश्वः पृथुवेगः पृथुश्रवाः॥ पृषदश्वो वसुमनाः क्षुपश्च सुमहाबलः। रुषदुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी॥ आर्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः। औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः॥ अङ्गोऽरिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः। भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः॥ करन्धमो बाह्निक्श्च सुद्युम्नो बलवान् मधुः। ऐलो मरुत्तश्च तथा बलवान् पृथिवीपतिः॥ कपोतरोमा तृणकः सहदेवार्जुनौ तथा। व्यश्वः साश्वः कृशाश्वश्च शशाबिन्दुश्च पार्थिवः॥ राजा दशरथश्चैव ककुत्स्थोऽथ प्रवर्धनः। अलर्कः कक्षसेनश्च गयो गौराश्व एव च॥ जामदग्नयश्च रामश्च नाभागसगरौ तथा। भूरिद्युम्नो महाश्वश्च पृथाश्वो जनकस्तथा॥ राजा वैन्यो वारिसेनः पुरुजिज्जनमेजयः। ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा।॥ इन्द्रद्युम्नो भीमजानुलॊरपृष्ठोऽनघो लयः। पद्मोऽथ मुचुकन्दश्च भूरिद्युम्नः प्रसेनजित्॥ अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा। शतं मत्स्या नृपतयः शतं नीपाः शतं गयाः॥ धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः। शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम्॥ भीष्माणां द्वे शतेऽप्यत्र भीमानां तु तथा शतम्। शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः॥ पलाशानां शतं ज्ञेयं शतं काशकुशादयः। शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव॥ उशङ्गवः शतरथो देवराजो जयद्रथः। वृषदर्भश्च राजर्षिर्बुद्धिमान् सह मन्त्रिभिः॥ अथापरे सहस्राणि ये गताः शशबिन्दवः। इष्टवाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः॥ एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः। तस्यां सभायां राजेन्द्र वैवस्वतमुपासते॥ अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च। यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः॥ अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये। स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे॥ कालचक्रं च साक्षाच्च भगवान् हव्यवाहनः। नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः॥ कालस्य नयने युक्ता यमस्य पुरुषाश्च ये। तस्यां शिंशपपालाशास्तथा काशकुशादयः। उपासते धर्मराजं मूर्तिमन्तो जनाधिप॥ एते चान्ये च बहवः पितृराजसभासदः। न शक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा॥ असम्बाधा हि सा पार्थ रम्या कामगमा सभा। दीर्घकालं तपस्तत्वा निर्मिता विश्वकर्मणा॥ ज्वलन्ती भासमाना च तेजसा स्वेन भारत। तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः॥ शान्ताः संन्यासिनः शुद्धाः पूताः पुण्येन कर्मणा। सर्वे भास्वरदेहाश्च सर्वे च विरजोऽम्बराः॥ चित्राङ्गदाचित्रमाल्याः सर्वे ज्वलितकुण्डलाः। सुकृतैः कर्मभिः पुण्यैः पारिबहेच भूषिताः॥ गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः। वादित्रं नृत्यगीतं य हास्यं लास्यं च सर्वशः॥ पुणायश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः। दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः॥ शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम्। उपासते महात्मानं रूपयुक्ता मनस्विनः॥ ईदृशी सा सभा राजन् पितृराज्ञो महात्मनः। वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम्॥ अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः॥ श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव तामसी चेतितां शृणु॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः। प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥ अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः। दम्भाहंकारसंयुक्तः कामरागबलान्विताः॥ कर्शयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तः शरीरस्थं तान् विद्ध्यासुरनिश्चयान्॥ आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः। यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु।॥ आयुः सत्त्ववलारोग्यसुखप्रीतिविवर्धनाः। रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः।। कट्वाललवणात्युष्णतीक्ष्णरूक्षविदाहिनः। आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥ यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥ अफलाकाक्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मन: समाधाय स सात्त्विकः॥ अभिसंधाय तु फलं दम्भार्थमपि चैव यत्। इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥ विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्। श्रद्धाविरहितं यज्ञं तामसं परिचक्षते॥ देवदविजगुरुप्राज्ञपूजनं शौचमार्जवम्। ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्। स्वाध्यायाभ्यसनं चैव वारड्मयं तप उच्यते॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥ श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः। अफलार्काक्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥ सत्कारमानपूजार्थं तपो दम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥ मूढग्राहेणात्मनो यत् पीडया क्रियते तपः। परस्योत्सादनार्थं वा तत् तामसमुदाहृतम्॥ दातव्यमिति यद् दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम्॥ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः। दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम्॥ अदेशकाले यद् दानमपात्रेभ्यश्च दीयते। श्रऊसत्कृतमवज्ञातं तत् तामसमुदाहृतम्॥ ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥ तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः। प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥ तदित्यनभिसंधाय फलं यज्ञतप:क्रियाः। दानक्रियाश्च विविधा क्रियन्ते मोक्षकाक्षिभिः॥ सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥ यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते। कर्म चैव तदर्थीयं सदित्येवाभिधीयते॥ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्। असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह॥ भीष्म उवाच चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः। रासभारावसदृशं ररास च ननाद च॥ तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ। वैकृतं तस्य तौ दृष्ट्वा त्यागायाकुरुतां मतिम्॥ ततः सभार्यं नृपतिं सामात्यं सपुरोहितम्। चिन्तासम्मूढहृदयं वागुवाचाशरीरिणी॥ एष ते नृपतेः पुत्रः श्रीमाञ्जातो बलाधिकः। तस्मादस्मान्न भेतव्यमव्यगः पाहि वै शिशुम्॥ न च वै तस्य मृत्युर्वै न कालः प्रत्युपस्थितः। मृत्युहन्तास्य शस्त्रेण स चोत्पन्नो नराधिप।॥ संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः। पुत्रस्नेहाभिसंतप्ता जननी वाक्यमब्रवीत्॥ येनेदमीरितं वाक्यं ममैतं तनयं प्रति। प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः॥ याथातथ्येन भगवान् देवो वा यदि वेतरः। श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युभविष्यति॥ अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः। यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ॥ पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ। तृतीयमेतद् बालस्य ललाटस्थं तु लोचनम्॥ निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युभविष्यति। त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम्॥ पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन् दिदृक्षवः। तान् पूजयित्वा सम्प्राप्तान् यथार्ह स महीपतिः॥ एकैकस्य नृपस्याङ्के पुत्रमारोपयत् तदा। एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम्॥ शिशुरङ्कसमारूढो न तत् प्राप निदर्शनम्। एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ॥ ततश्चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ। यादवी यादवीं द्रष्टुं स्वसारं तौ पितुस्तदा॥ अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपं च ताम्। कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ।॥ साभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः। पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात् स्वयम्॥ न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ। पेततुस्तच्च नयनं न्यमज्जत ललाटजम्॥ तद् दृष्ट्वा व्यथिता जस्ता वरं कृष्णमयाचत। दद व मे वरं कृष्ण भयार्ताया महाभुज॥ त्वं वार्तानां समाश्वासो भीतानामभयप्रदः। एवमुक्तस्ततः कृष्णः सोऽब्रवीद् यदुनन्दनः॥ मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव। ददामि कं वरं च करवाणि पितृष्वसः॥ शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव। एवमुक्ता ततः कृष्णमब्रवीद् यदुनन्दनम्॥ शिशुपालस्यापराधान् क्षमेथास्त्वं महाबला मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो॥ श्रीकृष्ण उवाच अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः। पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः॥ भीष्म उवाच एवमेष नृपः पापः शिशुपालः सुमन्दधीः। त्वां समाह्वयते वीर गोविन्दवरदर्पितः॥ वैशम्पायन उवाच ततस्ते कौरवाः सर्वे विना भीमं च पाण्डवाः। वृत्तक्रीडाविहारास्तु प्रतस्थुर्गजसाह्वयम्॥ स्थैर्गजैस्तथा चाश्चर्यानैश्चान्यैरनेकशः। ब्रुवन्तो भीमसेनस्तु यातो ह्यग्रत एव नः॥ ततो दुर्योधनः पापस्तत्रापश्यन् वृकोदरम्। भ्रातृभिः सहितो हृष्टां नगरं प्रविवेश ह॥ युधिष्ठिरस्तु धर्मात्मा ह्यविदन् पापमात्मनि। स्वेनानुमानेन परं साधं समनुपश्यति॥ सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः। अभिवाद्याब्रवीत् कुन्तीमम्ब भीम इहागतः॥ क्व गतो भविता मातर्नेह पश्यामि तं शुभे। उद्यानानि वनं चैव विचितानि समन्ततः॥ तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम्। मन्यमानस्ततः सर्वे यातो नः पूर्वमेव सः॥ आगताः स्म महाभागे व्याकुलेनान्तरात्मना। इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु॥ कथयस्व महाबाहुं भीमसेनं यशस्विनि। न हि मे शुध्यते भावस्तं वीरं प्रति शोभने।॥ यतः प्रसुप्तं मन्येऽहं भीमं नेति हतस्तु सः। इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता॥ हा हेति कृत्वा सम्भ्रान्ता प्रत्युवाच युधिष्ठिरम्। न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति॥ शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह। इत्युक्त्वा तनयं ज्येष्ठं हृदयेन विदूयता॥ क्षत्तारमानाय्य तदा कुन्ती वचनमब्रवीत्। क्व गतो भगवन् क्षत्तर्भीमसेनो न दृश्यते॥ उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातभिः सह। तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह॥ न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः। क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः॥ निहन्यादपि तं वीरं जातमन्युः सुयोधनः। तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च॥ विदुर उवाच मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु। प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत् तव॥ दीर्घायुषस्तव सुता यथोवाच महामुनिः। आगमिष्यति ते पुत्रः प्रीति चोत्पादयिष्यति॥ तु वैशम्पायन उवाच एवमुक्त्वा ययौ विद्वान् विदुरः स्वं निवेशनम्। कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे॥ ततोऽष्टमे दिवसे प्रत्यबुध्यत पाण्डवः। तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली।॥ तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः। सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन्॥ यत् ते पीतो महाबाहो रसोऽयं वीर्यसम्भृतः। तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि॥ गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमै लैः। भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव॥ ततः स्नातो महाबाहुः शुचिः शुल्काम्बस्रजः। ततो नागस्य भवने कृतकौतुकमङ्गलः॥ ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः। भुक्तवान् परमान्नं च नागैर्दत्तं महाबलः॥ पूजितो भुजगैर्वीरं आशीभिश्चाभिनन्दितः। दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवः॥ उदतिष्ठत् प्रहृष्टात्मा नागलोकादरिंदमः। उत्क्षिप्तः स तु नागेन जलाज्जलरुहेक्षणः॥ तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः। ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः॥ तत उत्थाय कौन्तयो भीमसेनो महाबलः। आजगाम महाबाहुर्मातुरन्तिकमञ्जसा॥ ततोऽभिवाद्य जननी ज्येष्ठं भ्रातरमेव च। कनीयसः समानाय शिरःस्वरिविमर्दनः॥ तैश्चापि सम्परिष्वक्तः सह मात्रा नरर्षभैः। अन्योन्यगतसौहार्दाद् दिष्ट्या दिष्ट्येति चाब्रुवन्॥ ततस्तत् सर्वमाचष्ट दुर्योधनविचेष्टितम्। भ्रातृणां भीमसेनश्च महाबलपराक्रमः॥ नागलोके च यद् वृत्तं गुणदोषमशेषतः। तच्च सर्वमशेषेण कथयामास पाण्डवः॥ ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत्। तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन॥ एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः। भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत् तदा॥ सारथिं चास्य दयितमपहस्तेन जनिवान्। धर्मात्मा विदुरस्तेषां पार्थानां प्रददौ मतिम्॥ भोजने भीमसेन्स्य पुनः प्राक्षेपयद् विषम्। कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम्॥ वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया। तच्चापि भुक्त्वाजरयदविकारं वृकोदरः॥ विकारं न ह्यजनयत् सुतीक्ष्णमपि तद् विषम्। भीमसंहनने भीमे अजीर्यत वृकोदरे॥ एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः। अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्॥ पाण्डवाश्चापि तत् सर्वं प्रत्यजानन्नमर्षिताः। उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः॥ कुमारान् क्रीडमानांस्तान् दृष्ट्वा राजातिदुर्मदान्। गुरुं शिक्षार्थमन्विष्य गौतमं तान् न्यवेदयत्॥ शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम्। अधिजग्मुश्च कुरवो धनुर्वेदं कृपात् तु ते॥ जनमेजय उवाच पूर्वमेव यदा रामस्तस्मिन् युद्ध उपस्थिते। आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः॥ साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव। न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्॥ एवमुक्त्वा तदा रामो यातः क्षत्रनिबर्हणः। तस्य चागमनं भूयो ब्रह्मशंसितुमर्हसि॥ आख्याहि मे विस्तरशः कथं राम उपस्थितः। कथं च दृष्ट्वान् युद्धं कुशलो ह्यसि सत्तम॥ वैशम्पायन उवाच उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु। प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः॥ शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्। स गत्वा हास्तिनपुरं धृतराष्ट्र समेत्य च॥ उक्त्वान् वचनं तथ्यं हितं चैव विशेषतः। न च तत् कृतवान् राजा यथा ख्यातं हि तत् पुरा॥ अनवाप्य शमं तज्ञ कृष्णः पुरुषसत्तमः। आगच्छत महाबाहुरुपप्लव्यं जनाधिप॥ ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः। अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत्॥ न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः। निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया॥ ततो विभज्यमानेषु बलेषु बलिनां वरः। प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः॥ तेषामपि महाबाहो साहाय्यं मधुसूदन। क्रियतामिति तत् कृष्णो नास्य चक्रे वचस्तदा॥ ततो मन्युपरीतात्मा जगाम यदुनन्दनः। तीर्थयात्रां हलधरः सरस्वत्यां महायशाः॥ मैत्रनक्षत्रयोगे स्म सहित: सर्वयादवैः। आश्रयामास भोजस्तु दुर्योधनमरिंदमः॥ युयुधानेन सहितो वासुदेवस्तु पाण्डवान्। रौहिणेये गते शूरे पुष्येण मधुसूदनः॥ पाण्डवेयान् पुरस्कृत्य ययावभिमुखः कुरून्। गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह॥ सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च। आनयध्वं द्वारकायामग्नीन् वै याजकांस्तथा॥ सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः। कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च॥ क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्। प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः॥ ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्। एवं संदिश्य तु प्रेष्यान् बलदेवो महाबलः॥ तीर्थयात्रां ययौ राजन् कुरूणां वैशसे तदा। सरस्वती प्रतिस्रोतः समन्तादभिजग्मिवान्॥ ऋत्विग्भिश्च सुहृद्धिश्च तथान्यैर्द्विजसत्तमैः। स्थैर्गजैस्तताश्चैश्च प्रेष्यैश्च भरतर्षभ॥ गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः। श्रान्तानां कान्तवपुषां शिशूनां विपुलायुषाम्॥ देशे देशे तु देयानि दानानि विविधानि च। अर्चायै चार्थिना राजन् क्लृप्तानि बहुशस्तथा।२४॥ तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत। बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः॥ यो यो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा। तस्य तस्य तु तत्रैवमुपजह्वस्तदा नृप॥ तत्र तत्र स्थिता राजन् रौहिणेयस्य शासनात्। भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः॥ वासांसि च महार्हाणि पर्यङ्कास्तरणानि च। पूजार्थं तत्र क्लृप्तानि विप्राणं सुखमिच्छताम्॥ यत्र यः स्वपते विप्रो यो वा जागर्ति भारत। तत्र तत्र तु तस्यैव सर्वं क्लृप्तमदृश्यत॥ यथासुखं जन: सर्वो याति तिष्ठति वै तदा। यातुकामस्य यानानि पानानि तृषितस्य च॥ बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ। उपज रास्तत्र वस्त्राण्याभरणानि च।॥ स पन्थाः प्रवभौ राजन् सर्वस्यैव सुखावहः। स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्। नित्यप्रमुदितोपतेः स्वादुभक्ष्यः शुभान्वितः॥ विपण्यापणपण्यानां नानाजनशतैर्वृतः। नानाद्रुमलतोपेतो नानारत्नविभूषितः॥ ददौ द्विजेभ्यः क्रतुदक्षिणाश्च यदुप्रवीरो हलभृत् प्रतीतः॥ ततो महात्मा नियमे स्थितात्मा पुण्येषु तीर्थेषु वसूनि राजन्। दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गीः। हयांश्च नानाविधदेशजातान् यानानि दासांश्च शुभान् द्विजेभ्यः॥ प्यग्र्यं सुवर्ण रजतं सुसुद्धम्। अयस्मयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः॥ एवं स वित्तं प्रददौ महात्मा सरस्वतीतीर्थवरेषु भूरि। स्तत: कुरुक्षेत्रमुदारवृत्तिः॥ जनमेजय उवाच सारस्वतानां तीर्थानां गुणोत्पात्त वदस्व मे। फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च॥ यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः। ब्रह्मन् ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे॥ वैशम्पायन उवाच तीर्थानां च फलं राजन् गुणोत्पत्तिं च सर्वशः। मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः॥ पूर्वं महाराज यदुप्रवीर ऋत्विकसुहृद् विप्रगणैश्च सार्धम्। पुण्यं प्रभासं समुपाजगाम यत्रोडुराड् यक्ष्मणा विश्यमानः॥ विमुक्तशापः पुनराप्य तेजः सर्वं जगद् भासयते नरेन्द्र। एवं तु तीर्थप्रवरं पृथिव्यां प्रभासनात् तस्य ततः प्रभासः॥ जनमेजय उवाच कथं तु भगवान् सोमो यक्ष्मणा समगृह्यत। कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमन्जत॥ कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी। एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने॥ वैशम्पायन उवाच दक्षस्य तनयास्तात प्रादुरासन् विशाम्पते। स सप्तविंशति कन्या दक्षः सोमाय वै ददौ॥ नक्षत्रयोगनिरताः संख्यानार्थं च ताभवन्। पल्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः॥ तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि। अत्यात्यत तासां तु रोहिणी रूपसम्पदा॥ ततस्तस्यां स भगवान् प्रीतें चक्रे निशाकरः। साऽस्य हृद्या बभूवाथ तस्मात् तां बुभुजे सदा॥ पुरा हि सोमो राजेन्द्र रोहिण्यामवसत् परम्। ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः॥ ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः। सोमो वसति नास्मासु रोहिणी भजते सदा॥ ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर। वत्स्यामो नियताहारस्तपश्चरणतत्पराः॥ श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्। समं वर्तस्व भार्यासु मा त्वाऽधर्मो महान् स्पृशेत्।। ५२ तास्तु सर्वाऽब्रवीद् दक्षो गच्छध्वं शशिनोऽन्तिकम्। समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्॥ विसृष्टास्तास्तथा जग्मुः शीतांशुभवनं तदा। तथापि सोमो भगवान् पुनरेव महीपते॥ रोहिणी निवसत्येव प्रीयमाणो मुहुर्मुहुः। ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन्॥ तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके। सोमो वसति नास्मासु नाकरोद् वचनं तव॥ तासां तद् वचनं श्रुत्वा दक्षः सोममथाब्रवीत्। समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन॥ अनादृत्य तु तद् वाक्यं दक्षस्य भगवाशशी। रोहिण्या सार्धमवसत् ततस्ताः कुपिताः पुनः॥ गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा। सोमो वसति नास्मासु तस्मान्नः शरणं भव॥ रोहिण्यामेव भगवान् सदा वसति चन्द्रमाः। न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति॥ तस्मान्नस्त्राहि सर्वा वै यथानः सोम आविशेत्। तच्छ्रुत्वा भगवान् क्रुद्धो यक्ष्माणां पृथिवीपते॥ ससर्ज रोषात् सोमाय त चोडुपतिमाविशत्। स यक्ष्मणाभिभूतासमाक्षीयताहरहः शशी॥ यत्नं चाप्यकरोद् राजन् मोक्षार्थं तस्य यक्ष्मणः। इष्टवेभिर्महाराज विविधाभिर्निशाकरः॥ न चामुच्यत शापाद् वै क्षयं चैवाभ्यगच्छत्। ततः सोमे ओषध्यो न प्रजज्ञिरे॥ निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः। ओषधीनां क्षये जाते प्राणिनामपि संक्षयः॥ कृशाश्चासन् प्रजाः सर्वाः क्षीयमाणे निशाकरे। ततो देवाः समागम्य सोममूचुर्महीपते॥ किमिदं भवतो रूपमीदृशं न प्रकाशते। कारणं ब्रूहि नः सर्वं येनेदं ते महद् भयम्॥ श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम्। एवमुक्तः प्रत्युवाच सर्वांस्ताशशलक्षणः॥ शापस्य लक्षणं चैव यक्ष्माणं च तथाऽऽत्मनः। देवास्तथा वचः श्रुत्वा गत्वा दक्षमथाब्रुवन्॥ प्रसीद भगवन् सोमे शापोऽयं विनिवर्त्यताम्। असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते॥७० क्षयाचैवास्य देवेश प्रजाश्चैव गताः क्षयम्। वीरुदोषधयश्चैव बीजानि विविधानि च॥ तेषां क्षये क्षयोऽस्माकं विनाऽस्मभिर्जगच किम्। इति ज्ञात्वा लोकगुरो प्रसादं कर्तुमर्हसि॥ एवमुक्तस्ततो देवान् प्राह वाक्यं प्रजापतिः। नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा॥ हेतुना तु महाभाग निवर्तिष्यति केनचित्। समं वर्ततु सर्वासु शशी भार्यासु नित्यशः॥ सरस्वत्या वरे तीर्थे उन्मजशशलक्षणः। पुनर्वर्धिष्यते देवास्तद् वै सत्यं वचो मम॥ मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति। मासार्धं तु सदा वृद्धिं सत्यमेतद् वचो मम॥ समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्। आराधयतु देवेशं ततः कान्तिमवाप्स्यति॥ सरस्वती ततः सोमः स जगामर्षिशासनात्। प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह॥ अमावास्यां महातेजास्तत्रोन्मजन् महाद्युतिः। लोकान् प्रभासयामास शीतंशुत्वमवाप च॥ देवास्तु सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम्। सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्॥ ततः प्रजापतिः सर्वा विससर्जाथ देवताः। सोमं च भगवान् प्रीतो भूयो वचनमब्रवीत्॥ मावमंस्थाः स्त्रियः पुत्र मा च विप्रान् कदाचन। गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम॥ स विसृष्टो महाराज जगामाथ स्वमालयम्। प्रजाश्च मुदिता भूत्वा पुनस्तस्थुर्यथा पुरा॥ एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः। प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत्॥ अमावास्यां महाराज नित्यशः शशलक्षणः। स्नात्वा ह्याप्यायते श्रीमान् प्रभासे तीर्थ उत्तमे॥ अतक्षेतत् प्रजानन्ति प्रभासमिति भूमिप। प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः॥ ततस्तु चमसोद्भेदमच्युतस्त्वगमद् बली। चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत॥ तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः। उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा॥ उदपानमथागच्छत्त्वरावान् केशवाग्रजः। आद्यं स्वस्त्ययनं चैव यत्रावाप्य महत् फलम्॥ स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय। जानान्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम्॥ वैशम्पायन उवाच विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः। प्रीतिमानभवद् राजन् राज्ञो जिष्णोश्च कर्मणि॥ ततोऽभिरूपान् भीष्माय ब्राह्मणानृषिसत्तमान्। पुत्रार्थे सुहृदश्चैव स समीक्ष्य सहस्रशः॥ कारयित्वान्नपानानि यानान्याच्छादनानि च। सुवर्णमणिरत्नानि दासीदासमजाविकम्॥ कम्बलानि च रत्नानि ग्रामान् क्षेत्रं तथा धनम्। सालङ्कारान् गजानश्वान् कन्याश्चैव वरस्त्रियः॥ उद्दिश्योद्दिश्य सर्वेभ्यो ददौ स नृपसत्तमः। द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च बाह्निकम्॥ दुर्योधनं च राजानं पुत्रांश्चैव पृथक् पृथक्। जयद्रथपुरोगांश्च सुहृदश्चापि सर्वशः॥ स श्राद्धयज्ञो ववृते बहुशो धनदक्षिणः। अनेकधनरत्नौघो युधिष्ठिरमते तदा॥ अनिशं यत्र पुरुषा गणका लेखकास्तदा। युधिष्ठिरस्य वचनादपृच्छन्त स्म तं नृपम्॥ आज्ञापय किमेतेभ्यः प्रदायं दीयतामिति। तदुपस्थितमेवात्र वचनान्ते ददुस्तदा॥ शतदेये दशशतं सहस्र चायुतं तथा। दीयते वचनाद् राज्ञः कुन्तीपुत्रस्य धीमतः॥ एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः। तर्पयामास विप्रांस्तान् वर्षन् सस्यमिवाम्बुद॥ ततोऽनन्तरमेवात्र सर्ववर्णान् महामते। अन्नपानरसौघेण प्लावयामास पार्थिवः॥ स वस्त्रधनरत्नौधे मृदङ्गनिनदो महान्। गवाश्चमकरावर्तो नानारत्नमहाकरः॥ ग्रामाग्रहारद्वीपाढ्यो मणिहेमजलार्णवः। जगत् सम्प्लावयामास धृतराष्ट्रोडुपोद्धतः॥ एवं स पुत्रपौत्राणां पितृणामात्मनस्तथा। गान्धार्याश्च महाराज प्रददावौर्ध्व देहिकम्॥ परिश्रान्तो यदासीत् स ददद् दानान्यनेकशः। निवर्तयामास तदा दानयज्ञं नराधिपः॥ एवं स राजा कौरव्य चक्रे दानमहाक्रतुम्। नटनर्तकलास्याढ्यां बह्वन्नरसदक्षिणम्॥ दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः। बभूव पुत्रपौत्राणामनृणो भरतर्षभ॥ संजय उवाच ततो दुर्योधनो राजा मोहात् प्रत्यागतस्तदा। शरवर्षेः पुनर्भीमं प्रत्यवारयदच्युतम्॥ एकीभूतास्ततश्चैव तव पुत्रा महारथाः। समेत्य समरे भीमं योधयामासुरुद्यताः॥ भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः। समारुह्य महाबाहुर्ययौ येन तवात्मजः॥ प्रगृह्य च महावेगं परासुकरणं दृढम्। सज्जं शरासनं संख्ये शरैर्विव्याध ते सुतम्॥ ततो दुर्योधनो राजा भीमसेनं महाबलम्। नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत्॥ सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना। क्रोधसंरक्तनयनो वेगेनाक्षिप्य कार्मुकम्॥ दुर्योधनं त्रिभिर्वाह्वोरुरसि चार्पयत्। स तत शुशुभे राजा शिखरैगिरिराडिव॥ तौ दृष्ट्वा समरे विनिघ्नन्तौ परस्परम्। दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः॥ संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः। निश्चयं परमं कृत्वा निग्रहीतुं प्रचक्रमुः॥ तानापतत एवाजौ भीमसेनो महाबलः। प्रत्युद्ययौ महाराज गजः प्रतिगजानिव॥ भृशं क्रुद्धश्च तेजस्वी नाराचेन समार्पयत्। चित्रसेनं महाराज तव पुत्रं महायशाः॥ तथेतरांस्तव सुतांस्तनाडयामास भारत। शरैर्बहुविधैः संख्ये रुक्मपुत्रैः सुतेजनैः॥ तत: संस्थाप्य समरे तान्यनीकानि सर्वशः। अभिमन्युप्रभृतयस्ते द्वादश महारथाः॥ प्रेषिता धर्मराजेन भीमसेनपदानुगाः। प्रतिजग्मुर्महाराज तव पुत्रान् महाबलान्॥ दृष्ट्वा रथस्थांस्ताशूरान् सूर्याग्निसमतेजसः। सर्वानेव महेष्वासान् भ्राजमानाश्रिया वृतान्॥ महाहवे दीप्यमानान् सुवर्णमुकुटोज्ज्वलान्। तत्यजुः समरे भीमं तव पुत्रा महाबलाः॥ तान् नामृष्यत कौन्तेयो जीवमाना गता इति। धृतराष्ट्र उवाच समप्रमृद्य महत् सैन्यं यान्तं शैनेयमर्जुनम्। निह्रींका मम ते पुत्राः किमकुर्वत संजय॥ कथं वेषां तदा युद्धे धृतिरासीन्मुमूर्षताम्। शैनेयचरितं दृष्ट्वा यादृशं सव्यसाचिनः॥ किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमद्ये पराजिताः। कथं नु सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः॥ कथं च मम पुत्राणां जीवतां तत्र संजय। शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व संजय॥ अत्यद्भुतमिदं तात त्वत्सकाशाच्छ्रणोम्यहम्। एकस्य बहुभिः सार्धे शत्रुबिस्तैर्महारथैः॥ विपरीतमहं मन्ये मन्दभाग्यं सुतं प्रति। यत्रावध्यन्त समरे सात्वतेन महारथाः॥ एकस्य हि न पर्याप्तं यत्सैन्यं तस्य संजय। क्रुद्धस्य ययुधानस्य सर्वे तिष्ठन्तु पाण्डवाः॥ निर्जित्य समरे द्रोणं कृतिनं चित्रयोधिनम्। यथा पशुगणान् सिंहस्तद्धद्धन्ता सुतान् मम॥ कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे। युयुधानो न शकितो हन्तुं यत् पुरुषर्षभः॥ नैतदीदृशकं युद्धं कृतवांस्तत्र फाल्गुनः। यादृशं कृतवान् युद्धं शिनेर्नप्ता महायशाः॥ संजय उवाच तव दुर्मन्त्रिते राजन् दुर्योधनकृतेन च। शृणुष्वावहितोभूत्वा यत् ते वक्ष्यामि भारत॥ पुनः संन्यवर्तन्त कृत्वा संशप्तकान् मिथः। परां युद्धे मतिं क्रूरां तव पुत्रस्य शासनात्॥ ते त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः। शककाम्बोजबाह्रीका यवनाः पारदास्तथा॥ कुलिन्दास्तङ्गणाम्बष्ठा पैशाचाश्च सबर्बराः। पर्वतीयाश्च राजेन्द्र क्रुद्धा: पाषाणपाणयः॥ अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा। युक्ताश्च पर्वतीयानां रथाः पाषाणयोधिनाम्॥ शूराः पञ्चशता राजन् शैनेयं समुपाद्रवन्। ततो रथसहस्रेण महारथशतेन च।॥ द्विरदानां सहस्रेण द्विसाहनैश्च वाजिभिः। शरवर्षाणि मुञ्चन्तो विविधानि महारथाः॥ अभ्यद्रवन्त शैनेयमसंख्येयाश्च पत्तगः। तांश्च संचोदयन् सर्वान् नतैनमिति भारत॥ दुःशासनो महाराज सात्यकिं पर्यवारयत्। तत्राद्भुतमपश्याम शैनेयचरितं महत्॥ यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत। अवधीच रथानीकं द्विरदानां च तद् बलम्॥ सादिनश्चैव तान् सर्वान् दस्यूनपि च सर्वशः। तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः॥ अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः। कुञ्जरैर्मथितैश्चापि ध्वजैश्च विनिपातितः॥ वर्मभिश्च तथानीकैर्व्यवकीर्णा वसुंधरा। स्रग्भिराभरणैर्वस्त्रैरनुकपैश्च मारिष॥ संछन्ना वसुधा तत्र द्यौर्यहैरिव भारत। गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः॥ अञ्जनस्य कुले जाता वामनस्य च भारत। सुप्रतीककुले ज्ञाता महापद्मकुले तथा॥ एरावतकुले चैव तथान्येषु कुलेषु च। जाता दन्तिवरा राजशेरते बहवो हताः॥ वनाजान् पर्वतीयान् काम्बोजान् बालिकानपि। तथा हयवरान् राजन् निजघ्ने तत्र सात्यकिः॥ नानादेशसमुत्थांश्च नानाजातींश्च दन्तिनः। निजम्ने तत्र शैनेयः शतशोऽथ सहस्रशः॥ तेषु प्रकाल्यमानेषु दस्यून् दुःशासनोऽब्ररीत्। निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः॥ तांश्चातिभग्नान् सम्प्रेक्ष्य पुत्रो दुःशासनस्तव। पाषाणयोधिनः शूरान् पर्वतीयानचोदयत्॥ अश्मयुद्धेषु कुशला नैतजानाति सात्यकिः। अश्मयुद्धमजानन्तं नतैनं युद्धकार्मुकम्॥ तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः। अभिद्रवत माभैष्ट न वः प्राप्स्यति सात्यकिः॥ ते पर्वतीया राजानः सर्वे पाषाणयोधिनः। अभ्यद्रवन्त शैनेयं राजानमिव मन्त्रिणः॥ ततो गजशिरःप्रख्यैरुपलैः शैलवासिनः। उद्यतैर्युयुधानस्य पुरतस्तस्थुराहवे॥ क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः। चोदितास्तव पुत्रेण सर्वतो रुरुधुर्दिशः॥ तेषामापततामेव शिलायुद्धं चिकीर्षताम्। सात्यकिः प्रतिसंधाय निशितान् प्राहिणोच्छरान्॥ तामश्मवृष्टिं तुमुलां पर्वतीयैः समीरिताम्। चिच्छेदोरगसंकाशैर्नाराचैः शिनिपुङ्गवः॥ तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः। प्राय: सैन्यान्यहन्यन्त हाहाभूतानि मारिष॥ ततः पञ्चशतं शूराः समुद्यतमहाशिलाः। निकृत्तबाहवो राजन् निपेतुर्धरणीतले॥ पुनर्दशशताश्चान्ये शतसाहस्त्रिणस्तथा। सोपलैर्बाहुभिश्छिन्नैः पेतुरप्राप्य सात्यकिम्॥ पाषाणयोधिनः शूरान् यतमानावस्थितान्। न्यवधीद् बहुसाहस्त्रांस्तदद्भुतमिवाभवत्॥ ततः पुनात्तमुखास्तेऽश्मवृष्टीः समन्ततः। अयोहस्ताः शूलहस्ता दरदास्तङ्गणाः खसाः॥ लम्पाकाश्च कुलिन्दाश्च चिक्षिपुस्तांश्च सात्यकिः। नाराचैः प्रतिचिच्छेद प्रतिपत्तिविशारदः॥ अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः। शब्देन प्राद्वन् संख्ये रक्षाश्वगजपत्तयः॥ अश्मचूर्णैरवाकीर्णा मनुष्यगजवाजिनः। नाशक्नुवन्नस्थातुं भ्रमरैरिव दंशिताः॥ हतशिष्टाः सरुधिरा भिन्नमस्तकपिण्डिकाः। कुञ्जरा वर्जयामासुसुयुधानरथं तथा॥ ततः शब्दः समभवत् तव सैन्यस्य मारिष। माधवेनार्धमानस्य सागरस्येव पर्वणि॥ तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत्। क्रुद्धः सात्वतानां महारथः॥ दारयन् बहुधा सैन्यं रणे चरति कालवत्। यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय॥ एष सूते रणे पाषाणयोधिभिर्नूनं युयुधानः समागतः। तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः॥ विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च। न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान्॥ इत्येतद् वचनं श्रुत्वा भारद्वाजस्य सारथिः। प्रत्युवाच ततो द्रोणं सर्वशस्त्रभृतां वरम्॥ सैन्यं द्रवति चायुष्मन् कौरवेयं समन्ततः। पश्य रोधान् रणेभग्नान् धावतो वै ततस्ततः॥ इमे च संहताः शूराः पञ्चाला: पाण्डवैः सह। त्वामेव हि जिघांसन्त आद्रवन्ति समन्ततः॥ अत्र कार्य समाधत्स्व प्राप्तकालमरिंदम। स्थाने वा गमने वापि दूरं यातश्च सात्यकिः॥ तथैवं वदतस्तस्य भारद्वाजस्य सारथेः। प्रत्यदृश्यत शैनेयो निघ्नन् बहुविधान् रथान्॥ ते वध्यमानाः समरे युयुधानेन तावकाः। युयुधानरथं त्यक्त्वा द्रोणानकाय दुद्रुवुः॥ यैस्तु दुःशासनः सार्ध रथैः पूर्व न्यवर्तत। ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति॥ ब्राह्मण उवाच संकल्पदंशमशकं शोकहर्षहिमातपम्। मोहान्धकारतिमिरं लोभव्याधिसरीसृपम्॥ विषयैकात्ययाध्वानं कामक्रोधविरोधकम्। तदतीत्य महादुर्ग प्रविष्टोऽस्मि महद् वनम्॥ ब्राह्मण्युवाच क्व तद् वनं महाप्राज्ञ के वृक्षाः सरितश्च काः। गिरयः पर्वताश्चैव कियत्यध्वनि तद् वनम्॥ ब्राह्मण उवाच नैतदस्ति पृथग्भाव: किंचिदन्यत् ततः सुखम्। नैतदस्त्यपृथग्भावः किंचिद् दुःखतरं ततः॥ तस्माद्धस्वतरं नास्ति न ततोऽस्ति महत्तरम्। नास्ति तस्मात् सूक्ष्मतरं नास्त्यन्यत् तत्समं सुखम्॥ न तत्राविश्य शोचन्ति न प्रहष्यन्ति च द्विजाः। न च बिभ्यति केषांचित् तेभ्यो बिभ्यति केचन॥ तस्मिन् वने सप्त यहादुमाश्च फलानि सप्तातिथयश्च सप्त। सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम्।।७। पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्॥ सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्॥ सुरभीणि द्विवर्णानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्॥ सुरभीण्येकवर्णानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्॥ बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च। विसृजन्तौ महावृक्षौ तद् वनं व्याप्य तिष्ठतः॥ एको वह्निः सुमना ब्राह्मणोऽत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति। तेभ्यो मोक्षाः सप्त फलन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः॥ आतिथ्यं प्रतिगृह्णन्ति तत्र तत्र महर्षयः। अर्चितेषु प्रलीनेषु तेष्वन्यद् रोचते वनम्॥ प्रज्ञाक्षं मोक्षफलं शान्तिच्छायासमन्वितम्। ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम्॥ येऽधिगच्छन्ति तं सन्त स्तेषां नास्ति भयं पुनः। ऊर्वे चाधश्च तिर्यक् च तस्य नान्तोऽधिगम्यते॥ स्त्ववाङ्मुखा भानुमत्यो जनित्र्यः। अर्ध्वं रसानाददते प्रजाभ्यः। सर्वान् यथा सत्यमनित्यता च॥ तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोपयन्ति च। सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखैः सह॥ यशो वर्थो भगश्चैव विजयः सिद्धतेजसः। एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम्॥ गिरयः पर्वताश्चैव सन्ति तत्र समासतः। नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसम्भवम्॥ नदीनां सङ्गमश्चैव वैताने समुपह्वरे। स्वात्मतृप्ता यतो यान्ति साक्षादेव पितामहम्॥ कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषा:। आत्मन्यात्मानमाविश्य ब्रह्माणं समुपासते॥ शममप्यत्र शंसन्ति विद्यारण्यविदो जनाः। तदारण्यमभिप्रेत्य यथाधीरभिजायत॥ एतदेवेदृशं पुण्यमरण्यं ब्राह्मणा विदुः। विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना॥ भीष्म उवाच एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो। उवाच रुदती कन्यां चोदयन्तीं पुनः पुनः॥ काश्ये न कामं गृह्णामि शस्त्रं वै वरवर्णिनि। ऋते ब्रह्मविदां हेतोः किमन्यत् करवाणि ते॥ वाचा भीष्मश्च शाल्वश्च मम राज्ञि वसानुगौ। भविष्यतोऽनवद्याङ्गि तत् करिष्यामि मा शुचः॥ न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भाविनि। ऋते नियोगाद् विप्राणामेष मे समयः कृतः॥ अम्बोवाच मम दुःखं भगवता व्यपनेयं यतस्ततः। तच्च भीष्मप्रसूतं मे तं जहीश्वर मा चिरम्॥ राम उवाच काशिकन्ये पुनर्बंहि भीष्मस्ते चरणावुभौ। शिरसा वन्दना.ऽपि ग्रहीयष्यति गिरा मम॥ अम्बोवाच जहि भीष्मं रणे राम गर्जन्तमसुरं यथा। समाहूतो रणे राम मम चेदिच्छसि प्रियम्। प्रतिश्रुतं च यदपि तत् सत्यं कर्तुमर्हसि॥ भीष्म उवाच तयोः संवदतोरेवं राजन् रामाम्बयोस्तदा। ऋषिः परमधर्मात्मा इदं वचनमब्रवीत्॥ शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि। यदि भीष्मो रणे राम समाहूतस्त्वया मृधे॥ निर्जितोऽस्मीति वा ब्रूयात् कुर्याद् वा वचनं तव। कृतमस्या भवेत् कार्यं कन्याया भृगुनन्दन॥ वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो। इयं चापि प्रतिज्ञा ते तदा राम महामुने॥ जित्वा वै क्षत्रियान् सर्वान् ब्राह्मणेषु प्रतिश्रुता। ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि॥ ब्रह्मद्विड भविता तं वै हनिष्यामीति भार्गव। शरणार्थं प्रपन्नानां भीतानां शरणार्थिनाम्॥ न शक्ष्यामि परित्यागं कर्तुं जीवन् कथंचन। यश्च कृत्स्नं रणे क्षत्रं विजेष्यति समागतम्॥ दीप्तात्मानमहं तं च हनिष्यामीति भार्गव। स एवं विजयी राम भीष्मः कुरुकुलोद्वहः। तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन।॥ राम उवाच स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम। तथैव च चरिष्यामि यथा साम्नैव लप्स्यते॥ कार्यमेतन्महद् ब्रह्मन् काशिकन्यामनोगतम्। गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः॥ यदि भीष्मो रणश्लाघी न करिष्यति मे वचः। हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः॥ न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम्। कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे॥ एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः। प्रयाणाय मतिं कृत्वा समुत्तस्थौ महातपाः॥ ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः। हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया॥ अभ्यगच्छत् ततो रामः सह तैब्रह्मवादिभिः। कुरुक्षेत्रं महाराज कन्यया सह भारत॥ न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम्। तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः॥ भीष्म उवाच ततस्तृतीये दिवसे संदिदेश व्यवस्थितः। कुरु प्रियं स मे राजन् प्राप्तोऽस्मीति महाव्रतः॥ तमागतमहं श्रुत्वा विषयान्तं महाबलम्। अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम्॥ गां पुरस्कृत्य राजेन्द्रं ब्राह्मणैः परिवारितः। ऋत्विभिर्देवकल्पैश्च तथैव च पुरोहितैः॥ स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान्। प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत्॥ राम उवाच भीष्म कां बुद्धिमास्थाय काशिराजसुता तदा। अकामेन त्वयाऽऽनीता पुनश्चैव विसर्जिता॥ विभ्रंशिता त्वया हीयं धर्मादास्ते यशस्विनी। परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति॥ प्रत्याख्याता हि शाल्वेन त्वयाऽऽनीतेति भारत। तस्मादिमा मन्नियोगात् प्रतिगृह्णीष्व भारत॥ स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्। न युक्तस्त्ववमानोऽयं राज्ञां कर्तुं त्वयानघ॥ ततस्तं वै विमनसमुदीक्ष्याहमथाब्रुवम्। नाहमेनां पुनर्दद्यां ब्रह्मन् भ्रात्रे कथंचन॥ शाल्वस्याहमिति प्राह पुरा मामेव भार्गव। मया चैवाभ्यनुज्ञाता गतेयं नगरं प्रति॥ न भयान्नाप्यनुक्रोशान्नार्थलोभान्न काम्यया। क्षात्रं धर्ममहं जह्यामिति मे व्रतमाहितम्॥ अथ मामब्रवीद् रामः क्रोधपर्याकुलेक्षणः। न करिष्यसि चेदेतद् वाक्यं मे नरपुङ्गव॥ हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः। संरम्भादब्रवीद् रामः क्रोधपर्याकुलेक्षणः॥ तमहं गीीरिष्टाभि पुनः पुनररिंदम। अयाचं भृगुशार्दूलं न चैव प्रशशाम सः॥ प्रणम्य तमहं मूर्धा भूयो ब्राह्मणसत्तमम्। अब्रूवं कारणं किं तद् यत् त्वं युद्धं मयेच्छसि॥ इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्। उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव॥ ततो मामब्रवीद् रामः क्रोधसंरक्तलोचनः। जानी मां गुरुं भीष्म गृह्णासीमां न चैव ह॥ सुतां काश्यस्य कौरव्य मत्प्रियार्थं महामते। न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन॥ गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः। त्वया विभ्रंशिता हीयं भर्तारं नाधिगच्छति॥ तथा ब्रूवन्तं तमहं रामं पुरपुरंजयम्। नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते॥ गुरुत्वं त्वयि सम्प्रेक्ष्य जामदग्न्य पुरातनम्। प्रसादये त्वां भगवस्त्यक्तैषा तु पुरा मया॥ को जातु परभावां हि नारी व्यालीमव स्थिताम्। वासयेत गृहे जानन् स्त्रीणां दोषो महात्ययः॥ न भयाद् वासवस्यापि धर्म जह्यां महाव्रत। प्रसीद मा वा यद्वा ते कार्यं तत्कुरु मा चिरम्॥ अयं चापि विशुद्धात्मन् पुराणे श्रूयते विभो। मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य परित्यागो विधीयते॥ स त्व गुरुरिति प्रेम्णा मया सम्मानितो भृशम्। गुरुवृत्तिं न जीनीघे तस्माद योत्स्यामि वै त्वया॥ गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः। विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव॥ उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्। यो हन्यात् समरे क्रुद्धं युध्यन्तमपलायिनम्॥ ब्रह्महत्या न तस्य स्यादिति धर्मेषू निश्चयः। क्षत्रियाणां स्थितो धर्मं क्षत्रियोऽस्मि तपोधन॥ यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवयर्तयन्। नाधर्मं समवाप्नोति न चाश्रेयश्च विन्दति॥ अर्थं वा यदि वा धर्म समर्थो देशकालवित्। अर्थसंशयमापन्नः श्रेयान्निः संशयो नरः॥ यस्मात् संशयितेऽप्यर्थेऽयथान्यायं प्रवर्तसे। तस्माद् योत्स्यामि सहितस्त्वया राम महाहवे॥ पश्य मे बाहुवीर्यं विक्रमं चातिमानुषम्। एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन।॥ तत् करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह। द्वन्द्वे राम यथेष्टं मे सज्जीभव महाद्युते॥ तत्र त्वं निहतो राम मया शरशतार्दितः। प्राप्स्यसे निर्जिताँल्लोकान् शस्त्रपूतो महारणे॥ स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय। तत्रैष्यामि महाबाहो युद्धाय त्वांत पोधन॥ अपि तत्र त्वया राम कृतं शौचं पुरा पितुः। तत्राहमपि हत्वा त्वां शौचं कर्ताऽस्मि भार्गव॥ तत्र राम समागच्छ त्वरितं युद्धदुर्मदा व्यपनेष्यामि ते दर्थं पौराणं ब्राह्मणब्रुव॥ राम बहुशः यच्चापि कत्थसे परिवत्सरे। निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु॥ न तदा जातवान् भीष्मः क्षत्रियो वापि मद्विधः। पश्चाज्जातानि तेजांसि तृणेषु ज्वलितं त्वया।॥ यस्ते युद्धमयं दधैं कामं च व्यपनाशयेत्। सोऽहं जातो महाबाहो भीष्मः परपुरंजयः। व्यपनेष्यामि ते दर्प युद्धे राम न संशयः॥ भीष्म उवाच ततो मामब्रवीद् रामः प्रहसन्निव भारत। दिष्ट्या भीष्म मया साधू योद्धुमिच्छसि संगरे॥ अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह। भाषितं ते करिष्यामि तत्रागच्छ परंतप॥ तत्र त्वां निहतं माता मया शरशताचितम्। जाह्नवी पश्यतां भीष्म गृध्रकङ्कबलाशनम्॥ कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता। मया विनिहतं देवी रोदतामद्य पार्थिव॥ अतदर्हा महाभागा भगीरथसुताऽधा। या त्वामजीजनन्मन्दं युद्धकामुकमातुरम्॥ एहि गच्छ मया भीष्म युद्धकामुद दुर्मद। गृहाण सर्वं कौरव्य रथादि भरतर्षभ॥ इति ब्रवाणां तमहं रामं परपुरंजयम्। प्रणम्य शिरसा राममेवमस्त्वित्यथाब्रुवम्॥ एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया। प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम्॥ ततः कृतस्वस्त्ययनो मात्रा च प्रतिनन्दितः। द्विजातीन् वाच्य पुण्याहं स्वस्ति चैव महाद्युते॥ रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः। सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम्॥ उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम्। तत्कुलीनेन वीरेण हयशास्त्रविदाणे॥ यत्तुं सूतेन शिष्टेन बहुशो दृष्टकर्मणा। दंशितः पाण्डुरेणाहं कवचेन वपुष्मता॥ पाण्डुरं कार्मुकं गृह्य प्राया भरतसत्तम। पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि॥ पाण्डुरैश्चापि व्यजनैर्वीज्यमानो नराधिप। शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः॥ स्तूयमानो जयाशीभिनिष्क्रम्य गजसाह्वयात्। कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ॥ ते हयाश्चोदितास्तेन सूतेन परमाहवे। अवहन् मां भृशं राजन् मनोमारुतरंहसः॥ गत्वाहं तत् कुरुक्षेत्रं स च रामः प्रतापवान्। युद्धाय सहसा राजन् पराक्रान्तौ परस्परम्॥ ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः। प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम्॥ ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः। अपश्यन्त रणं दिव्यं देवाः सेन्द्रगणास्तदा॥ ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः। वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह॥ ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः। प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम्॥ ततो मामब्रवीद् देवी सर्वभूतहितैषिणी। माता स्वरूपिणी राजन् किमिदं ते चिकीर्षितम्॥ गत्वाहं जामदग्न्यं तु प्रयाचिष्ये कुरूद्वह। भीष्मेण सह मा योत्सी: शिष्येणेति पुनः पुनः॥ मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव। जामदग्न्येन समरे योद्धमित्येव भद्यत्॥ किन्न वै क्षत्रियहणो हरतुल्यपराक्रमः। विदितः पुत्रः रामस्ते यतस्तं योद्भुमिच्छसि॥ ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः। सर्वं तद् भरतश्रेष्ठ यथावृत्तं स्वयंवरे॥ यथा च रामो राजेन्द्र मया पूर्वं प्रचोदितः। काशिराजसुतायाश्च यथा कर्म पुरातनम्॥ ततः सा राममभ्येत्य जननी मे महानदी। मदर्षं तमृर्षि वीक्ष्य क्षमयामास भार्गवम्॥ भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत्। स च तामाह याचन्तीं भीष्ममेव निवर्तय। न च मे कुरुते काममित्यहं तमुपागमम्॥ वैशम्पायन उवाच ततो गङ्गा सुतस्नेहाद् भीष्मं पुनरुपागमत्। न चास्याश्चाकरोद् वाक्यं क्रोधपर्याकुलेक्षणः॥ अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः। आह्वयामास च तदा युद्धाय द्विजसत्तमः॥ मार्कण्डेय उवाच ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा। हुताशनमुखाश्चैव दृप्ताः पारिषदां गणाः॥ एते चान्ये च बहवो घोरास्त्रिदिववासिनः। परिवार्य महासेनं स्थिता मातृगणैः सह॥ संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः। आरुखैरावतस्कन्धं प्रययौ दैवतैः सह॥ आदाय वलां बलवान् सर्वैर्देवगणैर्वृतः। विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ॥ उग्रं तं च महानादं देवानीकं महाप्रभम्। विचित्रध्वजसंनाहं नानावाहनकार्मुकम्॥ प्रवराम्बरसंवीतं श्रिया जुष्टमलङ्कृतम्। विजिघांसुं तमायान्तं कुमारः शक्रमन्वयात्॥ विनदन् पार्थ देवेशो द्रुतं याति महाबलः। संहर्षयन् देवसेनां जिघांसुः पावकात्मजम्॥ सम्पूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः। समीपमथ सम्प्राप्तः कार्तिकेयस्य वासवः॥ सिंहनादं ततश्चक्रे देवेशः सहितः सुरैः। गुहोऽपि शब्दं तं श्रुत्वा व्यनदत् सागरो यथा!॥ तस्य शब्देन महता समुद्भूतोदधिप्रभम्। बभ्राम तत्र तत्रैव देवसैन्यमचेतनम्॥ जिघांसूनुपसम्प्राप्तान् देवान् दृष्ट्वा स पावकिः। विससर्ज मुखात् क्रुद्धः प्रवृद्धाः पावकार्चिषः॥ अदहद् देवसैन्यानि वेपमानानि भूतले। ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवानहाः॥ प्रच्युताः सहसा भान्ति व्यस्तास्तारागणा इव। दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्॥ देवा वलाधरं त्यक्त्वा ततः शान्तिमुपागताः। त्यक्तो देवैस्ततः स्कन्दे वलां शक्रो न्यपातयत्॥ तद्विसृष्टं जघानाशु पार्श्व स्कन्दस्य दक्षिणम्। विभेद च महाराज पार्श्व तस्य महात्मनः॥ वलाप्रहारात् स्कन्दस्य संजात: पुरुषोऽपरः। युवा काञ्चनसंनाहः शक्तिधृग् दिव्यकुण्डलः॥ यद्वलाविशनाज्जातो विशाखस्तेन सोऽभवत्। संजातमधरं दृष्ट्वा कालानलसमद्युतिम्॥ भयादिन्द्रस्तु तं स्कन्दं प्राञ्जलिः शरणं गतः। तस्याभयं ददौ स्कन्दः सह सैन्यस्य सत्तमः। ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन्॥ उमोवाच भगवन् भगनेत्रन पूष्णो दन्तिनिपातन। दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम्॥ चातुर्वण्र्यं भगवता पूर्वं सृष्टं स्वयम्भुवा। केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम्॥ वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत्। प्रतिलोमः कथं देव शक्यो धर्मो निवर्तितुम्॥ केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते। क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो॥ एतन्मे संशयं देव तवद भूतपतेऽनघ। त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः॥ श्रीमहेश्वर उवाच ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद् ब्राह्मणः शुभे। क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः॥ कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति वै द्विजः। ज्येष्ठं वर्णमनुप्राप्य तस्माद् रक्षेद् वै द्विजः॥ स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति। क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयं स गच्छति॥ यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते। ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोनौ प्रजायते॥ वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः। ब्राह्मण्यं दुर्लभं प्राप्य करोत्यमल्पमतिः सदा॥ स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात्। स्वधर्मात् प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते॥ तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः। ब्रह्मलोकात् परिभ्रष्टः शूद्रः समुपजायते॥ क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि। स्वानि कर्माण्यपाहाय शूद्रकर्म निषेवते॥ स्वस्थानात् स परिभ्रष्टो वर्णसंकरतां गतः। ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः॥ यस्तु बुद्धः स्वधर्मेण ज्ञानविज्ञानवाशुचिः। धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते॥ इदं चैवापरं देवि ब्रह्मणा समुदाहृतम्। अध्यात्मं नैष्टिकं सद्भिर्धर्मकामैनिषेव्यते॥ उग्रानं गर्हितं देवि गणान्नं श्राद्धसूतकम्। दुष्टानं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित्॥ शूद्रान्नं गर्हितं देवि सदा देवैर्महात्मभिः। पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः॥ शूद्रान्नेनावशेषेण जठरे या म्रियेद् द्विजः। आहिताग्निस्तथा यज्वा स शूद्रगतिभाग् भवेत्॥ तेन शूद्रानशेषेण ब्रह्मस्थानादपाकृतः। ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा॥ यस्यान्नेनावशेषेण जठरे यो म्रियेद् द्विजः। तां तां योनि व्रजेद् विप्रो यस्यान्नमुपजीवति॥ ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते। अभोज्यान्नानि चाश्नाति स द्विजत्वात् पतेत वै॥ सुरापो ब्रह्महा क्षुद्रश्चोरो भग्नवतोऽशुचिः। स्वाध्यायवर्जित: पापो लुब्धो नैकृतिकः शठः॥ अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी। निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः॥ गुरुतल्पी गुरुद्रोही गुरुकुत्सारतिश्च यः। ब्रह्मविच्चापि पतति ब्राह्मणो ब्रह्मयोनितः॥ एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा। शूद्रो ब्राह्मणतां याति वैश्यः क्षत्रियतां व्रजेत्॥ शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि। शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः॥ कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः। देवद्विजातिसत्कर्ता सर्वातिथ्यकृतव्रतः॥ ऋतुकालाभिगामी च नियतो नियताशनः चोक्षश्चोक्षजनान्वेषी शेषान्नकृतभोजनः॥ वृथामांसं न भुञ्जीत शूद्रो वैश्यत्वमृच्छति। ऋतवागनहंवादी निर्द्वन्द्वः शमकोविदः॥ यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः। दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः॥ गृहस्थव्रतमातिष्ठन् द्विकालकृतभोजनः। शेषाशी विजिताहारो निष्कामो निरहंवदः॥ अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि। सर्वातिथ्यमुपातिष्ठशेषान्नकृतभोजनः॥ त्रेताग्निमन्त्रविहितो वैश्यो भवति वै द्विजः। स वैश्यः क्षत्रियकुले शुचौ महति जायते॥ स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः। उपनीतो व्रतपरो द्विजो भवति सत्कृतः॥ ददाति यजते यज्ञैः समृद्धैराप्तदक्षिणैः। अधीत्य स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा॥ आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन्। सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः॥ धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः। यन्त्रितः कार्यकरणैः षड्भागकृतलक्षणः॥ ग्राम्यधर्मे न सेवेते स्वच्छन्देनार्थकोविदः। ऋतुकाले तु धर्मात्मा पत्नीमुपशयेत् सदा॥ सदोपवासी नियतः स्वाध्यायनिरतः शुचिः। बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा॥ सर्वातिथ्यं त्रिवर्गस्य कुर्वाण: सुमनाः सदा। शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन्॥ अर्थाद् वा यदि वा कामान्न किंचिदुपलक्षयेत्। पितृदेवातिथिकृते साधनं कुरुते च यः॥ स्ववेश्ननि यथान्यायमुपास्ते भक्ष्यमेव च। त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि॥ गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः। त्रेताग्निमन्त्रपूतात्मा समाविश्य द्विजो भवेत्॥ ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः। विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा॥ एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्धवः। शूद्रोऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः॥ ब्राह्मणो वाप्यसवृत्तः सर्वसंकरभोजनः। ब्राह्मण्यं स समुत्सृज्य शूद्रो भवति तादृशः॥ कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः। शूद्रोऽपि द्विजवत् सेव्य इति ब्रह्माब्रवीत् स्वयम्॥४८ स्वभावः कर्म च शुभं यत्र शूद्रेऽपि तिष्ठति। विशिष्टः स द्विजाते विज्ञेय इति मे मतिः॥ न योनि पि संस्कारो न श्रुतं न च संततिः। कारणानि द्विजत्वस्य वृत्तमेव तु कारणम्॥ सर्वोऽयं ब्राह्मणौ लोके वृत्तेन तु विधीयते। वृत्ते स्थितस्तु शूद्रोऽपि ब्राह्मणत्वं नियच्छति॥ ब्राह्मः स्वभावः सुश्रोणि समः सर्वत्र मे मतिः। निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः॥ एते योनिफला देवि स्थानभागनिदर्शकाः। स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः॥ ब्राह्मणोऽपि महत् क्षेत्रं लोके चरति पादवत्। यत् तत्र बीजं वपति सा कृषिः प्रेत्य भाविनि॥ विघसाशिना सदा भाव्यं सत्पथालम्बिना तथा। ब्राह्मं हि मार्गमाक्रम्य वर्तितव्यं बुभूषता॥ संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना। नित्यं स्वाध्यायिना भाव्यं च चाध्ययनजीविना॥ एवंभूतो हि यो विप्रः सत्पथं सत्पथे स्थितः। आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते॥ ब्राह्मण्यं देवि सम्प्राप्य रक्षितव्यं यतात्मना। योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते॥ एतत् ते गुह्यमाख्यातं यथा शूद्रो भवेद् द्विजः। ब्राह्मणो वा च्युतो धर्माद् यथा शूद्रत्वमाप्नुते॥ एतत् ते गुह्यमाख्यातं यथा शूद्रो भवेद् द्विजः। ब्राह्मणो वा च्युतो धर्माद् यथा शूद्रत्वमाप्नुते॥ संजय उवाच वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धो महामनाः। दुःखेन महताऽऽविष्टो नोवाचाप्रियमण्वपि॥ स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः। श्वसमानो यथा नागः प्रणुन्नो वाक्शलाकया।॥ उद्धृत्य चक्षुषी कोपानिर्दहन्निव भारत। सदेवासुरगन्धर्व लोकं लोकविदां वरः॥ अब्रवीत् तव पुत्रं स सामपूर्वमिदं वचः। किं त्वं दुर्योधनैवं मां वाक्शल्यैरपकृन्तसि॥ घटमानं यथाशक्ति कुर्वाणं च तव प्रियम्। जुह्वानं समरे प्राणांस्तव वै प्रियकाम्यया॥ यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत्। पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम्॥ यदा च त्वां महाबाहो गन्धर्वैर्हतमोजसा। अमोचयत् पाण्डुसुतः पर्याप्तं तन्निदर्शनम्॥ द्रवमाणेषु शूरेषु सोदरेषु तव प्रभो सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम्॥ यच्च नः सहितान् सर्वान् विराटनगरे तदा। एक एव समुद्यातः पर्याप्तं तन्निदर्शनम्॥ द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे। वासांसि स समादत्त पर्याप्तं तन्निदर्शनम्॥ तथा द्रौणि महेष्वासं शारद्वतमथापि च। गोग्रहे जितवान् पूर्वं पर्याप्तं तन्निदर्शनम्॥ विजित्य च यदा कर्णं सदा पुरुषमानिनम्। उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम्॥ निवातकवचान् युद्धे वासवेनापि दुर्जयान्। जितवान् समरे पार्थः पर्याप्तं तन्निदर्शनम्॥ को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा। यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः॥ वासुदेवोऽनन्तशक्तिः सृष्टिसंहारकारकः। सर्वेश्वरो देवदेवः परमात्मा सनातनः॥ उक्तोऽसि बहुशो राजन् नारदाद्यैर्महर्षिभिः। त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन॥ मुमूर्षुर्हि नरः सर्वान् वृक्षान् पश्यति काञ्चनान्। तथा त्वमपि गान्धारे विपरीतानि पश्यसि॥ स्वयं वैरं महत् कृत्वा पाण्डवैः सह संजयैः। युद्ध्यस्व तानन रणे पश्यामः पुरुषो भव॥ अहं तु सोमकान् सर्वान् पञ्चालांश्च समागतान्। निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम्॥ तैर्वाऽहं निहत: संख्ये गमिष्ये यमसादनम्। तान् वा निहत्य समरे प्रीतिं दास्याम्यहं तव॥ पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि। वरदानात् पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी॥ तमहं न हनिष्यामि प्राणत्यागेऽपि भारत! याऽसौ प्रानिर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी।। सुखं स्वपिहि गान्धारे श्वोऽपि कर्ता महारणम्। यं जनाः कथयिष्यन्ति यावत् स्थास्यति मेदिनी॥ एवमुक्तस्तव सुतो निर्जगाम जनेश्वर। अभिवाद्य गुरुं मूर्धा प्रययौ स्वं निवेशनम्॥ आगम्य तु ततो राजा विसृज्य च महाजनम्। प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः॥ प्रविष्टः स निशां तां च गमयामास पार्थिवः। प्रभातायां च शर्वर्यां प्रातरुत्थाय तान् नृपः॥ राज्ञः समाज्ञापयत सेनां योजयतेति हा अद्य भीष्मो रणे क्रुद्धोनिहनिष्यति सोमकान्॥ दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु। मन्यमानः स तं राजन् प्रत्यादेशमिवात्मनः॥ निर्वेदं परमं गत्वा विनिन्द्य परवश्यताम्। दीर्घ दध्यौ शान्तनवो योद्धकामोऽर्जुनं रणे॥ इङ्गित्तेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम्। दुर्योधनो महाराज दुःशासनमचोदयत्।॥ दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः। द्वाविंशतिमनीकानि सर्वाण्येवाभिचोदय॥ इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम्। पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः॥ तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम्। स नो गुप्तः सहायः स्याद्वन्यात् पार्थांश्च सयुगे॥ अब्रवीद्धि विशुद्धात्मा नाहं हन्यां शिखण्डिनम्। स्त्रीपूर्वको ह्यसौ राजस्तस्माद् वयॊ मया रणे॥ लोकस्तद् वेद यदहं पितुः प्रियचिकीर्षया। राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान् पुरा॥ श्रुतः। नैवं ग्राहं स्त्रियं जातु न स्त्रीपूर्वं कथंचन। हन्यां युधि नरश्रेष्ठ सत्यमेतद् ब्रवीमि ते॥ अयं स्त्रीपूर्वको राजच्छिखण्डी यदि ते उद्योगे कथितं यत्तत् तथा जाता शिखण्डिनी॥ कन्या भूत्वा पुमाञ्जातः स च मां योधयिष्यति। तस्याहं प्रमुखे बाणान् न मुञ्चेयं कथंचन॥ युद्धे हि क्षत्रियांस्तात पाण्डवानां जयैषिणः। सर्वानन्यान् हनिष्यामि सम्प्राप्तान रणमूर्धनि॥ एवं मां भरतश्रेष्ठ गाङ्गेयः प्राह शास्त्रवित्। तत्र सर्वात्मना मन्ये गाङ्गेयस्यैव पालनम्॥ अरक्ष्यमाणं हि वृको हन्यात् सिंहं महाहवे। मा वृकेणेव गांगेयं घातयेम शिखण्डिना॥ मातुल: शकुनिः शल्यः कृपो द्रोणो विविंशतिः। यत्ता रक्षन्तु गाङ्गेय तस्मिन् गुप्ते ध्रुवो जयः॥ । एतच्छ्रुत्वा तु ते सर्वे दुर्योधनवचस्तदा। सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन्॥ पुत्राश्च तव गाङ्गेय परिवार्य युयुर्मुदा। कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान्॥ ते रथैः सुसम्प्रयुक्तैर्दन्तिभिश्च महारथाः। परिवार्य रणे भीष्मं दंशिताः समवस्थिताः॥ यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम्। सर्वे ते स्म व्यतिष्ठन्ति रक्षन्तस्तं महारथम्॥ ततो दुर्योधनो राजा पुनर्घातरमब्रवीत्। सव्यं चक्रं युधामनुरुत्तमौजाश्च दक्षिणम्॥ गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः। रक्ष्माणः स पार्थेन तथास्माभिर्विवर्जितः॥ यथा भीष्मं न नो हन्याद् दुःशासन तथा कुरु। भ्रातुस्तद् वचनं श्रुत्वा पुत्रो दुःशासनस्तव॥ भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया। भीष्मं तु रथवंशेन दृष्ट्वा समभिसंवृतम्।।५०। अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह। शिखण्डिनं नरव्याघ्नं भीष्मस्य प्रमुखे नृप। स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमित्युत॥ उमोवाच भगवन् सर्वभूतेश देवासुरनमस्कृत। धर्माधर्मी नृणां देव ब्रूहि मेऽसंशयं विभो॥ कर्मणा मनसा वाचा त्रिविधं हि नरः सदा। बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथवा पुनः॥ केन शीलेन वृत्तेन कर्मणा कीदृशेन वा। समाचारैर्गुणैः कैर्वा स्वर्गे यान्तीह मानवाः॥ श्रीमहेश्वर उवाच देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये दमे रते। सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः॥ सत्यधर्मरताः सन्तः सर्वलिङ्गविवर्जिताः। धर्मलब्धार्थभोक्तारस्ते नरा: स्वर्गगामिनः॥ नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः। प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः॥ वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः। कर्मणा मनसा वाचा ये न हिंसन्ति किंचन॥ येन सज्जन्ति कस्मिंश्चित् ते न बद्ध्यन्ति कर्मभिः। प्राणातिपाताद् विरताः शीलवन्तो दयान्विताः॥ तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः। सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु॥ त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः। परस्वे निर्ममा नित्यं परदारविवर्जकाः॥ धर्मलब्धान्नभोक्तारस्ते नराः स्वर्गगामिनः। भातृवत् स्वसृवच्चैव नित्यं दुहितृवच्च ये॥ परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः। स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च॥ स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः। स्वदारनिरता ये च ऋतुकालाभिगामिनः॥ अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः। परदारेषु ये नित्यं चरित्रावृतलोचनाः॥ जितेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः। एष देवकृतो मार्गः सेवितव्यः सदा नरैः॥ अकघायकृतश्चैव मार्ग: सेव्यः सदा वुधैः। दानधर्मतपोयुक्तः शीलशौचदयात्मकः॥ वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः। स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः॥ उमोवाच वाचा तु बद्ध्यते येन मुच्यतेऽप्यथवा पुनः। तानि कर्माणि मे देव वद भूतपतेऽनघ॥ श्रीमहेश्वर उवाच आत्महेतोः परार्थं वा नर्महास्याश्रयात् तथा। ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः॥ वृत्त्यर्थं धर्महेतोर्वा कामकारात् तथैव च। अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः॥ श्लक्ष्णां वाणी निराबाधां मधुरां पापवर्जिताम्। स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः॥ परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा। अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः॥ पिशुनां न प्रभाषन्ते मित्रभेदकरी गिरम्। ऋतं मैत्रं तु भाषन्ते ते नराः स्वर्गगामिनः॥ ये वर्जयन्ति पुरुषं परद्रोहं च मानवाः। सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः॥ शठप्रलापाद् विरता विरुद्धपरिवर्जकाः। सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः॥ न कोपाद् व्याहरन्ते ये वाचं हृदयदारणीम्। सान्त्वं वदन्ति क्रुद्धाऽपि ते नरा: स्वर्गगामिनः॥ एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः। शुभः सत्यगुणो नित्यं वर्जनीयो मृषा बुधैः॥ उमोवाच मनसा बद्ध्यते येन कर्मणा पुरुषः सदा। तन्मे ब्रूहि महाभाग देवदेव पिनाकधृत्॥ श्रीमहेश्वर उवाच मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा। स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु॥ दुष्प्रणीतेन मनसा दुष्प्रणीततरा कृतिः। मनो बद्ध्यति येनेह शृणु वाक्यं शुभानने।॥ अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा। मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः॥ ग्रामे गृहे वा ये द्रव्यं पारक्यं विजने स्थितम्। नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः॥ तथैव परदारान् ये कामवृत्तान् रहोगतान्। मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः॥ शत्रु मित्रं च ये नित्यं तुल्येन मनसा नराः। भजन्ति मैत्रा: संगम्य ते नराः स्वर्गगामिनः॥ श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः। स्वैरथैः परिसंतुष्टास्ते नरा: स्वर्गगामिनः॥ अवैरा ये त्वनायासा मैत्रीचित्तरताः सदा। सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः॥ श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः। धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः॥ शुभानामशुभानां च कर्मणां फलसंचये। विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः॥ न्यायोपेता गुणोपेता देवद्विजपराः सदा। समुत्थानमनुप्राप्तास्ते नराः स्वर्गगामिनः॥ शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः। स्वर्गमार्गपरा भूयः किं त्वं श्रोतुमिहेच्छसि॥ उमोवाच महान् मे संशयः कश्चन्मान् प्रति महेश्वर। तस्मात् त्वं नैपुणेनाद्य मम व्याख्यातुमर्हसि॥ केनायुर्लभते दीर्घ कर्मणा पुरुषः प्रभो। तपसा वापि देवेश केनायुर्लभते महत्॥ क्षीणायुः केन भवति कर्मणा भुवि मानवः। विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित॥ अपरे च महाभाग्या मन्दभाग्यास्तथापरे। अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे॥ दुर्दर्शाः केचिदाभान्ति नरा: काष्ठमया इव। प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः॥ दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः। महाप्राज्ञास्तथैवान्ये ज्ञानविज्ञानभाविनः॥ अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे। दृश्यन्ते पुरुषा देव तन्मे व्याख्यातुमर्हसि॥ श्रीमहेश्वर उवाच हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम्। मर्त्यलोके नरः सर्वो येन स्वफलमश्नुते॥ प्राणातिपाते यो रौद्रो दण्डहस्तोद्यतः सदा। नित्यमुद्यतशस्त्रश्च हन्ति भूतगणान् नरः॥ निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः। अपि कीटपिपीलानामशरण्यः सुनिघृणः॥ एवंभूतो नरो देवि निरयं प्रतिपद्यते। विपरीतस्तु धर्मात्मा रूपवानभिजायते॥ पापेन कर्मणा देवि वध्यो हिंसारतिर्नरः। अप्रियः सर्वभूतानां हीनायुरुपजायते॥ निरयं याति हिंसात्मा याति स्वर्गमहिंसकः। यातनां निरये रौद्रां स कृच्छ्रां लभते नरः॥ यः कश्चिन्निरयात् तस्मात् समुत्तरति कर्हिचित्। मानुष्यं लभते चापि हीनायुस्तत्र जायते॥ पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः। अप्रियः सर्वभूतानां हीनायुरुपजायते॥ यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः। निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन॥ न घातयति ना हन्ति नंन्त नैवानुमोदते। सर्वभूतेषु सस्नेहो यथाऽऽत्मनि तथापरे॥ ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते। उपपन्नान् सुखान् भोगानुपाश्नाति मुदा युतः॥ अथ चेन्मानुषे लोके कदाचिदुपपद्यते। तत्र दीर्घायुरुत्पन्न: स नरः सुखमेधते॥ एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मिणाम्। प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः॥ भीष्म उवाच इत्युक्तोऽभिप्रशस्यैतत् परमर्षस्तु शासनम्। मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे॥ शुक उवाच प्रज्ञावाश्रोत्रियो यज्वा कृतप्रज्ञोऽनसूयकः। अनागतामनैतिचं कथं ब्रह्माधिगच्छति॥ तवयस ब्रह्मचर्येण सर्वत्यागेन मेधया। सांख्ये वा यदि वा योग एतत् पृष्टो वदस्व मे॥ मनसश्चेन्द्रियाणां च यथैकाम्यमवाप्यते। येनोपायेन पुरुषैस्तत् त्वं व्याख्यातुमर्हसि॥ व्यास उवाच नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्। नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश्चन॥ महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः। भूयिष्ठं प्राणभृदग्नामे निविष्टानि शरीरिषु॥ भूमेदेहो जलात् स्नेहो ज्योतिषश्चक्षुषी स्मृते। प्राणापानाश्रयो वायु: खेष्वाकाशं शरीरिणाम्॥ क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति। कर्णयोः प्रदिशः श्रोत्रं जिह्वायां वाक् सरस्वती॥ कर्णी त्वक् चक्षुषी जिह्वार नासिका चैव पञ्चमी। दर्शनीयेन्द्रियोक्तानि द्वाराण्याहारसिद्धये॥ शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः। इन्द्रियार्थान् पृथग्विद्यादिन्द्रियेभ्यस्तु नित्यदा॥ इन्द्रियाणि मनोयुङ्क्ते वश्यान् यन्तेव वाजिनः। पनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः॥ इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः। नियमे च विसर्गे च भूतात्मा मानसस्तथा॥ इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः। प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम्॥ आश्रयो नास्ति सत्त्वस्य गुणाः शब्दो न चेतना। सत्त्वं हि तेजः सृजति न गुणान् वै कथंचन॥ एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः। मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि॥ न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः। मनसा तु प्रदीपेन महानात्मा प्रकाशते॥ अशब्दस्पर्शरूपं तदरसागन्धमव्ययम्। अशरीरं शरीरेषु निरीक्षेत निरिन्द्रियम्॥ अव्यक्तं सर्वदेहेषु मर्येषु परमाश्रितम्। योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे॥ विद्याभिजनसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुचि चैव श्वपाके च पण्डिताः समदर्शिनः॥ स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च। वसत्येको महानात्मा येन सर्वमिदं ततम्॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा॥ यावानात्मनि वेदात्मा तावानात्मा परात्मनि। य एवं सततं वेद सोऽमृतत्वाय कल्पते॥ सर्वभूतात्मभूतस्य विभोर्भूतहितस्य च। देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः॥ शकुन्तानामिवाकाशे मत्स्यानामिव चोदके। यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः॥ काल: पचति भूतानि सर्वाण्येवात्मनात्मनि। यस्मिस्तु पच्यते कालस्तं वेदेह न कश्चन॥ न तदूर्ध्वं न तिर्यक् च नाधो न च पुनः पुनः । न मध्ये प्रतिगृह्णीते नैव किंचित् कुतश्चन॥ सर्वेऽन्तःस्था इमे लोका बाह्ममेषां न किंचन। यद्यजस्रं समागच्छेद् यथा बाणो गुणच्युतः॥ नैवान्तं कारणस्येयाद् यद्यपि स्यान्मनोजवः। तस्मात् सूक्ष्मात् सूक्ष्मतरं नास्ति स्थूलतरं ततः॥ सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥ तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम्। तदन्तःसर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते॥ अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः। क्षरः सर्वेषु भूतेष दिव्यं तमृतमक्षरम्॥ नवद्वारं पुरं गत्वा हंसो हि नियतो वशी। ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च॥ हानिभङ्गविकल्पानां नवानां संचयेन च। शरीराणामजस्याहुहँसत्वं पारदर्शिनः॥ हंसोक्तं चाक्षरं चैव कूटस्थं यत् तदक्षरम्। तद् विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी॥ नकुल उवाच उक्तं बहुविधं वाक्यं धर्मराजेन माधव। धर्मज्ञेन वदान्येन श्रुतं चैव हि तत् त्वया॥ मतमाज्ञाय राज्ञश्च भीमसेनेन माधव। संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः॥ तथैव फाल्गुनेनापि यदुक्तं तत् त्वया श्रुतम्। आत्मनश्च मतं वीरं कथितं भवता सकृत्॥ सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्। यत् प्राप्तकालं मन्येथास्ततं कुर्याः पुरुषोत्तम॥ तस्मिंस्तस्मिन् निमित्तं हि मतं भवति केशव। प्राप्तकाल मनुष्येण क्षमं कार्यमरिन्दम॥ अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा। अनित्यमतयो लोके नराः पुरुषसत्तम॥ अन्यथा बुद्धया ह्यासन्नस्मासु वनवासिषु। अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा॥ अस्माकमपि वार्ष्णेय वने विचरतां तदा। न तथा प्रणयो राज्ये यथा सम्प्रति वर्तते॥ निवृत्तवनवासान् नः श्रुत्वा वीर समागताः। अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन॥ इमान् हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान्। आत्तशस्त्रान् रणे दृष्ट्वा न व्यथेदिह कः पुमान्॥ स भवान् कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम्। ब्रूयाद् वाक्यं यथा मन्दो न व्यथेत सुयोधनः॥ युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम्। सहदेवं च मां चैव त्वां च रामं च केशव।॥ सात्यकिं च महावीर्यं विराटं च सहात्मजम्। दुपदं च सहामात्यं धृष्टद्युम्नं च माधव॥ काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम्। मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि॥ स भवान् गमनादेव साधयिष्यत्यसंशयम्। इष्टमर्थं महाबाहो धर्मराजस्य केवलम्॥ विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्निकः। श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयानघ॥ ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम्। तं च पापसमाचारं सहामात्यं सुयोधनम्॥ श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन। कमिवार्थं निवर्तन्तं स्थापयेतां न वर्मनि॥ बृहदश्व उवाच स नदी: पर्वतांश्चैव वनानि च सरांसि च। अचिरेणातिचक्राम खेचरः खे चरनिव॥ तथा प्रयाते तु रथे तदा भाङ्गासुरिर्नृपः। उत्तरीयमधोऽपश्यद् भ्रष्टं परपुरजयः॥ ततः स त्वरमाणस्तु पटे निपतिते तदा। ग्रहीष्यामीति तं राजा नलमाह महामनाः॥ निगृहणेष्व महाबुद्धे हयानेतान् महाजवान्। वार्ष्णेयो यावदेनं मे पटमानयतामिह॥ नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तवा योजनं समतिक्रान्तो नाहर्तुं शक्यते पुनः॥ एवमुक्तो नलेनाथ तदा भाङ्गासुरिर्नृपः। आससाद वने राजन् फलवन्तं बिभीतकम्॥ तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत। ममापि सूत पश्य त्वं संख्याने परमं बलम्॥ सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन। नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित्॥ वृक्षेऽस्मिन् यानि पर्णानि फलान्यपि च बाहुक। पतितान्यपि यान्यत्र तत्रैकमधिकं शतम्॥ एकपत्राधिकं चात्र फलमेकं च बाहुका पञ्चकोट्योऽथ पत्राणां द्वयोरपि च शाखयोः॥ प्रचिनुगुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः। आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च॥ ततो रथमवस्थाप्य राजानं बाहुकोऽब्रवीत्। परोक्षमिव मे राजन् कत्थसे शत्रुकर्शन॥ प्रत्यक्षमेतत् कर्तास्मि शातयित्वा विभीतकम्। अथात्र गणिते राजन् विद्यते न परोक्षता॥ प्रत्यक्षं ते महाराज शातयिष्ये बिभीतकम्। अहं हि नाभिजानामि भवेदेवं न वेति वा॥ संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप। मुहूर्तमपि वार्ष्णेयो रश्मीन् यच्छतु वाजिनाम्॥ तमब्रवीनृपः सूतं नायं कालो विलम्बितुम्। बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः॥ प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान्। एष याति शिवः पन्था याहि वार्ष्णेयसारथिः॥ अब्रवीदूतुपर्णस्तु सान्त्वयन् कुरुनन्दन। त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक॥ त्वत्कृते यातुमिच्छामि विदर्भान् हयकोविदा शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि॥ कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक। विदर्भान् यदि यात्वाद्य सूर्यं दर्शयितासि मे॥ अथाब्रवीद् बाहुकस्तं संख्याय मे बिभीतकम्। ततो विदर्भान् यास्यामि कुरुष्वैवं वचो मम॥ अकाम इव तं राजा गणयस्वेत्युवाच ह। एकदेशं च शाखायाः समादिष्टं मयानघ॥ गणयस्वाश्वतत्त्वज्ञ ततस्त्वं प्रीतिमावह। सोऽवतीर्य रथात् तूर्णं शातयामास तं दुमम्॥ ततः स विस्मयाविष्टो राजानमिदमब्रवीत्। गणयित्वा यथोक्तानि तावन्त्येव फलानि तु॥ अत्यद्भुतमिदं राजन् दृष्टवानस्मि ते बलम्। श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप॥ तमुवाच ततो राजा त्वरितो गमने नृप। विद्ध्यक्षहदयज्ञं मां संख्याने च विशारदम्॥ बाहुकस्तमुवाचाथ देहि विद्यामिमां मम। मत्तोऽपि चाश्चहृदयं गृहाण पुरुषर्षभ॥ ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्। हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद् वचः॥ यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम्। निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुका एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै॥ तस्याक्षहृदयज्ञस्य शरीरानि:सृतः कलिः। कर्कोटकविषं तीक्ष्णं मुखात् सततमुद्वमन्॥ कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः। स तेन कर्शिता राजा दीर्घकालमनात्मवान्॥ ततो विषविमुक्तात्मा स्वं रूपमकरोत् कलिः। तं शप्तुमैच्छत् कुपितो निषधाधिपतिर्नलः॥ तमुवाच कलि तो वेपमानः कृताञ्जलिः। कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम्॥ इन्द्रसेनस्य जननी कुपिता माशपत् पुरा। यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः॥ अवसं त्वयि राजेन्द्र सुदुःखमपराजित। विषेण नागराजस्य दह्यमानो दिवानिशम्॥ शरणं त्वां प्रपन्नोऽस्मि शृणु चेदं वचो मम! ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः। मत्प्रसूतं भयं तेषां न कदाचिद् भविष्यति॥ भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे। एवमुक्तो नलो राजा न्ययच्छत् कोपमात्मनः॥ ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम्। कलिस्त्वन्यैस्तदादृश्यः कथयन् नैषधेन वै॥ ततो गतज्वरो राजा नैषधः परवीरहा। सम्प्रणष्टे कलौ राजा संख्यायास्य फलान्युत॥ मुदा परमया युक्तस्तेजसाथ परेण वै। रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः॥ बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात्। हयोत्तमानुत्पततो द्विजानिव पुनः पुनः॥ नलः संचोदयामास प्रहृष्टेनान्तरात्मना। विदर्भाभिमुखो राजा प्रययौ स महायशाः॥ नले त समतिक्रान्ते कलिरप्यगमद् गृहम्। ततो गतज्वरो राजा नलोऽभूत् पृथिवीपतिः। विमुक्तः कलिना राजन् रूपमात्रवियोजितः॥ पुलस्त्य उवाच ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्। पापेभ्यो यत्र मुच्यन्ते दर्शनात् सर्वजन्तवः॥ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्। य एवं सततं ब्रूयात् सर्वपापैः प्रमुच्यते॥ पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः। अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्॥ दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च। ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे॥ तत्र मासं वसेद्धीरः सरस्वत्यां युधिष्ठिर। यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः॥ गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते। ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत॥ मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर। पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति॥ गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह। फलं प्राप्नोति च तदा राजसूयाश्वमेधयोः॥ ततो मङ्खनकं नाम द्वारपालं महाबलम्। यक्षं समभिवाद्यैव गोसहस्रफलं लभेत्॥ ततो गच्छेतधर्मज्ञ विष्णो: स्थानमनुत्तमम्। सततं नाम राजेन्द्र यत्र संनिहितो हरिः॥ तत्र स्नात्वा च नत्वा च त्रिलोकप्रभवं हरिम्। अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति॥ ततः पारिप्लवं गच्छेत् तीर्थं त्रैलोक्यविश्रुतम्। अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत॥ पृथिवीतीर्थमासाद्य गोसहस्रफलं लभेत्। ततः शालूकिनी गत्वा तीर्थसेवी नराधिप।॥ दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात्। सर्पदेवीं समासाद्य नागानां तीर्थमुत्तमम्॥ अग्निष्टोममवाप्नोति नागलोकं च विन्दति। ततो गच्छेतधर्मज्ञ द्वारपालं तरन्तुकम्॥ तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्। ततः पञ्चनदं गत्वा नियतो नियताशनः॥ कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्। अश्विनोस्तीर्थमासाद्य रूपवानभिजायते॥ ततो गच्छेतधर्मज्ञ वाराहं तीर्थमुत्तमम्। विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत्॥ तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत्। ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत्॥ स्नात्वा फलमवाप्नोति राजसूयस्य मानवः। एकहंसे नरः स्नात्वाः गोसहस्रफलं लभेत्॥ कृताशौचं समासाद्य तीर्थसेवी नराधिप। पुण्डरीकमवाप्नोति कृतशौतो भवेच्च सः॥ ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः। उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात्॥ तत्रैव च महाराज यक्षिणी लोकविश्रुताम्। स्नात्वाभिगम्य राजेन्द्र सर्वान् कामानवाप्नुयात्॥ कुरुक्षेत्रस्य तद् द्वारं विश्रुतं भरतर्षभ। प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः॥ सम्मितं पुष्कराणां च स्नात्वार्य पितृदेवताः। जामदग्न्येन रामेण कृतं तत् सुमहात्मना॥ कृतकृत्यो भवेद् राजन्नश्वमेधं च विन्दति। ततो रामह्रदान गच्छेत् तीर्थसेवी समाहितः॥ तत्र रामेण राजेन्द्र तरसा दीप्ततेजसा। क्षत्रमुत्साद्य वीरेण ह्रदाः पञ्च निवेशिताः॥ पूरयित्वा नरव्याघ्र रुधिरेणेति विश्रुतम्। पितरस्तर्पिताः सर्वे तथैव प्रपितामहाः॥ ततस्ते पितर: प्रीता राममूचुर्नराधिप। पितर ऊचुः राम राम महाभाग प्रीताः स्म तव भार्गव॥ अनया पितृभक्त्या च विक्रमेण च ते विभो। वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते॥ पुलस्त्य उवाच एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः। अब्रवीत् प्राञ्जलिर्वाक्यं पितॄन् स गगने स्थितान्॥ भवन्तो यदि मे प्रीता यद्यनुचाह्यता मयि। पितृप्रसादमिच्छेयं तप आप्यायनं पुनः॥ यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया। ततश्च पापान्मुच्येयं युष्माकं तेजसाप्यहम्॥ ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः। एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा॥ प्रत्यूचुः परमप्रीता राम हर्षसमन्विताः। तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः॥ यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया। ततश्च पापान्मुक्तस्त्वं पतितास्ते स्वकर्मभिः॥ ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः। ह्रदेषु तेषु यः स्नात्वा पितृन् संतर्पयिष्यति॥ पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम्। ईप्सितं च मन:कामं स्वर्गलोकं च शाश्वतम्॥ एवं दत्त्वा वरान् राजन् रामस्य पितरस्तदा। आमन्त्र्य भार्गवं प्रीत्या तत्रैवान्तर्हितास्ततः॥ एवं रामहदाः पुण्या भार्गवस्य महात्मनः। स्नात्वा हृदेषु रामस्य ब्रह्मचारी शुभवतः॥ राममभ्यर्च्य राजेन्द्र लभेद् बहुसुवर्णकम्। वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह॥ स्ववंशमुद्धरेद् राजन् स्नात्वा वै वंशमूलके। कायशोधनमासाद्य तीर्थं भरतसत्तम॥ शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः। शुद्धदेहच संयाति शुभाँल्लोकाननुत्तमान्॥ ततो गच्छेतधर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम्। लोका यत्रोद्धताः पूर्वं विष्णुना प्रभविष्णुना॥ लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपूजितम्। स्नात्वा तीर्थवरे राजैल्लोकानुद्धरते स्वकान्॥ श्रीतीर्थं च समामाद्य स्नात्वा नियतमानसः। अर्चयित्वा पितॄन् देवान् विन्दते श्रियमुत्तमाम्॥ कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः। तत्र स्नात्वार्चयित्वा च पितृन् स्वान् दैवतान्यपि॥ कपिलानां सहस्रस्य फलं विन्दति मानवः। सूर्यतीर्थं समासाद्य स्नात्वा नियमानसः॥ अर्चयित्वा पितॄन् देवानुपवासपरायणः। अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति॥ गवां भवनमासाद्य तीर्थसेवी यथाक्रमम्। तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत्॥ शङ्खिनीतीर्थमासाद्य तीर्थसेवी कुरूद्वह। देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम्॥ ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम्। तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः॥ तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्। ततो गच्छेत राजेन्द्र ब्रह्मावर्तं नरोत्तमः॥ ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात्। ततो गच्छेत राजेन्द्र सुतीर्थकमनुत्तमम्॥ तत्र संनिहिता नित्यं पितरो दैवतैः सह। तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः॥ अश्वमेधमवाप्नोति पितृलोकं च गच्छति। ततोऽम्बुमत्यांधर्मज्ञ सुतीर्थकमनुत्तमम्॥ काशीश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम। सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते॥ मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत। प्रजा विवर्धते राजन्नतन्वीं श्रियमश्नुते॥ ततः सीतवनं गच्छेन्नियतो नियताशनः। तीर्थं तत्र महाराज महदन्यत्र दुर्लभम्॥ पुनाति गमनादेव दृष्टमेकं नराधिप। केशानभ्युक्ष्य वै तस्मिन् पूतो भवति भारत॥ तीर्थं तत्र महाराज श्वाविल्लोमापहं स्मृतम्। यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः॥ प्रीतिं गच्छन्ति परमां स्नात्वा भरतसत्तम। वाविल्लोमापनयने तीर्थे भरतसत्तम॥ प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः। पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम्॥ दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते। तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम्॥ ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम्। यत्र कृष्णमृगा राजन् व्याधेन शरपीडितः॥ विगाह्य तस्मिन् सरसि मानुषत्वमुपागताः। तस्पिस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः॥ सर्वपापविशुद्धात्मा स्वर्गलोके महीयते। मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते॥ आपगा नाम विख्याता नदी सिद्धनिषेविता। श्यामाकं भोजने तत्र यः प्रयच्छन्ति मानवः॥ देवान् पितृन् समुद्दिश्य तस्यधर्मफलं महत्। एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता॥ तत्र स्नात्वार्चयित्वा च पितॄन् वै दैवतानि च। उषित्वा रजनीमेकामग्निष्टोमफलं लभेत्॥ ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम्। ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत॥ तत्र सप्तर्षिकुण्डेषु स्नातस्य नरपुङ्गव। केदारे चैव राजेन्द्र कपिलस्य महात्मनः॥ ब्रह्माणमधिगम्याथ शुचिः प्रयतमानसः। सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते॥ कपिलस्य च केदारं समासाद्य सुदुर्लभम्। अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः॥ ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम्। कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम्॥ लभेत सर्वकामान् हि स्वर्गलोकं च गच्छति। तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन॥ रुद्रकोट्यां तथा कूपे ह्रदेषु च महीपते। इलास्पदं च तत्रैव तीर्थं भरतसत्तम॥ तत्र स्नात्वार्चयित्वा च दैवतानि पितृनथ। न दुर्गतिमवाप्नोति वाजपेयं च विन्दति॥ किंदाने च नरः स्नात्वा किंजप्ये च महीपते। अप्रमेयमवाणोति दानं जप्यं च भारत॥ कलश्यां वार्युपस्पृश्य श्रद्दधानो जितेन्द्रियः। अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः॥ सरकस्य तु पूर्वेण नारदस्य महात्मनः। तीर्थं कुरुकुलश्रेष्ठ अम्बाजन्मेति विश्रुतम्॥ तत्र तीर्थे नरः स्नात्वा प्राणानुत्सृज्य भारत। नारदेनाभ्यनुज्ञातो लोकान् प्राप्नोत्यनुत्तमान्॥ शुक्लपक्षे दशम्यां च पुण्डीरकं समाविशेत्। तत्र स्नात्वा नरो राजन् पुण्डरीकफलं लभेत्॥ ततस्त्रिविष्टपं गच्छेत् त्रिषु लोकेषु विश्रुतम्। तत्र वैतरणी पुण्या नदी पापप्रणाशिनी॥ तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम्। सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्॥ ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम्। तत्र देवाः सदा राजन् फलकीवनमाश्रिताः॥ तपश्चरन्ति विपुलं बहु वर्षसहस्रकम्। दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः॥ अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत। तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम॥ गोसहस्रस्य राजेन्द्र फलं विन्दति मानवः। पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः॥ अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत। राजसूयमवाप्नोति ऋषिलोकं च विन्दति॥ ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम्। तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना॥ व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम्। सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः॥ ततो व्यासवनं गच्छेत्रियतो नियताशनः। मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत्॥ गत्वा मधुवटीं चैव देव्यास्तीर्थे नरः शुचिः। तत्र स्नात्वार्चयित्वा च पितॄन् देवांश्च पूरुषः॥ स देव्या समनुज्ञातो गोसहस्रफलं लभेत्। कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत॥ स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते। ततो व्यासस्थली नाम तत्र व्यासेनधीमता॥ पुत्रशोकाभितप्तेन देहत्यागे कृता मतिः। ततो देवैस्तु राजेन्द्र पुनरुत्थापितस्तदा॥ अभिगत्वा स्थलीं तस्य गोसहस्रफलं लभेत्। किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च॥ गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह। वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥ अहश्च सुदिनं चैव द्वे तीर्थे लोकविश्रुते। तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात्॥१००। मृगधूमं ततो गच्छेत् त्रिषु लोकेषु विश्रुतम्। तत्राभिषेकं कुर्वीत गङ्गायां नृपसत्तम॥ अर्चयित्वा महादेवमश्वमेधफलं लभेत्। देव्यास्तीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥ ततो वामनकं गच्छेत् त्रिषु लोकेषु विश्रुतम्। तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम्॥ सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति। कुलम्पुने नरः स्नात्वा पुनाति स्वकुलं ततः॥ पवनस्य ह्रदे स्नात्वा मरुतां तीर्थमुत्तमम्। तत्र स्नात्वा नरव्याघ्र विष्णुलोके महीयते॥ अमराणां ह्रदे स्नात्वा समभ्यामराधिपम्। अमराणां प्रभावेण स्वर्गलोके महीयते॥ शालिहोत्रस्य तीर्थे च शालिसूर्ये यथाविधि। स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत्॥ श्रीकुझं च सरस्वत्यास्तीर्थं भरतसत्तम। तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत्॥ ततो नैमिषकुझं च समासाद्य कुरूद्वह। ऋषयः किल राजेन्द्र नैमिषेयास्तपस्विनः॥ तीर्थयात्रां पुरस्कृत्य कुरक्षेत्रं गताः पुरा। ततः कुञ्जः सरस्वत्याः कृतो भरतसत्तम॥ ऋषीणामवकाशः स्याद् यथा तुष्टिकरो महान्। तस्मिन् कुञ्जे नरः स्नात्वा अग्निष्टोमफलं लभेत्।१११।। ततो गच्छेतधर्मज्ञ कन्यातीर्थमनुत्तमम्। कन्यातीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥ ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम्। तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः॥ ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम्। ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम्॥ तत्र स्नात्वा नरो राजन् सोमलोकमवाप्नुयात्। सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप॥ यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः। पुरा मङ्कणको राजन् कुशाचेणेति नः श्रुतम्॥ क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्। स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्॥ ततस्तस्मिन् प्रनृत्ते तु स्थावरं जंगमं च यत्। प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्॥ ब्रह्मादिभिः सुरै राजऋषिभिश्च तपोधनैः। विज्ञप्तो वै महादेव ऋषेरथ नराधिप॥ नायं नृत्येद् यथा देव तथा त्वं कर्तुमर्हसि। तं प्रनृत्तं समासाद्य हर्षाविष्टेन चेतसा। सुराणां हितकामार्थमृषि देवोऽभ्यभाषत॥ भो भो महर्षेधर्मज्ञ किमर्थं नृत्यते भवान्। हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव॥ ऋषिरुवाच तपस्विनोधर्मपथे स्थितस्य द्विजसत्तम। किं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्रुतम्॥ यं दृष्ट्वा सम्प्रनृत्तोऽहं हर्षेण महतान्वितः। तं प्रहस्याब्रवीद् देव ऋषि रागेण मोहितम्॥ अहं तु विस्मयं विप्र न गच्छामीति पश्य माम्। एवमुक्त्वा नरश्रेष्ठ महादेवेनधीमता॥ अङ्गुल्यचेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ। ततो भस्म क्षताद् राजन् निर्गतं हिमसंनिभम्॥ तद् दृष्ट्वा वीडितो राजन् स मुनिः पादयोर्गतः। नान्यद् देवात् परं मेने रुद्रात् परतरं महत्॥ सुरासुरस्य जगतो गतिस्त्यमसि शूलधृक्। त्वया सर्वमिदं सृष्टं त्रैलोक्यं सचराचरम्॥ त्वमेव सर्वान् चससि पुनरेव युगक्षये। देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया॥ त्वयि सर्वे प्रदृश्यन्ते सुरा ब्रह्मादयोऽनघ। सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह॥ त्वत्प्रसादात् सुराः सर्वे मोदन्तीहाकुतोभयाः। एवं स्तुत्वा महादेवभूषिर्वचनमब्रवीत्॥ त्वत्प्रसादान् महादेव तपो मे न क्षरेत वै। ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत्॥ तपस्ते वर्धतां विप्र मत्प्रसादात् सहस्रधा। आश्रमे चेह वत्स्यामि त्वया सह महामुने॥ सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम्। न तेषां दुर्लभं किंचिदिहलोके परत्र च॥ सारस्वतं च ते लोकं गमिष्यन्ति न संशयः। एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत॥ ततस्त्वौशनसं गच्छेत् त्रिषु लोकेषु विश्रुतम्। यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥ कार्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत। सांनिध्यमकरोन्नित्यं भार्गवप्रियकाम्यया॥ कपालमोचनं तीर्थं सर्वपापप्रमोचनम्। तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते॥ अग्नितीर्थं ततो गच्छेत् तत्र स्नात्वा नरर्षभ। अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत्॥ विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम। तत्र स्नात्वा नरश्रेष्ठ ब्राह्मण्यमधिगच्छति॥ ब्रह्मयोनि समासाद्य शुचिः प्रयतमानसः। तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते॥ पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः। ततो गच्छेत् राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्॥ पृथूदकमिति ख्यातं कार्तिककेयस्य वै नृप। तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः॥ अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा। यत् किंचिदशुभं कर्म कृतं मानुषबुद्धिना॥ तत् सर्वं नश्यते तत्र स्नातमात्रस्य भारत। अश्वमेधफलं चास्य स्वर्गलोकं च गच्छति॥ पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात् सरस्वती। सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्॥ उत्तमं सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्। पृथूदके जप्यपरो नैव श्वो मरणं तपेत्॥ गीतं सनत्कुमारेण व्यासेन च महात्मना। एवं स नियतं राजन्नभिगच्छेत् पृथूदकम्॥ पृथूदकात् तीर्थतमं नान्यत् तीर्थं कुरूद्वह। तन्मेध्यं तत् पवित्रं च पावनं च न संशयः॥ तत्र स्नात्वा दिवं यान्ति येऽपि पापकृतो नराः। पृथूदके नरश्रेष्ठ एवमाहुर्मनीषिणः॥ मधुस्रवं च तत्रैव तीर्थं भरतसत्तम। तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्॥ ततो गच्छेत राजेन्द्र तीर्थं मेध्यं यथाक्रमम्। सरस्वत्यरुणायाश्च संगमं लोकविश्रुतम्॥ त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया। अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः॥ आसप्तमं कुलं चैव पुनाति भरतर्षभ। अर्धकीलं च तत्रैव तीर्थं कुरुकुलोद्वह॥ विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा। व्रतोपनयनाभ्यां चाप्युपवासेन वाप्युत॥ क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः। क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभा चीर्णव्रतो भवेद् विद्वान् दृष्टमेतत् पुरातनैः॥ समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा। तेषु सातो नरश्रेष्ठ न दुर्गतिमवाप्नुयात्॥ फलानि गोसहस्राणां चतुर्णां विन्दते च सः। ततो गच्छेतधर्मज्ञ तीर्थं शतसहस्रकम्॥ साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते। उभयोहि नरः स्नात्वा गोसहस्रफलं लभेत्॥ दानं वाप्युपवासो वा सहस्रगुणितं भवेत्। ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम्॥ तीर्थाभिषेकं कुर्वीत पितृदेवार्चने रतः। सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत्॥ विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः। प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते॥ ततः पञ्चवटीं गत्वा ब्रह्मचारी जितेन्द्रियः। पुण्येन महता युक्तः सतां लोके महीयते॥ यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः। तमर्चयित्वा देवेशं गमनादेव सिध्यति॥ तैजसं वारुणं तीर्थं दीप्यमानं स्वतेजसा। यत्र ब्रह्मादिभिर्देवैर्ऋषिभिश्च तपोधनैः॥ सैनापत्येन देवानामभिषिक्तो गुहस्तदा। तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह॥ कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः। सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते॥ स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः। स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति॥ ततो गच्छेदनरकं तीर्थसेवी नराधिप। तत्र स्नात्वा नरो राजन् न दुर्गतिमवाप्नुयात्॥ तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते। अन्वास्ते पुरुषव्याघ्र नारायणपुरोगमैः॥ सांनिध्यं तत्र राजेन्द्र रुद्रपल्याः कुरूद्वह। अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात्॥ तत्रैव च महाराज विश्वेश्वरमुमापतिम्। अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः॥ नारायण चाभिगम्य पद्मनाभमरिदम। राजमानो महाराज विष्णुलोकं च गच्छति॥ तीर्थेषु सर्वदेवानां स्नातः स पुरुषर्षभ। सर्वदुःखैः परित्यक्तो द्योतते शशिवन्नरः॥ ततः स्वस्तिपुरं गच्छेत् तीर्थसेवी नराधिप। प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत्॥ पावनं तीर्थमासाद्य तर्पयेत् पितृदेवताः। अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति भारत॥ गङ्गाह्रदश्च ततैव कूपश्च भरतर्षभ। तिस्रः कोट्यस्तु तीर्थानां तस्मिन् कूपे महीपते॥ तत्र स्नात्वा नरो राजन् स्वर्गलोकं प्रपद्यते। आफगायां नरः स्नात्वा अर्चयित्वा महेश्वरम्॥ गाणपत्यमवाप्नोति कुलं चैव समुद्धरेत्। ततः स्थाणुवटं गच्छेत् त्रिषु लोकेषु विश्रुतम्॥ तत्रा स्नात्वा स्थितो रात्रि रुद्रलोकमवाप्नुयात्। बदरीपाचनं गच्छेद् वसिष्ठस्याश्रमं ततः॥ बदरी भक्षयेत् तत्र त्रिरात्रोपोषितो नरः। सम्यग् द्वादशवर्षाणि बदरी भक्षयेत् तु यः॥ त्रिरात्रोपोषितस्तेन भवेत् तुल्यो नराधिप। रुद्रमार्ग समासाद्य तीर्थसेवी नराधिप॥ अहोरात्रोपवासेन शक्रलोके महीयते। एकरात्रं समासाद्य एकरात्रोषितो नरः॥ नियतः सत्यवादी च ब्रह्मलोके महीयते। ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्॥ आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः। तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम्॥ आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्। सोमतीर्थे नरः स्नात्वा तीर्थसेवी नराधिप॥ सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः। ततो गच्छेतधर्मज्ञ दधीचस्य महात्मनः॥ तीर्थं पुण्यतमं राजन् पावनं लोकविश्रुतम्। यत्र सारस्वतो यातः सोऽङ्गिरास्तपसो निधिः॥ तस्मिंस्तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्। सारस्वतीं गतिं चैव लभते नात्र संशयः॥ ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान्। त्रिरात्रोपोषितो राजन् नियतो नियताशनः॥ लभेत् कन्याशतं दिव्यं स्वर्गलोकं च गच्छति। ततो गच्छेतधर्मज्ञ तीर्थं संनिहतीमपि॥ तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः। मासि मासि समायान्ति पुण्येन महतान्विताः॥ संनिहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे। अश्वमेधशतं तेन तत्रेष्टं शाश्वतं भवेत्॥ पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च। नद्यो ह्रदास्तडागाश्च सर्वप्रस्रवणानि च॥ उदपानानि वाप्यश्च तीर्थान्यायतनानि च। नि:संशयममावास्यां समेष्यन्ति नराधिप॥ मासि मासि नरव्याघ्र संनिहत्यां च संशयः। तीर्थसंनिहनादेव संनिहत्येति विश्रुता॥ तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते। अमावस्यां तु तत्रैव राहुग्रस्ते दिवाकरे॥ यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु। अश्वमेधसहस्रस्य सम्यगिष्टस्य यत् फलम्॥ स्नात एव समाप्नोति कृत्वा श्राद्धं च मानवः। यत् किंचिद् दुष्कृतं कर्म स्त्रिया वा पुरुषेण वा।१९८॥ स्नातमात्रस्य तत् सर्वं नश्यते नात्र संशयः। पावर्णेन यानेन ब्रह्मलोकं प्रपद्यते॥ अभिवाद्य ततो यक्षं द्वारपालं मचक्रुकम्। कोटितीर्थमुपस्पृश्य लभेद् बहुसुवर्णकम्॥ गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम। तत्र स्नायीतधर्मज्ञ ब्रह्मचारी समाहितः॥ राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः। पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम्॥ त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते। पांसवोऽपि कुरुक्षेत्राद् वायुना समुदीरिताः॥ अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्। दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम्॥ ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे। कुरुक्षेत्रे गमिष्यामि कुरुक्षेत्रे वसाम्यहम्॥ अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते। ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्॥ तस्मिन् वसन्ति ये मा न ते शोच्याः कथंचन।२०७॥ तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य च। एतत् कुरुक्षेत्रसमन्तपञ्चक पितामहस्योत्तरवेदिरुच्यते॥ युधिष्ठिर उवाच यदा भगवतोऽत्यर्थमासीद् राजा महान् वसुः। किमर्थं स परिभ्रष्टो विवेश विवरं भुवः॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ऋषीणां चैव संवादं त्रिदशानां च भारत॥ अजेन यष्टव्यमिति प्राहुर्देवा द्विजोत्तमान्। स च च्छागोऽप्यजो ज्ञेयो नान्यः पशुरिति स्थितिः॥ ऋषय ऊचुः बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः। अजसंज्ञानि बीजानि च्छागं नो हन्तुमर्हथ॥ नैष धर्मः सतां देवा यत्र वध्येत वै पशुः। इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः॥ भीष्म उवाच तेषां संवदतामेवमृषीणां विबुधैः सह। मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान् वसुः॥ अन्तरिक्षचरः श्रीमान् समग्रबलवाहनः। तं दृष्ट्वा सहसाऽऽयान्तं वसुं ते त्वन्तरिक्षगम्॥ ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम्। यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः॥ कथंस्विदन्यथा ब्रूयादेष वाक्यं महान् वसुः। एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा॥ अपृच्छन् सहिताभ्येत्य वसु राजानमन्तिकात्। भो राजन् केन यष्टव्यमजेनाहोस्विदौषधैः॥ एतन्नः संशयं छिन्धि प्रमाणं नो भवान् मतः। स तान् कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः॥ कस्य वै को मतः कामो ब्रूत सत्यं द्विजोत्तमाः। ऋषय ऊचुः धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप।।१२। देवानां तु पशुः पक्षो मतो राजन् वदस्व नः। भीष्म उवाच देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्॥ छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा। कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः॥ ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम्। सुरपक्षो गृहीतस्ते यस्मात् तस्माद् दिवः पत॥ अद्यप्रभृति ते राजन्नाकाशे विहता गतिः। असाच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि॥ (विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप। वयं विरुद्धवचना यदि तत्र पतामहे।।) ततस्तस्मिन् मुहूर्तेऽथ राजोपरिचरस्तदा। अधो वै सम्बभूवाशु भूमेर्विवरगो नृप॥ स्मृतिस्त्वेनं न हि जहौ तदा नारायणाज्ञया। देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम्॥ चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत्। अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना॥ अस्य प्रतिप्रियं कार्यं सहितै! दिवौकसः। इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः॥ ऊचुः संहष्टमनसो राजोपरिचरं तदा। ब्रह्मण्यदेवभक्तस्त्वं सुरासुरगुरुर्हरिः॥ कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम्। मानना तु द्विजातीनां कर्तव्या वै महात्मनाम्॥ अवश्यं तपसा तेषां फलितव्यं नृपोत्तम। यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम्॥ एकं त्वनुग्रहं तुभ्यं दद्मो वै दद्मो वै नृपसत्तमा यावत् त्वं शापदोषेण कालमासिष्यसेऽनघ।॥ भूमेर्विवरगो भूत्वा तावत् त्वं कालमाप्स्यसि। यज्ञेषु सुहुतां विप्रैर्वसोर्धारां समाहितैः॥ प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरस्पृशत्। न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः॥ वसोर्धाराभिपीतत्वात् तेजसाऽऽप्यायितेन च। स देवोऽस्मद्वरात् प्रीतो ब्रह्मलोकं हि नेष्यति॥ एवं दत्त्वा वरं राज्ञे सर्वे ते च दिवौकसः। गताः स्वभवनं देवा ऋषयश्च तपोधनाः॥ चक्रे वसुस्ततः पूजां विष्वक्सेनाय भारत। जप्यं जगौ च सततं नारायणमुखोद्गतम्॥ तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम। अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन्॥ ततोऽस्य तुष्टो भगवान् भक्त्या नारायणो हरिः। अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः॥ वरदो भगवान् विष्णुः समीपस्थं द्विजोत्तमम्। गरुत्मन्तं महावेगमाबभाषेप्सितं तदा॥ द्विजोत्तम महाभाग पश्यतां वचनान्मम। सम्राट् राजा वसुर्नाम धर्मात्मा संशितव्रतः॥ ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम्। मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम॥ भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया। अधश्चरं नृपश्रेष्ठं खेचरं कुरु मा चिरम्॥ गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान्। विवेश विवरं भूमेर्यत्रास्ते पार्थिवो वसुः॥ तत एनं समुत्क्षिप्य सहसा विनतासुतः। उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत॥ अस्मिन् मुहूर्ते संजज्ञे राजोपरिचरः पुनः। सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः॥ एवं तेनापि कौन्तेय वाग्दोषाद् देवताज्ञया। प्राप्ता गतिरवस्तात् तु द्विजशापान्महात्मना॥ केवलं पुरुषस्तेन सेवितो हरिरीश्वरः। ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च॥ भीष्म उवाच एतत् ते सर्वमाख्यातं सम्भूता मानवा यथा। नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः। तत् ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप।॥ वैशम्पायन उवाच एवमुक्तस्तु कौन्तेयो गुडाकेशेन पाण्डवः। नोवाच किंचित् कौरव्यस्ततो द्वैपायनोऽब्रवीत्॥ व्यास उवाच बीभत्सोर्वचनं सौम्य सत्यमेतद् युधिष्ठिर। शास्त्रदृष्टः परो धर्मः स्थितो गार्हस्थ्यमाश्रितः॥ स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि। न हि गार्हस्थयमुत्सृज्य तवारण्यं विधीयते॥ गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा। भृत्याश्चैवोपजीवन्ति तान् भरस्व महीपते॥ वयांसि पशवश्चैव भूतानि च जनाधिप। गृहस्थैरेव धार्यन्ते तस्माच्छेरूष्ठो गृहाश्रमी॥ सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः। तं चराद्य विधि पार्थ दुश्चरं दुर्बलेन्द्रियैः वेदज्ञानं च ते कृत्स्नं तपश्चाचरितं महत्। पितृपैतामहं राज्यं धुर्यवद् वोढुमर्हसि॥ तपो यज्ञस्तथा विद्या भक्ष्यमिन्द्रियसंयमः। ध्यानमेकान्तशीलत्वं तुर्ज्ञािनं च शक्तितः॥ ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका। क्षत्रियाणां तु वक्ष्यामि तवापि विदितं पुनः॥ यज्ञो विद्या समुत्थानमसंतोषः श्रियं प्रति। दण्डधारणमुग्रत्वं प्रजानां परिपालनम्॥ वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा। द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम्॥ एतानि राज्ञां कर्माणि सुकृतानि विशाम्पते। इमं लोकममुं चैव साधयन्तीति नः श्रुतम्॥ एषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते। बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः॥ एता विद्याः क्षत्रियाणां राजन् संसिद्धिकारिकाः। अपि गाथामिमां चापि बृहस्पतिरगायत॥ भूमिरेतौ निगिरति सर्पो बिलशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्।१५।। सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात्। प्राप्तवान् परमां सिद्धिं दक्षः प्राचेतसो यथा॥ युधिष्ठिर उवाच भगवन् कर्मणा केन सुद्युम्नो वसुधाधिपः। संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम्॥ व्यास उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। शङ्खच लिखितश्चास्तां भ्रातरौ संशितव्रतौ॥ तयोरावसथावास्तां रमणीयौ पृथक् पृथक्। नित्यपुष्पफलैर्वृक्षरुपेतौ बाहुदामनु॥ ततः कदाचिल्लिखितः शङ्खस्याश्रममागतः। यदृच्छयाथशङ्खोऽपि निष्क्रान्तोऽभवदाश्रमात्॥ सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा। फलानि पातयामास सम्यक्परिणतान्युत॥ तान्युपादाय विस्रब्यो भक्षयामास स द्विजः। तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागतः॥ भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत्। कुतः फलान्यवाप्तानि हेतुना केन खादसि॥ सोऽब्रवीद् भ्रातरं ज्येष्ठमुपसृत्याभिवाद्य च। इत एव गृहीतानि मयेति प्रहसन्निव॥ तमब्रवीत् तथा शङ्खस्तीव्ररोषसमन्वितः। स्तेयं त्वया कृतमिदं फलान्याददता स्वयम्॥ गच्छ राजानमासाद्य स्वकर्म कथयस्व वै। अदत्तादानमेवं हि कृतं पार्थिवसत्तम॥ स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय। शीघ्रं धारय चौरस्य मम दण्डं नराधिप॥ इत्युक्तस्तस्य वचनात् सुद्युम्नं स नराधिपम्। अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः॥ सुद्युम्नस्त्वन्तपालेभ्यः : श्रुत्वा लिखितमागतम्। अभ्यगच्छत् सहामात्यः पद्भ्यामेव जनेश्वरः॥ तमब्रवीत् समागम्य स राजा धर्मवित्तमम्। किमागमनमाचक्ष्व भगवन् कृतमेव तत्॥ एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत्। प्रतिश्रुत्य करिष्येति श्रुत्वा तत् कर्तुमर्हसि॥ सुद्युम्न उवाच अनिसृष्टानि गुरुणा फलानि मनुजर्षभ। भक्षितानि महाराज तत्र मां शाधि मा चिरम्॥ प्रमाणं चेन्मतो राजा भवतो दण्डधारणे। अनुज्ञायामपि तथा हेतुः स्याद् ब्राह्मणर्षभ।॥ स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः। ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः॥ व्यास उवाच संछन्द्यमानो ब्रह्मषिः पार्थिवेन महात्मना। नान्यं स वरयामास तस्माद् दण्डादृते वरम्॥ ततः स पृथिवीपालो लिखितस्य महात्मनः। करौ प्रच्छेदयामास धृतदण्डो जगाम सः॥ स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम्। धृतदण्डस्य दुर्बुद्धेर्भवांस्तत् क्षन्तुमर्हति॥ शङ्ख उवाच न कुप्ये तव धर्मज्ञ न त्वं दूषयसे ममा सुनिर्मलं कुलं ब्रह्मन्नस्मिञ्जगति विश्रुतम्। धर्मस्तु ते व्यतक्रान्तस्ततस्ते निष्कृतिः कृताः॥ त्वं गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि। देवानृषीन् पिढेश्चैवं मा चाधर्मे मनः कृथाः॥ तस्य तद् वचनं श्रुत्वा शङ्खस्य लिखितस्तदा। अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे॥ प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ। ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ॥ शङ्ख उवाच ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया। मा च तेऽत्र विशङ्काभूद् दैवमत्र विधीयते॥ लिखित उवाच किं तु नाहं त्वया पूतः पूर्वमेव महाद्युते। यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम॥ शङ्ख उवाच एवमेतन्मया कार्यं नाहं दण्डधरस्तव। स च पूतो नरपतिस्त्वं चापि पितृभिः सह॥ व्यास उवाच स राजा पाण्डवश्रेष्ठ श्रेयान् वै तेन कर्मणा। प्राप्तवान् परमां सिद्धिं दक्षः प्राचेतसो यथा॥ एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्। उत्पथोऽन्यो महाराज मा स्म शोके मनः कृथाः॥ भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञ सत्तम। दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्॥ कुन्त्युवाच भगवश्वशुरो मेऽसि दैवतस्यापि दैवतम्। स मे देवातिदेवस्त्वं शृणु सत्या गिरं मम॥ तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः। भिक्षामुपातो भोक्तुं तमहं पर्यतोषयम्॥ शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा। कोपस्थानेष्वपि महत्स्वकुष्यन्न कदाचन।॥ स प्रीतो वरदो मेऽभूत् कृतकृत्यो महामुनिः। अवश्यं ते गृहीतव्यमिति मां सोऽब्रवीद् वचः॥ ततः शापभयाद् विप्रमवोचं पुनरेव तम्। एवमस्त्विति च प्राह पुनरेव स मे द्विजः॥ धर्मस्य जननी भद्रे भवित्री त्वं शुभानने। वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि॥ इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम्। न च सर्वास्ववस्थासु रमृतिर्मे विप्रणश्यति॥ अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती। संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवानिशम्॥ स्थिताऽहं बालभावेन तत्र दोषमबुद्ध्यती। अथ देवः सहस्रांशुमत्समीपगतोऽभवत्॥ द्विधा कृत्वाऽऽत्मनो देहं भूमौ च गगनेऽपि च। तताप लोकानेकेन द्वितीयेनागमत् स माम्॥ स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह। गम्यतामिति तं चाहं प्रणम्य शिरसाऽवदम्॥ स मामुवाच तिग्मांशुवृथाऽऽह्वानं न मे क्षमम्। धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव॥ तमहं रक्षती विप्रं शापादनपकारिणम्। पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रवम्॥ ततो मां तेजसाऽऽविश्य मोहयित्वा च भानुमान् । उवाच भविता पुत्रस्तवेत्यभ्यगमद् दिवम्॥ ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी। गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम्॥ नूनं तस्येव देवस्य प्रसादात् पुनरेव तु। कन्याऽहमभवं विप्र यथा प्राह स मामृषिः॥ स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः। तन्मां दहति विप्रर्षे यथा सुविदितं तव॥ यदि पापमपापं वा तवैतद् विवृतं मया। तन्मे दहन्तं भगवन् व्यपनेतुं त्वमर्हसि॥ यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ। तं चायं लभतां काममद्यैव मुनिसत्तम॥ इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः। साधु सर्वमिदं भाव्यमेवमेतद् यथाऽऽत्य माम्॥ अपराधश्च ते नास्ति कन्याभावं गता ह्यसि। देवाश्चैश्चर्यवन्तो वै शरीराण्याविशन्ति वै॥ सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये। वाचा दृष्ट्या तथा स्पर्शात् संघर्षेणेति पञ्चधा।॥ मनुष्यधर्मो दैवेन धर्मेण हि न दुष्यति। इति कुन्ति विजानीहि व्येतु ते मानसो ज्वरः॥ सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि। सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्॥ संजय उवाच कर्णस्य वचनं श्रुत्वा केशवः परवीरहा। उवाच प्रहसन् वाक्यं स्मितपूर्वमिदं यथा॥ श्रीभगवानुवाच अपि त्वां न लभेत् कर्ण राज्यलम्भोपपादनम्। मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि॥ ध्रुवो जयः पाण्डवानामितीदं न संशयः कश्चन विद्यतेऽत्र। जयध्वयो दृश्यते पाण्डवस्य समुच्छ्रितो वानरराज उग्रः॥ दिव्या मयाया विहिता भौमनेन समुच्छ्रिता इन्द्रकेतुप्रकाशा। दिव्यानि भूतानि जयावहानि दृश्यन्ति चैवात्र भयानकानि॥ न सज्जते शैलवनस्पतिभ्य ऊर्ध्वं तिर्यगयोजनमात्ररूपः। श्रीमान् ध्वजः कर्ण धनंजयस्य समुच्छ्रितः पावकतुल्यरूपः॥ यदा द्रक्ष्यसि संग्रामे श्वेताश्रं कृष्णसारथिम्। ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते॥ गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः। न तदा भविता त्रेता न कृतं द्वापरं न च॥ यदा द्रक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम्। जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम्॥ आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम्। न तदा भविता त्रेता न कृतं द्वापरं न च॥ यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम्। दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे॥ प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम्। न तदा भविता त्रेता न कृतं द्वापरं न च॥ यदा द्रक्ष्यसि संग्रामे द्रोणं शान्तनवं कृपम्। सुयोधनं च राजानं सैन्धवं च जयद्रथम्॥ युद्धायापततस्तूर्णं वारितान् सव्यसाचिना। न तदा भविता त्रेता न कृतं द्वापरं न च॥ यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महाबलौ। वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव॥ विगाढे शस्त्रसम्पाते परवीररथारुजौ। न तदा भविता त्रेता न कृतं द्वापरं न च॥ ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम्। सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः॥ सौषधिवनस्फीतः फलवानल्पमक्षिकः। निष्पको रसवत्तोयो नात्युष्णशिशिरः सुखः॥ सप्तमाच्चापि दिवसादमावास्या भविष्यति। संग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम्॥ तथा राज्ञो वदेः सर्वान् ये युद्धायाभ्युपागताः। यद् वो मनीषितं तद् वै सर्वं सम्पादयाम्यहम्॥ राजानो राजपुत्राश्च दुर्योधनवशानुगाः। प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम्॥ संजय उवाच मनीकिनीनां प्रमुखे महात्मा। ययौ सपत्नान् प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः॥ तं द्रोणदुर्योधनबालिकाश्च तथैव दुर्मर्षणचित्रसेनौ। नृपास्तथाऽन्ये प्रययुः समन्तात्॥ स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्धिश्च राजन्। वृतः स देवैरिव वज्रपाणिः॥ तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः। सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः॥ सा वाहिनी शान्तनवेन गुप्ता महारथैर्वारणवाजिभिश्च। बभौ सविद्युत्स्तनयिलुकल्पा जलागमै द्यौरिव जातमेघा॥ ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता। सेना महोग्रा सहसा कुरूणां वेगो यथा भीम इवापगायाः॥ तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम्। व्यूहं महामेघसमं महात्मा ददर्श दूरात् कपिराजकेतुः॥ विनिर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन वीरः। वरूथिना सैन्यमुखे महात्मा वधे धृतः सर्वसपत्नयूनाम्॥ सूपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण संख्ये। कपिध्वजं प्रेक्ष्य विषेदुराजौ सहैव पुत्रैस्तव कौरवेयाः॥ प्रकर्षता गुप्तमुदायुधेन किरीटिना लोकमहारथेन। श्चतुश्चतुळलसहस्रकर्णम्॥ यथा हि पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवसत्तमेन। तथा न भूतो भुवि मानुषेषु न दृष्टपूर्वो न च संश्रुतश्च॥ ततो यथादेशमुपेत्य तस्थुः पाञ्चालमुख्याः सह चेदिमुख्यैः। ततः समादेशसमाहतानि भेरीसहस्राणि विनेदुराजौ॥ शङ्खस्वनास्तूर्यरथस्वनाश्च सर्वेष्वनीकेषु ससिंहनादाः। ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः॥ क्षणेन भेरीपणवप्रणादानन्तर्दधुः शङ्खमहास्वनाश्च। तच्छङ्खशब्दावृतमन्तरिक्षमुद्भूतबीमाद्भुतरेणुजालम्॥ मालोक्य वीराः सहसाभिपेतुः। रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः॥ गजो गजेनाभिहतः पपात पदातिना चाभिहतः पदातिः। ?रीकृतान्यद्भुतदर्शनानि। प्रासैश्च खड्डैश्च समाहतानि सदश्ववृन्दानि सदश्ववृन्दैः॥ सुवर्णतारागणभूषितानि सूर्यप्रभाभानि शरावराणि। विदार्यमाणानि परश्वधैश्च प्रासैश्च खड्डैश्च निपेतुरुक्म्॥ गजैविषाणैर्वरहस्तरुग्णाः केचित् ससूता रथिनः प्रपेतुः। गजर्षभाश्चापि रथर्षभेण निपातिता बाणहताः पृथिव्याम्॥ गजौघवेगोद्धतसादितानां श्रुत्वा विषेदुः सहसा मनुष्याः। आस्विनं सादिपदातियूनां विषाणगात्रावरताडितानाम्॥ सम्भ्रान्तनागाश्वरथे मुहूर्ते महाक्षये सादिपदातियूनाम्। महारथैः सम्परिवार्यमाणो ददर्श भीष्मः कपिराजकेतुम्॥ तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगाद्भुतवीर्ययानः। महास्त्रबाणाशनिदीप्तिमन्तं किरीटिनं शान्तनवोऽभ्यधावत्॥ मिन्द्रात्मजं द्रोणमुखा विमः। कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन्॥ ततो रथानां प्रमुखादुपेत्य सर्वास्त्रवित् काञ्चनचित्रवर्मा। स्तानर्जुनस्यात्मसुतोऽभिमन्युः॥ मसह्यकर्मा विनिहत्य कार्ष्णिः। बभौ महामन्त्रहुतार्चिमाली भगवानिवाग्निः॥ सदोगतः सन् ततः स तूर्णं रुधिरोदफेनां कृत्वा नदीमाशु रणे रिपूणाम्। जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्त्वः॥ ततः प्रहस्याद्भुतविक्रमेण गाण्डीवमुक्तेन शिलाशितेना विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली॥ सक्तकर्मा कपिराजकेतुः। भीष्मं महात्माभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः॥ तथैव भीष्माहतमन्तरिक्ष महास्त्रजालं कपिराजकेतोः। विशीर्यमाणं ददृशुस्त्वदीया दिवाकरेणेव तमोऽभिभूतम्॥ मदीनवत् सत्पुरुषोत्तमाभ्याम्। ददर्श लोकः कुरुसुंजयाच तद् द्वैरथं भीष्मधनंजयाभ्याम्॥ जनमेजय उवाच अस्तौषीद् यैरिमं व्यासः स शिष्यो मधुसूदनम्। नामभिर्विविधैरेषां निरुक्तं भगवन् मम॥ वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः। श्रुत्वा भवेयं यत् पूतः शरच्चन्द्र इवामलः॥ वैशम्पायन उवाच शृणु राजन यथाऽऽचष्ट फाल्गुनस्य हरिः प्रभुः। प्रसन्नात्माऽऽत्मनो नाम्नां निरुक्तं गुणकर्मजम्॥ नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः। पृष्टवान् केशवं राजन् फाल्गुनः परवीरहा॥ अर्जुन उवाच भगवन् भूतभव्येश सर्वभूतसृगव्यय। लोकधाम जगन्नाथ लोकानामभयप्रद॥ यानि नामानि ते देव कीर्तितानि महर्षिभिः। वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः॥ तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव। न ह्यन्यो वर्ण येन्नाम्नां निरुक्तं त्वामृते प्रभो॥ श्रीभगवानुवाच ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु। पुराणे सोपनिषदे तथैव ज्यौतिषेऽर्जुन॥ सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च। बहूनि मम नामानि कीर्तितानि महर्षिभिः॥ गौणानि तत्र नामानि कर्मजानि च कानिचित्। निरुक्तं कर्मजानां त्वं शृणुष्व प्रयतोऽनघ॥ कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा। नमोऽतियशसे तस्मै देहिनां परमात्मने॥ नारायणाय विश्वाय निर्गुणाय गुणात्मने। यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः॥ योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च। अष्टादशगुणं यत् तत् सत्त्वं सत्त्ववतां वर॥ प्रकृतिः सा परा मह्यं रोदसी योगधारिणी। ऋता सत्यामराजय्या लोकानामात्मसंज्ञिता॥ तस्मात् सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः। तपो यज्ञश्च यष्टा च पुराणः पुरुषो विराट्॥ अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः। ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः॥ प्रसादात् प्रादुरभवत् पद्मं पद्मनिभेक्षण। ततो ब्रह्मा समभवत् स तस्यैव प्रसादजः॥ अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा। क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः॥ एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ। तदादेशितपन्थानौ सृष्टिसंहारकारकौ॥ निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ। कपर्दी जटिला मुण्डः श्मशान गृहसेवकः॥ उग्रव्रतचरो रुद्रो योगी परमदारुणः। दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा।॥ नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे। तस्मिन् हि पूज्यमाने वै देवदेवे महेश्वरे॥ सम्पूजितो भवेत् पार्थ देवो नारायणः प्रभुः। अहमात्मा हि लोकानां विश्वेषां पाण्डुनन्दन॥ तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम्। यद्यहं नार्चयेयं वै ईशानं वरदं शिवम्॥ आत्मानं नार्चयेत् कश्चिदिति मे भावितात्मनः। मया प्रमाणं हि कृतं लोकः समनुवर्तते॥ प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम्। यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु॥ रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम्। लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु॥ न हि मे केनचिद् देयो वरः पाण्डवनन्दन। इति संचिन्त्य मनसा पुराणं रुद्रमीश्वरम्॥ पुत्रार्थमाराधितवानहमात्मानमात्मना। न हि विष्णुः प्रणमति कस्मैचिद् विबुधाय च॥ ऋते आत्मानमेवेति ततो रुद्रं भजाम्यहम्। सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः॥ अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्। भविष्यतां वर्ततां च भूतानां चैव भारत॥ सर्वेषामग्रणीविष्णः सेव्यः पूज्यश्च नित्यशः। नमस्व हव्यदं विष्णुं तथा शरणदं नम॥ वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम। चतुर्विधा मन जना भक्ता एव हि मे श्रुतम्॥ तेषामेकान्तिनः श्रेष्ठा ये चैवानन्यदेवताः। अहमेव गतिस्तेषां निराशी: कर्मकारिणाम्॥ ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः। सर्वे च्यवनधर्मास्ते प्रतिबुद्धस्तु श्रेष्ठभाक्॥ ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः। प्रबुद्धचर्याः सेवन्तो मामेवैष्यन्ति यत् परम्॥ भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः। त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ॥ भारावतरणार्थं तु प्रविष्टौ मानुषीं तनुम्। जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत॥ निवृत्तिलक्षणो धर्मस्तथाऽऽभ्युदयिकोऽपि च। नराणामयनं ख्यातमहमेकः सनातनः॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं मम तत् पूर्वमतो नारायणो ह्यहम्॥ छादयामि जगद् विश्वं भूत्वा सूर्य इवांशुभिः। सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम्॥ गतिश्च सर्वभूतानां प्रजनश्चापि भारत। व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम॥ अधिभूतानि चान्तेषु तदिच्छंश्चास्मि भारत। क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः॥ दमात् सिद्धिं परीप्सन्तो मां जनाः कामयन्ति ह। दिवं चोर्वी च मध्यं च तस्माद् दामोदरो ह्यहम्॥ पृश्निरित्युच्यते चान्नं वेद आपोऽमृतं तथा। ममैतानि सदा गर्भः पृश्निगर्भस्ततो ह्यहम्॥ ऋषयः प्राहुरेवं मां त्रितं कूपनिपातितम्। पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम्॥ ततः स ब्रह्मणः पुत्र आद्यो ह्यषिवरस्त्रितः। उत्ततारोदपानाद् वै पृश्निगर्भानुकीर्तनात्॥ सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत। अंशवो यत् प्रकाशन्ते ममैते केशसंज्ञिताः॥ सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः। स्वपल्यामाहितो गर्भ उतथ्येन महात्मना॥ उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया। बृहस्पतिस्थाविन्दत्पत्नीं तस्य महात्मनः॥ ततौ वै तमृषिश्रेष्ठं मैथुनोपगतं तथा। उवाच गर्भ: कौन्तेय पञ्चभूतसमन्वितः॥ पूर्वागतोऽहं नरद नार्हस्यम्बां प्रबाधितुम्। एतबृहस्पतिः श्रुत्वा चुक्रोध च शशाप च॥ मैथुनायागतो यस्मात्त्वयाऽहं विनिवारितः। तस्मादन्धो यास्यसि त्वं मच्छापान्नात्र संशयः॥ स शापदृष्टिमुख्यस्य दीर्घ तम उपेयिवान्। स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा वेदानवाप्य चतुरः सांगोपांगासनातनान्। प्रयोजयामास तदा नाम गुह्यमिदं मम।।५५ आनुपूर्येण विधिना केशवेति पुनः पुनः। स चक्षुष्मान्समभवद्गोतमश्चाभवत्पुनः॥ एवं हि वरदं नाम केशवेति ममार्जुन। देवानामथ सर्वेषामृषीणां च महात्मनाम्॥ अग्नि: सोमेन संयुक्त एकयोनित्वमागतः। अग्नीषोममयं तस्माज्जगत् कृत्स्नं चराचरम्॥ अपि हि पुराणे भवति एकयोन्यात्मकाव ग्नीषोमौ देवाश्चाग्निमुखा इति एकयोनित्वाच्च परस्परमर्हन्तो लोकान् धारयन्त इति॥ इन्द्र उवाच एवंवीर्यः सर्वधर्मोपपन्न क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः। पाल्यो युष्माभिर्लोकहितैरुदारै विपर्यये स्यादभवः प्रजानाम्॥ भूसंस्कारं राजसंस्कारयोर्ग मभैक्ष्यचर्यां पालनं च प्रजानाम्। विद्याद् राजा सर्वभूतानुकम्पी देहत्यागं चाहवे धर्ममग्न्यम्॥ त्यागं श्रेष्ठं मुनयो वै वदन्ति सर्वश्रेष्ठं यच्छरीरं त्यजन्तः। नित्यं युक्ता राजधर्मेषु सर्वे प्रत्यक्षं ते भूमिपाला यथैव॥ बहुश्रुत्वा गुरुशुश्रूषया चा परस्परं संहननाद् वदन्ति। नित्यं धर्मं क्षत्रियो ब्रह्मचारी चरेदेको ह्याश्रमं धर्मकामः॥ सामान्यार्थे व्यवहारे प्रवृत्ते प्रियाप्रिये वर्जयन्नेव यत्नात्। चातुर्वर्ण्यस्थापनात् पालनाच्च तैस्तैर्योगैर्नियमैरौरसैश्च॥ सर्वोद्योगैराश्रमं धर्ममाहुः क्षात्रं श्रेष्ठं सर्वधर्मोपपन्नम्। स्वं स्वं धर्मं येन चरन्ति वर्णा स्तांस्तान्धर्मानन्यथार्थान् वदन्ति॥ निर्मर्यादान् नित्यमर्थे निविर्श नाहुस्तांस्तान् वै पशुभूतान्मनुष्यान्। यथा नीतिं गमयत्यर्थयोर्गा च्छ्रेयस्तस्मादाश्रमात् क्षत्रधर्मः॥ विद्यानां या गतिर्ब्राह्मणानां ये चैवोक्ताश्चाश्रमा ब्राह्मणानाम्। एतत् कर्म ब्राह्मणस्याहुरग्रर्य मन्यत् कुर्वञ्छूद्रवच्छस्त्रवध्यः॥ चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिवा ब्राह्मणेनानुगन्तव्या नान्यो विद्यात् कदाचन॥ अन्यथा वर्तमानस्य नासौ वृत्तिः प्रकल्प्यते। कर्मणा वर्धते धर्मो यथाधर्मस्तथैव सः॥ यो विकर्मस्थितो विप्रो न स सम्मानमर्हति। कर्म स्वं नोपयुञ्जानमविश्वास्यं हि तं विदुः॥ एते धर्माः सर्ववर्णेषु लीना उत्क्रष्टव्याः क्षत्रियैरेष धर्मः। तस्माज्येष्ठा राजधर्मा न चान्ये वीर्यज्येष्ठा वीरधर्मा मता मे॥ मान्धातोवाच यवनाः किराता गान्धाराचीनाः शबरबर्बराः। शकास्तुषाराः कङ्काश्च परवाश्चान्ध्रमद्रकाः॥ पौण्ड्राः पुलिन्दा रमठा: काम्बोजाश्चैव सर्वशः। ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः॥ कथं धर्माचरिष्यन्ति सर्वे विषयवासिनः। मद्विधैश्च कथं स्थाप्याः सर्वे वै दस्युजीविनः॥ मान्धातोवाच एतदिच्छाम्यहं श्रोतुं भगवंस्तद् ब्रवीहि मे। त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर॥ इन्द्र उवाच मातापित्रोर्हि शुश्रूषा कर्तव्या सर्वदस्युभिः। आचार्य गुरुशुश्रूषा तथैवाश्रमवासिनाम्॥ भूमिपानां च शुश्रूषा कर्तव्या सर्वदस्युभिः। वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते॥ पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च। दानानि च यथाकालं द्विजेभ्यो विसृजेत् सदा॥ अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम्। भरणं पुत्रदाराणां शौचमद्रोह एव च॥ दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता। पाकयज्ञा महाश्चि दातव्याः सर्वदस्युभिः॥ एतान्येवंप्रकाराणि विहितानि पुरानघ। सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव॥ मान्धातोवाच दृश्यन्ते मानुषे लोके सर्ववर्णेषु दस्यवः। लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ध्वपि॥ इन्द्र उवाच विनष्टायां दण्डनीत्यां राजधर्मे निराकृते। सम्प्रमुह्यन्ति भूतानि राजदौरात्म्यतोऽनघ॥ असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा। आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन् कृते युगे॥ अशृण्वानाः पुराणानां धर्माणां परमा गतीः। उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः॥ यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः। तदा धर्मो न चलते सद्भूतः शाश्वतः परः॥ सर्वलोकगुरुं चैव राजानं योऽवमन्यते। न तस्य दत्तं न हुतं न श्राद्धं फलते क्वचित्॥ मानुषाणामधिपतिं देवभूतं सनातनम्। देवापि नावमन्यन्ते धर्मकामं नरेश्वरम्॥ प्रजापतिर्हि भगवान् सर्वं चैवासृजज्जगत्। स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति॥ प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम्। स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम्॥ भीष्म उवाच एवमुक्त्वा स भगवान् मरुद्गणवृतः प्रभुः। जगाम भवनं विष्णोरक्षरं शाश्वतं पदम्॥ एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ। कः क्षत्रमवमन्येत चेतनावान् बहुश्रुतः॥ अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च। अन्तरा विलयं यान्ति यथा पथि विचक्षुषः॥ आदौ प्रवर्तिते चक्रे तथैवादिपरायणे। वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ॥ वैशम्पायन उवाच शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत्। तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि॥ पितृष्वस्रीयाय स तामनपत्याय भारत। अग्यमग्रे प्रतिज्ञाय स्वस्यापत्य स सत्यवाक्॥ अग्रजामथ तां कन्यां शूरोऽनुग्रहकांक्षिणे। प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने।॥ सा नियुक्ता पितुर्गेह देवतातिथिपूजने। उग्रं पर्यचरत् तत्र ब्राह्मणं संशितव्रतम्॥ निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः। तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत्॥ तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया। अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः॥ यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। तस्य तस्य प्रसादेन तव पुत्रो भविष्यति॥ तथोक्ता सा तु विप्रेण कुन्ती कौतुहलान्विता। कन्या सती देवमर्कमाजुहाव यशस्विनी॥ सा ददर्श तमायान्तं भास्करं लोकभावनम्। विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम्॥ तां समासाद्य देवस्तु विवस्वानिदमब्रवीत्। अयमस्म्यसितापाङ्गि ब्रूहि किं करवाणि ते॥ कुन्त्युवाच कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन्। तद्विजिज्ञासयाऽऽह्वानं कृतवत्यस्मि ते विभो॥ एतस्मिन्नपराधे त्वां शिरसाहं प्रसादये। योषितो हि सदा रक्ष्याः स्वापराद्धापि नित्यशः॥ सूर्य उवाच वेदाहं सर्वमेवैतद्यदुर्वासा वरं ददौ। संत्यज्य भयमेवेह क्रियतां संगमो मम॥ अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे। वृथाह्यानेऽपि ते भीरु दोषः स्यान्नात्र संशयः॥ वैशम्पायन उवाच एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता। सा तु नैच्छद्वरारोहा कन्याहमिति भारत॥ बन्धुपक्षभयादीता लज्जया च यशस्विनी। तामर्कः पुनरेवेदमब्रवीद्भरतर्षभ॥ मत्प्रसादान ते राज्ञि भविता दोष इत्युत। एवमुक्त्वा स भगवान्कुन्तिराजसुतां तदा॥ प्रकाशकर्ता तपनः संबभूव तया सह। आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः॥ सहजं कवचं बिभ्रत्कुण्डलो द्योतिताननः। अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः॥ प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः। दत्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः॥ दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा। एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत्॥ गृहमानापचारं सा बन्धुपक्षभयात्तदा। उत्ससर्ज कुमारं तं जले कुन्ती महाबलम्॥ तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः। पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः॥ नामधेयं च चक्राते तस्य बालस्य तावुभौ। वसुना सह जातोऽयं वसुषेणो भवत्विति॥ स वर्धमानो बलवान्सर्वास्त्रेषुद्यतोऽभवत्। आ पृष्ठतापादादित्यमुपातिष्ठत वीर्यवान्॥ तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः। नादेयं ब्राह्मणेष्वासीत्किंचिदृसु महीतले॥ तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थी समुपागमत्। कुण्डले प्रार्थयामास कवचं च महाद्युतिः॥ स्वशरीरात् समुत्कृत्य कवचं स्वं निसर्गजम्। कर्णस्तु कुण्डले छित्त्वा प्रायच्छत् स कृताञ्जलिः।। प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा। ददौ शक्तिं सुरपतिर्वाक्यं चेदमुवाच ह॥ देवासुरमनुष्याणां गन्धर्वोरंगरक्षसाम्। यमेकं जेतुमिच्छेथाः सोऽन्या न भविष्यति॥ प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ। को वैकर्तनश्चैव कर्मणा तेन सोऽभवत्॥ धृतराष्ट्र उवाच हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे। पाण्डवाः सृञ्जयाश्चैव किमकुर्वत संजय॥ संजय उवाच हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे। सिंहेनेव महाराज मत्तं वनगजं यथा॥ प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः। पञ्चाला सृञ्जयाश्चैव निहते कुरुनन्दने॥ आविद्ध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे। नैतान् हर्षसमाविष्टानियं सेहे वसुंधरा॥ धनूंष्यन्ते व्याक्षिपन्त ज्याश्चाप्यन्ये तथाऽक्षिपन्। दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीन्॥ चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः। अब्रुवंश्चासकृद् वीरा भीमसेनमिदं वचः॥ दुष्करं भवता कर्म रणेऽद्य सुमहत् कृतम्। कौरवेन्द्रं रणे हत्वा गदयाऽतिकृतश्रमम्॥ इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे। त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः॥ चरन्तं विविधान् मार्गान् मण्डलानि च सर्वशः। दुर्योधनमिमं शूरं कोऽन्यो हन्याद् वृकोदरात्॥ वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम्। अशक्यमेतदन्येन सम्पादयितुमीदृशम्॥ कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनि। दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया॥ सिंहेन महिषस्येव कृत्वा सङ्गरमुत्तमम्। दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ॥ ये विप्रकुर्वन् राजान् धर्मात्मानं युधिष्ठिरम्। मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा॥ अमित्राणामधिष्ठानाद् वधाद् दुर्योधनस्य च। भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद् यशः॥ एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः। तथा त्वां निहतामित्रं वयं नन्दाम भारत॥ दुर्योधनवधे यानि रोमाणि हृषितानि नः। अद्यापि न विकृष्यन्ते तानि तद् विद्धि भारत॥ इत्यब्रुवन् भीमसेनं वातिकास्तत्र सङ्गताः। तान् हृष्टान् पुरुषव्याघ्रान् पञ्चालान् पाण्डवैः सह।। १७ ब्रुवतोऽसदृशं तत्र प्रोवाच मधुसूदनः। न न्याय्यं निहतं शत्रु भूयो हन्तुं नराधिपाः॥ असकृद् वाग्भिरुयाभिनिहतो होष मन्दधीः। तदैवैष हतः पापो यदैव निरपत्रपः॥ लुब्धः पापसहायश्च सुहृदां शासनातिगः। बहुशो विदुरद्रोणकृपगाङ्गेयसंजयैः॥ पाण्डुभ्यः प्रार्थ्यमानोऽपि पित्र्यमंशं न दत्तवान्। नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः॥ किमनेनातिभुग्नेन वाग्भिः काष्ठसधर्मणा। रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः॥ दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः। इति श्रुत्वा त्वधिक्षेपं कृष्णाद् दुर्योधनो नृपः॥ अमर्षवशमापन्न उदतिष्ठद् विशाम्पते। स्फिग्देशेनोपविष्टः स दो• विष्टभ्य मेदिनीम्॥ दृष्टिं भूसङ्कटां कृत्वा वासुदेवो न्यपातयत्। अोन्नतशरीरस्य रूपमासीनृपस्य तु॥ क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत। प्राणान्तकरिणी घोरां वेदनामप्यचिन्तयन्॥ दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत्। कंसदासस्य दायाद न ते लज्जाऽस्त्यनेन वै॥ अधर्मेण गदायुद्धे यदहं विनिपातितः। ऊरू भिन्धीति भीमस्य स्मृति मिथ्या प्रयच्छता॥ किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः। घातयित्वा महीपालानृजुयुद्धान् सहस्रशः॥ जिलैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा। अहन्यहनि शूराणां कुर्वाणः कदनं महत्॥ शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः। अश्वत्थाम्नः सनामानं हत्वा नागं सुदुते॥ आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मया। स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान्॥ पात्यमानस्वया दृष्टो न चैनं त्वमवारयः। वधार्थं पाण्डपुत्रस्य याचितां शक्तिमेव च॥ घटोत्कचे व्यंसयतः कस्त्वत्तः पापकृत्तमः। छिन्नहस्तः प्रायगतस्तथा भूरिश्रवा बली॥ त्वयाऽभिसृष्टेन हतः शैनेयेन महात्मना। कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया॥ व्यंसनेनाश्वसेनस्य पन्नगेन्द्रस्य वै पुनः। पुनश्च पतिते चक्रे व्यसनार्तः पराजितः॥ पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीनृणाम्। यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुतौ॥ ऋजुना प्रतियुध्येथा न ते स्याद् विजयो ध्रुवम्। त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः॥ स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः। वासुदेव उवाच हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः॥ सगणः ससुहचैव पापं मार्गमनुष्ठितः। तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ॥ कर्णश्च निहतः संख्ये तव शीलानुवर्तकः। याच्यमानं मया मूढ पित्र्यमंशं न दित्ससि॥ पाण्डवेभ्यः स्वराज्यं च लोभाच्छकुनिनिश्चयात्। विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः॥ प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते। सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला॥ तदैव तावद् दुष्टात्मन् वध्यस्त्वं निरपत्रप। अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना॥ निकृत्या यत् पराजैषीस्तस्मादसि हतो रणे। जयद्रथेन पापेन यत् कृष्णा केशिता वने॥ यातेषु मृगयां चैव तृणबिन्दोरथाश्रमम्। अभिमन्युश्च यद् बाल एको बहुभिराहवे॥ त्वद्दोषैनिहतः पाप तस्मादसि हतो रणे। यान्यकार्याणि चास्माकं कृतानीति प्रभाषसे॥ वैगुण्येन तवात्यर्थं सर्वं हि तदनुष्ठितम्। बृहस्पतेरुशनसो नोपदेशः श्रुतस्त्वया॥ वृद्धा नोपासिताश्चैव हितं वाक्यं न ते श्रुतम्। लोभेनातिबलेन त्वं तृष्णया च वशीकृतः॥ कृतवानस्यकार्याणि विपाकस्तस्य भुज्यताम्। दुर्योधन उवाच अधीतं विधिवद् दत्तं भूः प्रशास्ता ससागरा॥ मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो पया। यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम्॥ तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया। देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः॥ ऐश्वर्यं चोत्तमं प्राप्त: को नु स्वन्ततरो मया। ससुहृत् सानुगश्चैव स्वर्गं गन्ताहमच्युत॥ यूयं निहतसंकल्पाः शोचन्तो वर्तयिष्यथ॥ संजय उवाच अस्य वाक्यस्य निधने कुरुराजस्य धीमतः॥ अपतत् सुमहद् वर्षं पुष्पाणां पुण्यगन्धिनाम्। अवादयन्त गन्धर्वा वादिनं सुमनोहरम्॥ जगुश्चाप्सरसो राज्ञो यशःसम्बद्धमेव च। सिद्धाश्च मुमुचुर्वाचः साधु साध्विति पार्थिव॥ ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखः। व्यराजंश्च दिशः सर्वा नभो वैदूर्यसंनिभम्॥ अयद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः। दुर्योधनस्य पूजां तु दृष्ट्वा व्रीडामुपागमन्॥ हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते। भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च॥ तांस्तु चिन्तापरान् दृष्ट्वा पाण्डवान् दीनचेतसः। प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिःस्वनः॥ नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः। ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे॥ नैष शक्यः कदाचित् तु हन्तु धर्मेण पार्थिवः। ते वा भीष्ममुखाः सर्वे महेष्वासा महारथाः॥ मयानेकैरूपायैस्तु मायायोगेन चासकृत्। हतास्ते सर्व एवाजौ भवतां हितमिच्छता॥ यदि नैवंविधं जातु कुर्यां जिह्ममहं रणे। कुतो वो विजयो भूयः कुतो राज्यं कुतो धनम्॥ ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि। न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम्॥ तथैवायं गदापाणिर्धार्तराष्ट्रो गतकमः। न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना॥ न च वो हृदि कर्तव्यं यदयं घातितो रिपुः। मिथ्यावध्यास्तथोपायैर्बहवः शत्रवोऽधिकाः॥ पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः। सद्धिश्चानुगतः पन्थाः स सर्वैरनुगम्यते॥ कृतकृत्याश्च सायाह्ने निवासं रोचयामहे। साश्चनागरथाः सर्वे विश्रमामो नराधिपाः॥ वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह। पञ्चाला भृशसंहृष्टा विनेदुः सिंहसंघवत्॥ ततः प्राध्यापयशङ्खान् पाञ्चजन्यं च माधवः। हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभ।७१॥ संजय उवाच संनिवृत्ते जनौघे तु शाल्वो म्लेच्छगणाधिपः। अभ्यवर्तत संक्रुद्धः पाण्डवानां महद् बलम्॥ आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम्। दृप्तमरावतप्रख्यममित्रगणमर्दनम्॥ योऽसौ महान्भद्रकुलप्रसूतः सुपूजिते धार्तराष्ट्रेण नित्यम्। सुकल्पितः शास्त्रविनिश्चयज्ञैः सदोपवाह्यः समरेषु राजन्॥ तमास्थितो राजवरो बभूव यथोदयस्थः सविता क्षपान्ते। भ्युद्ययौ पाण्डुसुतान्समेतान्॥ महेन्द्रवज्रप्रतिमैः सुघोरैः। ततः शरान् वै सृजतो महारणे योधांश्च राजन् नयतो यमालयम्॥ नास्यान्तरं ददृशुः स्वे परे वा यथा पुरा वज्रधरस्य दैत्याः। दैत्याः पुरा वासवस्येव राजन्॥ ते पाण्डवाः सोमकाः सृञ्जयाश्च तमेकनागं ददृशुः समन्तात्। सहस्रशो वै विचरन्तमेकं यथा महेन्द्रस्य गजं समीपे॥ संद्राव्यमाणं तु बलं परेषां परीतकल्पं विबभौ समन्ततः। नैवावतस्थे समरे भृशं भयाद् विमृद्यमानं तु परस्परं तदा॥ ततः प्रभग्ना सहसा महाचमू: सा पाण्डवी तेन नराधिपेन। दिशश्चतस्रः सहसा विधाविता गजेन्द्रवेगं तमपारयन्ती॥ दृष्ट्वा च तां वेगवतीं प्रभग्नां सर्वे त्वदीया युधि योधमुख्याः। अपूजयस्ते तु नराधिपं तं दध्मुश्च शङ्खाशशिसंनिकाशान्॥ श्रुत्वा निनादं त्वथ कौरवाणां हर्षाद् विमुक्तं सह शङ्खशब्दैः। सेनापतिः पाण्डवसृञ्जयानां पाञ्चालपुत्रो ममृषे न कोपात्॥ ततस्तु तं वै द्विरदं महात्मा प्रत्युद्ययौ त्वरमाणो जयाय। जम्भो यथा शक्रसमागमे वै नागेन्द्रमैरावणमिन्द्रवाह्यम्॥ तमापतन्तं सहसा तु दृष्ट्वा पाञ्चालपुत्रं युधि राजसिंहः। तं वै द्विपं प्रेषयामास तूर्णं वधाय राजन् दुपदात्मजस्य॥ मविध्यदग्निप्रतिमैः पृषत्कैः कर्मारधौतैर्निशितैर्व्वलद्भि ाराचमुख्यैस्त्रिभिरुपवेगैः॥ ततोऽपरान् पञ्चशतान् महात्मा नाराचमुख्यान् विससर्ज कुम्भे। स तैस्तु विद्धः परमद्विपो रणे तदा परावृत्य भृशं प्रदुद्रुवे॥ तं नागराजं सहसा प्रणुन्नं विद्राव्यमाणं विनिवर्त्य शाल्वः। तोत्राङ्कुशैः प्रेषयामास तूर्णं पाञ्चालराजस्य रथं प्रदिश्य॥ दृष्ट्वाऽऽपतन्तं सहसा तु नागं धृष्टद्युम्नः स्वरथाच्छ्रीघ्रमेव। गदां प्रगृह्योग्रजवेन वीरो भूमिं प्रपन्नो भयविह्वलाङ्गः॥ स तं रथं हेमविभूषिताङ्गं साश्वं ससूतं सहसा विमृद्या उत्क्षिप्य हस्तेन नदन् महाद्विपो विपोथयामास वसुन्धरातले॥ पाञ्चालराजस्य सुतं च दृष्ट्वा तदार्दितं नागवरेण तेना तमभ्यधावत् सहसा जवेन भीमः शिखण्डी च शिनेश्च नप्ता॥ शरैश्च वेगं सहसा निगृह्य तस्याभितो व्यापततो गजस्य। स संगृहीतो रथिभिर्गजो वै चचाल तैर्वार्यमाणाश्च संख्ये॥ ततः पृषत्कान् प्रववर्ष राजा सूर्यो यथा रश्मिजालं समन्तात्। तैराशुगैर्वध्यमाना रथौधाः प्रदुद्रुवुः सहितास्तत्र तत्र॥ तत् कर्म शाल्वस्य समीक्ष्य सर्वे पाञ्चालपुत्रा नृप सृञ्जयाश्च। हाहाकारैर्नादयन्ति स्म युद्धे द्विपं समन्ताद् रुरुधुनराग्र्याः॥ पाञ्चालपुत्रस्त्वरितस्तु शूरो गदां प्रगृह्याचलशृङ्गकल्पाम्। ससम्भ्रमं भारत शत्रुघाती जवेन वीरोऽनुससार नागम्॥ ततस्तु नागं धरणीधराभं मदं स्रवन्तं जलदप्रकाशम्। गदां समाविद्ध्य भृशं जघान पाञ्चालराजस्य सुतस्तरस्वी॥ तु तदा गजेन्द्रे स भिन्नकुम्भः सहसा विनद्य मुखात् प्रभूतं क्षतजं विमुञ्चन्। पपात नागो धरणीधराभः क्षितिप्रकम्पाञ्चलितो यथाऽद्भिः॥ निपात्यमाने हाहाकृते तव पुत्रस्य सैन्ये। स शाल्वराजस्य शिनिप्रवीरो जहार भल्लेन शिरः शितेन॥ हृतोत्तमाङ्गो युधि सात्वतेन पपात भूमौ सह नागराज्ञा। यथाद्रिशृङ्गं सुमहत् प्रणुन्नं वज्रेण देवाधिपचोदितेन॥ उत्तङ्क उवाच ब्रूहि केशव तत्वेन त्वमध्यात्ममनिन्दितम्। श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन॥ वासुदेव उवाच तमो रजश्च सत्वं च विद्धि भावान् मदाश्रयान्। तथा रुदान् वसून् वापि विद्धि मत्प्रभवान् द्विज॥ मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम्। स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः॥ तथा दैत्यगणान् सर्वान् यक्षगन्धर्वराक्षसान्। नागानप्सरसश्चैव विद्धि मत्प्रभवान् द्विज॥ सदसच्चैव यत् प्राहुरव्यक्तं व्यक्तमेव च। अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम्॥ ये चाश्रमेषु वै धर्माश्चतुर्धा विदिता मुने। वैदिकानि च सर्वाणि विद्धि सर्वं मदात्मकम्॥ असच्च सदसच्चैव यद् विश्वं सदसत् परम्। मत्तः परतरं नास्ति देवदेवात् सनातनात्॥ ओङ्कारप्रमुखान् वेदान् विद्धि मां त्वं भृगूद्वह। यूपं सोमं चरुं होमं त्रिदशाप्यायनं मखे॥ होतारमपि हव्यं च विद्धि मां भृगुनन्दन। अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम्॥ उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे। प्रायश्चित्तेषु मां ब्रह्मशान्तिमङ्गलवाचकाः॥ स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तम। मम विद्धि सुतं धर्ममग्रजं द्विजसत्तम॥ मानसं दयितं विप्र सर्वभूतदयात्मकम्। तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः॥ बह्वीः संसरमाणो वै योनीर्वामि सत्तम। धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च॥ तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव। अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः॥ भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च। अधर्मे वर्तमानानां सर्वेषामहमच्युतः॥ धर्मस्य सेतुं बनामि चलिते चलिते युगे। तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया।॥ यदा त्वहं देवयोनौ वर्तामि भृगुनन्दना तदाहं देववत् सर्वमाचरामि न संशयः॥ यदा गन्धर्वयोनौ वा वर्तामि भृगुनन्दना तदा गन्धर्ववत् सर्वमाचरामि न संशयः॥ नागयोनौ यदा चैव तथा वर्तामि नागवत्। यक्षराक्षसयोन्योस्तु यथावद् विचराम्यहम्॥ । मानुष्ये वर्तमाने तु कृपणं याचिता मया। न च ते जानसम्मोहा वचोऽगृहन्त मे हितम्॥ भयं च महदुद्दिश्य त्रासिताः कुरवो मया। क्रुद्धेन भूत्वा तु पुनर्यथावदनुदर्शिताः॥ तेऽधर्मेणेहं संयुक्ताः परीताः कालधर्मणा। धर्मेण निहता युद्धे गताः स्वर्गं न संशयः॥ लोकेषु पाण्डवाश्चैव गताः ख्याति द्विजोत्तम। एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥ संजय उवाच एवमुक्तस्ततो राजा गौतमेन तपस्विना। निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद् विशाम्पते॥ ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः। कृपं शारद्वतं वाक्यमित्युवाच परंतपः॥ यत् किञ्चित् सुहृदा वाच्यं तत् सर्वं श्रावितो ह्यहम्। कृतं च भवता सर्वं प्राणान् संत्यज्य युध्यता॥ गाहमानमनीकानि युध्यमानं महारथैः। पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान्॥ सुहृदां यदिदं वाक्यं भवता श्रावितो ह्यहम्। न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम्॥ हेतुकारणसंयुक्तं हितं वचनमुत्तमम्। उच्यमानं महाबाहो न मे विप्राय रोचते॥ राज्याद् विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत्। अक्षयूते च नृपतिर्जितोऽस्माभिर्महाधनः॥ स कथं मम वाक्यानि श्रद्दध्याद् भूय एव तु। तथा दौत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः॥ प्रलब्धश्च हृषीकेशस्तच कर्माविचारितम्। स च मे वचनं ब्रह्मन् कथमेवाभिमन्यते॥ विललाप च यत् कृष्ण सभामध्ये समेयुषी। न तन्मर्षयते कृष्णो न राज्यहरणं तथा॥ एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ। पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत् प्रभो॥ स्वस्रीयं निहतं श्रुत्वा दुःखं स्वपिति केशवः। कृतागसो वयं तस्य स मदर्थं कथं क्षमेत्॥ आभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः। स कथं मद्धिते यत्नं प्रकरिष्यति याचितः॥ मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः। प्रतिज्ञातं च तेनोग्रं भज्येतापि न संनमेत्॥ उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ। कृतवैराबुभौ वीरौ यमावपि यमोपमौ॥ धृष्टद्युम्न: शिखण्डी च कृतवैरौ मया सहा तौ कथं मद्धिते यत्नं कुर्यातां द्विजसत्तम॥ दुःशासनेन यत् कृष्ण एकवस्त्रा रजस्वलाः। परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः॥ तथा विवसनां दीनां स्मरत्वद्यापि पाण्डवाः। न निवारयितुं शक्याः संग्रामात्ते परंतपाः॥ यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता। स्थण्डिले नित्यदा शेते यावद् वैरस्य यातनम्।॥ उग्रं तेपे तपः कृष्णा भर्तृणामर्थसिद्धये। निक्षिप्य मानं दर्प च वासुदेवसहोदरा॥ कृष्णायाः प्रेष्यवद् भूत्वा शुश्रूषां कुरुते सदा। इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन॥ अभिमन्योर्विनाशेन स संधेयः कथं मया। कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम्॥ पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम्। उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा॥ युधिष्ठिरं कथं पश्यादनुयास्यामि दासवत्। कथं भुक्त्वा स्वयं भोगान् दत्त्वा दायांश्च युप्कलान्॥ कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम्। नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया॥ न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन। सुनीतमनुपश्यामि सुयुद्धेन परंतप॥ नायं कीबयितुं कालः संयोद्धं काल एव नः। इष्टं मे बुहभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः॥ प्राप्ता: कामाः श्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम्। भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धतो जनः॥ नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान् वक्तुमीदृशम्। जितानि परराष्ट्रानि स्वराष्ट्रमनुपालितम्॥ भुक्ताश्च विविधा भोगास्त्रिवर्ग: सेवितो मया। पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः॥ न ध्रुवं सुखमस्तीति कुतो राष्ट्रं कुतो यशः। इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा॥ गृहे यत् क्षत्रियस्यापि निधनं तद् विगर्हितम्। अधर्मः सुमहानेष यच्छय्यामरणं गृहे॥ अरण्ये यो विमुच्येत संग्रामे वा तनुं नरः। ऋतूनादृत्य महतो महिमानं स गच्छति॥ कृपणं विलपन्ना” जरयाभिपरिप्लुतः। म्रियते रुद्रतां मध्ये ज्ञातीनां न स पूरुषः॥ त्यक्त्वा तु विविधान् भोगान् प्राप्तानां परमां गतिम्। अपीदानीं सुयुद्धेन गच्छेयं यत्सलोकताम्॥ शूराणामार्यवृत्तानां संग्रामेष्वनिवर्तिनाम्। धीमतां सत्यसंघानां सर्वेषां ऋतुयाजिनाम्॥ शस्त्रावभृथपूतानां ध्रुवं वासस्त्रिविष्टपे। मुदा नूनं प्रपश्यन्ति युद्धे ह्यप्सरसां गणाः॥ पश्यन्ति नूनं पितरः पूजितान् सुरसंसदि। अप्सरोभिः परिवृतान् मोदमानांस्त्रिविष्टपे॥ पन्थानममरैर्यान्तं शूरैश्चैवानिवर्तिभिः। अपि तत्संगतं मार्ग वयमध्यारुहेमहि॥ पितामहेन वृद्धेन तथाऽऽचार्येण धीमता। जयद्रथेन कर्णेन तथा दुःशासनेन च॥ घटमाना मदर्थेऽस्मिन् हताः शूरा जनाधिपाः। शेरते लोहिताक्ताङ्गा संग्रामे शरविक्षतः॥ उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः। त्यक्त्वा प्राणान् यथान्यायमिन्द्रसास्वधिष्ठिताः॥ तैः स्वयं रचितो मार्गो दुर्गमो हि पुनर्भवेत्। सम्पतद्भिर्महावेगैर्यास्यद्भिरिह सद्गतिम्॥ ये मदर्थे हता शूरास्तेषां कृतमनुस्मरन्। ऋणं तत् प्रतियुञ्जानो न राज्ये मन आदधे॥ घातयित्वा वयस्यांश्च भ्रातृनथ पितामहान्। जीवितं यदि रक्षेयं लोको मां गर्हयेद् ध्रुवम्॥ कीदृशं च भवेद् राज्यं मम हीनस्य बन्धुभिः। सखिभिश्च विशेषेण प्रणिपत्य च पाण्डवम्॥ सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम्। सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा॥ एवं दुर्योधनेनोक्तं सर्वे सम्पूज्य तद्वचः। साधु साध्विति राजानं क्षत्रियाः सम्बभाषिरे॥ पराजयमशोचन्तः कृतचित्ताश्च विक्रमे। सर्वे सुनिश्चिता योद्धमुदग्रमनसोऽभवन्॥ ततो वाहान् समाश्वस्य सर्वे युद्धाभिनन्दिनः। ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः॥ आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे। अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च ते जलम्॥ तव पुत्रकृतोत्साहाः पर्यवर्तन्त ते ततः। पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा। सर्वे राजन् न्यवर्तन्त क्षत्रियाः कालचोदिताः॥ कर्ण उवाच दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः। न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन॥ पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया। निग्रहीतुं तदा वीर न चैव शकितास्त्वया।॥ इहैव वर्तमानास्ते समीपे तव पार्थिव। अजातपक्षाः शिशवः शकिता नैव बाधितुम्॥ जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते। नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत॥ न च ते व्यसनैर्योक्तुं शक्या दिष्टकृतेन च। शकिताश्चेप्सवश्चैव पितृपैतामहं पदम्॥ परस्परेण भेदश्च नाधातुं तेषु शक्यते। एकस्यां ये रताः पन्यां न भिद्यन्ते परस्परम्॥ न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः। परियूनान् वृतवती किमुताद्य मृजावतः॥ ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता। तं च प्राप्तवती कृष्णा न सा भेदयितुं क्षमा॥ आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः। न संत्यक्ष्यति कौन्तेयान् राज्यदानैरपि ध्रुवम्॥ यथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान्। तस्मान्नो पायसाध्यांस्तानहं मन्ये कथंचन॥ इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ। यावन्न कृतमूलास्ते पाण्डवेया विशाम्पते॥ तावत् प्रहरणीयास्ते तत् तुभ्यं तात रोचताम्। अस्मत्पक्षो महान् यावद् यावत् पाञ्चालको लघुः। तावत् प्रहरणं तेषां क्रियतां मा विचारय॥ वाहनानि प्रभूतानि मित्राणि च कुलानि च। यावन्न तेषां गान्धारे तावद् विक्रम पार्थिव॥ यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः। सह पुत्रैर्महावीर्य स्तावद् विक्रम पार्थिव॥ यावन्नायाति वार्ष्णेयः कर्षन् यादववाहिनीम्। राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति॥ वसूनि विविधान् भोगान् राज्यमेव च केवलम्। नात्याज्यमस्ति कृष्णस्य पाण्डवार्थं कथंचन॥ विक्रमेण मही प्राप्ता भरतेन महात्मना। विक्रमेण च लोकांस्त्रीञ्जितवान् पाकशासनः॥ विक्रमं च प्रशंसन्ति क्षत्रियस्य विशाम्पते। स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ॥ ते बलेन वयं राजन् महता चतुरङ्गिणा। प्रमथ्य दुपदं शीघ्रमानयामेह पाण्डवान्॥ न हि साम्ना न दानेन न भेदेन च पाण्डवाः। शक्याः साधयितुं तस्माद् विक्रमेणैव ताञ्जहि॥ तान् विक्रमेण जित्वेमामखिलां भुक्ष्व मेदिनीम्। अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप॥ वैशम्पायन उवाच श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान्। अभिपूज्य ततः पश्चादिदं वचनमब्रवीत्॥ उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने। त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम्॥ भूय एव तु भीष्मश्च द्रोणो विदुरएव च। युवां च कुरुतं बुद्धिं भवेद् या नः सुखोदया॥ तत आनाय्य तान् सर्वान् मन्त्रिणः सुमहायशाः। धृतराष्ट्रो महाराज मन्त्रयामास वै तदा॥ वैशम्पायन उवाच दर्शनीयांस्ततः पुत्रान् पाण्डुः पञ्च महावने। तान् पश्यन् पर्वते रम्ये स्वबाहुबलमाश्रितः॥ सुपुष्पितवने काले कदाचिन्मधुमाधवे। भूतसम्मोहने राजा सभार्यो व्यचरद् वनम्॥ पलाशैस्तिलकैश्चतैश्चम्पकैः पारिभद्रकैः। अन्यैश्च बहुभिवृक्षैः फलपुष्पसमृद्धिभिः॥ जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम्। पाण्डोर्वनं तत् सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः॥ प्रहृष्टमनसं तत्र विचरन्तं यथामरम्। तं मात्यनुजगामैका वसनं बिभ्रती शुभम्॥ समीक्षमाणः स तु तां वयःस्थां तनुवाससम्। तस्य कामः प्रववृधै गहनेऽग्निरिवोद्गतः॥ रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम्। न शशाक नियन्तुं तं कामं कामवशीकृतः॥ तत एनां बलाद् राजा निजग्राह रहो गताम्। वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम्॥ स तु कामपरीतात्मा तं शापं नान्वबुध्यत। माद्री मैथुनधर्मेण सोऽन्वगच्छद् बलादिव॥ जीवितान्ताय कौरव्य मन्मथस्य वशं गतः। शापजं भयमुत्सृज्य विधिना सम्प्रचोदितः॥ तस्य कामात्मनो बुद्धिः साक्षात् कालेन मोहिता। सम्प्रमथ्येन्द्रियग्रामं प्रणष्टा सह चेतसा॥ स तया सह संगम्य भार्यया कुरुनन्दनः। पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा॥ ततो माद्री समालिङ्गय राजानं गतचेतसम्। मुमोच दुःखजं शब्दं पुनः पुनरतीव हि॥ सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ। आजग्मुः सहितास्तत्र यत्र राजा तथागतः॥ ततो मायब्रवीद् राजन्नार्ता कुन्तीमिदं वचः। एकैव त्वमिहागच्छ तिष्ठन्त्वयैव दारकाः॥ तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दारकान्। हताहमिति विक्रुश्य सहसैवाजगाम सा॥ दृष्ट्वा पाण्डं च माद्रीं च शयानौ धरणीतले। कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता॥ रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान्। कथं त्वामत्यतिक्रान्तः शापं जानन् वनौकसः॥ ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः। सा कथं लोभितवती विजने त्वं नराधिपम्॥ कथं दीनस्य सततं त्वामासाद्य रहोगताम्। तं विचिन्तयतः शापं प्रहर्षः समजायत॥ धन्या त्वमसि बाह्रीकि मत्तो भाग्यतरा तथा। दृष्टवत्यसि यद् वक्त्रं प्रहृष्टस्य महीपतेः॥ मान्युवाच विलपन्त्या मया देवि वार्यमाणेन चासकृत्। आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षणा॥ कुन्त्युवाच अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम। अवश्यम्भाविनो भावान्मा मां माद्रि निवर्तय॥ अन्विष्यामीह भर्तारमहं प्रेतवशं गतम्। उत्तिष्ठ त्वं विसृज्यैनमिमान् पालय दारकान्॥ अवाप्य पुत्राँल्लोब्धात्मा वीरपत्नीत्वमर्थये। मान्युवाच अहमेवानुयास्यामि भर्तारमपलायिनम्। न हि तृप्तास्मि कामानां ज्येष्ठा मामनुमन्यताम्॥ मां चाभिगम्य क्षीणोऽयं कामाद् भरतसत्तमः। तमुच्छिन्द्यामस्य कामं कथं नु यमसादने॥ न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते। वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा च माम्॥ तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत्। मां च कामयमानोऽयं राजा प्रेतवशं गतः॥ वैशम्पायन उवाच राज्ञः शरीरेण सह मामपीदं कलेवरम्। दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु॥ दारकेष्वप्रमत्ता च भवेथाश्च हिता ममा अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किंचन॥ वैशम्पायन उवाच इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम्। मद्रराजसुता तूर्णमन्वारोहद् यशस्विनी॥ वैशम्पायन उवाच ततः शान्तनवो भीष्मो दुर्योधनममर्षणम्। केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ॥ कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता। अन्वपद्यस्व तत् तात मा मन्युवशमन्वगाः॥ अकृत्वा वचनं तात केशवस्य महात्मनः। श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि॥ धर्म्यमर्थ्य महाबाहुराह त्वां तात केशवः। तदर्थमभिपद्यस्व मा राजन् नीनशः प्रजाः॥ ज्वलितां त्वमिमां लक्ष्मी भारती सर्वराजसु। जीवतो धृतराष्ट्रस्य दौरात्म्याद् भ्रंशयिष्यसि॥ आत्मानं च सहामात्यं सपुत्रभ्रातृबान्धवम्। अहमित्यनया बुद्ध्या जीविताद् भ्रंशयिष्यसि॥ अतिक्रामन् केशवस्य तथ्यं वचनमर्थवत्। पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः॥ मा कुलघ्नः कुपुरुषो दुर्मतिः कापथं गमः। मातरं पितरं चैव मा मज्जीः शोकसागरे॥ अथ द्रोणोऽब्रवीत् तत्र दुर्योधनमिदं वचः। अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः॥ धर्मार्थयुक्तं वचनमाह त्वां तात केशवः। तथा भीष्मः शान्तनवस्तज्जुषस्व नराधिप॥ प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ। आहतुस्त्वां हितं वाक्यं तज्जुषस्व नराधिप।॥ अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः। माधवं बुद्धिमोहेन माऽवमंस्थाः परंतप॥ ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित्। वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे।॥ मा जीधनः प्रजाः सर्वाः पुत्रान् भ्रातृस्तथैव च। वासुदेवार्जुनौ यत्र विद्ध्यजेयानलं हि तान्॥ एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः। यदि नादास्यसे तात पश्चात् तप्स्यसि भारत॥ यथोक्तं जामदग्न्येन भूयानेष ततोऽर्जुनः। कृष्णो हि देवकीपुत्रो देवैरपि सुदुःसहः। किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ॥ एतत् ते सर्वमाख्यातं यथेच्छसि तथा कुरु। न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम॥ वैशम्पायन उवाच तस्मिनं वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत्। दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम्॥ दुर्योधन न शोचामि त्वामहं भरतर्षभ। इमौ तु वृद्धौ शोचामि गान्धारी पितरं च ते॥ यावनाथौ चरिष्येते त्वया नाथेन दुर्हदा। हतमित्रौ हतामात्यौ लूनपक्षाविवाण्डजौ॥ भिक्षुको विचरिष्येते शोचन्तौ पृथिवीमिमाम्। कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम्॥ अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत। आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम्॥ दुर्योधन निबोधेदं शौरिणोक्तं महात्मना। आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम्॥ अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा। इष्टान् सर्वानभिप्रायान् प्राप्स्याम: सर्वराजसु॥ सुसंहतः केशवेन तात गच्छ युधिष्ठिरम्। चर स्वस्त्ययनं कृत्स्नं भरतानामनामयम्॥ वासुदेवेन तीर्थेन तात गच्छस्व संशमम्। कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः॥ शमं चेद् याचमानं त्वं प्रत्याख्यास्यसि केशवम्। त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः॥ भीष्म उवाच ज्याकर्षणं शत्रुनिबर्हणं च कृषिर्वणिज्या पशुपालनं च। शुश्रूषणं चापि तथार्थहेतोरकार्यमेतत् परमं द्विजस्य॥श सेव्यं तु ब्रह्म षट्कर्म गृहस्थेन मनीषिणा। कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते॥ राजप्रेष्यं कृषिधनं जीवनं च वणिक्पथा। कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत्॥ शूद्रो राजन्भवति ब्रह्मबन्धु १श्चारित्रो यश्च धर्मादपेतः। वृषलीपतिः पिशुनो नर्तनश्च राजप्रेष्यो यश्च भवेद् विकर्मा॥ जपन्वेदानजपंश्चापि राजन् समः शूरैर्दासवच्चापि भोज्यः। एते सर्वे शूद्रसमा भवन्ति राजन्नेतान्वर्जयेद्देवकृत्ये॥ निर्मर्यादे चाशुचौ क्रूरवृत्ती हिंसात्मके त्यक्तधर्मस्ववृत्ते। हव्यं कव्यं यानि चान्यानि राजन्। देयान्यदेयानि भवन्ति चास्मै।॥ तस्माद्धर्मो विहितो ब्राह्मणस्य दमः शौचमार्जवं चापि राजन्। तथा विप्रस्याश्रमाः सर्व एव पुरा राजन् ब्राह्मणा वै निसृष्टाः॥ यः स्याद्दान्तः सोमपश्चार्यशीलः सानुक्रोशः सर्वसहो निराशीः। ऋजुर्मूदुरनृशंसः क्षमावान् स वै विप्रो नेतरः पापकर्मा॥ शूद्रं वैश्यं राजपुत्रं च रार्ज ल्लोकाः सर्वे संश्रिता धर्मकामाः। तस्माद् वर्णाशान्तिधर्मेष्वसक्तान् मत्वा विष्णुर्नेच्छति पाण्डुपुत्र॥ लोके चेदं सर्वलोकस्य न ा च्चातुर्वण्र्यं वेदवादाश्च न स्युः। सर्वाश्चज्याः सर्वलोकक्रियाश्च सद्यः सर्वे चाश्रमस्थान वै स्युः॥ यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम्। चातुराश्रम्यदृशंश्च धर्मांस्तान्धृणु पाण्डव॥ शुश्रूषोः कृतकार्यस्य कृतसंतानकर्मणः। अभ्यनुज्ञातराजस्य शूद्रस्य जगतीपते॥ अल्पान्तरगतस्यापि दशधर्मगतस्य वा। आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम्॥ भैक्ष्यचर्यां ततः प्राहुस्तस्य तद्धर्मचारिणः। तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि॥ कृतकृत्यो वयोऽतीतो राज्ञः कृतपरिश्रमः। वैश्यो गच्छदनुज्ञातो नृपेणाश्रमसंश्रयम्॥ वेदानधीत्य धर्मेण राजशास्त्राणि चानघ । संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च॥ पालयित्वा प्रजाः सर्वा धर्मेण वदतां वरः। राजसूयाश्वमेधादीन् मखानन्यांस्तथैव च॥ आनयित्वा यथापाठं विप्रेभ्यो दत्तदक्षिणः। संग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु॥ स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव। अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ॥ अर्चयित्वा पितृन् सम्यक् पितृयज्ञैर्यथाविधि। देवान् यज्ञैर्ऋषीन् वेदैरर्चयित्वा तु यत्नतः॥ अन्तकाले च सम्प्राप्ते य इच्छेदाश्रमान्तरम्। सोऽनुपूर्व्याश्रमान् राजन् गत्वा सिद्धिमवाप्नुयात्॥ राजषित्वेन राजेन्द्र भैक्ष्यचर्यां न सेवया। अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया॥ न चैतन्नैष्ठिकं कर्म त्रयाणां भूरिदक्षिण। चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम्॥ बाह्वायत्तं क्षत्रियैर्मानवानां लोकश्रेष्ठं धर्ममासेवमानैः। सर्वे धर्माः सोपधर्मास्त्रयाणां राज्ञो धर्मादिति वेदाच्छणोमि॥ यथा राजन् हस्तिपदे पदानि संलीयन्ते सर्वसत्त्वोद्भवानि। एवं धर्मान् राजधर्मेषु सर्वान् सर्वावस्थान् सम्प्रलीनान् निबोध॥ अल्पाश्रयानल्पफलान् वदन्ति धर्मानन्यान् धर्मविदो मनुष्याः। महाश्रयं बहुकल्याणरूपं क्षात्रं धर्मं नेतरं प्राहुरार्याः॥ सर्वे धर्मा राजधर्मप्रधानाः सर्वे वर्णाः पाल्यमाना भवन्ति। सर्वस्त्यागो राजधर्मेषु रार्ज स्त्यागं धर्मं चाहुरग्र्यं पुराणम्॥ मज्जेत् त्रयी दण्डनीतौ हतायां सर्वे धर्माः प्रक्षयेयुर्विबुद्धाः। सर्वे धर्माश्चाश्रमाणां हताः स्युः क्षात्रे त्यक्ते राजधर्मे पुराणे॥ सर्वे त्यागा राजधर्मेषु दृशः सर्वा दीक्षा राजधर्मेषु चोक्ताः। सर्वा विद्या राजधर्मेषु युक्ताः सर्वे लोका राजधर्मे प्रविष्टाः॥ यथा जीवाः प्राकृतैर्वध्यमाना धर्मश्रुतानामुपपीडनाय। एवं धर्मा राजधर्मवियुक्ताः। संचिन्वन्तो नाद्रियन्ते स्वधर्मम्॥ वैशम्पायन उवाच भीष्मे तु संग्रामशिरो विहाय पलायमाने धृतराष्ट्रपुत्रः। उत्सृज्य केतुं विनदन् महात्मा धनुर्विगृह्यार्जुनमाससाद॥ स भीमधन्वानमुदप्रवीर्यं धनंजयं शत्रुगणे चरन्तम्। आकर्णपूर्णायतचोदितेन विव्याध भल्लेन ललाटमध्ये।। स तेन बाणेन समर्पितेन जाम्बूनदाग्रेण सुसंहितेन। रराज राजन् महनीयकर्मा यथैकपर्वा रुचिरैकशृङ्गः॥३ अथास्य बाणेन विदारितस्य प्रादुर्बभूवासृगजस्रमुष्णम्। स तस्य जाम्बूनदपुडचित्रो भित्त्वा ललाटं सुविराजते स्म॥ दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः। अन्योन्यमाजौ पुरुषप्रवीरौ समौ समाजग्मतुराजमीढौ॥ ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः। रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं जिष्णुमथाभ्यधावत्॥ तमापतन्तं त्वरितं गजेन्द्र धनंजयः कुम्भविभागमध्ये। आकर्णपूर्णेन महायसेन बाणेन विव्याध महाजवेन॥ पार्थेन सृष्टः स तु गापत्र आपुलदेशात् प्रविवेश नागम्। विदार्य शैलप्रवरं प्रकाशं यथाशनिः पर्वतमिन्द्रसृष्टः॥ शरप्रतप्तः स तु नागराज: प्रवेपिताङ्गो व्यथितान्तरात्मा। संसीदमानो निपपात मह्यां वज्राहतं शृङ्गमिवाचलस्य॥ निपातिते दन्तिवरे पृथिव्यां त्रासाद् विकर्णः सहसावतीर्य। तूर्णं पदान्यष्टशतानि गत्वा विविंशते: स्यन्दनमासरोह॥ निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवराम्बुदाभम्। तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद॥ ततो गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे। स्ते योधमुख्याः सहसापजग्मुः॥ दृष्ट्वैव पार्थेन हतं च नागं योधांश्च सर्वान् द्रवतो निशम्य। रथं समावृत्य कुरुप्रवीरो रणात् प्रदुद्राव यतो न पार्थः॥ तं भीमरूपं त्वरितं द्रवन्तं दुर्योधनं शत्रुसहोऽभिषगात्। प्रास्फोटयद् योद्धमनाः किरीटी बाणेन विद्धं रुधिरं वमन्तम्॥ अर्जुन उवाच विहाय कीर्ति विपुलं यशश्च युद्धात् परावृत्य पलायसे किम्। न तेऽद्य तूर्याणि समाहतानि तथैव राज्यादवरोपितस्या॥ युधिष्ठिस्यास्मि निदेशकारी पार्थस्तृतीयो युधि संस्थितोऽस्मि। तदर्थमावृत्य मुखं प्रयच्छ नरेन्द्रवृत्तं स्मर धार्तराष्ट्र॥ मोघं तवेदं भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात्। न हीह दुर्योधनता तवास्ति पलायमानस्य रणं विहाया।१७।। न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम्। अपेहि युद्धात् पुरुषप्रवीर प्राणान् प्रियान् पाण्डवतोऽद्य रक्ष॥ गुरुरुवाच चतुर्विधानि भूतानि स्थावराणि चराणि च। अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च। अव्यक्तलक्षणं विद्यादव्यक्तात्मात्मकं मनः॥ यथाश्वत्थकणीकायामन्तर्भूतो महाद्रुमः। निष्पन्नो दृश्यते व्यक्तमव्यक्तात् सम्भवस्तथा॥ अभिद्रवत्ययस्कान्तमयो निश्चेतनं यथा। स्वभावहेतुजा भावा यद्वदन्यदपीदृशम्॥ तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः। अचेतनाश्चेतयितुः कारणादभिसंहता॥ न भून खं द्यौर्भूतानि नर्षयो न सुरासुराः। नान्यदासीदृते जीवमासेदुर्न तु संहतम्॥ पूर्वं नित्यं सर्वगतं मनोहेतुमलक्षणम्। अज्ञानकर्म निर्दिष्टमेतत् कारणलक्षणम्॥ तत्कारणैर्हि संयुक्त कार्यसंग्रहकारकम्। येनैतद् वर्तते चक्रमनादिनिधनं महत्॥ अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम्। श्रेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम्॥ स्निग्धत्वात् लिवत् सर्वं चक्रेऽस्मिन् पीड्यते जगत्। तिलपीडैरिवाक्रम्य भोगैरज्ञानसम्भवैः॥ कर्म तत् कुरुते तर्षादहंकारपरिग्रहात्। कार्यकारणसंयोगे स हेतुरुपपादितः॥ नाभ्येति कारणं कार्यं न कार्य कारणं तथा। कार्याणां तूपकरणे कालो भवति हेतुमान्॥ हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम्। अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा॥ राजसैस्तामसैर्भावैर्युतो हेतुबलान्वितः। क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा॥ न च तैः स्पृश्यते भावैर्न ते तेन महात्मना। सरजस्कोऽरजस्कश्च नैव वायुर्भवेद् यथा॥ तथैतदन्तरं विद्यात् सत्त्वक्षेत्रज्ञयोर्बुधः। अभ्यासात् स तथा युक्तो न गच्छेत् प्रकृति पुनः।। संदेहमेतमुत्पन्नमच्छिनद् भगवानृषिः। तथा वार्ता समीक्षेत कृतलक्षणसम्मिताम्॥ बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशै त्मा सम्पद्यते पुनः॥ भीष्म उवाच ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते। बभूवुर्निर्वृता देवा जाते देवपुरोहिते॥ बृहद् ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः। एभिः समन्वितो राजन् गुणैर्विद्वान् बृहस्पतिः॥ तस्य शिष्यो बभूवाग्यो राजोपरिचरो वसुः। अधीतवांस्तदा शास्त्रं सम्यक् चित्रशिखण्डिजम्॥ स राजा भावितः पूर्वं दैवेन विधिना वसुः। पालयामास पृथिवीं दिवमाखण्डलो यथा॥ तस्य यज्ञो महानासीदश्वमेधो महात्मनः। बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह॥ प्रजापतिसुताश्चात्र सदस्याश्चाभवंस्त्रयः। एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः॥ धनुषाख्योऽथ रैभ्यश्च अर्वावसुपरावसू। ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः॥ ऋषिः शान्तिर्महाभागस्तथा वेदशिराश्च यः। ऋषिश्रेष्ठश्च कपिल: शालिहोत्रपिता स्मृतः॥ आद्यः कठस्तैत्तिरिश्च वैषम्पायनपूर्वजः। कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः॥ सम्भूताः सर्वसम्भारास्तस्मिन् राजन् महाक्रतौ। न तत्र पशुघातोऽभूत् स राजैवं स्थितोऽभवत्॥ अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः। आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः॥ प्रीतस्ततोऽस्य भगवान् देवदेवः पुरातनः। साक्षात् तं दर्शयामास सोऽदृश्योऽन्येन केनचित्॥ स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान्। अदृश्येन हृतो भागो देवेन हरिमेधसा॥ बृहस्पतिस्ततः क्रुद्धः स्रुचमुद्यम्य वेगितः। आकाशं जन् स्रुचः पातै रोषादश्रूण्यवर्तयत्॥ उवाच चोपरिचरं मया भागोऽयमुद्यतः। ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः॥ युधिष्ठिर उवाच उद्यता यज्ञभागा हि साक्षात् प्राप्ताः सुरैरिह। किमर्थमिह न प्राप्तो दर्शनं स हरिविभुः॥ भीष्म उवाच ततः स तं समुद्भूतं भूमिपालो महान् वसुः। प्रसादयामास मुनि सदस्यास्ते च सर्वशः॥ ऊचुश्चैनमसम्भ्रान्ता न रोषं कर्तुमर्हसि। नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः॥ अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः। न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते॥ यस्य प्रसादं कुरुते स वैतं द्रष्टुमर्हति। एकतद्वितत्रिताश्चोचुस्ततश्चित्रशिखण्डिनः॥ वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः। गताः निःश्रेयसार्थं हि कदाचिद् दिशमुत्तराम्॥ तप्त्वा वर्षसहस्राणि चरित्वा तप उत्तमम्। एकपादाः स्थिताः सम्यक् काष्ठभूताः समाहिताः॥ मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः। स देशो यत्र नस्तप्तं तपः परमदारुणम्॥ कथं पश्येम हि वयं देवं नारायणात्मकम्। वरेण्यं वरदं तं वै देवदेवं सनातनम्॥ कथं पश्येम हि वयं देवं नारायणं त्विति। अथ व्रतस्यावभृथे वागुवाचाशरीरिणी॥ स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो। सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना॥ यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं विभुम्। क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः॥ तत्र नारायणपरा मानवाश्चन्द्रवर्चसः। एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम्॥ ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्। अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः॥ एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः। गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः॥ अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम्। यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे॥ प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः। ततोऽस्मदृष्टिविषयस्तदा प्रतिहतोऽभवत्॥ न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः। ततो नः प्रादुरभवद् विज्ञानं देवयोगजम्॥ न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा। ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत्॥ व्रतावसाने च शुभान् नरान् ददृशिरे वयम्। श्वेतांश्चन्द्रप्रतीकाशान् सर्वलक्षणलक्षितान्॥ नित्याञ्जलिकृतान् ब्रह्म जपतः प्रागुदङ्मुखान्। मानसो नाम स जपो जप्यते तैर्महात्मभिः॥ तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः। याभवन्मुनिशार्दूल भाः सूर्यस्य युगक्षये॥ एकैकस्य प्रभा तादृक् साभवन्मानवस्य ह। तेजोनिवासः स द्वीप इति वै मेनिरे वयम्॥ न तत्राभ्यधिकः कश्चित् सर्वे ते समतेजसः। अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम्॥ सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते। सहिताश्चाभ्यधावन्त ततस्ते मानवा दुतम्॥ कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः। ततो हि वदतां तेषामश्रौष्म विपुलं ध्वनिम्॥ बलिः किलोपहियते तस्य देवस्य तैनरैः। वयं तु तेजसा तस्य सहसा हृतचेतसः॥ न किंचिदपि पश्यामो हतचक्षुर्बलेन्द्रियाः। एकस्तु शब्दो विततः श्रुतोऽसमाभिरुदीरितः॥ जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन। नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज॥ इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमन्वितः। एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः॥ दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा। तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरै॥ भक्त्या परमया युक्तैर्मनोवाक्कर्मभिस्तदा। नूनं तत्रागतो देवो यथा तैर्वागुदीरिता॥ वयं त्वेनं न पश्यामो मोहितास्तस्य मायया। मारुते संनिवृत्ते च बलौ च प्रतिपादिते॥ चिन्ताव्याकुलितात्मानो जाता: स्मोऽङ्गिरसां वर। मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु॥ अस्मान् न कश्चिन्मनसा चक्षुषा वाप्यपूजयत्। तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः॥ नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः। ततोऽस्मान् सुपरिश्रान्तां स्तपसा चातिकर्शितान्॥ उवाच स्वस्थं किमपि भूतं तत्राशरीरकम्। देव उवाच दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः॥ दृष्टो भवति देवेश एभिर्दृष्टैद्विजोत्तमैः। गच्छध्वं मुनयः सर्वे यथागतभितोऽचिरात्॥ न स शक्यस्त्वभक्तेन द्रष्टुं देवः कथंचन। कामं कालेन महता एकान्तित्वमुपागतः॥ शक्यो द्रष्टुं स भगवान् प्रभामण्डलदुर्दशः। महत् कार्यं च कर्तव्यं युष्माभिर्द्विजसत्तमाः॥ इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च। वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे पुनः॥ सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथा ततस्तदद्भुतं वाक्यं निशम्यैवामृतोपमम्॥ तस्य प्रसादात् प्राप्ताः स्मो देशमीप्सितमञ्जसा। एवं सुतपसा चैव हव्यकव्यैस्तथैव च॥ देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि। नारायणो महद्भूतं विश्वसृग्धव्यकव्यभुक॥ अनादिनिधनोऽव्यक्तो देवदानवपूजितः। एवमेकतवाक्येन द्वितत्रितमतेन च॥ अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः। समापयत् ततो यज्ञं दैवतं समपूजयत्॥ समाप्तयज्ञो राजापि प्रजां पालितवान् वसुः। ब्रह्मशापाद् दिवो भ्रष्टः प्रविवेश महीं ततः॥ स राजा राजशार्दूल सत्यधर्मपरायणः। अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः॥ नारायणपरो भूत्वा नारायणजपं जपन्। तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः॥ महीतलाद् गतः स्थानं ब्रह्मणः समनन्तरम्। परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा॥ वैशम्पायन उवाच स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः। पितामहमुपागच्छत् संक्रुद्धो हव्यवाहनः॥ तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत्। उवाच चैनं भगवान् मुहूर्तं स विचिन्त्य तु॥ उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ। कालं च कंचित् क्षमतां ततस्त्वं धक्ष्यसेऽनल॥ भविष्यतः सहायौ ते नरनारायणौ तदा। ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन॥ एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत। सम्भूतौ तौ विदित्वा तु नरनारायणावृषी॥ कालस्य महतो राजंस्तस्य वाक्यं तस्य वाक्यं स्वयम्भुवः। अनुस्मृत्य जगामाथ पुनरेव पितामहम्॥ अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल। खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः॥ नरनारायणौ यौ तौ पूर्वदेवौ विभावसो। सम्प्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम्॥ अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते। तावेतौ सहितावेहि खाण्डवस्य समीपतः॥ तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च। ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि॥ तौ तु सत्त्वानि सर्वाणि यत्नतो वारयिष्यतः। देवराजं च सहितौ तत्र मे नास्ति संशयः॥ एकच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः। कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत॥ अब्रवीनृपशार्दूल तत्कालसदृशं वचः। दिधएं खाण्डवं दावमकामस्य शतक्रतोः॥ तं ते कथितवानस्मि पूर्वमेव नृपोत्तम। तच्छ्रुत्वा वचनं तवग्नेर्बीभत्सुर्जातवेदसम्॥ अर्जुन उवाच उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च। यैरहं शक्नुयां योद्धुमपि वज्रधरान् बहून्॥ धनुर्मे नास्ति भगवन् बाहुवीर्येण सम्मितम्। कुर्वतः समरे यत्नं वेगं यद् विषहेन्मम॥ शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः। न हि वोढुं रथः शक्तः शरान् मम यथेप्सितान्॥ अश्वांश्च दिव्यानिच्छेयं पाण्डुरान् वातरंहसः। रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्॥ तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्। येन नागान् पिशाचांश्च निहन्यान्माधवो रणे॥ उपायं कर्मसिद्धौ च भगवन् वक्तुमर्हसि। निवारयेयं येनेन्द्रं वर्षमाणं महावने॥ पौरुषेण तु यत् कार्यं तत् कर्तारौ स्व पावक। करणानि समर्थानि भगवन् दातुमर्हसि॥ मार्कण्डेय उवाच इदमन्य यतां ययाति हुषो राजा राज्यस्थः पौरजनावृत आसांचक्रे गुर्वथीं ब्राह्मण उपेत्याब्रवीद् भो राजन् गुर्वर्थं भिक्षेयं समयादिति॥ राजोवाच ब्रवीतु भगवान् समयमिति॥ ब्राह्मण उवाच विद्वेषणं परमं जीवलोके कुर्यान्नरः पार्थिव याच्यमानः। तं त्वां पृच्छामि कथं तु राजन् दद्याद् भवान् दयितं च मेऽद्य॥ राजोवाच न चानुकीर्तयेदद्य दत्त्वा अयाच्यमर्थं न च संशृणोमि। प्राप्यमर्थं च संश्रुत्य तं चापि दत्त्वा सुसुखी भवामि॥ ददामि ते रोहिणीनां सहस्रं प्रियो हि मे ब्राह्मणो याचमानः। न मे मनः कुप्यति याचमाने दत्तं न शोचामि कदाचिदर्थम्॥ इत्युक्त्वा ब्राह्मणाय राजा गोसहस्रं ददौ। प्राप्तवांश्च गवां सहस्रं ब्राह्मण इति॥ बृहदश्व उवाच स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः। पुरादल्पपरीवारो जगाम निषधान् प्रति॥ रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः। पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः॥ स कम्पयन्निव महीं त्वरमाणो महीपतिः। प्रविवेशाथ संरब्धस्तरसैव महामनाः॥ ततः पुष्करमासाद्य वीरसेनसुतो नलः। उवाच दीव्याव पुनर्बहुवित्तं मयार्जितम्॥ दमयन्ती च यच्चान्यन्मम किंचन विद्यते। एष वै मम संन्यासस्तव राज्यं तु पुष्कर॥ पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः। एकपाणेन भद्रं ते प्राणयोश्च पणावहे॥ जित्वा परस्वमाहृत्य राज्यं वा यदि वा बसु। प्रतिपाणः प्रदातव्यः परमोधर्म उच्यते॥ न चेद् वाञ्छसि त्वं युद्धद्यूतं प्रवर्तताम्। द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप॥ वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा। येन केनाप्युपायेन वृद्धानामिति शासनम्॥ द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर। कैतवेनाक्षवत्यां तु युद्धे वा नाम्यतांधनुः॥ नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निवा ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम्॥ दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध। दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम्॥ दिष्ट्या च ध्रियसे राजन् सदारोऽद्य महाभुज। धनेनानेन वै भैमी जितेन समलंकृता।॥ देवनेन मम मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः। नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध॥ प्रीतिर्न भवत्यसुहृद्गणैः। जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम्॥ कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि। श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः॥ इयेष स शिरश्छेत्तुं खड्नेन कुपितो नलः। स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः॥ पणावः किं व्याहरसे जितो न व्याहरिष्यसि। ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च॥ एकपाणेन वीरेण लेन स पराजितः। स रत्नकोशनिचयैः प्राणेन पणितोऽपि च॥ जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत्। मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम्॥ वैदर्भी न त्वया शक्या राजापसद वीक्षितुम्। तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः॥ न त्वया तत् कृतं कर्म येनाहं विजितः पुरा। कलिना तत् कृतं कर्म त्वं च मूढ न बुध्यसे॥ नाहं परकृतं दोषं त्वय्याधास्ये कथंचन। यथासुखं वै जीव त्वं प्राणानवसृजामि ते॥ तथैव सर्वसम्भारं स्वमंशं वितरामि ते। तथैव च मम प्रतिस्त्वयि वीर न संशयः॥ सौहार्द चापि मे त्वत्तो न कदाचित् प्रहास्यति। पुष्कर त्वं हि मे भ्राता संजीव शरदः शतम्॥ एवं नल: सान्त्वयित्वा भ्रातरं सत्यविक्रमः। स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः॥ सान्त्वितो नैषाधेनैवं पुष्करं प्रत्युवाच तम्। पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः॥ कीर्तिरस्तु तवाक्षय्या जीव वर्षशतं सुखी। यो मे वितरसि प्राणानधिष्ठानं च पार्थिव॥ स तथा सत्कृतो राज्ञा मासमुष्य तदा नृप। प्रययौ पुष्करो हृष्टः स्वपुरं स्वजनावृतः॥ महत्या सेनया साधू विनीतैः परिचारकैः। भ्राजमान इवादित्यो वपुषा पुरुषर्षभ॥ प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्। प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम्॥ प्रविश्य सान्वयामास पौरांश्च निषधाधिपः। पौरा जानपदाश्चापि सम्प्रहृष्टतनूरुहाः॥ ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः। अद्य स्म निर्वृता राजन् पुरे जनपदेऽपि च। उपासितुं पुन: प्राप्ता देवा इव शतक्रतुम्॥ बृहदश्व उवाच दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा। शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्॥ गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके। अब्रुवाणा समीपस्था चरितान्यस्य लक्षय॥ यदा च किंचित् कुर्यात् स कारणं तत्र भामिनि। तत्र संचेष्टमानस्य लक्षयन्ती विचेष्टितम्॥ न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि। याचते न जलं देयं सर्वथा त्वरमाणया॥ एतत् सर्वं समीक्ष्य त्वं चरितं मे निवेदया निमित्तं यत् त्वया दृष्टं बाहुके दैवमानुषम्॥ यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम। दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी॥ निशम्याथ हयज्ञस्य लिङ्गानि पुनरागमत्। सा तत् सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्। निमित्तं यत् तया दृष्टं बाहुके दैवमानुषम्॥ केशिन्युवाच दृढं शुच्युपचारोऽसौ न मया भानुषः क्वचित्। दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः॥ ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित्। तं तु दृष्ट्वा यथासंगमुत्सर्पति यथासुखम्॥ संकटेऽप्यस्य सुमहान् विवरो जायतेऽधिकः। ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः॥ प्रेषितं तत्र राज्ञा तु मांसं चैव प्रभूतवत्। तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः॥ ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः। ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः॥ तृणमुष्टिं समादाय सवितुस्तं समादधत्। अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः॥ तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता। अन्यच्च तस्मिन् सुमहदाश्चर्यं लक्षितं मया।॥ यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे। छन्देन चोदकं तस्य वहत्यावर्जितं दुतम्॥ अतीव चान्यत् सुमहदाश्चर्यं दृष्टवत्यहम्। यत् स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः॥ मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा। भूय एव सुगन्धीनि हृषितानि भवन्ति हि। एतान्यद्भुतलिङ्गानि दृष्ट्वाहं दुतमागता॥ बृहदश्व उवाच दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्। अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्॥ सा शङ्कमाना भर्तारं बाहुकं पुनरिङ्गितैः। केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत्॥ पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्। महानसाद् द्रुतं मांसमानयस्वेह भाविनि॥ सा गत्वा बाहुकस्याचे तन्मांसमपकृष्य च। अत्युष्णमेव त्वरिता तत्क्षणात् प्रियकारिणी॥ दमयन्त्यै ततः प्रादात् केशिनी कुरुनन्दन। सो चिता नलसिद्धस्य मांसस्य बहुशः पुरा॥ प्राश्य मत्वा नलं सूतं प्राक्रोशद् भृशदुःखिता। वैक्लव्यं परमं गत्वा प्रक्षाल्य च मुखं ततः॥ मिथुनं प्रेषयामास केशिन्या सह भारत। इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः॥ अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत्। बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ॥ भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह। नैषधो दर्शयित्वा तु विकारमसकृत् तदा। उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्॥ इदं च सदृशं भद्रे मिथुनं मम पुत्रयोः। अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्॥ बहुशः सम्पतन्तीं त्वां जनः संकेतदोषतः। वयं च देशातिथयो गच्छ भद्रे यथासुखम्॥ संजय उवाच ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः। स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे॥ संतस्तार शुभां शय्यां दभैदूर्यसंनिभैः। ततो माल्येन विधिवल्लजैर्गन्धैः सुमङ्गलैः॥ अलंचकार तां शय्यां परिवार्यायुधोत्तमैः। ततः स्पृष्टोदके पार्थे विनीताः परिचारकाः॥ दर्शयन्तोऽन्तिके चकुर्नैशं त्रैयम्बकं बलिम्। ततः प्रीतमनाः पार्थो गन्धमाल्यैश्च माधवम्॥ अलंकृत्योपहारं तं नैशं तस्मै न्यवेदयत्। स्मयमानस्तु गोविन्दः फाल्गुनं प्रत्यभाषत॥ सुप्यतां पाथ्र भद्रं ते कल्याणाय व्रजाम्यहम्। स्थापयित्वा ततो द्वा:स्थान् गोप्तुंश्चात्तायुधान् नरान्॥६ दारुवानुगतः श्रीमान् विवेश शिबिरं स्वकम्। शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन्॥ पार्थाय सर्वे भगवान् शोकदुःखापहं विधिम्। व्यदधात् पुण्डरीकाक्षस्तेजोद्युतिविवर्धनम्॥ योगमास्थाय युक्तात्मा सर्वेषामीश्वरेश्वरः। श्रेयस्कामः पृथुयशा विष्णुर्जिष्णुप्रियंकरः॥ न पाण्डवानां शिबिरे कश्चित् सुष्वाप तां निशाम्। प्रजागरः सर्वजनं ह्याविवेश विशाम्पते॥ पुत्रशोकाभितप्तेन प्रतिज्ञातो महात्मना। सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना॥ तत् कथं नु महाबाहुर्वासविः परवीरहा। प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन्॥ कष्टं हीदं व्यवसितं पाण्डवेन महात्मना। पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता॥ सच राजा महावीर्यः पारयत्वर्जुनः स ताम्। भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च॥ धृतराष्ट्रस्य पुत्रेण सर्वे तस्मे निवेदितम्। स हत्वा सैन्धवं संख्ये पुनरेतु धनंजयः॥ जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम्। श्वोऽहत्वा सिन्धुराजं वै धूमकेतुं प्रवेक्ष्यति॥ न ह्यसावनृतं कर्तुमलं पार्थो धनंजयः। धर्मपुत्र कथं राजा भविष्यति मृतेऽर्जुने॥ तस्मिन् हि विजयः कृत्स्नः पाण्डवेन समाहितः। यदि नोऽस्ति कृतं किञ्चिद् यदि दत्तं हुतं यदि॥ फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन्। एवं कथयतां तेषां जयमाशंसतां प्रभो॥ कृच्छ्रेण महता राजन् रजनी व्यत्यवर्तत। तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः॥ स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत।। अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना॥ जयद्रथं वधिष्यामि श्वोभूत इति दारुक। तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति॥ यथा जयद्रथं पार्थो न हन्यादिति संयुगे। अक्षौहिण्योहिताः सर्वारक्षिष्यन्ति जयद्रथम्॥ द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः। एको वीरः सहस्राक्षो दैत्यदानवदर्पहा॥ सोऽपि तं नोतसहेताजौ हन्तुं द्रोणेन रक्षितम्। सोऽहं श्वस्तत् करिष्यामि यथा कुन्तीसुतोऽर्जुनः।।२५ अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम्। न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः॥ कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात्। अनर्जुनमिमं लोकं मुहूर्तमपि दारुक॥ उदीक्षितुं न शक्तोऽहं भविता न च तत् तथा। अहं विजित्य तान् सर्वान् सहसा सहयद्विपान्॥ अर्जुनार्थे हनिष्यामि सकर्णान् ससुयोधनान्। श्वो निरीक्षन्तु मे वीर्ये त्रयो लोका महाहवे॥ धनंजयार्थे समरे पराक्रान्तस्य दारुक। श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च॥ साश्वद्विपरथान्याजौ विद्रविष्यामि दारुका श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम्॥ मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम्। श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः॥ ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः। यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु॥ इति संकल्प्यतां बुद्ध्या शरीरार्द्ध ममार्जुनः। यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम्॥ कल्पयित्वा यथाशास्त्रमादाय व्रज संयतः। गदा कौमोदकी दिव्यां शक्तिं चक्रं धनुः शरान्॥ आरोप्य वै रथे सूत सर्वोपकरणानि च। स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे॥ वैनतेयस्य वीरस्य समरे रथशोभिनः। छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः॥ विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषितान्। बलाहकं मेघपुष्पं शैव्यं सुग्रीवमेव च॥ युक्तान् वाजिवरान् यत्तः कवचीतिष्ठ दारुका पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम्॥ श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम्। एकाह्राहममर्षं च सर्वदुःखानि चैव ह॥ भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक। सर्वोपायैर्यतिष्यामि हनिष्यति बीभत्सुराहवे॥ पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम्। यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति। आशंसे सारसे तत्र भविताऽस्य ध्रुवो जयः॥ दारुक उवाच जय एव ध्रुवस्तस्य कुत एव पराजयः। यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान्॥ एवं चैतत् करिष्यामि यथा मामनुशाससि। सुप्रभातामिमां रात्रिं जयाय विजयस्य हि॥ संजय उवाच ततो युधिष्ठिरो राजा स्वां सेनां समनोदयत्। प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ॥ यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः। स्वर्ग परममिच्छन्तः सुयुद्धेन कुरूद्वहाः॥ मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना। धृष्टद्युन्नश्चरन्नग्रे भीमसेनेन पालितः॥ अनीकं दक्षिणं राजन् युयुधानेन पालितम्। श्रीमता सात्वदाचयेण शक्रेणेव धनुष्मता॥ महेन्द्रयानप्रतिम रथं तु सोपस्करं हाटकरत्नचित्रम्। युधिष्ठिरः काञ्चनभाण्डयोक्त्रं समास्थितो नागपुरस्य मध्ये॥ समुच्छ्रितं दन्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति। प्रदक्षिणं चैनमुपाचरन्त महर्षयः संस्तुतिभिर्महेन्द्रम्॥ पुरोहिताः शत्रुवधं वदन्तो ब्रह्मर्षिसिद्धाः श्रुतवन्त एनम्। जप्यैश्च मन्त्रैश्च महौषधीभिः समन्ततः स्वस्त्ययनं ब्रुवन्तः॥ ततः स वस्त्राणि तथैव गाश्च फलानि पुष्पाणि तथैव निष्कान्। कुरूत्तमो ब्राह्मणसान्महात्मा कुर्वन् ययौ शक्र इवामरेशः॥ सहस्रसूर्यः शतकिङ्किणीकः पराय॑जाम्बूनदहेमचित्रः। रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः॥ तमास्थितः केशवसंगृहीतं कपिध्वजो गाण्डिवबाणपाणिः। धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता कदाचित्॥ उद्वर्तयिष्यंस्तव पुत्रसेनामतीव रौद्रं स बिभर्ति रूपम्। अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान् युधि भस्म कुर्यात्॥ सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता। तं तत्र सिंहर्षभमत्तखेलं लोके महेन्द्रप्रतिमानकल्पम्॥ समीक्ष्य सेनाग्रगतं दुरासदं संविव्यथुः पङ्कगता यथा द्विपाः। वृकोदरं वारणराजदएँ योधास्त्वदीया भयविग्नसत्त्वाः॥ स भीमसेनः अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम्। अब्रवीद् भरतश्रेष्ठः गुडाकेशं जनार्दनः॥ वासुदेव उवाच य एष रोषात् प्रतपन् बलस्थो यो नः सेनां सिह इवेक्षते च। येनाहृतास्त्रिशतं वाजिमेधाः॥ एतान्यनीकानि महानुभावं गृहन्ति मेघा इव रश्मिमन्तम्। एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण॥ धृतराष्ट्र उवाच त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान् द्विषः। द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा॥ अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्। अद्विषन्तं कथं द्विष्यात् त्वादृशो भरतर्षभ॥ तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप। पुत्र कामयसे मोहान्मैवं भूः शाम्य मा शुचः॥ अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ। ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम्॥ आहरिष्यन्ति राजानस्तवापि विपुलं धनम्। प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च।॥ अनार्याचरितं तात परस्वस्पृहणं भृशम्। स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखमेधते॥ अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु। रक्षणं समुपात्तानामेतद् वैभवलक्षणम्॥ विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान् नरः। अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति॥ बाहूनिवैतान् मा छेत्सीः पाण्डुपुत्रास्तथैव ते। भ्रातृणां तद्धनार्थं वै मित्रद्रोहं च मा कुरु॥ स्तथैव ते भ्रातृधनं समग्रम्। मित्रद्रोहे तात महानधर्मः पितामहा ये तव तेऽपि तेषाम्॥ अन्तर्वेद्यां ददद् वित्तं कामाननुभवन् प्रियान्। क्रीडन् स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ॥ भीष्म उवाच सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः तवार्थसिद्धिमाकाङ्क्षन् योत्स्यते समरे परैः॥ एतस्य रथसिंहस्य तवार्थं राजसत्तम। पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि॥ एतस्य रथवंशे हि तिग्मवेगप्रहारिणः। काम्बोजानां महाराज शलभानामिवायतिः॥ नीलो माहिष्मतीवासो नीलवर्मा रथस्तव। रथवंशेन कदनं शत्रूणां वै करिष्यति॥ कृतवैरः पुरा चैव सहदेवेन मारिष। योत्स्यते सततं राजंस्तवार्थं कुरुनन्दन॥ विन्दानुविन्दावावन्त्यौ संमतौ रथसत्तमौ। कृतिनौ समरे तात दृढवीर्यपराक्रमौ॥ एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः। गदाप्रासासिनाराचैस्तोमरैश्च करच्युतैः॥ युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ। यूथमध्ये महाराज विचरन्तौ कृतान्तवत्॥ त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम। कृतवैराश्च पार्थस्ते विराटनगरे तदा॥ मकरा इव राजेन्द्र समुद्धततरङ्गिणीम्। गङ्गा विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम्॥ ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्। एते योत्स्यन्ति संग्रामे संस्मरन्तः पुराकृतम्॥ व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह। दिशो विजयता राजन् श्वेतवाहेन भारत॥ ते हनिष्यन्ति पार्थानां तानासाद्य महारथान्। वरान् वरान् महेष्वासान् क्षत्रियाणां धुरन्धरान्॥ लक्ष्मणस्तव पुत्रश्च तथा दुःशासनस्य च। उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वपलायिनौ॥ तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ। युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः॥ रथौ तौ कुरुशार्दूल मतौ मे रथसत्तमौ। क्षत्रधर्मरतौ वीरौ महत् कर्म करिष्यतः॥ दण्डधारौ महाराज रथ एको नरर्षभ। योत्स्यते तव संग्रामे स्वेन सैन्येन पालितः॥ बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः। रथो मम मतस्तात महावेगपराक्रमः॥ एष योत्स्यति संग्रामे स्वान् बन्धून् सम्प्रहर्षयन्। उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः॥ कृपः शारद्वतो राजन् रथयूथपयूथपः। प्रियान् प्राणान् परित्यज्य प्रधक्ष्यति रिपूंस्तव॥ गौतमस्य महर्षर्य आचार्यस्य शरद्वतः। कार्तिकेय इवाजेयः शरस्तम्बात् सुतोऽभवत्॥ एष सेना: सुबहुला विविधायुधकार्मुकाः। अग्निवत् समरे तात चरिष्यति विनिर्दहन्॥ बृहदश्व उवाच ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः। पुष्करेण हृतं राज्यं यच्चान्यद् वसु किंचन॥ हृतराज्यं नलं राजन् प्रहसन् पुष्करोऽब्रवीत्। द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव॥ शिष्टा ते दमयन्त्येका सर्वमन्यज्जितं मया। दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे॥ पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना। व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत्॥ ततः पुष्करमालोक्य नलः परममन्युमान्। उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः॥ एकवासा ह्यसंवीतः सुहृच्छोकविवर्धनः। निश्चक्राम ततो राजा त्यक्त्वा सुविपुलां श्रियम्॥ दमयन्त्येकवस्त्राथ गच्छन्तं पृष्ठतोऽन्वगात्। स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत्॥ पुष्करस्तु महाराज घोषयामास वै पुरे। नले यः सम्यगातिष्ठेत् स गच्छेद् वध्यतां मम॥ पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च। पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर॥ स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः। त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन्॥ पीड्यमानः क्षुधा तत्र फलमूलानि कर्षयन्। प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात्॥ क्षुधया पीड्यमानस्तु नलो बहुतिथेऽहनि। अपश्यच्छकुनान् कांश्चिद्धिरण्यसदृशच्छदान्॥ स चिन्तयामास तदा निषधाधिपतिर्बली। अस्ति भक्ष्यो ममाद्यायं वसु चेदं भविष्यति॥ ततस्तान् परिधानेन वाससा स समावृणोत्। तस्य तद् वस्त्रामादाय सर्वे जग्मुर्विहायसा॥ उत्पदन्तः खगा वाक्यमेतदाहुस्ततो नलम्। दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम्॥ वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः। आगता न हि नः प्रीतिः सवाससि गते त्वयि॥ तान् समीपगतानक्षानात्मानं च विवाससम्। पुण्यश्लोकस्तदा राजन् दमयन्तीमथाब्रवीत्॥ येषां प्रकोपादैश्वर्यात् प्रच्युतोऽहमनिन्दिते। प्राणयात्रां न विन्देयं दुःखितः क्षुधयान्वितः॥ येषां कृते न सत्कारमकुर्वन् मयि नैषधाः। इमे ते शकुना भूत्वा वासो भीरु हरन्ति मे॥ वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः। भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः॥ एते गच्छन्ति बहवः पन्थानो दक्षिणापथम्। अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम्॥ एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा। आश्रमाश्च महर्षीणां बहुमूलफलान्विताः॥ एष पन्था विदर्भाणामसौ गच्छति कोसलान्। अतः परं च देशोऽयं दक्षिणे दक्षिणापथः॥ बृहदश्व उवाच एतद् वाक्यं नलो राजा दमयन्तीं समाहितः। उवाचासकृदातॊ हि भैमीमुद्दिश्य भारत।॥ ततः सा बाष्पकलया वाचा दुःखेन कर्शिता। उवाच दमयन्ती तं नैषधं करुणं वचः॥ उद्वेजते मे हृदयं सीदन्त्यङ्गानि सर्वशः। तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः॥ हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम्। कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने।॥ श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत् सुखम्। वने घोरे महाराज नाशयिष्याम्यहं क्लमम्॥ न च भार्यासमं किंचिद् विद्यते भिषजां मतम्। औषधं सर्वदुःखेषु सत्यमेतद् ब्रवीमि ते॥ नल उवाच एवमेतद् यथाऽऽत्य त्वं दमयन्ति सुमध्यमे। नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्॥ न चाहं त्यक्त कामस्त्वां किमलं भीरु शङ्कसे। त्यजेयमहमात्मानं न चैव त्वामनिन्दिते॥ दमयन्त्युवाच यदि मां त्वं महाराज न विहातुमिहेच्छसि। तत् किमर्थं विदर्भाणां पन्थाः समुपदिश्यते॥ अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि। चेतसा त्वपकृष्टेन मां त्यजेथा महीपते।॥ पन्थानं हि ममाभीक्ष्णमाख्यासि च नरोत्तम। अतो निमित्तं शोकं मे वर्धयस्यमरोपम॥ यदि चायमभिप्रायस्तव ज्ञातीन् व्रजेदिति। सहितावेव गच्छावो विदर्भान् यदि मन्यसे॥ विदर्भराजस्तत्र त्वां पूजयिष्यति मानद। तेन त्वं पूजितो राजन् सुखं वत्स्यसि नो गृहे॥ वैशम्पायन उवाच ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ये। विदुरश्च महाप्राज्ञो धार्तराष्ट्र न्यवेदयन्॥ सज्ज क्रतुवरं राजन् प्राप्तकालं च भारत। सौवर्णं च कृतं सर्वं लागलं च महाधनम्॥ एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशाम्पते। आज्ञापयामास नृपः क्रतुराजप्रवर्तनम्॥ ततः प्रववृते यज्ञः प्रभूतार्थः सुसंस्कृतः। दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम्॥ प्रहृष्टो धृतराष्ट्रश्च विदुरश्च महायशाः। भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी॥ निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्। पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च॥ ते प्रयाता यथोद्दिष्टा दूतास्त्वरितवाहनाः। तत्र कंचित् प्रयातं तु दूतं दुःशासनोऽब्रवीत्॥ गच्छ द्वैतवनं शीघ्रं पाण्डवान् पापपूरुषान्। निमन्त्रय यथान्यायं विप्रांस्तस्मिन् वने तदा॥ स गत्वा पाण्डवान् सर्वानुवाचाभिप्रणम्य च। दुर्योधनो महाराज यजते नृपसत्तमः॥ स्ववीयर्जितमर्थौघमवाप्य कुरुसत्तमः। तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः॥ अहं तु प्रेषितो राजन् कौरवेण महात्मना। आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः॥ मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ। ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्॥ अब्रवीनृपशार्दूलो दिष्ट्या राजा सुयोधनः। यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः॥ वयमप्युपयास्यामो न त्विदानी कथंचन। समयः परिपाल्यो नो यावद् वर्षं त्रयोदशम्॥ श्रुत्वैतद् धर्मराजस्य भीमो वचनमब्रवीत्। तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः॥ अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति। वर्षात् त्रयोदशादूर्ध्वं रणसत्रे नराधिपः॥ यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः। आगन्ताहं तदास्मीति वाच्यस्ते स सुयोधनः॥ शेषास्तु पाण्डवा राजन् नैवोचुः किंचिदप्रियम्। दूतश्चापि यथावृत्तं धार्तराष्ट्र न्यवेदयत्॥ अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः। ब्राह्मणाश्च महाभाग धार्तराष्ट्रपुरं प्रति॥ ते त्वर्चिता यथाशास्त्रं यथाविधि यथाक्रमम्। मुदा परमया युक्ताः प्रीताश्चापि नरेश्वराः॥ धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः। हर्षेण महता युक्तो विदुरं प्रत्यभाषत॥ यथा सुखी जनः सर्व: क्षत्तः स्यादन्नसंयुतः। तुष्येत् तु यज्ञसदने तथा क्षिप्रं विधीयताम्॥ विदुरस्तु तदाज्ञाय सर्ववर्णानरिंदम। यथा प्रमाणतो विद्वान् पूजयामास धर्मवित्॥ भक्ष्यपेयान्नपानेन माल्यैश्चापि सुगन्धिभिः। वासोभिर्विविधैश्चैव योजयामास हृष्टवत्॥ कृत्वा ह्यावसथान् वीरो यथाशास्त्रं यथाक्रमम्। सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु।॥ विसर्जयामास नृपान् ब्राह्मणांश्च सहस्रशः। विसृज्य च नृपान् सर्वान् भ्रातृभिः परिवारितः॥ विवेश हास्तिनपुरं सहितः कर्णसौबलैः॥ संजय उवाच क्रौञ्चं दृष्ट्वा ततो व्यूहमभेद्यं तनयस्तव। रक्ष्यमाणं महाघोरं पार्थेनामिततेजसा।।शा आचार्यमुपसंगम्य कृपं शल्यं च पार्थिव। सौमदत्तिं विकर्णं च सोऽश्वत्थामानमेव च॥ दुःशासनादीन् भ्रातृ॑श्च सर्वानेव च भारत। अन्यांश्च सुबहूशूरान् युद्धाय समुपागतान्॥ प्राहेदं वचनं काले हर्षयंस्तनयस्तव। नानाशस्त्रप्रहरणाः सर्वै युद्धविशारदाः॥ एकैकशः समर्था हि यूयं सर्वे महारथाः। पाण्डुपुत्रान् रणे हन्तुं ससैन्यान् किमु संहताः॥ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्। पर्याप्तमिदमेतेषां बलं भीमाभिरक्षितम्॥ संस्थानाः शूरसेनाश्च वेत्रिकाः कुकुरास्तथा। आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा॥ शत्रुजयेन सहितास्तथा दुःशासनेन च। विकर्णेन च वीरेण तथा नन्दोपनन्दकैः॥ चित्रसेनेन सहिताः सहिताः पारिभद्रकैः। भीष्ममेवाभिरक्षन्तु सहसैन्यपुरस्कृताः॥ ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधकम्॥ भीष्मः सैन्येन महता समन्तात् परिवारितः। ययौ प्रकर्षन् महतीं वाहिनीं सुरराडिव॥ तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान्। कुन्तलैश्च दशार्ङ्गश्च मागधैश्च विशाम्पते॥ विदर्भमैकलैश्चैव कर्णप्रावरणैरपि। सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम्॥ गान्धाराः सिन्धुसौवीराः शिवयोऽथवसातयः। शकुनिश्च स्वसैन्येन भारद्वाजमपालयत्॥ ततो दुर्योधनो राजा सहितः सर्वसोदरैः। अश्वातकैविकर्णैश्च तथा चाम्बष्ठकोसलैः॥ दरदैश्च शकैश्चैव तथा क्षुद्रकमालवैः। अभ्यरक्षत संहष्टः सौबलेयस्य वाहिनीम्॥ भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिषः। विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन्॥ सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः। श्रुतायुश्चाच्युतायुश्च दक्षिणं पक्षमास्थिताः॥ अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः। महत्या सेनया साधु सेनापृष्ठे व्यवस्थिताः॥ पृष्ठगोपास्तु तस्यासन् नानादेश्या जनेश्वराः। केतुमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः॥ ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत। दध्मुः शङ्खान् मुदा युक्ताः सिंहनादांस्तथोन्नदन्॥ तेषां श्रुत्वा तु हृष्टानां वृद्धः कुरुपितामहः। सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान्॥ ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परे। आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ॥ पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। पौण्ड्रं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥ काशिराजश्च शैब्यश्च शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः॥ पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः। सर्वे दध्मुर्महाशङ्खान् सिंहनादांश्च नेदिरे॥ स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत्॥ एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः। पुनयुद्धाय संजग्मुस्तापयानाः परस्परम्॥ मार्कण्डेय उवाच देवानां कथा संजाता महीतलं गत्वा महीपति शिबिमौशीनरं साध्वेनं शिबिं जिज्ञास्याम इति। एवं भो इत्युक्त्वा अग्नीन्द्रावुपतिष्ठेताम्॥ अग्निः कपोतरूपेण तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेणः॥ अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं न्यपतत्॥ अथ पुरोहितो राजानमब्रवीत्। प्राणरक्षार्थं श्येनाद् भीतो भवन्तं प्राणार्थी प्रपद्यते॥ वसु ददातु अन्तवान् पार्थिवोऽस्य निष्कृतिं कुर्याद् घोरं कपोतस्य निपातमाहुः॥ अथ कपोतो राजानमब्रवीत्। प्राणरक्षार्थं श्येनाद् भीतो भवन्तं प्राणार्थी प्रपद्ये अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां प्रपद्ये॥ स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि। तपसा दमेन युक्तमाचार्यस्याप्रतिकूलभाषिणम्। एवं युक्तमपापं मां विद्धिा॥ गदामि वेदान् विचिनोमि छन्दः सर्वे वेदा अक्षरशो मे अधीताः। न साधु दानं श्रोत्रियस्य प्रदान मा प्रादाः श्येनाय न कपोतोऽस्मि॥ अथ श्येनो राजानमब्रवीत्॥ पर्यायेण वसतिर्वा भवेषु सर्गे जातः पूर्वमस्मात् कपोतात्। त्वमाददानोऽथ कपोतमेनं मा त्वं राजन् विघ्नकर्ता भवेथाः॥ राजोवाच केनेदृशी जातु परा हि दृष्टा वागुच्यमाना शकुनेन संस्कृता। यां वै कपोतो वदते यां च श्येन उभौ विदित्वा कथमस्तु साधु॥ नास्य वर्षं वर्षति वर्षकाले नास्य बीजं रोहति काल उप्तम्। भीतं प्रपन्नं यो हि ददाति शत्रवे न त्राणं लभेत् त्राणमिच्छन् स काले॥ जाता ह्रस्वा प्रजा प्रमीयते सदा न वासं पितरोऽस्य कुर्वते। भीतं प्रपन्नं यो हि ददाति शत्रवे नास्य देवाः प्रतिगृहणन्ति हव्यम्॥ मोघमन्नं विन्दति चाप्रचेताः स्वर्गाल्लोकाद् भ्रश्यति शीघ्रमेव। भीतं प्रपनं यो हि ददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्॥ उक्षाणं पक्त्वा सह ओदनेन अस्मात् कपोतात् प्रति ते नयन्तु। यस्मिन् देशे स्मसेऽतीव श्येन तत्र मांसं शिबयस्ते वहन्तु॥ श्येन उवाच नोक्षाणं राजन् पार्थयेयं न चान्यदस्मान्मांसमधिकं वा कपोतात्। देवैर्दत्तः सोध्यं ममैष भक्षस्तन्मे ददस्व शकुनानामभावात्॥ राजोवाच उक्षाणं वेहतमनूनं नयन्तु ते पश्यन्तु पुरुषा ममैव। भयाहितस्य दायं ममान्तिकात् त्वां प्रत्याम्नायं तु त्वं ह्येन मा हिंसीः॥ त्यजे प्राणान् नैव दद्यां कपोतं सौम्यो ह्ययं किं न जानासि श्येन। यथा क्लेशं मा कुरुष्वेह सौम्य नाहं कपोतमर्पयिष्ये कथंचित्॥ यथा मां वै साधुवादैः प्रसन्नाः प्रशंसेयुः शिबयः कर्मणा तु। यथा श्येन प्रियमेव कुर्यां प्रशाधि मां यद् वदेस्तत् करोमि॥ श्येन उवाच ऊरोदक्षिणादुत्कृत्य स्वपिशितं तावद् राजन् यावन्मांसं कपोतेन समम्। तथा तस्मात् साधु त्रातः कपोतः प्रशंसेयुश्च शिबयः कृतं च प्रियं स्यान्ममेति॥ अथ दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलया धारयत्। गुरुतर एव कपोत आसीत्॥ पुनरन्यमुच्चकर्त गुरुतर एव कपोतः। एवं सर्व समधिकृत्य शरीरं तुलायामारोपयामासा तत् तथापि गुरुतर एव कपोत आसीत्॥ अथ राजा स्वयमेव तुलामारुरोह। न च व्यलीकमासीद् राज्ञ एतद् वृत्तान्तं दृष्ट्वा त्रात इत्युक्त्वा प्रालीयत श्येनोऽथ राजा अब्रवीत्॥ कपोतं विद्युः शिबयस्त्वां कपोत पृच्छामि ते शकुने को नु श्येनः। नानीश्वर ईदृशं जातु कुर्यादेतं प्रश्नं भगवन् मे विचक्ष्व॥ कपोत उवाच वैश्वानरोऽहं ज्वलनोधूमकेतुरथैव श्येनो वज्रहस्तः शचीपतिः। साधु ज्ञातुं त्वामृषभं सौरथेय नौ जिज्ञासया त्वत्सकाशं प्रपन्नौ॥ यामेतां पेशीं मम निष्क्रयाय प्रादाद् भवानसिनोत्कृत्य राजन्। एतद् वो लक्ष्म शिवं करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम्॥ एतासां प्रजानां पालयिता यशस्वी सुरर्षीणामथ सम्मतो भृशम्। एतस्मात् पार्थात् पुरुषो जनिष्यति कपोतरोमेति च तस्य नाम॥ कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृप वृषसंहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौरथानाम्॥ ब्राह्मणः उवाच विवस्वतो गच्छति पर्ययेण वोढुं भवांस्तं रथमेकचक्रम्। आश्चर्यभूतं यदि तत्र किंचिद् दृष्टं त्वया शंसितुमर्हसि त्वम्॥ नाग उवाच आश्चर्याणामनेकानां प्रतिष्ठा भगवान् रविः। यतो भूताः प्रवर्तन्ते सर्वे त्रैलोक्यसम्मताः॥ यस्य रश्मिसहस्रेषु शाखास्विव विहंगमाः। वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह॥ यतो वायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान्। विजृम्भत्यम्बरे तत्र किमाश्चार्यमतः परम्॥ विभज्य तं तु विप्रर्षे प्रजानां हितकाम्यया। तोयं सृजति वर्षासु किमाश्चर्यमत: परम्॥ यस्य मण्डलमध्यस्थो महात्मा परमत्विषा। दीप्तः समीक्षते लोकान् किमाश्चर्यमतः परम्॥ शुक्रो नामासितः पादो यश्च वारिधरोऽम्बरे। तोयं सृजति वर्षासु किमाश्चर्यमतः परम्॥ योऽष्टमासांस्तु शुचिना किरणेनोक्षितं पयः। प्रत्यादत्ते पुनः काले किमाश्चर्यमतः परम्॥ यस्य तेजोविशेषेषु स्वयमात्मा प्रतिष्ठितः। यतो बीजं मही चेयं धार्यते सचराचरा॥ यत्र देवो महाबाहुः शाश्वतः पुरुषोत्तमः। अनादिनिधनो विप्र किमाश्चर्यमतः परम्॥ आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु। विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात्॥ पुरा मध्याह्नसमये लोकांस्तपति भास्करे। प्रतदित्यप्रतीकाशः सर्वतः समदृश्यत्॥ स लोकांस्तेजसा सर्वान् स्वभासा निर्विभासयन्। आदित्याभिमुखोऽभ्येति गगनं पाटयन्निव॥ हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः। अनिर्देश्येन रूपेण द्वितीय इव भास्करः॥ तस्याभिगमनप्राप्ती हस्तौ दत्तौ विवस्वता। तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चितार्थिना॥ ततो भित्त्वैव गगनं प्रविष्टो रश्मिमण्डलम्। एकीभूतं च तत् तेजः क्षणेनादित्यतां गतम्॥ तत्र नः संशयो जातस्तयोस्तेजः समागमे। अनयोः को भवेत् सूर्यो रथस्थो योऽयमागतः॥ ते वयं जातसंदेहाः पर्यपृच्छामहे रविम्। क एष दिवमाक्रम्य गतः सूर्य इवापरः॥ युधिष्ठिर उवाच गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ। ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव॥ भीष्म उवाच अत्र ते वर्तयिष्यामि पृरावृत्तं जनाधिप। वासुदेवस्य संवादं पृथिव्याश्चैव भारत॥ संस्तुत्य पृथिवीं देवीं वासुदेवः प्रतापवान्। पप्रच्छ भरतश्रेष्ठ मां त्वं यत् पृच्छसेऽद्य वै॥ वासुदेव उवाच गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा। किमवश्यं धरे कार्यं किं वा कृत्वा कृतं भवेत्॥ पृथ्वी उवाच ऋषयः पितरो देवा मनुष्याश्चैव माधव। इज्याश्चैवार्चनीयाश्च यथा चैव निबोध मे॥ सदा यज्ञेन देवाश्च सदाऽऽतिथ्येन मानुषाः। छन्दतश्च यथा नित्यमर्हान् भुञ्जीत नित्यशः॥ तेन पषिगणाः प्रीता भवन्ति मधुसूदन। नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च॥ कुर्यात् तथैव देवा वै प्रीयन्ते मधुसूदन। कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च॥ पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन्। सिद्धान्नाद् वैश्वदेवं वै कुर्यादग्नौ यथाविधि॥ अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम्। प्रजानां पतये चैव पृथग्योमो विधीयते॥ तथैव चानुपूर्वेण बलिकर्म प्रयोजयेत्। दक्षिणायां यमायेति प्रतीच्यां वरुणाय च॥ सोमाय चाप्युदीच्यां वै वास्तुमध्ये प्रजापतेः। धन्वन्तरे:प्रागुदीच्यां प्राच्यां शक्राय माधव॥ मनुष्येभ्य इति प्राहुर्बलिं द्वारि गृहस्य वै। मरुद्भ्यो दैवतेभ्यश्च बलिमन्तर्गृहे हरेत्॥ तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत्। निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत्॥ एवं कृत्वा बलिं सम्यग् दद्याद् भिक्षां द्विजाय वै। अलाभे ब्राह्मणस्याग्नावग्रमुद्धृत्य निक्षिपेत्॥ यदा श्राद्धं पितृभ्योऽपि दातुमिच्छेत मानवः। तदा पश्चात् प्रकुर्वीत निवृत्ते श्राद्धकर्मणि॥ पितॄन् संतर्पयित्वा तु बलिं कुर्याद् विधानतः। वैश्वदेवं ततः कुर्यात् पश्चाद् ब्राह्मणवाचनम्॥ ततोऽन्नेन विशेषेण भोजयेदतिथीनपि। अर्चापूर्व महाराज ततः प्रीणाति मानवान्॥ अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते। आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः॥ इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत्। ते यद् वदेयुस्तत् कुर्यादिति धर्मो विधीयते॥ गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत्। राजत्विजं स्नातकं च गुरुं श्वशुरमेव च।॥ अर्चयेन्मधुपर्केण परिसंवत्सरोषितान्। श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि। वैश्वदेवं हि नामैतत् सायंप्रातर्विधीयते॥ एतांस्तु धर्मान् गार्हस्थ्यान् यः कुर्यादनसूयकः। स इहर्षिवरान् प्राण्य प्रेत्य लोके महीयते॥ भीष्म उवाच इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान्। तथा चकार सततं त्वमप्येवं सदाचर॥ एतद् गृहस्थधर्मं त्वं चेष्टमानो जनाधिप। इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि॥ भीमसेन उवाच स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम्। हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम्॥ युधिष्ठिर उवाच क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः। शरीरगुप्त्यभ्यधिकं धर्मं गोपाय पाण्डव॥ वधाभिप्रायमायान्तमधीस्त्वं महाबलम्। रक्षसस्तस्य भगिनी किं न: क्रुद्धा करिष्यति॥ वैशम्पायन उवाच हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः। युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत्॥ आर्ये जानासि यद् दुःखमिह स्त्रीणामनङ्गजम्। तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे॥ सोढं तत् परमं दुःखं मया कालप्रतीक्षया। सोऽयमभ्यागतः कालो भविता मे सुखोदयः॥ मा ह्युयत्सृज्य सुहृदः स्वधर्म स्वजनं तथा। वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे॥ वीरेणाहं तथानेन त्वया चापि यशस्विनि। प्रत्याख्याता न जीवामि सत्यमेतद् ब्रवीमि ते॥ तदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि। मत्वा मूढेति तन्मा त्वं भक्ता वानुगतेति वा॥ भानेन महाभागे संयोजय सुतेन ह। तमुपादाय गच्छेयं यथेष्टं देवरूपिणम्। पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे॥ अहं हि मनसा ध्याता सर्वान् नेष्यामि वः सदा। वृजिनात् तारयिष्यामि दुर्गेषु विषमेषु च॥ पृष्ठेन वो वहिष्यामि शीघ्रं गतिमभीप्सतः। यूयं प्रसादं कुरुत भीमसेनो भजेत माम्॥ आपदस्तरणे प्राणान् धारयेद् येन तेन वा। सर्वमावृत्य कर्तव्यं तं धर्ममनुवर्तता॥ आपत्सु यो धारयति धर्म धर्मविदुत्तमः। व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते॥ पुण्यं प्राणान् धारयति पुण्यं प्राणदमुच्यते। येन येनाचरेद् धर्मं तस्मिन् गर्दा न विद्यते॥ युधिष्ठिर उवाच एवमेतद् यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः। स्थातव्यं तु त्वया सत्ये यथा ब्रूयां सुमध्यमे॥ स्नातं कृताछिकं भद्रे कृतकौतुकमङ्गलम्। भीमसेनं भजेथास्त्वं प्रागस्तगमनाद् रवेः॥ अहस्सु विहरानेन यथाकामं मनोजवा। अयं त्वानयितव्यस्ते भीमसेनः सदा निशि॥ ॥ वैशम्पायन उवाच तथेति तत् प्रतिज्ञाय भीमसेनोऽब्रवीदिदम्। शृणु राक्षसि सत्येन समयं ते वदाम्यहम्॥ यावत् कालेन भवति पुत्रस्योत्पादन शुभे। तावत् कालं गमिष्यामि त्वया सह सुमध्यमे॥ वैशम्पायन उवाच तथेति तत् प्रतिज्ञाय हिडिम्बा राक्षसी तदा। भीमसेनमुपादाय सोर्ध्वमाचक्रमे ततः॥ शैलशृङ्गेषु रम्येषु देवतायतनेषु च। मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा॥ कृत्वा च परमं रूपं सर्वाभरणभूषिता। संजल्पन्ती सुमधुरं रमयामास पाण्डवम्॥ तथैव वनदुर्गेषु पुष्पितदुमवल्लिषु। सरस्सु रमणीयेषु पद्मोत्पलयुतेषु च॥ नदीद्वीपप्रदेशेषु वैदूर्यसिकतासु च। सुतीर्थवनतोयासु तथा गिरिनदीषु च॥ काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु। हिमवद्गिरिकुञ्जेषु गुहासु विविधासु च॥ प्रफुल्लशतपत्रेषु सरस्खमलवारिषु। सागरस्य प्रदेशेषु मणिहेमचितेषु च॥ पल्वलेषु च रम्येषु महाशालवनेषु च। देवारण्येषु पुण्येषु तथा पर्वतसानुषु॥ गुह्यकानां निवासेषु तापसायतनेषु च। सर्वर्तुफलरम्येषु मानसेषु सरस्सु च॥ बिभ्रती परमं रूपं रमयामास पाण्डवम्। रमयन्ती तथा भीमं तत्र तत्र मनोजवा॥ प्रजज्ञे राक्षसी पुत्रं भीमसंनान्महाबलम्। विरूपाक्षं महावक्त्रं शरूकर्णं विभीषणम्॥ भीमनादं सुताम्राष्ठं तीक्ष्णदंष्ट्रं महाबलम्। महेष्वासं महावीर्यं महासत्त्वं महाभुजम्॥ महाजवं महाकायं महामायमरिंदमम्। दीर्घघोणं महोरस्कं विकटोबद्धपिण्डिकम्॥ अमानुषं मानुषजं भीमवेगं महाबलम्। यः पिशाचनतीत्यान्यान् बभूवातीव राक्षसान्॥ बालोऽपि यौवनं प्राप्तो मानुषेषु विशाम्पते। सर्वास्त्रेषु परं वीरः प्रकर्षमगमद् बली॥ सद्यो हि गर्भान् राक्षस्यो लभन्ते प्रसवन्ति च। कामरूपधराश्चैव भवन्ति बहुरूपिकाः॥ प्रणम्य विकचः पादावगृहणात् स पितुस्तदा। मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः॥ घटो हास्योत्कच इति माता तं प्रत्यभाषत। अब्रवीत् तेन नामास्य घटोत्कच इति स्म ह॥ अनुरक्तश्च तानासीत् पाण्डवान् स घटोत्कच। तेषां च दयितो नित्यमात्मनित्यो बभूव ह॥ संवाससमयो जीर्ण इत्याभाष्य ततस्तु तान्। हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत॥ घटोत्कचो महाकायः पाण्डवान् पृथया सह। अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान्॥ किं करोम्यहमार्याणां निःशङ्कं वदतानघाः। तं ब्रुवन्तं भैमसेनि कुन्ती वचनमब्रवीत्॥ त्वं कुरूणां कुले जातः साक्षाद् भीमसमो ह्यसि। ज्येष्ठः पुत्रोऽसि पञ्चानां साहाय्यं कुरु पुत्रक॥ वैशम्पायन उवाच पृथयाप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत्। यथा हि रावणो लोके इन्द्रजिच्च महाबलः। वर्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु॥ कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः। आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम्॥ स हि सृष्टो मघवता शक्तिहेतोर्महात्मना। कर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः॥ संजय उवाच उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा। एवं तत्र महाराज ब्रुवतश्च निबोध मे॥ घृततोय: समुद्रोऽत्र दधिमण्डोदकोऽपरः। सुरोदः सागरश्चैव तथान्यो जलसागरः॥ परस्परेण द्विगुणा: सर्वे द्वीपा नराधिप। पर्वताश्च महाराज समुद्रैः परिवारिताः॥ गौरस्तु मध्यमे द्वीपे गिरिर्मान:शिलो महान्। पर्वतः पश्चिमे कृष्णो नारायणसखो नृप॥ तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः। प्रसन्नश्चाभवत् तत्र प्रजानां व्यदधत् सुखम्॥ कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह। सम्पूज्यते शाल्पलिश्च द्वीपे शाल्मलिके नृप॥ क्रौञ्चद्वीपे महाक्रोञ्चो गिरी रत्नचयाकरः। सम्पूज्यते महाराज चातुर्वर्येन नित्यदा॥ गोमन्तः पर्वतो राजन् सुमहान् सर्वधातुकः। यत्र नित्यं निवसति श्रीमान् कमललोचनः॥ मोक्षिभिः संगतो नित्यं प्रभुर्नारायणो हरिः। कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः॥ स्वनाम नामा दुर्धर्षो द्वितीयो हेमपर्वतः। द्युतिमान् नाम कौरव्य तृतीयः कुमुदो गिरिः॥ चतुर्थः पुष्पवान् नाम पञ्चमस्तु कुशेशयः। षष्ठो हरिगिरि म षडेते पर्वतोत्तमाः॥ तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः। औद्भिदं प्रथम वर्षं द्वितीयं वेणुमण्डलम्॥ तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम्। धृतिमत् पञ्चमं वर्ष षष्ठं वर्ष प्रभाकरम्॥ सप्तमं कापिलं वर्ष सप्तैते वर्षलम्भकाः। एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वरः॥ विहरन्ते रमन्ते च न तेषु म्रियते जनः। न तेषु दस्यवः सन्ति प्लेच्छजात्योऽपि वा नृप।।१५। गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव।. अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर॥ यथाश्रुतं महाराज तदव्यग्रमनाः शृणु। क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः॥ क्रौञ्चात् परो वामनको वामनादन्धकारकः। अन्धकारात् परो राजन् मैनाकः पर्वतोत्तमः॥ मैनाकात् परतो राजन् गोविन्दो गिरिरुत्तमः। गोविन्दात् परतो राजन् निबिडो नाम पर्वतः॥ परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन। देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु।॥ क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः। मनोनुगात् परश्चोष्णो देशः कुरुकुलोद्वह॥ उष्णात् परः प्रावरकः प्रावारादन्धकारकः। अन्धकारकदेशात् तु मुनिदेशः परः स्मृतः॥ मुनिदेशात् परश्चैव प्रोच्यते दुन्दुभिस्वनः। सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप॥ एते देशा महाराज देवगन्धर्वसेविताः। पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान्॥ तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः। तं पर्युपासते नित्यं देवाः सर्वे महर्षयः॥ वाग्भिर्मनोऽनुकूलाभिः पूजयन्तो जनाधिप। जम्बूद्वीपात् प्रवर्तन्ते रत्नानि विविधान्युत॥ द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम। ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च॥ आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः। एको जनपदो राजन् द्वीपेष्वेतेषु भारत। उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते॥ ईश्वरो दण्डपुद्यम्य स्वयमेव प्रजापतिः। द्वीपानेतान् महाराज रक्षस्तिष्ठति नित्यदा॥ स राजा स शिवो राजन् स पिता प्रपितामहः। गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः॥ भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम्। सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा॥ ततः परं समा नाम दृश्यते लोकसंस्थितिः। चतुरस्र महाराज त्रयस्त्रिंशत् तु मण्डलम्॥ तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसम्मताः। दिग्गजा भरतश्रेष्ठ वामनरावतादयः॥ सुप्रतीकस्तथा राजन् प्रभिन्नकरटामुखः! तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे॥ असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा। तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि॥ असम्बद्धा महाराज तान् निगृह्णन्ति ते गजाः। पुष्करैः पद्मसंकाशैविकसद्भिर्महाप्रभैः॥ शतधा पुनरेवाशु ते तान् मुञ्चन्ति नित्यशः। श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः॥ आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः। धृतराष्ट्र उवाच परो वै विस्तरोऽत्यर्थं त्वया संजय कार्तितः॥ दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि संजय। संजय उवाच उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः॥ स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः। परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः॥ योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै। परिणाहेन षट्त्रिंशद् विपुलत्वेन चानघ॥ पष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा। चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः॥ विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत् तु मण्डलम्। एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः॥ सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन। विष्कम्भेण ततो राजन् मण्डलं त्रिंशता समम्॥ अष्टपञ्चाशतं राजन् विपुलत्वेन चानघ। श्रूयते परमोदारः पतगोऽसौ विभावसुः॥ एतत् प्रमाणमर्कस्य निर्दिष्टमिह भारत। स राहुश्छादयत्येतौ यथाकालं महत्तया॥ चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः। इत्येतत् ते महाराज पृच्छतः शास्त्रचक्षुषा॥ सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि। यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत्॥ तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति। श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्॥ श्रीमान् भवति राजन्यः सिद्धार्थः साधुसम्मतः। आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते॥ यः शृणोति महीपाल पर्वणीदं यतव्रतः। प्रीयन्ते पितरस्तस्य तथैव च पितामहाः॥ इदं तु भारतं वर्षं यत्र वर्तामहे वयम्। पूर्वैः प्रवर्तितं पुण्यं तत् सर्वं श्रुतवानसि॥ भीष्म उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्। शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर॥ श्रिया विहीनमासीनमक्षोभ्यमिव सागरम्। भवाभवज्ञं भूतानामित्युवाच पुरंदरः॥ नमुचि रुवाच बद्धः पाशैश्चयुतः स्थानाद् द्विषतां वशमागतः। श्रिया विहीनो नमुचे शोचस्याहो न शोचसि॥ अनिवार्येण शोकेन शरीरं चोपतप्यते। अमित्राश्च प्रहष्यन्ति शोके नास्ति सहायता॥ तस्माच्छक न शोचामि सर्वं ह्येवेदमन्तवत्। संतापाद् भ्रश्यते रूपं संतापाद् भ्रश्यते श्रियः॥ संतापाद भ्रश्यते चायुर्धर्मश्चैव सुरेश्वर। विनीय खलु तद् दुःखमागतं वैमनस्यजम्॥ ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता। यदा यदा हि पुरुषः कल्याणे कुरुते मनः। तदा तस्य प्रसिध्यन्ति सर्वार्था नात्र संशयः॥ एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता। तेनायुयुक्तः प्रवणादिवोदकं यथा नियुक्तोऽस्मि तथा वहामि॥ भवाभवौ त्वभिजानन् गरीयो ज्ञानाच्छ्रेयो न तु करोमि। आशासु धासु परासु कुर्वन् यथा नियुक्तोऽस्मि तथा वहामि॥ यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा। भवितव्यं यथा यच्च भवत्येव तथा तथा॥ यत्र यत्रैव संयुक्तो धात्रा गर्भे पुनः पुनः। तत्र तत्रैव वसति न यत्र स्वयमिच्छति॥ भावो योऽयमनुप्राप्तो भवितव्यमिदं मम। इति यस्य सदा भावो न स मुह्येत् कदाचन॥ पर्यायैर्हन्यमानानामभियोक्तो न विद्यते। दुःखमेतत् तु यद् द्वेष्टा कर्ताहमिति मन्यते॥ ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च। कानापदो नोपनमन्ति लोके परावरज्ञास्तु न सम्भ्रमन्ति॥ न पण्डितः क्रुद्ध्यति नाभिपद्यते न चापि संसीदति न प्रहष्यति। न चार्थकृच्छ्रव्यसनेषु शोचते स्थितः प्रकृत्या हिमवानिवाचलः॥ यमर्थसिद्धिः परमा न मोहयेत् तथैव काले व्यसनं न मोहयेत्। सुखं च दुःखं च तथैव मध्यम निषेवते यः स धुरंधरो नरः॥ यां यामवस्थां पुरुषोऽधिगच्छेत् तस्यां रमेतापरितप्यमानः। एवं प्रवृद्धं प्रणुदन्मनोज संतापनीयं सकलं शरीरात्॥ न तत्सदः सत्परिवत् सभा च सा प्राप्य यां न कुरुते सदा भयम्। धर्मतत्त्वमवगाह्य बुद्धिमान् योऽभ्युपैति स धुरंधरः पुमान्॥ प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोहकाले। स्तावत् कृच्छ्रामापदं प्राप्य वृद्धः॥ न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च। न शीलेन न वृत्तेन तथा नैवार्थसम्पदा। अलभ्यं लभते मर्त्यस्तत्र का परिदेवना॥ यदेवमनुजातस्य धातार विदधुः पुरा। तदेवानुचरिष्यामि किं ते मृत्युः करिष्यति॥ लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति। प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च॥ एतद् विदित्वा कात्र्येन यो न मुह्यति मानवः। कुशली सर्वदुःखेषु स वै सर्वधनो नरः॥ वैशम्पायन उवाच सैवं विलय करुणं सोन्मादेव तपस्विनी। उत्तरा न्यपतद् भूमौ कृपणा पुत्रगृद्धिनी॥ तां तु दृष्ट्वा निपतितां हतपुत्रपरिच्छदाम्। चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः॥ मुहूर्तमिव राजेन्द्र पाण्डवानां निवेशनम्। अप्रेक्षणीयमभवदार्तस्वनविनादितम्॥ सा मुहूर्ते च राजेन्द्र पुत्रशोकाभिपीडिता। कश्मलाभिहता वीर वैराटी त्वभवत् तदा॥ प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ। अङ्कमारोष्य तं पुत्रमिदं वचनमब्रवीत्॥ धर्मज्ञस्य सुतः स त्वमधर्मे नावबुध्यसे। यस्त्वं वृध्णिप्रवीरस्य कुरुषे नाभिवादनम्॥ पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं त्विदम्। दुर्मरं प्राणिनां वीर कालेऽप्राप्ते कथंचन॥ याहं त्वया विनायेह पत्या पुत्रेण चैव ह। मर्तव्ये सति जीवामि हतस्वस्तिरकिंचना॥ अथवा धर्मराज्ञाहमनुज्ञाता महाभुज। भक्षयिष्ये विषं घोरं प्रवेक्ष्ये वा हुताशनम्॥ अथवा दुर्मरं तात यदिदं मे सहस्रधा। पतिपुत्रविहीनाया हृदयं न विदीर्यते॥ उत्तिष्ठ पुत्र पश्येमां दुःखिता प्रपितामहीम्। आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे॥ आर्यांच पश्य पाञ्चालीं सात्वती च तपस्विनीम्। मां च पश्य सुदुःखार्तो व्याधविद्धां मृगीमिव॥ उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः। पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम्॥ एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः। उत्तरां तां स्त्रियः सर्वाः पुनरुत्थापयंस्ततः॥ उत्थाय च पुनधैर्यात् तदा मत्स्यपतेः सुता। प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत्॥ श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः। उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं प्रत्यसंहरत्॥ प्रतिजज्ञे च दाशार्हस्तत्य जीवितमच्युतः। अब्रवीच्च विशुद्धात्मा सर्वे विश्रावयञ्जगत्॥ न ब्रवीम्युत्तरे मिथ्या सत्यमेतद् भविष्यति। एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम्॥ नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन। न च युद्धात् परावृत्तस्तथा संजीवतामयम्॥ यथा मे दयितो धर्मो ब्राह्मणश्च विशेषतः। अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा॥ यथाहं नाभिजानामि विजये तु कदाचन। विराधं तेन सत्येन मृतो जीवत्वयं शिशुः॥ यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ। तथा मृतः शिशुरयं जीवतादभिमन्युजः॥ यथा कंसश्च केशी च धर्मेण निहतौ मया। तेन सत्येन बालोऽयं पुनः संजीवतामयम्॥ इत्युक्तो वासुदेवेन स बालो भरतर्षभ। शनैः शनैर्महाराज प्रास्पन्दत सचेतनः॥ भीष्म उवाच स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्। प्राहाभिवाद्य च गुरुं श्रेयोऽर्थी विनयान्वितः॥ मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे। यथा मे मनसः शान्तिः परमा सम्भवेत् प्रभो॥ श्रुत्वा पुत्रस्य तु वचः परमर्षिरुवाच तम्। अधीष्व पुत्र मोक्षं वै धर्मांच विविधानपि॥ पितुर्नियोगाज्जग्राह शुको धर्मभृतां वरः। योगशास्त्रं च निखिलं कापिलं चैव भारत॥ स तं ब्राह्मया श्रिया युक्तं ब्रह्मतुल्यपराक्रमम्। मेने पुत्रं यदा व्यासो मोक्षधर्मविशारदम्॥ उवाच गच्छेति तदा जनकं मिथिलेश्वरम्। स ते वक्ष्यति मोक्षार्थं निखिलं मिथिलेश्वरम्॥ पितुर्नियोगमादाय जगाम मिथिलां नृप। प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम्॥ उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः। न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै॥ आर्जवेणैव गन्तव्यं न सुखान्वेषिणा तथा। नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः॥ अहंकारो न कर्तव्यो याज्ये तस्मिन् नराधिपे। स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम्॥ स धर्मकुशलो राजा मोक्षशास्त्रविशारदः। याज्यो मम स यद् ब्रूयात् तत् कार्यमविशङ्कया॥ एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः। पद्भ्यां शक्तोऽन्तरिक्षण क्रान्तुं पृथ्वी ससागराम्॥ स गिरीश्चाप्यतिक्रम्य नदीतीर्थसरांसि च। बहुव्यालमृगाकीर्णा ह्यटवीश्च वनानि च॥ मेरोहरेश्च द्वे वर्षे वर्ष हैमवतं ततः। क्रमेणैवं व्यतिक्रम्य भारतं वर्षमासदत्॥ स देशान् विविधान् पश्यंश्चीनहूणनिषेवितान्। आर्यावर्तमिमं देशमाजगाम महामुनिः॥ पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन्। अध्वानं सोऽतिचक्राम खेचरः खे चरन्निवा१६॥ पत्तनानि च रम्याणि स्फीतानि नगराणि च। रत्नानि च विचित्राणि पश्यन्नपि न पश्यति॥ उद्यानानि च रम्याणि तथैवायतनानि च। पुण्यानि चैव रत्नानि सोऽत्यकामदथाध्वगः॥ सोऽचिरेणैव कालेन विदेहानाससाद ह। रक्षितान् धर्मराजेन जनकेन महात्मना॥ तत्र ग्रामान् बहून पश्यन् बबनरसभोजनान्। पल्लीघोषान् समृद्धांश्च बहुगोकुलसंकुलान्॥ स्फीतांश्च शालियवसैहँससारससेवितान्। पद्मिनीभिश्च शतशः श्रीमतीभिरलङ्कृतान्॥ स विदेहानतिक्रम्य समृद्धजनसेवितान्। मिथिलोपवनं रम्यमाससाद समृद्धिमत्॥ हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम्। पश्यन्नपश्यन्निव तत् समतिकामदच्युतः॥ मनसा तं वहन् भारं तमेवार्थं विचिन्तयन्। आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह॥ तस्या द्वारं समासाद्य निःशङ्कः प्रविवेश हा तापि द्वारपालास्तमुग्रवाचा न्यषेधयन्॥ तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत। चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः॥ प्रताम्यति ग्लायति वा नापैति च तथाऽऽतपात्। तेषां तु द्वारपालानामेकः शोकसमन्वितः॥ मध्यं गतमिवादित्यं दृष्ट्वा शुकमवस्थितम्। पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः॥ प्रावेशयत् ततः कक्ष्यां द्वितीयां राजवेश्मनः। तत्रासीनः शुकस्तात मोक्षमेवान्वचिन्तयत्॥ छायायामातपे चैव समदर्शी महाद्युतिः। तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः॥ प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः। तत्रान्तःपुरसम्बद्धं महच्चैत्ररथोपमम्॥ सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम्। शुकं प्रावेशयन्मन्त्री प्रमदावनमुत्तमम्॥ स तस्यासनमादिश्य निश्चक्राम ततः पुनः। तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः॥ सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः। संलापोल्लापकुशला नृत्यगीतविशारदाः॥ स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः। कामोपचारकुशला भावज्ञाः सर्वकोविदाः॥ परं पञ्चाशतं नार्यो वारमुख्याः समाद्रवन्। पाद्यादीनि प्रतिग्राह्य पूजया परयार्चयन्॥ कालोपपन्नेन तदा स्वाद्वन्नेनाभ्यतर्पयन्। तस्य भुक्तवतस्तात तदन्तःपुरकाननम्॥ सुरम्यं दर्शयामासुरेकैकश्येन भारत। क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चापिताः शुभम्॥ उदारसत्त्वं सत्त्वज्ञाः स्त्रियः पर्यचरंस्तथा। आरणेयस्तु शुद्धात्मा निःसंदेहः स्वकर्मकृत्॥ वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति। तस्मै शय्यासनं दिव्यं देवाह रत्नभूषितम्॥ स्पास्तरणसंकीर्णं ददुस्ता: परमस्त्रियः। पादशौचं तु कृत्वैव शुकः संध्यामुपास्य च॥ निषसादासने पुण्ये तमेवार्थं विचिन्तयन्। पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः॥ मध्यरात्रे यथान्यायं निद्रामाहारयत् प्रभुः। ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम्॥ स्त्रीभिः परिवृतो धीमान् ध्यानमेवान्वपद्यत॥ अनेन विधिना काणि स्तदहःशेषमच्युतः। तां च रात्रिं नृपकुले वर्तयामास भारत॥ संजय उवाच द्रौपदेयान् महेष्वासान् सौमदत्तिर्महायशाः। एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः॥ ते पीडिता भृशं तेन रौद्रेण सहसा विभो। प्रमूढा नैव विविदुर्मधे कृत्यं स्म किंचन॥ नाकुलिश्च शतानीकः सौमदत्तिं नरर्षभम्। द्वाभ्यां विद्धवानदद्धृष्टः शराभ्यां शत्रुकर्शनः॥ तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः। विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम्॥ स तान् प्रति महाराज पञ्च चिक्षेप सायकान्। एकैकं हृदि चाजघ्ने एकैकेन महायशाः॥ ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना। परिवार्य रणे वीरं विव्यधुः सायकै शम्॥ आर्जुनिस्तु हयांस्तस्य चतुर्भिनिशितैः शरैः। प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति॥ भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः। ननाद बलवन्नादं विव्याध च शितैः शरैः॥ यौधिष्ठिरिध्वजं तस्य छित्त्वा भूमावपातयत्। नाकुलिश्चाथ यन्तारं रथनीडादपाहरत्॥ साहदेविसतु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम्। क्षुरप्रेण शिरो राजन् निचकर्त महात्मनः॥ तच्छिरो न्यपतद् भूमौ तपनीयविभूषितम्। भ्राजयत् तं रणोद्देशं बालसूर्यसमप्रभम्॥ सौमदत्तेः शिरो दृष्ट्वा निहतं तन्महात्मनः। वित्रस्तास्तावका राजन् प्रदुद्रुवुरनेकधा॥ अलम्बुषस्तु समरे भीमसेनं महाबलम्। योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा॥ सम्प्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ। विस्मयः सर्वभूतानां प्रहर्षः समजायत॥ आर्ण्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः। विव्याध प्रहसन राजन् राक्षसेन्द्रममर्षणम्॥ तद् रक्षः समरे विद्धं कृत्वा नाद भयावहम्। अभ्यद्रवत् ततो भीमं ये च तस्य पदानुगाः॥ स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः भैमान् परिजघानाशु रथास्त्रिशतमाहवे॥ पुनश्चतु:शतान् हत्वा भीमं विव्याध पत्रिणा। सोऽतिविद्धस्तथा भीमो राक्षसेन महाबलः॥ निपयात रथोपस्ये मूर्छयाभिपरिप्लुतः। प्रतिलभ्य ततः संज्ञा मारुतिः क्रोधमूर्छितः॥ विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्। अलम्बुषं शरैस्तीक्ष्णैरर्दयामास सर्वतः॥ स विद्धो बहुभिर्वाणैर्नीलाञ्जनचयोपमः। शुशुभे सर्वतो राजन् प्रफुल्ल इव किशुकः॥ स वध्यमानः समरे भीमचापच्युतैः शरैः। स्मरन् भ्रातृवधं चैव पाण्डवेन महात्मना॥ घोरं रूपमथो कृत्वा भीमसेनमभाषत। तिष्ठेदानी रणे पार्थ पश्य मेऽद्य पराक्रमम्॥ बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली। परोक्षं मम तद् वृत्तं यद् भ्राता मे हतस्त्वया॥ एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा। महता शरवर्षेण भृशं तं समवाकिरत्॥ भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा। आकाशं पूरयामास शरैः संनतपर्वभिः॥ स वध्यमानो भीमेन निमेषाद् रथमास्थितः। जगाम धरणीं चैव क्षुद्रः ख सहसागमत्॥ उच्चावचानि रूपाणि चकार सुबहूनि च। अणुवृहत्पुनः स्थूलोनादान् मुञ्चन्निवाम्बुदः॥ उच्चावचास्तथा वाचे व्याजहार समन्ततः। निपेतुर्गगनाच्चैव शरधाराः सहस्रशः॥ शक्तयः कणपाः प्रासाः शूलपट्टिशतोमराः। शतभ्यः परिघाश्चैव भिन्दिपालाः परश्वधाः॥ शिलाः खड्गा गुडाश्चैव ऋष्टीर्वजाणि चैव ह। सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा॥ जघान पाण्डुपुत्रस्य सैनिकान् रणमूर्धनि। तेन पाण्डवसैन्यानां सूदिता युधि वारणाः॥ हयाश्च बहवो राजन् पत्तयश्च तथा पुनः। रथेभ्यो रथिन: पेतुस्तस्य नुन्नाः स्म सायकैः॥ शोणितोदां रथावर्ती हस्तिग्राहसमाकुलाम्। छत्रहंसां कर्दमिनी बाहुपन्नगसंकुलाम्॥ नदी प्रावर्तयामास रक्षोगणसमाकुलाम्। वहन्ती बहुधा राजश्चेदिपाञ्चालसृञ्जयान्॥ तं तथा समरे राजन् विचरन्तमभीतवत्। पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम्॥ तावकानां तु सैन्यानां प्रहर्षः समजायत। वादित्रनिनदश्चोग्रः सुमहान् रोमहर्षणः ३७॥ तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः। नामृष्यत यथा नागस्तलशब्दं समीरितम्॥ ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः। संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः॥ ततः शरसहस्राणि प्रादुरासन् समन्ततः। तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत्॥ तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे। राक्षसस्य महामायां हत्वा राक्षसमार्दयत्॥ स वध्यमानो बहुधा भीमसेनेन राक्षसः। संत्यज्य समरे भीमं द्रोणानीकमुपाद्रवत्॥ तस्मिंस्तु निर्जिते राजन् राक्षसेन्द्रे महात्मना। अनादयन् सिंहनादैः पाण्डवाः सर्वतो दिशम्॥ अपूजयन् मारुतिं च संहृष्टास्ते महाबलम्। प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः॥ धृतराष्ट्र उवाच अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम्। विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति॥ ततस्तेषां गुणानेव कीर्तयामि विशेषतः। नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः॥ यच्च त्वं मन्यसे प्राप्तं तद् ब्रवीहि सुयोधन। राधेय मन्यसे यच्च प्राप्तकालं वदाशु मे॥ दुर्योधन उवाच अद्य तान् कुशलैर्विप्रैः सुगुप्तैराप्तकारिभिः। कुन्तीपुत्रान् भेदयामो माद्रीपुत्रौ च पाण्डवौ॥ अथवा द्रुपदो राजा महद्भिर्वित्तसंचयैः। पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः॥ परित्यजेद् यथा राजा कुन्तीपुत्रं युधिष्ठिरम्। अथ तत्रैव वा तेषां निवासं रोचयन्तु ते॥ इहैषां दोषवद्वासं वर्णयन्तु पृथक् पृथक्। ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः॥ अथवा कुशलाः केचिदुपायनिपुणा नराः। इतरेतरतः पार्थान् भेदयन्त्वनुरागतः॥ व्युत्थापयन्तु वा कृष्णां बहुत्वात् सुकरं हि तत्। अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम्॥ भीमसेनस्य वा राजन्नुपायकुशलैनरैः। मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः॥ तमाश्रित्य हि कौन्तेयः पुरा चास्मान् न मन्यते। स हि तीक्ष्णाश्च शूरश्च तेषां चैव परायणम्॥ तस्मिंस्त्वभिहते राजन् हतोत्साहा हतौजसः। यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः॥ अजेयो ह्यर्जुनः संख्ये पृष्ठगोपे वृकोदरे। तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक्॥ जानानास्तु दौर्बल्यं भीमसेनमृते महत्। अस्मान् बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः॥ ते इहागतेषु वा तेषु निदेशवशवर्तिषु। प्रवर्तिष्यामहे राजन् यथाशास्त्रं निबर्हणम्॥ अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम्। एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम्॥ प्रेष्यतां चैव राधेयस्तेषामागमनाय वै। तैस्तैः प्रकारैः संनीय पात्यन्तामाप्तकारिभिः॥ एतेषामप्युपायानां यस्ते निर्दोषवान् मतः। तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते॥ यावद्ध्यकृतविश्वासा दुपदे पार्थिवर्षभे। तावदेव हि ते शक्या न शक्यास्तु ततः परम्॥ एषा मम मतिस्तात निग्रहाय प्रवर्तते। साध्वी वा यदि वासाध्वी किं वा राधेय मन्यसे॥ भीष्म उवाच जामदग्न्येन रामेण पितृर्वधममृध्यता। राजा परशुना पूर्वं हैहयाधिपतिर्हतः॥ शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै। लोकस्याचरितो धर्मस्तेनाति किल दुश्चरः॥ पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता। निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम्॥ एवमुचावचैरस्त्रैर्भार्गवेण महात्मना। त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा॥ एवं निःक्षत्रिये लोके कृते तेन महर्षिणा। ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः॥ उत्पादितान्यपत्यानि ब्राह्मणैर्वेदपारगैः। पाणिग्राहस्य तनय इति वेदेषु निश्चितम्॥ धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः। लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः॥ ततः पुनः समुदितं क्षत्रं समभवत्तदा। इमं चैवात्र वक्ष्येऽहमितिहासं पुरातनम्॥ अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा। ममता नाम तस्यासीद्धार्या परमसंमता॥ उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम्। बृहस्पतिर्ब्रहत्तेजा ममतामन्वपद्यत॥ उवाच ममता तं तु देवरं वदतां वरम्। अन्तर्वन्ती त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति॥ अयं च मे महाभाग कुक्षावेव बृहस्पते। औतथ्यो वेदमत्रापि षडङ्गं प्रत्यधीयत॥ अमोघरेतास्त्वं चापि द्वयोर्नास्त्यत्र संभवः। तस्मादेवंगते त्वद्य उपारमितुमर्हसि॥ एवमुक्तस्तदा सम्यग्बृहस्पतिरुदारधीः। कामात्मानं तदात्मानं न शशाक नियच्छितुम्॥ स बभूव ततः कामी तया सार्धमकामया। उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत॥ भोस्तात मा गमः कामं द्वयोर्नास्तीह संभवः। अल्पावकाशो भगवन्पूर्वं चाहमिहागतः॥ अमोधरेताश्च भवान्न पीडां कर्तुमर्हति। अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य बृहस्पतिः॥ जगाम मैथुनायैव ममतां चारुलोचनाम्। शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः॥ पद्ध्यामारोधयन्मार्ग शुक्रस्य च बृहस्पतेः। स्थानमप्राप्तमथ तच्छुक्रं प्रतिहतं तदा॥ पपात सहसा भूमौ ततः क्रुद्धो बृहस्पतिः। तं दृष्ट्वा पतितं शुक्रं शशाप स रुषान्वितः॥ उतथ्यपुत्रं गर्भस्थं निर्भय॑ भगवानृषिः। यन्मां त्वमीदृशे काले सर्वभूतेप्सिते सति॥ एवमात्थ वचस्तस्मात्तमो दीर्घ प्रवेक्ष्यसि। स वै दीर्घतमा नाम शापादृषिरजायत।॥ बृहस्पतेर्वृहत्कीर्तेर्वृहस्पतिरिवौजसा। जात्यन्धे वेदवित्प्राज्ञः पत्नी लेभे स विद्यया॥ तरुणी रूपसंपन्नां प्रद्वेषीं नाम ब्राह्मणीम्। स पुत्राञ्जनयामास गौतमादीन्महायशाः॥ ऋषेरुतथ्यस्य तदा संतानकुलवृद्धये। धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः॥ गोधर्मं सौरभेयाच सोऽधीत्य निखिलं मुनिः। प्रावर्तत तदा कर्तुं श्रद्धावांस्तमशङ्कया।॥ ततो वितथमर्यादं तं दृष्ट्वा मुनिसत्तमाः। क्रुद्धा मोहाभिभूतास्ते सर्वे तत्राश्रमौकसः॥ अहोऽयं भिन्नमर्यादो नाश्रमे वस्तुमर्हति। तस्मादेनं वयं सर्वे पापात्मानं त्यजामहे॥ इत्यन्योऽन्यं समाभाष्य ते दीर्घतमसं मुनिम्। पुत्रलाभा च सा पत्नी न तुतोष पतिं तदा॥ प्रद्वेष्युवाच प्रद्विषन्तीं पतिर्भार्यां किं मां द्वेक्षीति चाब्रवीत्। भार्याया भरणाद्भर्ती पालनाच पतिः स्मृतः॥ अहं त्वद्भरणाशक्ता जात्यधं ससुतं तदा। नित्यकालं श्रमेणार्ता न भरेयं महातपः॥ भीष्म उवाच तस्यास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः। प्रत्युवाच ततः पत्नी प्रद्वेषीं ससुतां तदा॥ पुरा यथा। वै॥ प्रद्वेष्युवाच नियतां क्षत्रियकुले धनार्थश्च भविष्यति। त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारणम्॥ दीर्घतमा उवाच यथेष्टं कुरु विप्रेन्द्र न भरेयं अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता॥ एक एव पतिर्नार्या यावजीवं परायणम्। मृते जीवति वा तस्मिन्नापरं प्राप्नुयान्नरम्॥ अभिगम्य परं नारी पतिष्यति न संशयः। आपतीनां तु नारीणामद्यप्रभृति पातकम्॥ यद्यस्ति चेद्धनं सर्वे वृथाभोगा भवन्तु ताः। अकीर्तिः परिवादाश्च नित्यं तासां भवन्तु इति तद्वचनं श्रुत्वा ब्राह्मणी भृशकोपिता। गङ्गायां नीयतामेष पुत्रा इत्येवमब्रवीत्॥ लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः। बध्वोडुपे परिक्षिप्य गङ्गायां समवासृजन्॥ कस्मादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते। चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान्॥ सोऽनुस्रोतस्तदा विप्रः प्लवमानो यदृच्छया। जगाम सुबहून्देशानन्धस्तेनोडुपेन ह॥ तं तु राजा बलि म सर्वधर्मविदां वरः। अपश्यन्मजनगतः स्रोतसाभ्याशमागतम्॥ जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः। ज्ञात्वा चैवं स वव्रेऽथ पुत्रार्थं भरतर्षभ।॥ सन्तानार्थं महाभाग भार्यासु मम मानद। पुत्रा-धर्मार्थकुशलानुत्पादयितुमर्हसि॥ एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः। तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा॥ अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह। स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा॥ तस्यां काक्षीवदादीन्स शूद्रयोनावृषिस्तदा। जनयामास धर्मात्मा पुत्रानेकादशैव तु॥ काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः। उवाच तमृषि राजा ममेम इति भारत॥ नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत्। शूद्रयोनौ मया हीमे जाता: काक्षीवदादयः॥ अन्धं वृद्धं च मां दृष्ट्वा सुदेष्णा महिषी तव। अवमन्य ददौ मूढा शूद्रां धात्रेयिका मम॥ ततः प्रसादयामास पुनस्तमृषिसत्तमम्। बलिः सुदेष्णाः स्वां भार्यां तस्मै स प्राहिणोत्पुनः।।५१ तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत्। भविष्यन्ति कुमारास्ते तेजसादित्यवर्चसः॥ अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्यश्च ते सुताः। तेषां देशा: समाख्याताः स्वनाम कथिता भुवि॥ अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः। कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः॥ पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः। एवं बले: पुरा वंशः प्रख्यातो वै महर्षिजः॥ एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि। जाता: परमधर्मज्ञां वीर्यवन्तो महाबलाः। एतच्छ्रुत्वा त्वमप्यत्र मात: कुरु यथेप्सितम्॥ संजय उवाच अथान्यद् धनुरादाय बलवान् वेगवत्तरम्। युधिष्ठिरं मद्रपतिर्भित्वा सिंह इवानदत्॥ ततः स शववर्षेण पर्जन्य इव वृष्टिमान्। अभ्यवर्षदमेयात्मा क्षत्रियान् क्षत्रियर्षभः॥ सात्यकि दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः। सहदेव त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत्॥ तांस्तानन्यान् महेष्वासान् साश्वान् सरथकूबरान्। अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान्॥ कुञ्जरान् कुञ्जरारोहानश्वानश्वप्रयायिनः। रथांश्च रथिनः सार्धं जघान रथिनां वरः॥ बाहूंश्चिच्छेद तरसा सायुधान् केतनानि च। चकार च महीं योधैस्तीर्णां वेदी कुशैरिव॥ तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम्। परिवत्रु शं क्रुद्धाः पाण्डुपाञ्चालसोमकाः॥ तं भीमसेनश्च शिनेश्च नप्ता मात्र्याश्च पुत्रौ पुरुषप्रवीरौ। समागतं भीमबलेन राज्ञा पर्याप्तमन्योन्यमथाह्वयन्त॥ ततस्तु शूराः समरे नरेन्द्र नरेश्वरं प्राप्य युधां वरिष्ठम्। आवार्य चैनं समरे नृवीरा जघ्नुः शरैः पत्रिभिरुग्रवेगैः॥ संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन। मद्राधिपं पत्रिभिरुपवेगैः स्तनान्तरे धर्मसुतो निजघ्ने॥ ततो रणे तावकानां स्थौधाः समीक्ष्य मद्राधिपतिं शरार्तम्। पार्यवः प्रवरास्ते सुसज्जा दुर्योधनस्यानुमते पुरस्तात्॥ ततो द्रुतं मद्रजनाधिपो रणे युधिष्ठिरं सप्तभिरभ्यविद्ध्यत्। विव्याध राजंस्तुमुले महात्मा॥ आकर्णपूर्णायतसम्प्रयुक्तैः शरैस्तदा संयति तैलधौतैः। अन्योन्यमाच्छादयतां महारथौ मद्राधिपश्चापि युधिष्ठिरश्च॥ ततस्तु तूर्णं समरे महारथौ परस्परस्यान्तरमीक्षमाणौ। शरैर्भृशं विव्यधतुर्नपोत्तमौ महाबलौ शत्रुभिरप्रधृष्यौ॥ तयोर्धनातलनिःस्वनो महान् महेन्द्रवज्राशनितुल्यनि:स्वनः। परस्परं बाणगणैर्महात्मनोः प्रवर्षतोर्मद्रपपाण्डुवीरयोः॥ तौ चेरतुर्व्याघ्रशिशुप्रकाशौ महावनेष्वामिषगृद्धिनाविव। विषाणिनौ नागवराविवोभौ ततक्षतुः संयति जातदो॥ ततस्तु मद्राधिपतिर्महात्मा युधिष्ठिरं भीमबलं प्रसह्या विव्याध वीरं हृदयेऽतिवेगं शरेण सूर्याग्निसमप्रभेण॥ ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि सुसम्प्रयुक्तेन शरेण राजन्। जघान मद्राधिपतिं महात्मा मुदं च लेभे ऋषभः कुरूणाम्॥ ततो मुहूर्तादिव पार्थिवेन्द्रो लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः। शतेन पार्थं त्वरितो जघान सहस्रनेत्रप्रतिमप्रभावः॥ त्वरंस्ततो धर्मसुतो महात्मा शल्यस्य कोपान्नवभिः पृषत्कैः। भित्वा झुरस्तपनीयं च वर्म जघान षड्भिस्त्वपरैः पृषत्कैः॥ ततस्तु मद्राधिपतिः प्रकृष्टं धनुविंकृष्य व्यसृजत् पृषत्कान्। श्चिच्छेद चापं कुरुपुङ्गवस्य॥ नवं ततोऽन्यत् समरे प्रगृह्य राजा धनुर्घोरतरं महात्मा। शल्यं विव्याध शरैः समन्ताद् यथा महेन्द्रो नमुचिं शिताप्रैः॥ (मस्य राज्ञश्च युधिष्ठिरस्य। निकृत्य रोक्मे पटुवर्मणी तयो विडदारयामास भुजौ महात्मा।॥ ततोऽपरेण ज्वलनार्कतेजसा क्षुरेण राज्ञो धनुरुन्ममाथा कृपश्च तस्यैव जघान सूतं षड्भिः शरैः सोऽभिमुखः पपात॥ मद्राधिपश्चापि युधिष्ठिरस्य शरैश्चतुर्भिर्निजघान वाहान्। वाहांश्च हत्वा व्यकरोन्महात्मा योधक्षयं धर्मसुतस्य राज्ञः॥ तथा कृते राजनि भीमसेनो मद्राधिपस्याथ ततो महात्मा। छित्त्वा धनुर्वेगवता शरेण द्वाभ्यामविध्यत् सुभृशं नरेन्द्रम्॥ तथापरेणास्य जहार यन्तुः कायाच्छिरः संहननीयमध्यात्। जधान चाश्वांश्चतुरः सुशीघ्रं तथा भृशं कुपितो भीमसेनः॥ मेकं चरन्तं समरेऽतिवेगम्। भीमः शतेन व्यकिरच्छराणां माद्रीपुत्रः सहदेवस्तथैव॥ तैः सायकैर्मोहितं वीक्ष्य शल्यं भीमः शरैरस्य चकर्त वर्म। स भीमसेनेन निकृत्तवर्मा मद्राधिपश्चर्म सहस्रतारम्॥ प्रगृह्य खड्गं च रथान्महात्मा प्रस्कन्ध कुन्तीसुतमभ्यधावत्। छित्त्वा रथेषां नकुलस्य सोऽथ युधिष्ठिरं भीमबलोऽभ्यधावत्॥ तं चापि राजानमथोत्पतन्तं क्रुद्धं यथैवान्तकमापतन्तम्। धृष्टद्युम्नो द्रौपदेयाः शिखण्डी शिनेश्च नप्ता सहसा परीयुः॥ अथास्य चर्माप्रतिमं न्यकृन्त भीमो महात्मा नवभिः पृषत्कैः। खड्गं च भल्लैर्निचकर्त मुष्टौ नदन् प्रहृष्टस्तव सैन्यमध्ये॥ स्ते पाण्डवानां प्रवरां रथौघाः। नादं च चक्रुर्भृशमुत्स्मयन्तः शङ्खांश्च दध्मुः शसिसंनिकाशान्॥ तेनाथ शब्देन विभीषणेन तथाभितप्तं बलमप्रधृष्यम्। कांदिग्भूतं रुधिरेणोक्षिताङ्गं विसंज्ञकल्पं च तदा विषण्णम्॥ स मद्रराजः सहसा विकीर्णो भीमाग्रगैः पाण्डवयोधमुख्यैः। युधिष्ठिरस्याभिमुखं जवेन सिंहो यथा मृगहेतोः प्रयातः॥ स धर्मराजो निहताश्वसूतः क्रोधेन दीप्तो ज्वलनप्रकाशः। दृष्ट्वा च मद्राधिपतिं स्म तूर्णं समभ्यधावत् तमरिं बलेन॥ गोविन्दवाक्यं त्वरितं विचिन्त्य दधे मतिं शल्यविनाशनाय। स धर्मराजो निहताश्वसूतो रथे तिष्ठशक्तिमेवाभ्यकाक्षत्॥ तचापि शल्यस्य निशम्य कर्म महात्मनो भागमथाविशिष्टम्। कृत्वा मनः शल्यवधे महात्मा यथोक्तमिन्द्रावरजस्य चक्रे॥ स धर्मराजो मणिहेमदण्डां जग्राह शक्तिं कनकप्रकाशाम्। नेत्रे च दीप्ते सहसा विवृत्य मद्राधिपं क्रुद्धमना निरैक्षत्॥ निरीक्षितोऽसौ नरदेव राज्ञा पूतात्मना निहतकल्मषेण। आसीन यह भस्मसान्मद्रराज स्ततद्भुतं मे प्रतिभाति राजन्॥ ततस्तु शक्तिं रुचिरोग्रदण्डां मणिप्रवेकोज्ज्वलितां प्रदीप्ताम्। चिक्षेप वेगात् सुभृशं महात्मा मद्राधिपाय प्रवरः कुरूणाम्॥ दीप्तामथैनां प्रहितां बलेन सविस्फुलिङ्गां सहसा पतन्तीम्। प्रेक्षन्त सर्वे कुरवः समेता दिवो युगान्ते महतीमिवोल्काम्॥ तां कालरात्रीमिव पाशहस्तां यमस्य धात्रीमिव चोग्ररूपाम्। स ब्रह्मदण्डप्रतिमाममोघां ससर्ज यत्तो युधि धर्मराजः॥ रभ्यर्चिता पाण्डुसुतैः प्रयत्नात्। सांवर्तकग्निप्रतिमां ज्वलन्ती कृत्यामथर्वाङ्गिरसीमिवोग्राम्॥ ईशानहेतोः प्रतिनिर्मितां तां त्वष्ट्रा रिपूणामसुदेहभक्ष्याम्। भूम्यन्तरिक्षादिजलाशयानि प्रसह्य भूतानि निहन्तुमीशाम्॥ घण्टापताकामणिवज्रनाला वैदूर्यचित्रां तपनीयदण्डाम्। त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां ब्रह्मद्विषामन्तकरीममोघाम्॥ बलप्रयत्नादधिरूढवेगां मन्त्रैश्च घोरैरभिमन्त्र्य यत्नात्। ससर्ज मार्गेण च तां परेण वधाय मद्राधिपतेस्तदानीम्॥ हतोऽसि पापेत्यभिगर्जमानो रुद्रोऽन्धकायान्तकरं यथेषुम्। प्रसार्य बाहुं सुदृढं सुपाणिं क्रोधेन नृत्यन्निव धर्मराजः॥ तां सर्वशक्त्या प्रहितां सुशक्तिं युधिष्ठिरेणाप्रतिवार्यवीर्यम्। प्रतिग्रहायाभिननर्द शल्यः सम्यग्धुतामग्निरिवाज्यधाराम्॥ मुरो विशालं च तथैव भित्त्वा। विवेश गां तोयमिवाप्रसक्ता यशो विशालं नृपतेर्दहन्ती॥ नासाक्षिकर्णास्यविनिःसृतेन प्रक्यन्दता च व्रणसम्भवेन। संसिक्तगात्रो रुधिरेण सोऽभूत् क्रौञ्चो यथा स्कन्दहतो महाद्रिः॥ प्रसार्य वाहू च रथाद् गतो गां संछिन्नवर्मा कुरुनन्दनेन। महेन्द्रवाहप्रतिमो महात्मा वज्राहतं शृङ्गमिवाचलस्य॥ बाहू प्रसार्यभिमुखो धर्मराजस्य मद्रराट्। ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः॥ स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः। प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः॥ प्रियया कान्तया कान्तः पतमान इवोरसि। चिरं भुक्त्वा वसुमती प्रियां कान्तामिव प्रभुः॥ सर्वैरङ्गैः समानिश्लष्य प्रसुप्त इव चाभवत्। धर्म्य धर्मात्मना युद्धे निहतो धर्मसूनुना॥ सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे। शक्त्या विभिन्नह्रदयं विप्रविद्धायुधध्वजम्॥ संशान्तमपि मद्रेशं लक्ष्मी व विमुञ्चति। ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम्॥ व्यधमद् द्विषतः संख्ये खगराडिव पन्नगान्। देहान् सुनिशितैर्भल्लै रिपूणां नाशयन् क्षणात्॥ ततः पार्थस्य बाणौघेरावृताः सैनिकास्तव। निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः॥ क्षरन्तो रुधिरं देहैर्विपन्नायुधजीविताः। ततः शल्ये निपतिते मद्रराजानुजो युवा॥ भ्रातुस्तुल्यो गणैः सर्वै रथी पाण्डवमभ्ययात्। विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्॥ हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः। तं विव्याधशुगैः षड्भिर्धर्मराजस्त्वरनिव॥ कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च। ततोऽस्य दीप्यमानेन सुदृढेन शितेन च॥ प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः। सकुण्डलं तद् ददृशे पतमानं शिरो रथात्॥ पुण्यक्षयमनुप्राप्य पतन् स्वर्गादिव च्युतः। तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात्॥ रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत। विचित्रकवचे तस्मिन् हते मद्रनृपानुजे॥ हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवः। शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः॥ वित्रेसुः पाण्डवभयाद् रजोध्वस्तास्तदा भृशम्। तांस्तथा भज्यमानांस्तु कौरवान् भरतर्षभ॥ शिनेर्नप्ता किरन् बाणैरभ्यवर्तत सात्यकिः। तमायान्तं महेष्वासं दुष्प्रसह्य दुरासदम्॥ हार्दिक्यस्तवरितो राजन् प्रत्यगृह्णादभीतवत्। तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ॥ हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ। इषुभिर्विमलाभासैश्छादयन्तौ परस्परम्॥ अर्चिभिरिव सूर्यस्व दिवाकरसमप्रभौ। चापमार्गबलोद्धतान् मार्गणान् वृष्णिसिंहयोः॥ आकाशगानपश्याम पतङ्गानिव शीघ्रगान्। सात्यकि दशभिविद्ध्वा हयांश्चास्य त्रिभिः शरैः॥७४ चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा। तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुङ्गवः॥ अन्यदादत्त वेगेन वेगवत्तरमायुधम्। तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम्॥ हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे। ततो रथं युगेषां च च्छित्त्वा भल्लैः सुसंयतैः॥ अश्वांस्तस्यावधीत् तूर्णमूभौ च पार्ष्णिसारथी। ततस्तं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो॥ अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान्। मद्रराजे हते राजन् विरथे कृतवर्मणि॥ दुर्योधनबलं सर्वं पुनरासीत् पराङ्मुखम्। तत् परे नान्वबुध्यन्त सैन्येन रजसा वृते॥ बलं तु हतभूयिष्ठं तत् तदाऽऽसीत् पराङ्मुखम्। ततो मुहूर्तात् तेऽपश्यन् रजो भीमं समुत्थितम्॥ विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ। ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्॥ जवेनापततः पार्थानेकः सर्वानवारयत्। पाण्डवान् सरथान् दृष्ट्वा धृष्टद्युम्नं च पार्षतम्॥ आनर्तं च दुराधर्षं शितैर्बाणैरवारयत्। तं परे नाभ्यवर्तन्त मा मृत्युमिवागतम्॥ अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत। ततो युधिष्ठिरो राजा त्वरमाणो महारथः॥ चतुर्भिनिजघानाश्वान् पत्रिभिः कृतवर्मणः। विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः॥ अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम्। तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात्॥ ततः शारद्वतः षड्भिः प्रत्यविद्ध्यद् युधिष्ठिरम्। विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः॥ एवमेतन्महाराज युद्धशेषमवर्तत। तव दुर्मत्रिते राजन् सह पुत्रस्य भारत॥ तस्मिन् महेष्वासधरे विशस्ते संग्राममध्ये कुरुपुङ्गवेन। पार्थाः समेताः परमप्रहृष्टाः शङ्खान् प्रदधुमुर्हतमीक्ष्य शल्यम्॥ युधिष्ठिरं च प्रशशंसुराजौ पुरा कृते वृत्रवधे यथेन्द्रम्। चक्रुश्च नानाविधवाद्यशब्दान् निनादयन्तो वसुधा समेताः॥ संजय उवाच ततो व्यूढेष्वनीकेषु समुत्कृष्टेषु मारिष। ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च॥ अनीकानां च संह्रादे वादित्राणां च निःस्वने। प्रध्यापितेषु शोषु संनादे लोमहर्षणे॥ अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु। रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत॥ बलानां वायसानां च पुरस्तात् सव्यसाचिनः । बहुलानि सहस्रणि प्राक्रीडंस्तत्र भारत॥ मृगाश्च घोरसंनादः शिवाश्चाशिवदर्शनाः। दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा॥ सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः सहस्रशः। चचाल च मही कृत्स्ना भये घोरे समुत्थिते॥ विष्वग्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः। ववुरायाति कौन्तेये संग्रामे समुपस्थिते॥ नाकुलिश्च शतानीको धृष्टद्युम्नश्च पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा॥ ततो रथसहस्रेण द्विरदानां शतेन च। त्रिभिरश्वसहस्त्रैश्च पदातीनां शतैः शतैः॥ पार्षतः। अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव। अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत्॥ अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम्। अहमावारयिष्यामि वेलेव मकरालयम्॥ अद्य पश्यन्तु संग्रामे धनंजयममर्षणम्। विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि॥ तिष्ठध्वं स्थनो यूयं संग्राममभिकाक्षिणः। युध्यामि संहतानेतान् यशो मानं च वर्धयन्॥ एवं ब्रुवन्महाराज महात्मा स महामतिः। महेष्वासैर्वतो राजन् महेष्वासो व्यवस्थितः॥ ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः। दण्डपाणिगि मह्यो मृत्युः कालेन चोदितः॥ शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव। युगान्कांग्नरिवार्चिष्मान् प्रधक्ष्यन् वै पुनः प्रजाः॥ क्रोधामर्षबलोद्भूतो निवातकवचान्तकः। जयो जेता स्थितः सत्ये पारयिष्यन् महाव्रतम्॥ आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत्। शुभ्रमाल्याम्बरधरः स्वगदश्चारुकुण्डलः॥ रथप्रवरमास्थाय नरो नारायणानुगः। विधुन्वन् गाण्डिवं संख्ये बभौ सूर्य इवोदितः॥ सोऽग्रानीकस्य महत इषुपाते धनंजयः। व्यवस्थाप्य रथं राजशङ्ख दध्मौ प्रतापवान्॥ अथकृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष। प्राध्यापयत् पाञ्चजन्यं शङ्ख प्रवरमोजसा॥ तयोः शङ्खपणादेन तव सैन्ये विशाम्पते। आसन् संहृष्टरोमाणः कम्पिता गतचेतसः॥ यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिः स्वनात्। तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः॥ प्रसुस्रवुः शकृन्मूत्रं वाहनानि च सर्वशः। एवं सवाहनं सर्वमाविग्नमभवद् बलम्॥ सीदन्ति स्म नरा राजशङ्खशब्देन मारिष। विसंज्ञाश्चाभवन् केचित् केचिद् राजन् वितत्रसु॥ ततः कपिमहानादं सह भूतैर्ध्वजालयैः। अकरोद्ध व्यादितास्यश्च भीषयंस्तव सैनिकान्॥ ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह। पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः॥ नानावादित्रसंहादैः श्वैडितास्फोटिताकुलैः। सिंहनादैः समुत्कुष्टैः समाधूतैर्महारथैः॥ तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने। अतीव हृष्टो दाशार्हमब्रवीत् पाकशासनिः॥ जनमेजय उवाच प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे। विनाशमगमद् ब्रह्मन् हयमेधः प्रजापतेः॥ देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः। प्रसादात् तस्य दक्षेण स यज्ञः संधित: कथम्। एतद् वेदितुमिच्छेयं तन्मे ब्रूहि यथातथम्॥ वैशम्पायन उवाच पुरा हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत्। गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते॥ गन्धर्वाप्सरसाकीर्णे नानादुमलतावृते। ऋषिसङ्घः परिवृतं दक्षं धर्मभृतां वरम्॥ पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः। सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम्॥ देवदानवगन्धर्वाः पिशाचोरगराक्षसाः। हाहाहूहूच गन्धर्वो तुम्बुरु रदस्तथा॥ विश्वावसुर्विश्वसेनो गन्धर्वाप्सरसस्तथा। आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः॥ इन्द्रेण सहिताः सर्वे आगता यज्ञभागिनः। उष्मपाः सोमपाश्चैव धूमपा आज्यपास्तथा॥ ऋषयः पितरश्चैव आगता ब्रह्मणा सह। एते चान्ये च बहवो भूतग्रामाश्चतुर्विधाः॥ जरायुजाण्डजाश्चैव सहसा स्वेदजोद्भिजैः। आहूता मन्त्रिताः सर्वे देवाश्च सह पत्निभिः॥ विराजन्ते विमानस्था दीप्यमाना इवाग्नयः। तान् दृष्ट्वा मन्युनाऽऽविष्टो दधीचिर्वाक्यमब्रवीत्॥ नायं यज्ञो न वा धर्मो यत्र रुद्रो न इज्यते। वधबन्धं प्रपन्ना वै किं नु कालस्य पर्ययः॥ किंनु मोहान्न पश्यन्ति विनाशं पर्युपस्थितम्। उपस्थितं महाघोरं न बुध्यन्ति महाध्वरे॥ इत्युक्तवा स महायोगी पश्यति ध्यानचक्षुषा। स पश्यति महादेवं देवीं च वरदां शुभाम्॥ नारदं च महात्मानं तस्या देव्याः समीपतः। संतोषं परमं लेभे इति निश्चित्य योगवित्॥ एकमन्त्रास्तु ते सर्वे येनेशो न निमन्त्रितः। तस्माद् देशादपक्रम्य दधीचिर्वाक्यमब्रवीत्॥ अपूज्यपूजनाच्चैव पूज्यानां चाप्यपूजनात्। नृघातकसमं पापं शश्वत् प्राप्नोति मानवः॥ अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन। देवतानामृषीणां च मध्ये सत्यं ब्रवीम्यहम्॥ आगतं पशुभर्तारं स्रष्टारं जगतः पतिम्। अध्वरे ह्यग्रभोक्तारं सर्वेषां पश्यत प्रभुम्॥ दक्ष उवाच सन्ति नो बहवो रुद्राः शूलहस्ताः कपर्दिनः। एकादशस्थानगता नाहं वेद्मि महेश्वरम्॥ दधीचिरुवाच सर्वेषामेव मन्त्रोऽयं येनासौ न निमन्त्रितः। यथाहं शंकरादूर्ध्वं नान्यं पश्यामि दैवतम्। तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति॥ दक्ष उवाच एतन्मखेशाय सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम्। विष्णोर्नयाम्यप्रतिमस्य भागं प्रभुर्विभुश्चाहवनीय एषः॥ देव्युवाच किं नाम दानं नियमं तपो वा कुर्यामहं येन पतिर्ममाद्या लभेत भागं भगवानचिन्त्यो ह्यधु तथा भागमथो तृतीयम्॥ एवं ब्रुवाणां भगवान्स पत्नी प्रहृष्टरूपः क्षुभितामुवाच। न वेत्सि मां देवि कृशोदराङ्गि किं नाम युक्तं वचनं मखेशे॥ अहं विजानामि विशालनेत्रे ध्यानेन हीना न विदन्त्यसन्तः। तवाद्य मोहेन च सेन्द्रदेवा लोकास्त्रयः सर्वत एव मूढाः॥ मामध्वरे शंसितारः स्तुवन्ति रथन्तरं सामगाश्चोपगान्ति। मां ब्राह्मणा ब्रह्मविदो यजन्ते ममाध्वर्यवः कल्पयन्ते च भागम्॥ देव्युवाच सुप्राकृतोऽपि पुरुषः सर्वः स्त्रीजनसंसदि। स्तौति गवार्यते चापि स्वमात्मानं न संशयः॥ श्रीभगवानुवाच नात्मानं स्तौमि देवेशि पश्य मे तनुमध्यमे। यं वक्ष्यामि वरारोहे यागार्थे वरवर्णिनि॥ इत्युक्त्वा भगवान् पत्नीमुमां प्राणैरपि प्रियाम्। सोऽसृजद् भगवान् वक्त्राद् भूतं घोरं प्रहर्षणम्॥ तमुवाचाक्षिप मखं दक्षस्येति महेश्वरः। ततो वक्त्राद् विमुक्तेन सिंहेनैकेन लीलया।॥ देव्या मन्युव्यपोहार्थं हतो दक्षस्य वै क्रतुः। मन्युना च महाभीमा महाकाली महेश्वरी॥ आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा। देवस्थानुमतं मत्वा प्रणम्य शिरसा ततः॥ आत्मनः सदृशः शौर्याद् बलरूपसमन्वितः। स एव भगवान् क्रोधः प्रतिरूपसमन्वितः॥ अनन्तबलवीर्यश्च अनन्तबलपौरुषः। वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः॥ सोऽसृजद् रोमकूपेभ्यो रौम्यान् नाम गणेश्वरान्। रुद्रतुल्या गणा रौद्रा रुद्रवीर्यपराक्रमाः॥ ते निपेतुस्ततस्तूर्णं दक्षयज्ञविहिंसया। भीमरूपा महाकायाः शतशोऽथ सहस्रशः॥ ततः कलकिलाशब्दैराकाशं पूरयन्निव। तेन शब्देन महता त्रस्तास्तत्र दिवौकसः॥ पर्वताश्च व्यशीर्यन्त चकम्पे च वसुंधरा। मारुताश्चैव घूर्णन्ते चुक्षुभे वरुणालयः॥ अग्नयो नैव दीप्यन्ते नैव दीप्यति भास्करः। ग्रहा नैव प्रकाशन्ते नक्षत्राणि न चन्द्रमाः॥ ऋषयो न प्रकाशन्ते न देवा न.च मानुषाः। एवं तु तिमिरीभूतं निर्दहन्त्यपमानिताः॥ प्रहरन्त्यपरे घोरा यूपानुत्पाटयन्ति च। प्रमर्दन्ति तथा चान्ये विमर्दन्ति तथा परे॥ आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः। चूर्ण्यन्ते यज्ञपात्राणि दिव्यान्याभरणानि च॥ विशीर्यमाणा दृश्यन्ते तारा इव नभस्तले। दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः॥ क्षीरनद्योऽथ दृश्यन्ते घृतपायसकर्दमाः। दधिमण्डोदका दिव्याः खण्डशर्करवालुकाः॥ षड् रसान् निवहन्त्येता गुडकुल्या मनोरमाः। उच्चावचानि मांसानि भक्ष्याणि विविधानि च॥ पानकानि च दिव्यानि लेडचोष्याणि यानि च। भुञ्जते विविधैर्वक्त्रैविलुम्पन्त्याक्षिपन्ति च॥ रुद्रकोपान्महाकाया: कालाग्निसदृशोपमाः। क्षोभयन् सुरसैन्यानि भीषयन्तः समन्ततः॥ क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः। रुद्रकोधात् प्रयत्नेन सर्वदेवैः सुरक्षितम्॥ तं यज्ञमदहच्छीघ्रं रुद्रकर्मा सभन्ततः। चकार भैरवं नादं सर्वभूतभवंकरम्॥ छित्त्वा शिरो वै यज्ञस्य ननाद च मुमोद च। ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः॥ ऊचुः प्राज्जलयः सर्वे कथ्यतां को भवानिति। वीरभद्र उवाच नाहं रुद्रो न वा देवी नैव भोक्तुमिहागतः॥ देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः। द्रष्टुं वा नैव विप्रेन्द्रान् नैव कौतूहलेन वा॥ तव यज्ञविघातार्थं सम्प्राप्तं विद्धि मामिह। वीरभद्र इति ख्यातो रुद्रकोपाद् विनिःसृतः॥ भद्रकालीति विख्याता देव्याः कोपाद् विनिःसृता। प्रेषितौ देवदेवेन यज्ञान्तिकमिहागतौ॥ शरणं गच्छ विप्रेन्द्र देवदेवमुमापतिम्। वरं क्रोधोऽपि देवस्य वरदानं न चान्यतः॥ वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः। तोषयामास स्तोत्रेण प्रणिपत्य महेश्वरम्॥ प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम्। महादेवं महात्मानं विश्वस्य जगतः पतिम्॥ प्राणापानौ संनिरुध्य वक्त्रस्थानेन यत्नतः। विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित्॥ सहसा देवदेवेशो ह्यग्निकुण्डात् समुत्थितः। बिभ्रत्सूर्यसहस्रस्य तेजः संवर्तकोपमः॥ स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते। श्राविते च मखाध्याये देवानां गुरुणा ततः॥ तुमवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः॥ यदि प्रसन्नो भगवान् यदि चाहं भवत्प्रियः। यदि वाहमनुग्राह्यो यदि वा वरदो मम॥ यद् दग्धं भक्षितं पीतशितं यच्च नाशितम्। चूर्णीकृतापविद्धं च यज्ञसम्भारमीदृशम्॥ दीर्घकालेन महता प्रयत्नेन सुसंचितम्। तन्न मिथ्या भवेन्मह्यं वरमेतमहं वृणे॥ तथास्त्वित्याह भगवान् भगनेत्रहरो हरः। धर्माध्यक्षो विरूपाक्षस्त्र्यक्षो देवः प्रजापतिः॥ जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम्। नाम्नामष्टसहस्रेण स्तुतवान् वृषभध्वजम्॥ युधिष्ठिर उवाच यैर्नामधेयैः स्तुतवान् दक्षो देवं प्रजापतिः। वक्तुमर्हसि मे तात श्रोतुं श्रद्धा ममानघ॥ भीष्म उवाच श्रूयतां देवदेवस्य नामान्यद्भुतकर्मणः। गूढव्रतस्य गुह्यानि प्रकाशानि च भारत॥ नमस्ते देवदेवेश देवारिबलसूदन। देवेन्द्रबलविष्टम्भ देवदानवपूजित॥ सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय। सर्वत:पाणिपादान्त सर्वतोऽक्षिशिरोमुखा॥ सर्वतःश्रुतिमॅल्लोके सर्वमावृत्य तिष्ठसि। शङ्खकर्ण महाकर्ण कुम्भकर्णार्णवालय॥ गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते। शतोदर शतावर्त शतजिह्व नमोऽस्तु ते॥ गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः। ब्रह्माणं त्वां शतक्रतुमूर्ध्वं खमिव मेनिरे॥ मूर्ती हि ते महामूर्ते समुद्राम्बरसंनिभा सर्वा वै देवता ह्यस्मिन् गावो गोष्ठ इवासते॥ भवच्छरीरे पश्यामि सोममग्नि जलेश्वरम्। आदित्यमथ वै विष्णुं ब्रह्माणं च बृहस्पतिम्॥ भगवान् कारणं कार्य क्रिया करणमेव च। असतश्च सतश्चैव तथैव प्रभवाप्ययौ॥ नमो भवाय शर्वाय रुद्राय वरदाय च। पशूनां पतये नित्यं नमोऽस्त्वन्धकघातिने॥ त्रिजटाय त्रिशीर्षाय त्रिशूलवरपाणिने। त्र्यम्बकाय त्रिनेत्राय त्रिपुरनाय वै नमः॥ नमश्चण्डाय कुण्डाय अण्डायाण्डधराय च। दण्डिने समकर्णाय दण्डिमुण्डाय वै नमः॥ नमोर्ध्वदंष्ट्रकेशाय शुक्लायावतताय च। विलोहिताय धूम्राय नीलग्रीवाय वै नमः॥ नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च। सूर्याय सूर्यमालाय सूर्यध्वजपताकिने॥ नमः प्रमथनाथाय वृषस्कन्धाय धन्विने। शबूंदमाय दण्डाय पर्णचीरपटाय च॥ नमो हिरण्यगर्भाय हिरण्यकवचाय च। हिरण्यकृतचूडाय हिरण्यपतये नमः॥ नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः। सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने॥ नमो हो।ऽथ मन्त्राय शुक्लध्वजपताकिने। नमो नाभाय नाभ्याय नमः कटकटाय च॥ नमोऽस्तु कृशनासाय कृशाङ्गाय कृशाय च। संहृष्टाय विहृष्टाय नमः किलकिलाय च॥ नमोऽस्तु शयमानाय शयितायोत्थिताय च। स्थिताय धावमानाय मुण्डाय जटिलाय च॥ नमो नर्तनशीलाय मुखवादित्रवादिने। नाद्योपहारलुब्धाय गीतवादित्रशालिने॥ नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च। कालनाथाय कल्याय क्षयायोपक्षयाय च॥ भीमदुन्दुभिहासाय भीमव्रतधराय च। उग्राय च नमो नित्यं नमोऽस्तु दशबाहवे॥ नमः कपालहस्ताय चितिभस्मप्रियाय च। विभीषणाय भीष्माय भीमव्रतधराय च॥ नमो विकृतवक्त्राय खगजिह्वाय दंष्ट्रिणे। पक्वाममांसलुब्धाय तुम्बीवीणाप्रियाय च॥ नमो वृषाय वृष्याय गोवृषाय वृषाय च। कटंकटाय दण्डाय नमः पचपचाय च॥ नमः सर्ववरिष्ठाय वराय वरदाय च। वरमाल्यगन्धवस्त्राय वरातिवरदे नमः॥ नमो रक्तविरक्ताय भावनायाक्षमालिने। सम्भिन्नाय विभिन्नाय छायायातपनाय च॥ अघोरघोररूपाय घोरघोरतराय च। नमः शिवाय शान्ताय नमः शान्ततमाय च॥ एकपाद्बहुनेत्राय एकशीर्णे नमोऽस्तु ते। रुद्राय क्षुद्रलुब्धाय संविभागप्रियाय च॥ पञ्चालाय सिताङ्गाय नमः शमशमाय च। नमश्चण्डिकघण्टाय घण्टायाघण्टघण्टिने॥ सहस्राध्मातघण्टाय घण्टामालाप्रियाय च। प्राणघण्टाय गन्धाय नमः कलकलाय च॥ हूंहूंहूंकारपाराय हूंहूंकारप्रियाय च। नमः शमशमे नित्यं गिरिवृक्षालयाय च॥१००। गर्भमांससृगालाय तारकाय तराय च। नमो यज्ञाय यजिने हुताय प्रहुताय च॥ यज्ञवाहाय दान्ताय तप्यायातपनाय च। नमस्तटाय तट्याय तटानां पतये नमः॥ अन्नदायानपतये नमस्त्वन्नभुजे तथा। नमः सहस्रशीर्षाय सहस्रचरणाय च।१०३।। सहस्रोद्यतशूलाय सहस्रनयनाय च। नमो बालार्कवर्णाय बालरूपधराय च।१०४॥ बालानुचरगोप्ताय बालक्रीडनकाय च। नमो वृद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च॥ . तरङ्गाङ्कितकेशाय मुञ्जकेशाय वै नमः। नमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च॥ वर्णाश्रमाणां विधिवत् पृथक्कर्मनिवर्तिने। नमो घुष्याय घोषाय नमः कलकलाय च॥ श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च। प्राणभग्नाय दण्डाय स्फोटनाय कृशाय च॥ धर्मकामार्थमोक्षाणां कथनीयकथाय च। सांख्याय सांख्यमुख्याय सांख्ययोगप्रवर्तिने॥ नमो रथ्यविरथ्याय चतुष्पथरथाय च। कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने॥ ईशान वज्रसंघात हरिकेश नमोऽस्तु ते। त्र्यम्बकाम्बिकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते॥ काम कामद कामन तृप्तातृप्तविचारिणे। सर्व सर्वद सर्वघ्न संध्याराग नमोऽस्तु ते॥ महाबल महाबाहो महासत्त्व महाद्युते। महामेघचयप्रख्य महाकाल नमोऽस्तु ते॥ स्थूल जीर्णाङ्ग जटिले वल्कलाजिनधारिणे। दीप्तसूर्याग्निजटिले वल्कलाजिनवाससे। सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते॥ उन्मादन शतावर्त गङ्गातोयामूर्धज। चन्द्रावर्त युगावर्त मेघावर्त नमोऽस्तु ते॥ त्वमन्नमनभोक्ता च अन्नदोऽन्नभुगेव च। अन्नस्रष्टा च पक्ता च पक्वभुक्पवनोऽनलः॥ जरायुजाण्डजाश्चैव स्वेदजाश्च तथोद्भिजाः। त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः॥ चराचरस्य स्रष्टा त्वं प्रतिहर्ता तथैव च। त्वामाहुर्ब्रह्मविदुषो ब्रह्म ब्रह्मविदां वर॥ मनसः परमा योनिः खं वायुर्योतिषां निधिः। ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः॥ हायिहायिहुवाहायिहावुहायि तथासकृत्। गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः॥ यजुर्मयो ऋङ्मयश्च त्वमाहुतिमयस्तथा। पठ्यसे स्तुतिभिश्चैव वेदोपनिषदां गणैः॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये। त्वमेव मेघसंघाश्च विद्युत्स्तनितगर्जितः॥ संवत्सरस्त्वमृतवो मासो मासार्धमेव च। युगं निमेषाः काष्ठास्त्वं नक्षत्राणि ग्रहाः कलाः॥ वृक्षाणां ककुदोऽसि त्वं गिरीणां शिखराणि च। व्याघ्रो मृगाणां पततां तार्योऽनन्तश्च भोगिनाम्॥ क्षीरोदो हृदधीनां च यन्त्राणां धनुरेव च। वज्रः प्रहरणानां च व्रतानां सत्यमेव च॥ त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे। व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ॥ त्वं गदी त्वं शरी चापी खट्वाङ्गी झर्झरी तथा। छेत्ता भेत्ता प्रहर्ता त्वं नेता मन्ता पिता मतः॥ दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च। गङ्गा समुद्राः सरितः पल्वलानि सरांसि च॥ लता वल्यस्तृणौषध्यः पशवो मृगपक्षिणः। द्रव्यकर्मसमारम्भः कालः पुष्पफलप्रदः॥ आदिश्चान्तश्च देवानां गायत्र्योङ्कार एव च। हरितो रोहितो नीलः कृष्णो रक्तस्तथारुणः। कदुश्च कपिलश्चैव कपोतो मेचकस्तथा॥ अवर्णश्च सुवर्णश्च वर्णकारो घनोपमः। सुवर्णनामा च तथा सुवर्णप्रिय एव च॥ त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः। उपप्लवचित्रभानुः स्वर्भानुर्भानुरेव च॥ होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः। त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम्॥ पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्। गिरिको हिंडुको वृक्षो जीवः पुद्गल एव च॥ प्राणः सत्त्वं रजश्चैव तमश्चाप्रमदस्तथा। प्राणोऽपानः समानश्च उदानो व्यान एव च॥ उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च। लोहितान्तर्गता दृष्टिर्महावक्त्रो महोदरः॥ सूचीरोमा हरिश्मश्रुर्ध्वकेशश्चलाचलः। गीतवादित्रतत्त्वज्ञो गीतवादनकप्रियः॥ मत्स्यो जलचरो जाल्योऽकलः केलिकल: कलिः। अकालश्चातिकालश्च दुष्कालः काल एव च॥ मृत्युः क्षुरश्च कृत्यश्च पक्षोऽपक्षक्षयंकरः। मेघकालो महादंष्ट्रः संवर्तकबलाहकः॥ घण्टोऽघण्टो घटी घण्टी चरुचेली मिलीमिली। ब्रह्मकायिकमग्नीनां दण्डी मुण्डस्त्रिदण्डधृक्॥ चतुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः। चातुराश्रम्यनेता च चातुर्वर्ण्यकरश्च यः॥ सदा चाक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः। रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः॥ शिल्पिकः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः। भगनेत्राङ्कशश्चण्डः पूष्णो दन्तविनाशनः॥ स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः। गूढवतो गुह्यतपास्तारकस्तारकामयः॥ धाता विधाता संधाता विधाता धारणोऽधरः। ब्रह्मा तपश्च सत्यं च ब्रह्मचर्यमथार्जवम्॥ भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः। भूर्भुवः स्वरितश्चैव ध्रुवो दान्तो महेश्वरः॥ दीक्षितोऽदीक्षितः क्षान्तो दुर्दान्तोऽदान्तनाशनः। चन्द्रावतॊ युगावर्तः संवर्तः सम्प्रवर्तकः॥ कामो बिन्दुरणुः स्थूल: कर्णिकारस्रजप्रियः। नन्दीमुखो भीममुखः सुमुखो दुर्मुखोऽमुखः॥ चतुर्मुखो बहुमुखो रणेष्वग्निमुखस्तथा। हिरण्यगर्भः शकुनिर्महोरगपतिविराट॥ अधर्महा महापावश्चण्डधारो गणाधिपः। गोनो गोप्रतारश्च गोवृषेश्वरवाहनः॥ त्रैलोक्यगोप्ता गोविन्दो गोमार्गोऽमार्ग एव च। श्रेष्ठः स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च॥ दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः। दुर्धर्षो दुष्प्रकम्पश्च दुर्विषो दुर्जयो जयः॥ शशः शशाङ्कः शमनः शीतोष्णक्षुज्जराधिकृत्। आधयो व्याधयश्चैव व्याधहा व्याधिरेव च॥ मम यज्ञमृगव्याधो व्याधीनामागमो गमः। शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः॥ दण्डधारस्त्र्यम्बकश्च उग्रदण्डोऽण्डनाशनः। विषाग्निपाः सुरश्रेष्ठः सोमपास्त्वं मरुत्पतिः॥ अमृतपास्त्वं जगन्नाथ देवदेव गणेश्वरः। विषाग्निपा मृत्युपाश्च क्षीरपाः सोमपास्तथा। मधुश्च्युतानामग्रपास्त्वमेव तुषिताद्यपाः॥ हिरण्यरेताः पुरुषस्त्वमेव त्वं स्त्री पुमांस्त्वं च नपुंसकं च। स्त्वं नागेन्द्र शक्रस्त्वं विश्वकृद्धिश्वकर्ता॥ विश्वकृद् विश्वकृतां वरेण्यस्त्वं विश्ववाहो विश्वरूपस्तेजस्वी विश्वतोमुखः। चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः॥ महोदधिः सरस्वती वाग् बलमनलोऽनिल: अहोरात्रं निमेषोन्मेषकर्म॥ न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते। माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव॥ या मूर्तयः सुसूक्ष्मास्ते न मां यान्ति दर्शनम्। त्राहि मां सततं रक्ष पिता पुत्रमिवौरसम्॥ रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते। भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि॥ यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दशः। तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः॥ यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः। ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः॥ जटिले दण्डिने नित्यं लम्बोदरशरीरिणे। कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः॥ यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु। कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः॥ सम्भक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते। यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम्॥ प्रविश्य वदनं राहोर्यः सोमं पिबते निशि। ग्रसत्यर्कं च स्वर्भानुभूत्वा मां सोऽभिरक्षतु॥ ये चानुपतिता गर्भा यथा भागानुपासते। नमस्तेभ्यः स्वधा स्वाहा प्राप्नुवन्तु मुदन्तु ते॥ येऽङ्गुष्ठमात्राः पुरुषा देहस्था: सर्वदेहिनाम्। रक्षन्तु ते हि मां नित्यं नित्यं चाप्याययन्तु माम्॥ ये न रोदन्ति देहस्था देहिनो रोदयन्ति च। हर्षयन्ति न हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः॥ ये नदीषु समुद्रेषु पर्वतेषु गुहासु च। वृक्षालेषु गोष्ठेषु कान्तारे गहनेषु च॥ चतुष्पथेषु रथ्यासु चत्वरेषु तटेषु च। हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च॥ येषु पञ्चसु भूतेषु दिशासु विदिशासु च। चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु॥ रसातलगता ये च ये च तस्मै परं गताः। नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्योऽस्तुनित्यशः॥ येषां न विद्यते संख्या प्रमाणं रूपमेव च। असंख्येयगुणा रुद्रा नमस्तेभ्योऽस्तु नित्यशः॥ सर्वभूतकरो यस्मात् सर्वभूतपतिर्हरः। सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः॥ त्वमेव हीज्यसे यस्माद् यज्ञैर्विविधदक्षिणैः। त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः॥ अथवा मायया देव सूक्ष्मया तव मोहितः। एतस्मात् कारणाद् वापि तेन त्वं न निमिन्त्रितः॥ प्रसीद मम भद्रं ते भव भावगतस्य मे। त्वयि मे हृदयं देव त्वयि बुद्धिर्मनस्त्वयि॥ स्तुत्वैवं स महादेवं विरराम प्रजापतिः। भगवानपि सुप्रीतः पुनर्दक्षमभाषत॥ परितुष्टोऽस्मि ते दक्ष स्तवनानेन सुव्रत। बहुनात्र किमुक्तेन मत्समीपे भविष्यसि॥ अश्वमेधसहस्रस्य वाजपेयशतस्य च। प्रजापते मत्प्रसादात् फलभागी भविष्यसि॥ अथैनमब्रवीद् वाक्यं लोकस्याधिपतिर्भवः। आश्वासनकरं वाक्यं वाक्यविद्वाक्य सम्मतम्॥ दक्ष दक्ष न कर्तव्यो मन्युर्विजमिमं प्रति। अहं यज्ञहरस्तुभ्यं दृष्टमेतत् पुरातनम्॥ भूयश्च ते वरं दद्मि तं त्वं गृह्णीष्व सुव्रत। प्रसन्नवदनो भूत्वा तदिहैकमनाः शृणु॥ वेदात् षडङ्गादुद्धृत्य सांख्ययोगाच्च युक्तितः। तपः सुतप्तं विपुलं दुश्चरं देवदानवैः॥ अपूर्वं सर्वतोभद्रं सर्वतोमुखमव्ययम्। अब्दैर्दशाहसंयुक्तं गूढमप्राज्ञनिन्दितम्॥ वर्णाश्रमकृतैर्धविपरीतं क्वचित्समम्। गतान्तरध्यवसितमत्याश्रममिदं व्रतम्॥ मया पाशुपतं दक्ष शुभमुत्पादितं पुरा। तस्य चीर्णस्य तत् सम्यक् फलं भवति पुष्कलम्। तच्चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः॥ एवमुक्त्वा महादेवः सपत्नीकः सहानुगः। अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः॥ दक्षप्रोक्तं स्तवमिमं कीर्तयेद यः शृणोति वा। नाशुभं प्राप्नुयात् किंचिद् दीर्घमायुरवाप्नुयात्॥ यथा सर्वेषु देवेषु वरिष्ठो भगवाञ्छिवः। तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मसम्मितः॥ यशोराज्यसुखैश्चर्यकामार्थधनकाङ्गिभिः। श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः॥ व्याधितो दुःखितो दीनश्चोरग्रस्तो भयार्दितः। राजकार्याभियुक्तो वा मुच्यते महतो भयात्॥ अनेनैव तु देहेन गणानां समतां व्रजेत्। तेजसा यशसा चैव युक्तो भवति निर्मलः॥ न राक्षसाः पिशाचा वा न भूता न विनायकाः। विनं कुर्युगुहे तस्य यत्रायं पठ्यते स्तवः॥ शृणुयाच्चैव या नारी तद्भक्ता ब्रह्मचारिणी। पितृपक्षे भर्तृपक्षे पूज्या भवति देववत्॥ शृणुयाद् यः स्तवं कृत्स्नं कीर्तयेद् वा समाहितः। तस्य सर्वाणि कर्माणि सिद्धिं गच्छन्त्य भीक्ष्णशः।।१९९ मनसा चिन्तितं यच्च यच्च वाचानुकीर्तितम्। सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनात्॥ देवस्य च गुहस्यापि देव्या नन्दीश्वरस्य च। बलिं सुविहितं कृत्वा दमेन नियमेन च॥ ततस्तु युक्तो गृह्णयानामान्याशु यथाक्रमम्। ईप्सितालँभते सोऽर्थान् भोगान् कामांश्च मानवः।।२०२ मृतश्च स्वर्गमाप्नोति तिर्यक्षु च न जायते। इत्याह भगवान् व्यासः पराशरसुतः प्रभुः॥ शौनक उवाच कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज। तपसा वालखिल्यानां संभूतो गरुडः कथम्॥ कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः। अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम्॥ कथं च कामचारी स कामवीर्यश्च खेचरः। एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते॥ सौतिरुवाच विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि। शृणु मे वदतः सर्वमेतत्संक्षेपतो द्विजः॥ यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः। साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल॥ तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह। मुनयो बालखिल्याश्च ये चान्ये देवतागणाः॥ शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम्। समुद्यम्यानयामास नातिकृच्छादिव प्रभुः॥ अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्मणः। पलाशवर्तिकामेकां वहतः संहतान्पथि॥ प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्। क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके॥ तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः। अवहस्याभ्यगाच्छीघ्रं लम्बयित्वावमन्य च॥ तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः। आरेभिरे महत्कर्म तदा शक्रभयंकरम्॥ जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्। मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु॥ कामवीर्यः कामगमो देवराजभयप्रदः। इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः॥ इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः। तपसो नः फलेनाद्य दारुणः संभवत्विति॥ तबुध्वा भृशसंतप्तो देवराज: शतक्रतुः। जगाम शरणं तत्र कश्यपं संशितव्रतम्॥ तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः। वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत॥ एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः। तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः॥ अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः। इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः॥ न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः। भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः॥ भवत्वेष पतत्त्रीणामिंद्रोऽतिबलसत्त्ववान्। प्रसादः क्रियतामस्य देवराजस्य याचतः॥ एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः। प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्॥ वालखिल्या ऊचुः इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते। अपत्यार्थं समारम्भो भवतश्चायमीप्सितः॥ तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम्। तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि॥ सौतिरुवाच एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। विनता नाम कल्याणी पुत्रकामा यशस्विनी॥ तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः। उपचक्राम भर्तारं तामुवाचाथ कश्यपः॥ आरम्भः सफलो देवि भविता यस्त्वयेप्सितः। जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ॥ तपसा वालखिल्यानां मम संकल्पजौ तथा। भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ॥ उवाच चैनां भगवान्कश्यपः पुनरेव ह। धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः॥ एतौ सर्वपतत्त्रीणमिन्द्रत्वं कारयिष्यतः। लोकसंभावितौ वीरौ कामरूपौ विहंगमौ॥ शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ महावीर्यो भ्रातरौ ते भविष्यतः॥ नैताभ्यां भविता दोषः सकाशात्ते पुरंदर। व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि॥ न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः। न चावमान्या दोत्ते वाग्वज्रा भृशकोपनाः॥ एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्। विनता चापि सिद्धार्था बभूव मुदिता तथा॥ जनयामास पुत्रौ द्वावरुणं गरुडं तथा। विकलाङ्गोरुणस्तत्र भास्करस्य पुरस्सरः॥ पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत। तस्यैतत्कर्म सुमहच्छ्रयतां भृगुनन्दन॥ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। सुभगे पञ्चहोतृणां विधानमिह यादृशम्॥ प्राणापानावुदानश्च समानो व्यान एव च। पञ्चहोतूंस्तथैतान् वै परं भावं विदुर्बुधाः॥ ब्राह्मण्युवाच स्वभावात् सप्तहोतार इति मे पूर्विका मतिः। यथा वै पञ्चहोतारः परो भावस्तदुच्यताम्॥ ब्राह्मण उवाच प्राणेन सम्भृतो वायुरपानो जायते ततः। अपाने सम्भृते वायुस्ततो व्यानः प्रवर्तते॥ व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते। उदाने सम्भृतो वायुः समानो नाम जायते॥ तेऽपृच्छन्त पुरा सन्तः पूर्वजातं पितामहम्। यो नः श्रेष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यतिः॥ ब्रह्मोवाच यस्मिन् प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। यस्मिन् प्रचीर्णे च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः॥ प्राण उवाच मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ ब्राह्मण उवाच प्राणः प्रालीयत तत: पुनश्च प्रचचार ह। समानश्चाप्युदानश्च वचोऽव्रतां पुनः शुभे॥ न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम्। न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव। प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत॥ अपान उवाच पयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ ब्राह्मण उवाच व्यानश्च तमुदानश्च भाषमाणमथोचतुः। अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव॥ अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत्। श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ ब्राह्मण उवाच प्रालीयत ततो व्यान: पुनश्च प्रचचार ह। प्राणापानावुदानश्च समानश्च तमब्रुवन्। न त्वं श्रेष्ठोऽसि नो व्यान समानस्तु वशे तव॥ प्रचचार पुनर्व्यानः समानः पुनरब्रवीत्। श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ समानः प्रचचाराथ उदानस्तमुवाच ह। श्रेष्ठाऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणा: प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥ ततः प्रालीयतोदान: पुनश्च प्रचचार ह। प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन्।। उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव।॥ व्राह्मण उवाच ततस्तानब्रवीद् ब्रह्मा समवेतान् प्रजापतिः। सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः॥ सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यधर्मिणः। इति तानब्रवीत् सर्वान् समवेतान् प्रजापति॥ एकः स्थिरश्चास्थिरश्च विशेषात् पञ्च वायवः। एक एव ममैवात्मा बहुधाप्युपचीयते॥ परस्परस्य सुहृदो भावयन्तः परस्परम्। स्वस्ति ब्रजत भद्रं वो धारयध्वं परस्परम्॥ वैशम्पायन उवाच धृष्टद्युमस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ। अन्वगच्छत् तदा यान्तौ भार्गवस्य निवेशने॥ सोऽज्ञायमानः पुरुषानवधाय समन्ततः। स्वयमारान्निलीनोऽभूद् भार्गवस्य निवेशने॥ सायं च भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ। भैक्षं चरित्वा तु युधिष्ठिराय निवेदयाञ्चकुरदीनसत्त्वाः॥ ततस्तु कुन्ती दुपदात्मजां तामुवाच काले वचनं वदान्या। त्वमग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम्॥ ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः। मधु चतुर्धा मम चात्मनश्च॥ अर्धं तु भीमाय च देहि भद्रे य एष नागर्षभतुल्यरूपः। गौरो युवा संहननोपपन्न एषो हि वीरो बहुभुक् सदैव॥ सा हृष्टरूपेव तु राजपुत्री। तस्या वचः साधु विशङ्कमाना। यथावदुक्तं प्रचकार साध्वी ते चापि सर्वे बुभुजस्तदन्नम्॥ कुशैस्तु भूमौ शयनं चकार माद्रीपुत्रः सहदेवस्तरस्वी। यथा स्वकीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम्॥ अगस्त्यशास्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम्। कुन्ती पुरस्तात् तु बभूव तेषां पादान्तरे चाथ बभूव कृष्णा॥ अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानीव कृता कुशेषु। न तत्र दुःखं मनसापि तस्या न चावमेने कुरुपुङ्गवांस्तान्॥ ते तत्र शूराः कथयान्बभूवुः कथा विचित्राः पृतनाधिकाराः। अस्त्राणि दिव्यानि रथांश्च नागान् खङ्गान् गदाश्चापि परश्वधांश्च॥ तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम्। शुश्राव कृष्णां च तदा विषण्णां ते चापि सर्वे ददृशुर्मनुष्याः॥ धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ। सर्वं राज्ञे दुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम॥ स्तान् पाण्डवानप्रतिविन्दमानः। धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा॥ कचिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना। कच्चित् पदं मूर्ध्नि न परूदिग्धं कच्चिन्न माला पतिता श्मशाने॥ वदस्व तत्त्वेन कच्चित् सवर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत एव कच्चित्। कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र॥ कश्चिन्न तप्स्ये परमप्रतीतः। संयुज्य पार्थेन नरर्षभेण महानुभाव कोऽसौ विजेता दुहितुर्ममाद्य॥ विचित्रवीर्यस्य सुतस्य कच्चित्। कुरुप्रवीरस्य ध्रियन्ति पुत्राः। कच्चित् तु पार्थेन यवीयसाद्य धनुर्गृहीतं निहतं च लक्ष्यम्॥ युधिष्ठिर उवाच शतायुरुक्तः पुरुषः शतवीर्यश्च जायते। कस्मान्नियन्ते पुरुषा बाला अपि पितामह॥ आयुष्मान् केन भवति अल्पायुर्वाऽपि मानवः। केन वा लभते कीर्ति केन वा लभते श्रियम्॥ तपसा ब्रह्मचर्येण जपहोमैस्तथौषधैः। कर्मणा मनसा वाचा तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वमनुपृच्छसि। अल्पायुर्येन भवति दीर्घायुर्वाऽपि मानवः॥ येन वा लभते कीर्तिं येन वा लभते श्रियम्। यथा वर्तयन् पुरुषः श्रेयसा सम्प्रयुज्यते॥ आचाराल्लभते ह्यायुराचराल्लभते श्रियम्। आचारात् कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च॥ दुराचारो हि पुरुषो नेहायुर्विन्दते महत्। त्रसन्ति यस्माद् भूतानि तथा परिभवन्ति च॥ तस्मात् कुर्यादिहाचारं यदीच्छेद् भूतिमात्मनः। अपि पापशरीरस्य आचारो हन्त्यलक्षणम्॥ आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः। साधूनां च यथावृत्तमेतदाचारलक्षणम्॥ अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणम्। भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम्॥ ये नास्तिका निष्क्रियाश्च गुरुशास्त्राभिलंघिनः। अधर्मज्ञा दुराचारारते भवन्ति गतायुधः॥ विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः। अल्पायुषो भवन्तीह नरा निरयगामिनः॥ सर्वलक्षणहीनोऽपि समुदाचारवान् नरः। श्रद्वधानोऽनसूयुश्च शतं वर्षाणि जीवति॥ अक्रोधनः सत्यवादी भूतानामविहिसंकः। अनसूयुरजिह्मश्च शतं वर्षाणि जीवति॥ लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः। नित्योच्छिष्ट: संकुसुको नेहायुर्विन्दते महत्॥ ब्राह्म मुहूर्ते बुध्येत धर्मार्थो चानुचिन्तयेत्। उत्थायाचम्य तिष्ठेत पूर्वो संध्यां कृताञ्जलिः॥ एवमेवापरां संध्या समुपासीत वाग्यतः। नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन॥ नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम्। ऋषयो नित्यसंध्यत्वाद् दीर्घमायुरवाप्नुवन्॥ तस्मात् तिष्ठेत् सदा पूर्वो पश्चिमां चैव वाग्यतः। ये न पूर्वामुपासन्ते द्विजाः संध्यां न पाश्चिमाम्॥ सर्वोस्तान् धार्मिको राजा शूद्रकर्माणि कारयेत्। परदारा न गन्तव्या सर्ववर्णेषु कर्हिचित्॥ न हीदृशमनायुष्यं लोके किंचन विद्यते। यादृशं पुरुषस्येह परदारोपसेवनम्॥ यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः। तावद् वर्षसहस्राणि नरकं पर्युपासते॥ प्रसाधनं च केशानामञ्जनं दन्तधावनम्। पूर्वाह्न एव कार्याणि देवतानां च पूजनम्॥ पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत् कदाचन। नातिकल्यं नातिसायं न च मध्यन्दिने स्थिते॥ नाज्ञातैः सह गच्छेत नैको न वृषलैः सह। पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च॥ वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च। प्रदक्षिणं च कुर्वीत परिज्ञातान् वनस्पतीन्॥ चतुष्पथान् प्रकुर्वीत सर्वानेव प्रदक्षिणान्। मध्यन्दिने निशाकाले अर्धरात्रे च सर्वदा॥ चतुष्पथं न सेवेत उभे संध्ये तथैव च। उपानही च वस्त्रं च धृतमन्यैर्न धारयेत्॥ ब्रह्मचारी च नित्यं स्यात् पादं पादेन नाक्रमेत्। अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः॥ अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत्। आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत्॥ नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत। ययास्य वाचा पर उद्विजेत न तां वदेद् रुशती पापलोक्याम्॥ वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि। परस्य वा मर्मसु ये पतन्ति तान् पण्डितो नावसृजेत् परेषु॥ रोहते सायकैर्विद्धं वनं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥ कर्णिनालीकनाराचान् निर्हरन्ति शरीरतः। वाक्शल्यस्तु न निहर्तुं शक्यो हृदिशयो हि सः॥३४ हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् विगर्हितान्। रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत्॥ नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्। द्वेषस्तम्भोऽभिमानं च तैक्ष्ण्यं च परिवर्जयेत्॥ परस्य दण्डं नोद्यच्छेत् क्रद्धो नैनं निपातयेत्। अन्यत्र पुत्राच्छिष्याच्च शिक्षार्थं ताडनं स्मृतम्॥ न ब्राह्मणान् परिवदेन्नक्षत्राणि न निर्दिशेत्। तिथिं पक्षस्य न ब्रूयात् तथास्यायुर्न रिष्यते॥ कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः। पादप्रक्षालनं कुर्यात् स्वाध्याये भोजने तथा॥ त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्। अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते॥ संयावं कृसरं मांसं शष्कुलीं पायसं तथा। आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत्॥ नित्यमग्निं परिचरेद् भिक्षां दद्याच्च नित्यदा। वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत्॥ न चाभ्युदितशायी स्यात् प्रायश्चित्ती तथा भवेत्। मातापितरमुत्थाय पूर्वमेवाभिवादयेत्॥ आचार्यमथवाप्यन्यं तथायुर्विन्दते महत्। वर्जयेद् दन्तकाष्ठानि वर्जनीयानि नित्यशः॥ भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि विवर्जयेत्। उदङ्मुखश्च सततं शौचं कुर्यात् समाहितः॥ अकृत्वा देवपूजां च नाचरेद् दन्तधावनम्। अकृत्वा देवपूजां च नाभिगच्छेत् कदाचन। अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम्॥ अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः। न चाज्ञातां स्त्रियं गच्छेद् गर्भिणी वा कदाचन॥ उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च। प्राक्शिरास्तु स्वपेद् विद्वानथवा दक्षिणाशिराः॥ न भग्ने नावशीर्णे च शयने प्रस्वपीत च। नान्तर्धाने न संयुक्ते न च तिर्यक् कदाचन॥ न चापि गच्छेत् कार्येण समयाद् वापि नास्तिकैः। आसनं तु पदाऽऽकृष्य न प्रसज्जेत् तथा नरः॥ न नग्न: कर्हिचित् स्नायान्न निशायां कदाचन। स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः॥ न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निधुनेत्। न चैवार्द्राणि वासांसि नित्यं सेवेत मानवः॥ सजश्च नावकृष्येत न बहिर्धारयीत च। उदक्यया च सम्भाषां न कुर्वीत कदाचन॥ नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके। उभे मूत्रपुरीषे तु नाप्से कुर्यात् कदाचन॥ अन्नं बुभुक्षमाणस्तु त्रिर्मुखेन स्पृशेदपः। भुक्त्वा चान्नं तथैव त्रिर्द्धिः पुनः परिमार्जयेत्॥ प्राङ्मुखो नित्यमश्रीयाद् वाग्यतोऽन्नमकुत्सयन्। प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत्॥ आयुष्यं प्राङ्मुखो भुडक्ते यशस्य दक्षिणामुखः। धन्यं पश्चान्मुखे भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः॥ अग्निमालभ्य तोयेन सर्वान् प्राणानुपस्पृशेत्। गात्राणि चैव सर्वाणि नाभिं पाणितले तथा॥ नाधितिष्ठेत् तुषं जातु केशभस्मकपालिकाः। अन्यस्य चाप्यवस्नातं दूरतः परिवर्जयेत्॥ शान्तिहोमांश्च कुर्वीत सावित्राणि च धारयेत्। निषण्णश्चापि खादेत न तु गच्छन् कदाचन॥ मूत्रं नोत्तिष्ठता कार्यं न भस्मनि न गोव्रजे। आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत्॥ आर्द्रपादस्तु भुजानो वर्षाणां जीवते शतम्। त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन॥ अग्निं गां ब्राह्मणं चैव तथा ह्यायुर्न रिष्यते। त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन॥ सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः। ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति॥ प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते। अभिवादयीत वृद्धांश्च दद्याच्चैवासनं स्वयम्॥ कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात्। न चासीतासने भिन्ने भिन्नकांस्यं च वर्जयेत्॥ नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति। स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत्॥ उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः। केशग्रहं प्रहारांश्च शिरस्येतान् विवर्जयेत्॥ न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः। न चाभीक्ष्णं शिरःस्नायात् तथा यायुर्न रिष्यते॥ शिरःस्नातस्तु तैलैश्च नाङ्गं किंचिदपि स्पृशेत्। तिलसृष्टं न चाश्नीयात् तथास्यायुर्न रिष्यते॥ नाध्यापयेत् तथोच्छिष्टो नाधीयीत कदाचन। वाते च पूतिगन्धे च मनसापि न चित्नयेत्॥ अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः। आयुरस्य निकृन्तामि प्रजास्तस्याददे तथा॥ उच्छिष्टो यः प्राद्रवति स्वाध्यायं चाधिगच्छति। यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः॥ तस्य वेदः प्रणश्येत आयुश्च परिहीयते। तस्माद् युक्तो ह्यनध्याये नाधीयीत कदाचन॥ प्रत्यादित्यं प्रत्यनलं प्रति गां च प्रति द्विजान्। ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः॥ उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः। दक्षिणाभिमुखो रात्रौ तथा ह्यायुर्न रिष्यते॥ त्रीन् कृशान् नावजानीयाद् दीर्घमायुर्जिजीविषुः। ब्राह्मणं क्षत्रियं सर्प सर्वे ह्याशीविषास्त्रयः॥ दहत्याशीविषः क्रद्धो यावत् पश्यति चक्षुषा। क्षत्रियोऽपि दहेत् क्रूद्धो यावत् स्पृशति तेजसा॥ ब्राह्मणस्तु कुलं हन्याद् ध्यानेनावेक्षितेन च। तस्मादेतत् त्रयं यत्नादुपसेवेत पण्डितः॥ गुरुणा चैव निर्बधो न कर्तव्यः कदाचन। अनुमान्यः प्रसाद्यश्च गुरुः क्रद्धो युधिष्ठिर॥ सम्यङ्गमिथ्या प्रवृत्तेऽपि वर्तितव्यं गुराविह। गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः॥ दूरादावसथान्मूत्रं दूरात् पादावसेचनम्। उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा॥ रक्तमाल्यं न धार्य स्याच्छुक्लं धार्य तु पण्डितैः। वर्जयित्वा तु कमलं तथा कुवलयं प्रभो॥ रक्तं शिरसि धार्य तु तथा वानेयमित्यपि। काञ्चनीयापि माला या न सा दुष्यति कर्हिचित्।।८४ स्नातस्य वर्णकं नित्यमाई दद्याद् विशाम्पते। विपर्ययं न कुर्वीत वाससो बुद्धिमान् नरः॥ तथा नान्यधृतं धार्य न चापदशमेव च। अन्यदेव भवेद् वासः शयनीये नरोत्तम॥ अन्यद् रथ्यासु देवानामायामन्यदेव हि। प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च॥ पृथगेवानुलिम्पेत केसरेण च बुद्धिमान्। उपवासं च कुर्वीत स्नातः शुचिरलंकृतः॥ पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत्। समानमेकपात्रे तु भुजेन्नान्नं जनेश्वर॥ नालीढया परिहतं भक्षयीत कदाचन। तथा नोद्धृतसाराणि प्रेक्ष्यते नाप्रदाय च॥ न संनिकृष्टे मेधावी नाशुचेर्न च सत्सु च। प्रतिषिद्धान्नधर्मेषु भक्ष्यान् भुञ्जीत पृष्ठतः॥ पिप्पलं च वटं चैव शणशाकं तथैव च। उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः॥ न पाणौ लवणं विद्वान् प्राश्नीयान्न च रात्रिषु। दधिसक्तून् न भुञ्जीत वृथा मासं च वर्जयेत्॥ सायंप्रातश्च भुञ्जीत नान्तराले समाहितः। वालेन तु न भुञ्जीत परश्राद्धं तथैव च॥ वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन। भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत्॥ तोयपूर्वं प्रदायान्नमतिथिभ्यो विशाम्पते। पश्चाद् भुजीत मेधावी न चाप्यन्यमना नरः॥ समानमेकपक्त्यां तु भोज्यमनं नरेश्वर। विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने॥ पानीयं पायसं सक्तून् दधिसर्पिमधून्यपि। निरस्य शेषमन्येषां न प्रदेयं तु कस्यचित्॥ भुजानो मनुजव्याघ्र चैव शङ्कां समाचरेत्। दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना॥ आचम्य चैकहस्तेन परिप्लाव्यं तथोदकम्। अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत्॥ पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः। ज्ञातिश्रेष्ठ्यमवाप्नोति प्रयोगकुशलो नरः॥ अद्भिःप्राणान् समालभ्य नाभिं पाणितले तथा। स्पृशंश्चैव प्रतिष्ठेत च चाप्याट्टैण पाणिना॥ अङ्गुष्ठस्यान्तराले च ब्राह्यं तीर्थमुदाहृतम्। कनिष्ठिकायाः पश्चात् तु देवतीर्थमिहोच्यते॥ अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत। तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतः सदा॥ परापवादं न ब्रूयानाप्रियं च कदाचन। न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना॥ पतितैस्तु कथां नेच्छेद् दर्शनं च विवर्जयेत्। संसर्ग च न गच्छेत तथाऽऽयुर्विन्दते महत्॥ न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम्। न चास्नातां स्त्रियं गच्छेत् तथायुर्विन्दते महत्॥ स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते। त्रिः पीत्वाऽऽपो द्विः प्रमृज्य कृतशौचो भवेन्नरः।। इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः। कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा॥ ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव। पवित्रं च हितं चैव भोजनाद्यंन्तयोस्तथा॥ सर्वशौचेषु ब्राह्मण तीर्थेन समुपस्पृशेत् निष्ठीव्य तु तथा क्षुत्त्वा स्पृश्यापो हि शुचिर्भवेत्॥ वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि। गृहे वासयितव्यास्ते धन्यमायुष्यमेव च॥ गृहे पारावता धन्याः शुकाश्च सहसारिकाः। गृहेष्वेते न पापाय तथा वै तैलपायिकाः॥ उद्वीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा। निवेशेयुर्यदा तत्र शान्तिमेव तदाऽऽचरेत्। अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम्॥ महात्मनोऽतिगुह्यानि न वक्तव्यानि कर्हिचित्। अगम्याश्च न गच्छेत राज्ञः पत्नी सखीस्तथा॥ वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर। बन्धूनां ब्राह्मपानां च तथा गारणिकस्य च॥ सम्बन्धिनां च राजेन्द्र तथाऽऽयुर्विन्दते महत्। ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम्॥ तदावसेत् सदा प्राज्ञो भवार्थी मनुजेश्वर। संध्यायां न स्वपेद् राजन् विद्यां न च समाचरेत्।। न भुञ्जीत च मेधावी तथायुर्विन्दते महत्। नक्तं न कुर्यात् पित्र्याणि भुक्त्वा चैव प्रसाधनम्।।११९ पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता। वर्जनीयाश्चैव नित्यं सक्तवो निशि भारत॥ शेषाणि चैव पानानि पानीयं चापि भोजने। सौहित्यं न च कर्तव्यं रात्रौ न च समाचरेत्॥ द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत्। महाकुले प्रसूतां च प्रशस्ता लक्षणैस्तथा॥ वयःस्थां च महाप्राज्ञः कन्यामावोढुमर्हति। अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा॥ पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत। कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते॥ पुत्रा निवेश्याश्च कुलाद् भृत्या लभ्याश्च भारत। शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च॥ नक्षत्रे न च कुर्वीत यस्मिन् जातो भवेन्नरः। न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत॥ दारुणेषु च सर्वेषु प्रत्यरिं च विवर्जयेत्। ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत्।।१२७ प्राङ्मुख: श्मश्रुकर्माणि कारयेत् सुसमाहितः। उदङ्मुखो वा राजेन्द्र तथायुर्विन्दते महत्॥ परिवादं न च ब्रूयात् परेषामात्मनस्तथा। परिवादो धर्माय प्रोच्यते भरतर्षभ॥ वर्जयेद् व्यंगिनीं नारी तथा कन्यां नरोत्तमा समा? व्यंगितां चैव मातुः स्वकुलजां तथा॥ वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम्। तथा निकृष्टवर्णां च वर्णोत्कृष्टां च वर्जयेत्॥ अयोनि च वियोनि च न गच्छेत विचक्षणः। पिङ्गलां कुष्ठिनीं नारी न त्वमुद्दोढुमर्हसि॥ अपस्मारिकुले जातां निहीनां चापि वर्जयेत्। श्वित्रिणां च कुले जातां क्षयिणां मनुजेश्वर॥ लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः। मनोज्ञां दर्शनीयां च तां भवान् वोढुमर्हति॥ महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर। अवरा पतिता चैव न ग्राह्या भूतिमिच्छता॥ अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः। वेदे च ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत्।।१३६ न चेा स्त्रीषु कर्तव्या रक्ष्या दाराश्च सर्वशः। अनायुष्या भवेदीर्ध्या तस्मादीलुं विवर्जयेत्॥ अनायुष्यं दिवा स्वप्नं तथाभ्युदितशायिता। प्रगे निशामाशु तथा नैवोच्छिष्टाः स्वपन्ति वै॥ पारदार्यमनायुष्यं नापितोच्छिष्टता तथा। यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत॥ संध्यायां च न भुञ्जीत न स्नायेन्न तथा पठेत्। प्रयतश्च भवेत् तस्यां न च किंचित् समाचरेत्॥ ब्राह्मणान् पूजयेच्चापि तथा स्नात्वा नराधिप। देवांश्च प्रणमेत् स्नातो गुरुश्चाप्यभिवादयेत्॥ अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः। अनर्चिते ह्यनायुष्यं गमनं तत्र भारत॥ न चैकेन परिव्रज्यं न गन्तव्यं तथा निशि। अनागतायां संध्यायां पश्चिमायां गृहे वसेत्॥ मातुः पितुर्गुरूणां च कार्यमेवानुशासनम्। हितं चाप्यहितं चापि न विचार्यं नरर्षभ॥ धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप। हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह॥ यत्नवान् भव राजेन्द्र यत्नवान् सुखमेधते। अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च॥ प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित्। युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत॥ गान्धर्वशास्त्रं च कला: परिज्ञेया नराधिप। पुराणमितिहासाश्च तथाख्याऽऽनानि यानि च॥ महात्मनां च चरितं श्रोतव्यं नित्यमेव ते। पत्नी रजस्वला या च नाभिगच्छन्न चाह्वयेत्॥ स्नातां चतुर्थे दिवसे रात्रौ गच्छेद् विचक्षणः। पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान् भवेत्॥ एतेन विधिना पत्नीमुपगच्छेत पण्डितः। ज्ञातिसम्बन्धिमित्राणि पूजनीयानि सर्वशः॥ यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः। अत उर्ध्वमरण्यं च सेवितव्यं नराधिप॥ एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः। शेषस्त्रविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर॥ आचारो भूतिजनन आचारः कीर्तिवर्धनः। आचाराद् वर्धते ह्यायुराचारो हन्त्यलक्षणम्॥ आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते। आचारप्रभवो धर्मो धर्मादायुर्विवर्धते॥ एतद् यशस्यमायुष्यं स्वयं स्वस्त्ययनं महत्। अनुकम्प्य सर्ववर्णान् ब्रह्मणा समुदाहृतम्॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ संशयो मे महानयम्। संछेत्तव्यस्त्वया राजन् भवान् कुलकरो हि नः॥ पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम्। कथितो वाक्यसंचारस्ततो विज्ञापयामि ते॥ यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम्। आयत्यां च तदात्वे च क्षेमवृद्धिकरं च यत्॥ पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत्। अन्नपाने शरीरे च हितं यत्तद् ब्रवीहि मे॥ अभिषिक्तो हि यो राजा राष्ट्रस्थो मित्रसंवृतः। ससुहृत्समुपेतो वा स कथं रजयेत् प्रजाः॥ यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः। इन्द्रियाणामनीशत्वादसज्जनबुभूषकः॥ तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः। न च भृत्यफलैरथैः स राजा सम्प्रयुज्यते॥ एतन्मे संशयस्यास्य राजधर्मान् सुदुर्विदान्। बृहस्पतिसमो बुद्ध्या भवान् शंसितुमर्हति॥ शंसिता पुरुषव्याघ्र त्वन्नः कुलहिते रतः। क्षत्ता चैको महाप्राज्ञो यो नः शंसति सर्वदा॥ त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम्। अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम्॥ कीदृशाः संनिकर्षस्था भृत्याः सर्वगुणान्विताः। कीदृशैः किं कुलीनैर्वा सह यात्रा विधीयते॥ न ह्येको भृत्यरहितो राजा भवति रक्षिता। राज्यं चेदं जनः सर्वस्तत्कुलीनोऽभिकाङ्क्षति॥ भीष्म उवाच न च प्रशास्तुं राज्यं हि शक्यमेकेन भारत। असहायवता तात नैवार्थाः केचिदप्युत॥ लब्धुं लब्धा ह्यपि सदा रक्षितुं भरतर्षभ। यस्य भृत्यजन: सर्वो ज्ञानविज्ञानकोविदः॥ हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते॥ मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः। नृपतेर्मतिदाः सन्तः सम्बन्धज्ञानकोविदाः॥ अनागतविधातार: कालज्ञानविशारदाः। अतिक्रान्तमशोचन्तः स राज्यफलम श्नुते॥ समदुःखसुखा यस्य सहायाः प्रियकारिणः। अर्थचिन्तापराः सत्याः स राज्यफलमश्नुते॥ जनपदः संनिकर्षगतः सदा। अक्षुद्रः सत्पथालम्बी स राजा राज्यभाग्भवेत्॥ यस्य नार्तो कोशाख्यपटलं यस्य कोशवृद्धिकरैर्नरैः। आप्तैस्तुष्टैश्च सततं चीयते स नृपोत्तमः॥ कोष्ठागारमसंहावैराप्तैः संचयतत्परैः। पात्रभूतैरलुब्धैश्च पाल्यमानं गुणी भवेत्॥ व्यवहारश्च नगरे यस्य कर्मफलोदयः। दृश्यते शंखलिखितः स धर्मफलभाङ् नृपः॥ संगृहीतमनुष्यश्च यो राजा राजधर्मवित्। षड्वर्गं प्रतिगृह्णाति स धर्मफलमश्नुते॥ युधिष्ठिर उवाच धर्माधर्मविमुक्तं यद् विमुक्तं सर्वसंशयात्। जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः॥ यच्छिवं नित्यमभयं नित्यमक्षरमव्ययम्। शुचि नित्यमनायासं तद् भवान् वक्तुमर्हति॥ भीष्म उवाच अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्। याज्ञवल्क्यस्य संवादं जनकस्य च भारत॥ याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः। पप्रच्छ जनको राजा प्रश्न प्रश्नविदां वरम्॥ जनक उवाच कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः। किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम्॥ प्रभवं चाप्ययं चैव कालसंख्यां तथैव च। वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः॥ अज्ञानात् परिपृच्छामि त्वं हि ज्ञानमयोनिधिः। तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम्॥ याज्ञवल्क्य उवाच श्रूयतामवनीपाल यदेतदनुपृच्छसि। योगानां परमं ज्ञानं सांख्यानां च विशेषतः॥ न तवाविदितं किंचिन्मां तु जिज्ञासते भवान्। पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः॥ अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश। तत्र तु प्रकृतीरष्टौ प्राहुरध्यात्मचिन्तकाः॥ अव्यक्तं च महान्तं च तथाहङ्कार एव च। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥ एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु। श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्॥ शब्दः स्पर्शच रूपं च रसो गन्धस्तथैव च। वाक् च हस्तौ च पादौ च पायुर्मेद्रं तथैव च॥ एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु। बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल॥ मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः। त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः॥ अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव। प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः॥ महतश्चाप्यहङ्कार उत्पन्नो हि नराधिप। द्वितीयं सर्गमित्याहुरेतद् बुद्ध्यात्मकं स्मृतम्॥ अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम्। तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते॥ मनसस्तु समुद्भूता महाभूता नराधिप। चतुर्थं सर्गमित्येतन्मानसं विद्धि मे मतम्॥ शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च। पञ्चमं सर्गमित्याहुभौतिकं भूतचिन्तकाः॥ चक्षुश्च जिह्वा घ्राणं च पञ्चमम्। सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम्॥ अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप। सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम्॥ श्रोत्रं त्व त्वक् चैव ऊर्ध्वं स्रोतस्तथा तिर्यगुत्पद्यति नराधिप। अष्टमं सर्गमित्याहुरेतदार्जवकं स्मृतम्॥ तिर्यस्रोतस्त्वधःस्रोत उत्पद्यति नराधिप। नवमं सर्गमित्याहुरेतदार्जवकं बुधाः॥ एतानि नव सर्गाणि तत्त्वानि च नराधिप। चतुर्विंशतिरुक्तानि यथाश्रुतिनिदर्शनात्॥ अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः। महात्मभिरनुप्रोक्तां कालसंख्यां निबोध मे॥ अर्जुन उवाच ततो निवातकवचाः सर्वे वेगेन भारत। अभ्यद्रवन् मां सहिताः प्रगृहीतायुधा रणे।॥ आच्छाद्य स्थपन्थानमुत्क्रोशन्तो महारथाः। आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन्।॥ ततोऽपरे महावीर्याः शूलपट्टिशपाणयः। शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि॥ तच्छूलवर्ष सुमहद् गदाशक्तिसमाकुलम्। अनिशं सृज्यमानं तैरपतन्मद्रथोपरि॥ अन्ये मामभ्यधावन्त निवातकवचा युधि। शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः॥ तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः। गाण्डीवमुक्तैरभ्यनमेकैकं दशभिर्मधे॥ ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः। ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः॥ मार्गान् बहुविधांस्तत्र विचेरुर्वातरंहसः। सुसंयता मातलिना प्रामनन्त दितेः सुतान्॥ शतं शतास्ते हरयस्तस्मिन् युक्ता महारथे। शान्ता मातलिना यत्ता व्यचरन्नल्पका इव॥ तेषां चरणपातेन स्थनेमिस्वनेन च। मम बाणनिपातैश्च हतास्ते शतशोऽसुराः॥ गतासवस्तथैवान्ये प्रगृहीतशरासनाः। हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः॥ ते दिशो विदिशः सर्वे प्रतिरुध्य प्रहारिणः। अभ्यघ्नन् विविधैः शस्त्रैस्ततो मे व्यथितं मनः॥ ततोऽहं मातलेौर्यमपश्यं परमाद्भुतम्। अश्वांस्तथा वेगवतो यदयत्नादधारयत्॥ ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान् रणे। चिच्छेद सायुधान् राजन् शतशोऽथ सहस्रशः॥ एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन्। प्रीतिमानभवद् वीरो मातलिः शक्रसारथिः॥ वध्यमानास्ततस्तैस्तु हयैस्तेन रथेन च। अगमन् प्रक्षयं केचित्र्यवर्तन्त तथा परे॥ स्पर्धमाना इवास्माभिर्निवातकवचा रणे। शरवर्षेः शरार्तं मां महद्भिः प्रत्यवारयन्॥ ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः। व्यधर्म सायकैराशु शतशोऽथ सहस्रशः॥ ततः सम्पीडयमानास्ते क्रोधाविष्टा महारथाः। अपीडयन् मां सहिताः शरशूलासिवृष्टिभिः॥ ततोऽहमस्त्रमातिष्ठं परमं तिग्मतैजसम्। दयितं देवराजस्य माधवं नाम भारत॥ ततः खङ्गास्त्रिशूलांश्च तोमरांश्च सहस्रशः। अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिदम्॥ छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः। प्रत्यविध्यमहं रोषाद् दशभिर्दशभिः शरैः॥ गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपक्तयः। निष्पतन्ति महाबाणास्तन्मातलिरपूजयत्॥ तेषामपि तु बाणास्ते तन्मातलिरपूजयत्। अवाकिरन् मां बलवत् तानहं व्यधमं शरैः॥ वध्यमानास्ततस्ते तु निवातकवचाः पुनः। शरवर्षैर्महद्भिर्मां समन्तात् पर्यवारयन्॥ शरवेगानिहत्याहमस्त्रैरस्त्रैविघातिभिः। ज्वलद्भिः परमैः शी।स्तानविध्यं सहस्रशः॥ तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम्। प्रावृषीवाभिवृष्टानि शृङ्गाण्यथधराभृताम्॥ इन्द्राशनिसमस्पर्शर्वेगवद्भिरजिह्मगैः। मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः॥ शतधा भिन्नदेहास्ते क्षीणप्रहरणौजसः। ततो निवातकवचा मामयुध्यन्त मायया॥ वैशम्पायन उवाच वसत्सु वै द्वैतवने पाण्डवेषु महात्मसु। अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत॥ ईर्यमाणेन सततं ब्रह्मघोषेण सर्वशः। ब्रह्मलोकसमं पुण्यमासीद् द्वैतवनं सरः॥ यजुषामृचां साम्नां च गद्यानां चैव सर्वशः। आसीदुच्चार्यमाणानां नि:स्वनो हृदयङ्गमः॥ ज्याघोषश्चैव पार्थानां ब्रह्मघोषश्चधीमताम्। संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत्॥ अथाब्रवीद् बको दालभ्योधर्मराज युधिष्ठिरम्। सध्यां कौन्तेयमासीनमृषिभिः परिवारितम्॥ पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम्। होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम्॥ चरन्तिधर्मं पुण्येऽस्मिंस्त्वया गुप्ताधृतव्रताः। भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह॥ आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः। सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया।॥ इदं तु वचनं पार्थ शृणुष्व गदतो मम। भ्रातृभिः सह कौन्तेय यत् त्वा वक्ष्यामि कौरव॥ ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह। उदीर्णे दहतः शत्रून् वनानीवाग्निमारुतौ॥ दिच्छन्निमं लोकममुं च जेतुम्। विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं नुदति नृपः सपत्नान्॥ चरन् नैःश्रेयसंधर्म प्रजापालनकारितम्। नाध्यगच्छद् बलिलकि तीर्थमन्यत्र वै द्विजात्॥ वैरोचनेः श्रीरपि चाक्षयाऽऽसीत्। लब्वा महीं ब्राह्मणसम्प्रयोगात् तेष्वाचरन् दुष्टमथो व्यनश्यत्॥ वर्णं द्वितीयं भजते चिराय। समुद्रनेमिनमते तु तस्मै यं ब्राह्मणः शास्ति नयैर्विनीतम्॥ कुञ्जरस्येव संग्रामे परिगृह्याङ्कुशग्रहम्। ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम्॥ ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम्। तौ यदा चरतः सार्धं तदा लोकः प्रसीदति॥ यथा हि सुमहानग्निः कक्षं दहति सानिलः। तथा दहति राजन्यो ब्राह्मणेन समं रिपुम्॥ ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत्। अलब्धस्य च लाभाय लब्धस्य परिवृद्धये॥ अलब्धलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासय॥ ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर। तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः॥ वैशम्पायन उवाच ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन्। युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन्॥ द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः। इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात्॥ कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः। हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः॥ कृतवाक् च सुवाक् चैव बृहदश्वो विभावसुः। ऊर्ध्वरेतो वृषामित्रः सुहोत्रो होत्रवाहनः॥ एते चान्ये च बहवो ब्राह्मणाः संशितव्रतः। अजातशत्रुमानचुः पुरंदरमिवर्षयः॥ कुन्त्युवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। विदुलायाश्च संवादं पुत्रस्य च परंतप॥ अत्र श्रेयश्च भूयश्च यथावद् वक्तुमर्हसि। यशस्विनी मन्युमती कुले जाता विभावरी॥ क्षत्रधर्मरता दान्ता विदुला दीर्घदर्शिनी। विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता।॥ विदुला नाम राजन्या जगहें पुत्रमौरसम्। निर्जितं सिन्धुराजेन शयानं दीनचेतसम्॥ विदुलोवाच अनन्दन मया जात द्विषतां हर्षवर्धन। न मया त्वं न पित्रा च जातः क्वाभ्यागतो ह्यसि॥ निर्मन्युश्चाप्यसंख्येयः पुरुषः क्लीबसाधनः। यावज्जीवं निराशोऽसि कल्याणाय धुरं वह॥ माऽऽत्मानमवमन्यस्व मैनमल्पेन बीभरः। मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर॥ उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः। अमित्रान् नन्दयन् सर्वान् निर्मानो बन्धुशोकदः॥ सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः। सुसंतोषः कापुरुषः स्वल्पकेनैव तुष्यति॥ अप्यहेरारुजन् दंष्ट्रामाश्वेव निधनं व्रजा अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमः॥ अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन्। विवदन् वाथवा तूष्णीं व्योम्नि वापरिशङ्कितः॥ त्वमेवं प्रेतवच्छेघे कस्माद् वज्रहतो यथा। उत्तिष्ठ हे कापुरुष मा स्वाप्सीः शत्रुनिर्जितः॥ मास्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा। मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः॥ अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल। मा तुषाग्निरिवान—िमायस्व जिजीविषुः॥ मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम्। मा ह स्म कस्यचिद् गेहे जनि राज्ञः खरो मृदुः॥ कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम्। धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते॥ अलब्वा यदि वा लब्ध्वा नानुशोचति पण्डितः। आनन्तर्यं चारभते न प्राणानां धनायते॥ उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम्। धर्म पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि॥ इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता। विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि॥ शत्रुर्निमज्जता ग्राह्यो जवायां प्रपतिष्यता। विपरिच्छिन्नमूलोऽपि न विषीदेत् कथंचन॥ उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन्। कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः॥ उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि। यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम्॥ राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान्। दाने तपसि सत्ये च यस्य नोच्चरितं यशः॥ विद्यायामर्थलाभे वा मातुरुच्चार एव सः। श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा॥ जनान् योऽभिभवत्यन्यान् कर्मणा हि स वै पुमान्। न त्वेव जाल्पी कापाली वृत्तिमेषितुमर्हसि॥ नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम्। यमेनमभिनन्देयुरमित्राः पुरुषं कृशम्॥ लोकस्य समवज्ञातं निहीनासनवाससम्। अहो लाभकर हीनमल्पजीवनमल्पकम्॥ नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते। अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात् प्रवासिताः॥ सर्वकामरसैींनाः स्थानभ्रष्टा अकिंचनाः। अवल्गुकारिणं सत्सु कुलवंशस्य नाशनम्॥ कलिं पुत्रप्रवादेन संजय त्वामजीजनम्। निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम्॥ मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम्। मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान्॥ ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम्। एतावानेव पुरुषो यदमर्षी यदक्षमी॥ क्षमावान् निरमर्षश्च नैव स्त्री न पुनः पुमान्। संतोषो वै श्रियं हन्ति तथानुक्रोश एव च॥ अनुत्थानभये चोभे निरीहो नाश्नुते महत्। एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना॥ आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम्। परं विषहते यस्मात् तस्मात् पुरुष उच्यते॥ तमाहुर्व्यर्थनामानं स्त्रीवद् य इह जीवति। शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तचारिणः॥ दिष्टभावं गतस्यापि विषये मोदते प्रजा। य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम्॥ अमात्यानामथो हर्षमादधात्यचिरेण सः॥ पुत्र उवाच किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया। किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा॥ मातोवाच किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः। ये त्वादृतात्मनां लोकाः सुहृदस्तान् ब्रजन्तु नः॥ भृत्यैविहीयमानानां परपिण्डोपजीविनाम्। कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः॥ अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा। पर्जन्यमिव भूतानि देवा इव शतक्रतुम्॥ यमाजीवन्ति पुरुषं सर्वभूतानि संजय। पक्वं दुममिवासाद्य तस्य जीवितमर्थवत्॥ यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम्। त्रिदशा इव शक्रस्य साधु तस्येह जीवितम्॥ स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः। स लोके लभते कीर्ति परत्र च शुभां गतिम्॥ संजय उवाच ततो दुर्योधनो राजा शकुनिश्चापि सौबलः। दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः॥ समागम्य महाराज मन्त्रं चक्रुर्विवक्षितम्। कथं पाण्डुसुताः संख्ये जेतव्याः सगणा इति॥ ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः। सूतपुत्रं समाभाष्य सौबलं च महाबलम्॥ द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे। न पार्थान् प्रतिबाधन्ते न जाने तच्च कारणम्॥ अवध्यमानास्ते चापि क्षपयन्ति बलं मम। सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे॥ निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि। सोऽहं संशयमापन्नः प्रहरिष्ये कथं रणे॥ तमब्रवीन्महाराजं सूतपुत्रो नराधिपम्। कर्ण उवाच मा शोच भरतश्रेष्ठ करिष्येऽहं प्रियं तव।॥ भीष्मः शान्तवस्तूर्णमपयातु महारणात्। निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत॥ अहं पार्थान् हनिष्यामि सहितान् सर्वसोमकैः। पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप॥ पाण्डवेषु दयां नित्यं स हि भीष्मः करोति वै। अशक्तश्च रणे भीष्मो जेतुमेतान् महारथान्।॥ अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः। स कथं पाण्डवान् युद्धे जेष्यते तातं संगतान्॥ स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति। अनुमान्य गुरुं वृद्धं शस्त्रं न्यासय भारत॥ न्यस्तशस्त्रे ततो भीष्मे निहतान् पश्य पाण्डवान्। मयैकेन रणे राजन् ससुहृद्गणबान्धवान्॥ एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव। अब्रवीद् भ्रातरं तत्र दुःशासनमिदं वचः॥ अनुयात्रं यथा सर्वं सज्जीभवति सर्वशः। दुःशासन तथा क्षिप्रं सर्वमेवोपपादय॥ एवमुक्त्वा ततो राजन् कर्णमाह जनेश्वरः। अनुमान्य रणे भीष्ममेषोऽहं द्विपदां वरम्॥ आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम्। अपक्रान्ते ततो भीष्मे प्रहरिष्यसि संयुगे॥ निष्पपात ततस्तूर्णं पुत्रस्तव विशाम्पते। सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः॥ ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम्। आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा॥ अङ्गदी बद्धमुकुटो हस्ताभरणवान् नृप। धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन्॥ भण्डीपुष्पनिकाशेन तपनीयनिभेन च। अनुलिप्तः पराद्ध्यन चन्दनेन सुगन्धिना॥ अरजोऽम्बरसंवीतः सिंहखेलगतिर्नृप। शुशुभे विमलार्चिष्मान् नभसीव दिवाकरः॥ तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति। अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः॥ भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम्। हयानन्ये समारुह्य गजानन्ये च भारत॥ रथानन्ये नरश्रेष्ठं परिवः समन्ततः। आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः॥ प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि। स पूज्यमानः कुरुभिः कौरवाणां महाबलः॥ प्रययौ सदनं राजा गाङ्गेयस्य यशस्विनः। अन्वीयमानः सततं सोदरैः परिवारितः॥ दक्षिणं दक्षिणं काले सम्भृत्य स्वभुजं तदा। हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम्॥ प्रगृह्णन्नञ्जलीन् नृणामुद्यतान् सर्वतो दिशः। शुश्राव मधुरा वाचो नानादेशनिवासिनाम्॥ संस्तूयमानः सूतैश्च मागधैश्च महायशाः। पूजयानश्च तान् सर्वान् सर्वलोकेश्वरेश्वरः॥ प्रदीपैः काञ्चनैस्त गन्धतैलावसेचितैः। परिवर्महाराज प्रज्वलद्भिः समन्ततः॥ स तैः परिवृतो राजा प्रदीपैः काञ्चनैर्व्वलन्। शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः॥ काञ्चनोष्णीषिणस्तत्र वेत्रझर्झरपाणयः। प्रोत्सारयन्तः शनकैस्तं जनं सर्वतो दिशम्॥ सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम्। अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः॥ अभिवाद्य ततो भीष्मं निषण्णः परमासने। काञ्चने सर्वतोभद्रे स्पास्तरणसंवृते॥ उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः। त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन॥ उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान्। किमु पाण्डुसुतान् वीरान् ससुहृद्गणबान्धवान्॥ तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो। जहि पाण्डुसुतान् वीरान् महेन्द्र इव दानवान्॥ अहं सर्वान् महाराज निहनिष्यामि सोमकान्। पञ्चालान् केकयैः सार्धं करूषांश्चेति भारत॥ त्वद्वचः सत्यमेवास्तु जहि पार्थान् समागतान्। सोमकांश्च महेष्वासान् सत्यवाग् भव भारत॥ दयया यदि वा राजन् द्वेष्यभावान्मम प्रभो। मन्दभाग्यतया वापि मम रक्षसि पाण्डवान्॥ अनुजानीहि समरे कर्णमाहवशोभिनम्। स जेष्यति रणे पार्थान् ससुहृद्गणबान्धवान्॥ स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव। नोवाच वचनं किञ्चिद् भीष्मं सत्यपराक्रमम्॥ संजय उवाच भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः। न शेकुः पाण्डवा दुष्टुं तपन्तमिव भास्करम्॥ ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्। अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः॥ स तु भीष्मोरणश्लाघी सोमकान् सहसंजयान्। पञ्चालांश्च महेष्वासान् पातयामास सायकैः॥ ते वध्यमाना भीष्मेण पञ्चाला: भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम्॥ स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि। चिच्छेद सहसा राजन् बाहूनथ शिरांसि च॥ सोमकैः सह। विरथान् रथिनश्चक्रे पिता देवव्रतस्तव। पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम्॥ निर्मनुष्यांश्च मातङ्गाशयानान् पर्वतोपमान्। अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान्॥ न तत्रासीत् पुमान् कश्चित् पाण्डवानां विशाम्पते। अन्यत्र रथिनां श्रेष्ठाद् भीमसेनान्महाबलात्॥ स हि भीष्मं समासाद्य ताडयामास संयुगे। ततो निष्टानको घोरो भीष्मभीमसमागमे॥ बभूव सर्वसैन्यानां घोररूपो भयानकः। तथैव पाण्डवाः हृष्टाः सिंहनादमथानदन्॥ ततो दुर्योधनो राजा सोदर्यैः परिवारितः। भीष्मं जुगोप समरे वर्तमाने जनक्षये॥ भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः। प्रद्रुताश्वे रथे तस्मिन् द्रवमाणे समन्ततः॥ सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत। क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद् भुवि॥ हते तस्मिन् महाराज तव पुत्रे महारथे। नामृष्यन्त रणे शूराः सोदराः सप्त संयुगे॥ आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः। अपराजितः पण्डितको विशालाक्षः सुदुर्जयः॥ पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः। अभ्यद्रवन्त संग्रामे योद्धकामारिमर्दनाः॥ महोदरस्तु समरे भीमं विव्याध पत्रिभिः। नवभिर्वज्रसंकाशैनमुचिं वृत्रहा यथा॥ आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः। नवत्या कुण्डधारच विशालाक्षश्च पञ्चभिः॥ अपराजितो महाराज पराजिष्णुर्महारथम्। शरैर्बहुभिरान द् भीमसेनं महाबलम्॥ रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत्। स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे॥ धनुः प्रपड्य वामेन करेणामित्रकर्शनः। शिरश्चिच्छेद समरे शरेणानतपर्वणा॥ अपराजितस्य सुनसं तव पुत्रस्य संयुगे। पराजितस्य भीमेन निपपात शिरो महीम्॥ अथापरेण भल्लेन कुण्डधारं महारथम्। प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः॥ ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम्। प्रेषयामास समरे पण्डितं प्रति भारत॥ स शरः पण्डितं हत्वा विवेश धरणीतलम्। यथा नरं निहत्याशु भुजग: कालचोदितः॥ विशालाक्षशिरश्छित्त्वा पातयामास भूतले। त्रिभिः शरैरदीनात्मा स्मरन् क्लेशं पुरातनम्॥ महोदरं महेष्वासं नाराचेन स्तनान्तरे। विव्याध समरे राजन् स हतो न्यपतद् भुवि॥ आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे। भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत॥ बह्वाशिनं ततो भीमः शरेणानतपर्वणा। प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति॥ प्रदुद्रुवुस्ततस्तेऽन्य पुत्रास्तव विशाम्पते। मन्यमाना हि तत् सत्यं सभायां तस्य भाषितम्॥ ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः। अब्रवीत् तावकान् योधान् भीमोऽयं युधि वध्यताम्।।३१। एवमेते महेष्वासाः पुत्रास्तव विशाम्पते। भ्रातृन् संदृश्य निहतान् प्रास्मरंस्ते हि तद् वच॥ यदुक्तवान् महाप्राज्ञः क्षत्ता हितमनामयम्। तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः॥ लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप। न बुध्यसे पुरा यत् तत् तथ्यमुक्तं वचो महत्॥ तथैव च वधार्थाय पुत्राणां पाण्डवो बली। नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान्॥ ततो दुर्योधनो राजा भीष्ममासाद्य संयुगे। दुःखेन महताऽऽविष्टो विललाप सुदुःखितः॥ निहता भ्रातरः शूरा भीमसेनेन मे युधि। यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः॥ भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते। सोऽहं कुपथमारूढः पश्य दैवमिदं मम॥ एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव। दुर्योधनमिदं वाक्यमब्रवीत् साश्रुलोचनः॥ उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च। गान्धार्या च यशस्विन्या तत् त्वं तात न बुद्धवान्॥ समयश्च मया पूर्वं कृतो वै शत्रुकर्शन। नाहं युधि नियोक्तव्यो नाप्याचार्यः कथंचन॥ यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे। हनिष्यति रणे नित्यं सत्यमेतद् ब्रवीमि ते॥ स त्वं राजन् स्थिरो भूत्वा रणे कृत्वा दृढां मतिम्। योधयस्व रणे पार्थान् स्वर्गं परायणम्॥ न शक्याः पाण्डवा जेतुं सेन्ट्रैरपि सुरासुरैः। तस्माद् युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत॥ लोमश उवाच कस्यचित् त्वथ कालस्य त्रिदशावश्विनौ नृप। कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्॥ तां दृष्ट्वा दर्शनीयाङ्गी देवराजसुतामिव। ऊचतुः समभिदुत्य नासत्यावश्विनाविदम्॥ कस्य त्वमसि वामोरु वनेऽस्मिन् किं करोषि च। इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने॥ ततः सुकन्या सुव्रीडा तावुवाच सुरोत्तमौ। शर्यातितनयां वित्तं भार्यां मा च्यवनस्य च॥ अथाश्विनौ प्रहस्यैतामबूतां पुनरेव तु। कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने।॥ भ्राजसेऽस्मिन् वने भीरु विद्युत्सौदामनी यथा। न देवेष्वपि तुल्यां हि त्वया पश्याव भाविनि॥ अनाभरणसम्पन्ना परमाम्बरवर्जिता। शोभयस्यधिकं भद्रे वनमपप्यनलंकृता॥ सर्वाभरणसम्पन्ना परमाम्बरधारिणी। शोभसे त्वनवद्याङ्गि न त्वेवं मलपकिनी॥ कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्। त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम्॥ असमर्थं परित्राणे पोषणे तु शुचिस्मिते। सा त्वं च्यवनमुत्सृज्य वरयस्वैकमावयोः॥ पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः। एवमुक्ता सुकन्यापि सुरौ ताविदमब्रवीत्॥ रताहं च्यवने पत्यौ मेवं मां पर्यशङ्कतम्। तावदूतां पुनस्त्वेनामावां देवभिषग्वरौ॥ युवानं रूपसम्पन्नं करिष्याव: पति तव। ततस्तस्यावयोश्चैव वृणीष्वान्यतमं पतिम्॥ एतेन समयेनैनमामन्त्रय पति शुभे। सा तयोर्वचनाद् राजन्नुपसंगम्य भार्गवम्॥ उवाच वाक्यं यत् ताभ्यामुक्तं भृगुसुतं प्रति। तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति॥ ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः। ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह॥ अश्विनावपि तद् राजन् सरः प्राविशता तदा। ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्तदा।॥ दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः। तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः॥ तेऽब्रुवन् सहिताः सर्वे वृणीष्वान्यतमं शुभे। अस्माकमीप्सितं भद्रं पतित्वे वरवर्णिनि॥ यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने। सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान् स्थितान्।।२०। निश्चित्य मनसा बुद्ध्या देवी ववे स्वकं पतिम्। लब्ध्वा तु च्यवनो भार्यां वयो रूपं च वाञ्छितम्॥ हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः। यथाहं रूपसम्पन्नो वयसा च समन्वितः॥ कृतोभवद्भ्यां वृद्धः सन् भार्यां च प्राप्तवानिमाम्। तस्माद् युवां करिष्यामि प्रीत्याहं सोमपीथिनौ। मिषतो देवराजस्य सत्यमेतद् ब्रवीमि वाम्॥ तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः। च्यवनश्च सुकन्या च सुराविव विजह्रतुः॥ अर्जुन उवाच अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ। एष मे संशयो जातस्तं छिन्धि मधुसूदन॥ श्रीभगवानुवाच हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन। आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम॥ सम्प्रक्षालनकालेऽतिक्रान्ते चतुर्युगसहस्रान्ते अव्यक्ते सर्वभूते प्रलये सर्वभूतस्था वरजङ्गमे ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके॥ आप इत्येवं ब्रह्मभूतसंज्ञकेऽद्वितीये प्रतिष्ठिते॥ न वै रात्र्यां न दिवसे न सति नासति न व्यक्ते न चाप्यव्यक्ते व्यवस्थिते॥ एवमस्यां व्यवस्थायां नारायणगुणाश्रयादजरामरादनिन्द्रियादग्राह्यादसम्भवात् सत्यादहिंस्राल्ललामाद् विविधप्रवृत्तिविशेषाद वैरादक्षयादमरादजरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतस्तस्मात् पुरुषः प्रादुर्भूतो हरिरव्ययः॥ निदर्शनमपि ह्यत्र भवति॥ नासीदहो न रात्रिरासीन्न सदासीन्नासदासीत् तम एव पुरस्तादभवद् विश्वरूपम्। सा विश्वरूपस्य रजनी हि एवमस्यार्थोऽनुभाष्या॥ तस्येदानीं तमसः सम्भवस्य पुरुषस्य ब्रह्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज। ततो भूतसर्गेषु सृष्टेषु प्रजाक्रमवशाद् ब्रह्मक्षत्रमुपातिष्ठत्। यः सोमस्तद् ब्रह्म यद् ब्रह्म ते ब्राह्मणा योऽग्निस्तत् क्षत्रं क्षत्राद् ब्रह्म बलवत्तरम्। कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा। ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्व दीप्येमानेऽग्नौ जुहोति। यो ब्राह्मणमुखे जुहोतीति कृत्वा ब्रवीमि भूतसर्गः कृतो ब्रह्मणा भूर नि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति मन्त्रवादोऽपि हि भवति॥ त्वमग्ने यज्ञानां होता विश्वेषां हितो देवानां मानुषाणां च जगत इति॥ निदर्शनं एचात्र भवति विश्वेषामग्ने यज्ञानां त्वं होतेति। त्वं हितो देवैर्मनुष्यैर्जगत इति॥ अग्निहि यज्ञानां होता कर्ता स चाग्निब्रह्म॥ न हते मन्त्राणां हवनमस्ति न विना पुरुषं तपः सम्भवति। हविर्मन्त्राणां सम्पूजा विद्यते देवमानुषऋषीणामनेन त्वं होतेति नियुक्तः। ये च मानुषहोत्राधिकारास्ते च ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोईिजात्योस्तस्माद् ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति। यज्ञास्ते देवांस्तपर्यन्ति पृथिवीं भावयन्ति शतपथेऽपि हि ब्राह्मणमुखे भवति॥ देवाः अग्नौ समिद्धे स जुहोति यो विद्वान् ब्राह्मणमुखेनाहुति जुहोति॥ एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्नि भावयन्ति। अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान् धारयति॥ अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति-ब्रह्मा विश्वं सृजत् पूर्वं सर्वादिर्निरवस्कृतम्। ब्रह्मघोषैर्दिवं गच्छन्त्यमरा ब्रह्मयोनयः॥ ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धां तपांसि च। धारयन्ति महीं द्यां च शैक्यो वागमृतं तथा॥ नास्ति सत्यात् परो धर्मो नास्ति मातृसमो गुरुः। ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये॥ नैषामुक्षा वहति नोत वाहा न गर्गरो मध्यति सम्प्रदाने। अपध्वस्ता दस्युभूता भवन्ति येषां राष्ट्र ब्राह्मणा वृत्तिहीनाः॥ वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावाश्च ब्राह्मणाश्च॥ वाक्संयमकाले हितस्य वरप्रदस्य देवदेवस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः॥ इत्थं च सुरासुरविशिष्टा ब्राह्मणा य एव मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च॥ अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप।॥ अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरन्दरस्य च्यवनेन स्तम्भितौ बाहू॥ क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं सयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता।॥ त्रिपुरवधार्थं दीक्षामुपगतस्य रुद्रस्य उशनसा जटा: शिरस उत्कृत्य प्रयुक्तास्ततः प्रादुर्भूता भुजगास्तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपगतः पूर्वे च मन्वन्तरे स्वायम्भुवे नारायणहस्तग्रहणान्नीलकण्ठत्वमेव च॥ अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः, अथ बृहस्पतिरपां चुक्रोध यस्मान्ममोपस्पृशतः कलुषीभूता न च प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरकच्छपजन्तुभिः कलुषीभवतेति, तदा प्रभृत्यापो यादोभिः संकीर्णाः सम्प्रवृत्ताः॥ विश्वरूपो हि वै त्वाष्ट्रः पुरोहितो देवानामासीत्, स्वस्रीयोऽसुराणां स प्रत्यक्षं देवेभ्यो भागमदात् परोक्षमसुरेभ्यः॥ अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमदात् परोक्षमस्माकं ततो देवा वर्धन्ते वयं क्षीयामस्तदेनं त्वं वारयितुमर्हसि तथा यथास्मान् भजेदिति॥ अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि नार्हस्येवं कर्तुमिति स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा सम्पूज्य हिरण्यकशिपुमगात्॥ हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् यस्मात् त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात् सत्त्वजाताद् वधं प्रायसीति तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान् वधम्॥ अथ विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् तस्य व्रतभङ्गार्थमिन्द्रो बह्वीःश्रीमत्योऽप्सरसो नियुयोज ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत् तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् सक्तं चैनं ज्ञात्वा अप्सरस ऊचुर्गच्छामहे वयं यथागतमिति॥ तास्त्वाष्ट्र उवाच क्व गमिष्यथास्यतां तावन्मया सह श्रेयो भविष्यन्तीति तास्तमब्रुवन् वयं देवस्त्रियोऽप्सरस इन्द्रं देवं वरदं पुरा प्रभविष्णुं वृणीमह इति॥ अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति ततो मन्त्रान् जजाप तैर्मन्त्रैरवर्धत त्रिशिरा एकेनास्येन सर्वलोकेषु यथावद् द्विजैः क्रियावद्भियज्ञेषु सुहुतं सोमं पपावेकेनान्नमेकेन सेन्द्रान् देवानथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे देवैः॥ ते देवाः सेन्द्रा ब्रह्माणमभिजग्मुस्त ऊचुर्विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते वयमभागाः संवृत्ता असुरपक्षो वर्धते वयं क्षीयामस्तदर्हसि नो विधातुं श्रेयोऽनन्तरमिति॥ तान् ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः स याच्यतां वरं स यथा कलेवरं जह्यात् तथा विधीयतां तस्यास्थिभिर्वजं क्रियतामिति॥ ततो देवास्तत्रागच्छन् यत्र दधीचो भगवानृषिस्तपस्तेपे सेन्द्रा देवास्तं तथाभिगम्योचुर्भगवंस्तपः सुकुशलमभिन्न चेति॥ तान् दधीच उवाच स्वागतं भवद्ध्य उच्यतां किं क्रियतामिति यद् वक्ष्यथ तत् करिष्यामि॥ सह अथ ते तमब्रुवशरीरपरित्यागं लोकहितार्थं भगवान् कर्तुमर्हतीति॥ अथ दधीचस्तथैवाविमनाः सुखदुःखमहो महायोगी आत्मानं समाधाय शरीर परित्यागं चकार॥ तस्य परमात्मन्यपसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत् तेन वज्रेणाभेद्येनामप्रधृष्येण ब्रह्मास्थिसम्भूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान शिरसां चास्य च्छेदनमकरोत् तस्मादनन्तरं विश्वरूपगात्रमथनसम्भवं त्वष्ट्रोत्पादितमेवारि वृत्रमिन्द्रो जघान॥ तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं पर्यत्यजदप्सु सम्भवां च शीतला मानससरोगतां नलिनी प्रतिपेदे तत्र चैश्वर्ययोगादणुमात्रो भूत्वा विसग्रन्थिं प्रविवेश॥ ब्रह्मवध्याभयप्रणष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव देवान् रजस्तमश्चाविवेश मन्त्रा न प्रावर्तन्त महर्षीणां रक्षांसि प्रादुरभवन् ब्रह्म चोत्सादनं जगामानिन्द्राचाबला लोकाः सुप्रधृष्या बभूवुः॥ देवा ऋषयश्चायुषः पुत्रं नहुषं देवराज्येऽभिपिषिचुनर्हषः पञ्चभिः शतैयॊतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयांबभूव।॥ अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः॥ अथोवाच नहुषः सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति स एवमुक्त्वा शचीसमीपमगमदुवाचैनां सुभगेऽहमिन्द्रो देवानां भजस्व मामिति तं शची प्रत्युवाच प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च नार्हसि परपत्नीधर्षणं कर्तुमिति॥ तामथोवाच नहुष ऐन्द्र पदमध्यास्ते मयाऽहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित् त्वमिन्द्रोपभुक्तेति सा तमुवाचास्ति मम किंचिद् व्रतमपर्यवसितं तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति स शच्येवमभिहितो अथ हृष्टाश्च जगाम॥ अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत् स च तामत्युद्विग्नां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाचानेनैव व्रतेन तपसा चान्विता देवी वरदामुपश्रुतिमाह्वय तदा सा ते इन्द्रं दर्शयिष्यतीति साथ महानियमस्थिता देवीं वरदामुपश्रुति मन्त्रैराह्वयति सोपश्रुतिः शचीसमीपमगादुवाच चैनामियमस्मीति त्वयाऽऽहूतोपस्थिता किं ते प्रियं करवाणीति तां मूर्धा प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या ऋता चेति सैनां मानसं सरोऽनयत् तत्रेन्द्र बिसग्रन्थिगतमदर्शयत्॥ तामथ पत्नी कृशां ग्लानां चेन्द्रो दृष्ट्वा चिन्तयाम्बभूव अहो मम दुःखमिदमुपगतं नष्टं हि मामियमन्विष्य यत्पल्यभ्यगमद् दुःखार्तेति तामिन्द्र उवाच कथं वर्तयसीति सा तमुवाच नहुषो मामाह्वयति पत्नी कर्तुं कालश्चास्य मा कृत इति तामिन्द्र उवाच गच्छ नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्वेति इन्द्रस्य महान्ति वाहनानि सन्ति मन:प्रियाण्यधिरूढानि मया त्वमन्येनोपयातुमर्हसीति सैवमुक्ता हृष्टा जगामेन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः॥ अथेन्द्राणीमभ्यागतां दृष्ट्वा तामुवाच नहुषः पूर्णः स काल इति तं शच्यब्रवीच्छक्रेण यथोक्तं स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत्॥ अथ मैत्रावरुणिः कुम्भयोनिरगस्त्य ऋषिवरो महर्षीन् धिक्क्रियमाणांस्तान् नहुषेणापश्यत् पट्यांच तेनास्पृश्यत तत: स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीं सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति स तिष्ठेयुस्तावदिति स महर्षिवाक्यसमकालमेव तस्माद् यानादवापतत्॥ अथानिन्द्रं पुनस्त्रैलोक्यमभवत् ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुरूचुश्चैनं भगवन्निन्द्रं ब्रह्महत्याभिभूतं त्रातुमर्हसीति ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतां ततः स्वस्थानं प्राप्स्यतीति ततो देवा ऋषयश्चेन्द्रं नापश्यन् यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति सा पुनस्तत्सरः समभ्यगच्छदिन्द्रश्च तस्मात् सरसः प्रत्युत्थाय बृहस्पतिमभिजगाम बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् तत्र कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्र मरुत्पति बृहस्पति: स्वं स्थान प्रापयामास॥ ततः स देवराड् देवैर्ऋषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव ह ब्रह्मवध्यां चतुर्पु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजदेवमिन्द्रो ब्रह्मतेजः प्रभावोपबृंहितः शत्रुवधं कृत्वा स्वं स्थान प्रापितः॥ आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशत् त्रीन् क्रमान् क्रमता विष्णुनाभ्यासादित: स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः॥ भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपानीतः॥ अदितिर्वे देवानामन्नमपचदेद् भुक्त्वासुरान् हनिष्यन्तीति तत्र बुधो व्रतचर्यासमाप्तावागच्छददितिं चावोचद् भिक्षा देहीति तत्र देवैः पूर्वमेतत् प्राश्यं नान्येनेत्यदि तिर्भिक्षा नादादथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेनादितिः शप्ता अदितेरुदरे भविष्यति व्यथा विवस्वतो द्वितीयजन्मन्यण्डसंज्ञितस्य अण्डं मातुरदित्या मारितं स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः॥ दक्षस्य या वै दुहितरः षष्टिरासंस्ताभ्यः कश्यपाय त्रयोदश प्रादाद् दश धर्माय दश मनवे सप्तविंशतिमिन्दवे तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकं प्रीतिमानभूत् ततस्ताः शिष्टाः पल्य ईर्ष्यावत्यः पितुः समीपं गन्वेममर्थं शशंसुर्भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणी प्रत्यधिकं भजतीति सोऽब्रवीद् यक्ष्मैनमाविश्यतेति दक्षशापात् सोमं राजानं यक्ष्मा विवेश स यक्ष्मणाऽविष्टो दक्षमगाद् दक्षश्चैनमब्रवीन्न समं वर्तयसीति तत्रर्षयः सोममब्रुवन् क्षीयसे यक्ष्मणा पश्चिमायां दिशि समुद्रे हिरण्यसरस्तीर्थं तत्र गत्वा आत्मानमभिषेचयस्वेत्यथागच्छत् सोमस्तत्र हिरण्यसरस्तीर्थं गत्वा चात्मनः सेचनमकरोत् स्नात्वा चात्मानं पाप्मनो मोक्षयामास तत्र चावभासितस्तीर्थे यदा सोमस्तदा प्रभृति च तीर्थं तत् प्रभासमिति नाम्ना ख्यातं बभूव॥ तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति मेघसदृशं वर्णमगमत् तदस्य शशलक्ष्म विमलमभवत्॥ स्थूलशिरा महर्षिर्मेसेः प्रागुत्तरे दिग्विभागे तपस्तेपे ततस्तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्वायमानः शरीरमस्पृशत् स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदये परितोषमगमत् तत्र किल तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभा निदर्शितवन्त इति स एताशशाप न सर्वकालं पुष्पवन्तो भविष्यथेति॥ नारायणो लोकहितार्थं वडवामुखो नाम पुरा महर्षिर्बभूव मेरी तपस्तप्यतः समुद्र आहूतो नागतस्तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः स्वेदप्रस्यन्दनसदृशश्चाप्य लवणभावो जनितः॥ उक्तश्चाप्यपेयो भविष्यस्येतच्च ते तोयं वडवामुखसंज्ञितेन पेपीयमानं मधुरं भविष्यति तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं समुद्रात् पीयते॥ हिमवतो गिरेर्दुहितरमुमां कन्यां रुद्रश्चकमे भृगुरपि च महर्षिर्हिमवन्तमागत्याब्रवीत् कन्यामिमां मे देहीति तमब्रवीद्धिमवानभिलक्षितो वरो रुद्र इति तमब्रवीद् भृगुर्यस्मात् त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान् भाजनं भविष्यतीति॥ अद्यप्रभृत्येतदवस्थितमृषिवचनं तदेवंविधं माहात्म्यं ब्राह्मणानाम्॥ क्षत्रमपि च ब्राह्मणप्रसादादेव शाश्वतीमव्ययां च पृथिवीं पत्नीमभिगम्य बुभुजे॥ यदेतद् ब्रह्माग्नीषोमीयं तेन जगद् धार्यते॥ सूर्याचन्द्रमसौ चक्षुः केशाश्चैवांशवः स्मृताः। बोधयंस्तापयंश्चैव जगदुत्तिष्ठते पृथक्॥ बोधनात् तापनाच्चैव जगतो हर्षणं भवेत्। अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन। हृषीकेशोऽहमीशानो वरदो लोकभावनः॥ इलोपहूतयोगेन हरे भागं क्रतुष्वहम्। वर्णश्च मे हरिः श्रेष्ठस्तस्माद्धरिरहं स्मृतः॥ धाम सारो हि भूतानामृतं चैव विचारितम्। ऋतधामा ततो विप्रैः सद्यश्चाहं प्रकीर्तितः॥ नष्टां च धरणी पूर्वमविन्दं वै गुहागताम्। गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः॥ शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्। तेनाविष्टं तु यत्किचिच्छिपिविष्टेति च स्मृतः॥ यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान्। शिपिविष्ट इति ह्यस्माद् गुह्यनामधरो ह्यहम्॥ स्तुत्वा मां शिपिविष्टेति यास्क ऋषिरुदारधीः। मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान्॥ न हि जातो न जायेयं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः॥ नोक्तपूर्वं मया क्षुद्रम श्लीलं वा कदाचन। ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती॥ सच्चासच्चैव कौन्तेय मयाऽऽवेशितमात्मनि। पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः॥ सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम्। जन्मनीहा भवेत् सत्त्वं पौर्विकं मे धनंजय॥ निराशी:कर्मसंयुक्तः सत्त्वतश्चाप्यकल्मषः। सात्वतज्ञानदृष्टोऽहं सत्त्वतामिति सात्त्वतः॥ कृषामि मेदिनी पार्थ भूत्वा कार्णायसो महान्। कृष्णो वर्णश्च मे यस्मात् तस्मात् कृष्णोऽहमर्जुन॥ मया सं श्लषिता भूमिरद्भिर्योम च वायुना। वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम॥ निर्वाणं परमं ब्रह्म धर्मोऽसौ पर उच्यते। तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा॥ पृथिवीनभसी चोभे विश्रुते विश्वतोमुखे तयोः संधारणार्थं हि मामधोक्षजमञ्जसा॥ निरुक्तं वेदविदुषो वेदशब्दार्थचिन्तकाः। ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः॥ शब्द एकपदैरेष व्याहृतः परमर्षिभिः। नान्यो ह्यधाक्षजो लोके ऋते नारायणं प्रभुम्॥ घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम्। घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः॥ त्रयो हि धातवः ख्याताः कर्मजा इति मे स्मृताः। पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते॥ एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते। आयुर्वेदविदस्तस्मात् त्रिधातुं मां प्रचक्षते॥ वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत। नैघण्टुकपदाख्याने विद्धि मां वृषमुत्तमम्॥ कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते। तस्माद् वृषाकपि प्राह कश्यपो मां प्रजापतिः॥ न चाद्यं न मध्यं तथा चैव नान्तं कदाचिद् विदन्ते सुराश्चासुराश्च। अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः प्रगीतोऽहमीशो विभुलॊकसाक्षी॥ शुचानि श्रवणीयानि शृणोमीह धनंजय। न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः॥ एक शृङ्गः पुरा भूत्वा वराहो नन्दिवर्धनः। इमां चवोद्धृतवान् भूमिमेक शृङ्गस्ततो ह्यहम्॥ तथैवासं त्रिककुदो वाराहं रूपमास्थितः। त्रिककुत् तेन विख्यातः शरीरस्य तु मापनात्॥ विरिञ्च इति यत् प्रोक्तं कापिलज्ञानचिन्तकैः। स प्रजापतिरेवाहं चेतनात् सर्वलोककृत्॥ विद्यासहायवन्तं मामादित्यस्थं सनातनम्। कपिलं प्राहुराचार्याः सांख्या निश्चितनिश्चयाः॥ हिरण्यगर्भो द्युतिमान् य एष च्छन्दसि स्तुतः। योगैः सम्पूज्यतं नित्यं स एवाहं भुवि स्मृतः॥ एकविंशतिसाहस्रं ऋग्वेदं मां प्रचक्षते। सहस्रशाखं यत् साम ये वै वेदविदो जनाः॥ गायत्त्यारण्यके विप्रा मद्भक्तास्ते हि दुर्लभाः। षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत॥ यस्मिशाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः। पञ्चकल्पमथर्वाणं कृत्याभिः परिर्वृहितम्॥ कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा। शाखाभेदाश्च ये केचिद् याश्च शाखासु गीतयः।।१००। स्वरवर्णसमुच्चाराः सर्वांस्तान् विद्धि मत्कृतान्। यत् तद्धयशिरः पार्थ समुदेति वरप्रदम्॥ सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित्। वामादेशितमार्गेण मत्प्रसादान्महात्मना॥ पाञ्चालेन क्रमः प्राप्तस्तस्माद् भूतात् सनातनात्। बाभ्रव्यगोत्र: स बभौ प्रथम क्रमपारगः॥ नारायणाद् वरं लब्ध्वा प्राप्य योगमनुत्तमम्। क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः॥ कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान्। जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः॥ सप्तजातिषु मुख्यत्वाद् योगानां सम्पदं गतः। पुराहमात्मजः पार्थ प्रथितः कारणान्तरे॥ धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः। नरनारायणौ पूर्वं तपस्तेपतुरव्ययम्॥ धर्मयानं समारूढौ पर्वते गन्धमादने। तत्कालसमये चैव दक्षयज्ञो बभूव ह॥ न चैवाकल्पयद् भागं दक्षो रुद्रस्य भारत। ततो दधीचिवचनाद् दक्षयज्ञमपाहरत्॥ ससर्ज शूलं कोपेन प्रज्वलन्तं मुहुर्मुहुः। तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम्॥ आवयोः सहसागच्छद् बदर्याश्रममन्तिकात्। वेगेन महता पार्थ पतन्नारायणोरसि॥ ततस्तत् तेजसाऽऽविष्टाः केशा नारायणस्य ह। बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान्॥ तच्च शूलं विनिर्धूतं हुंकारेण महात्मना। जगाम शंकरकरं नारायणसमाहतम्॥ अथ रुद्र उपाधावत् तावृषी तपसान्वितौ। तत एनं समुद्भूतं कण्ठे जग्राह पाणिना॥ नारायणः स विश्वात्मा तेनास्य शितिकण्ठता। अथ रुद्रविघातार्थमिषीका नर उद्धरन्॥ मन्त्रैश्च संयुयोजाशु सोऽभवत् परशुर्महान्। क्षिप्तश्च सहसा तेन खण्डनं प्राप्तवास्तदा॥ ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात्। अर्जुन उवाच अस्मिन् युद्धे तु वार्ष्णेय त्रैलोक्यशमने तदा॥ को जयं प्राप्तवांस्तत्र शंसैतन्मे जनार्दन। श्रीभगवानुवाच तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः॥ उद्विग्नाः सहसा कृत्स्नाः सर्वे लोकास्तदाभवन्। नागृह्णात् पावकः शुभं मखेषु सुहुतं हविः॥ वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम्। देवान् रजस्तमश्चैव समाविविशतुस्तदा॥ वसुधा संचकम्पे च नभश्च विचचाल ह। निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनच्युतः॥ अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत। तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन॥ ब्रह्मा वृतो देवगणैर्ऋषिभिश्च महात्मभिः। आजगामाशु तं देशं यत्र युद्धमवर्तत॥ सोऽञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः। न्यस्यायुधानि विश्वेश जगतो हितकाम्यया। यदक्षरमथाव्यक्तमीशं लोकस्य भावनम्॥ कूटस्थं कर्तृ निर्द्वन्द्वमकर्तेति च यं विदुः। व्यक्तिभावगतस्यास्य एका मूर्तिरियं शुभा॥ नरो नारायणश्चैव जातौ ,धर्मकुलोद्वहौ। तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ॥ अहं प्रसादजस्तस्य कुतश्चित् कारणान्तरे। त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः॥ मया च सार्धं वरद विबुधैश्च महर्षिभिः। प्रसादयाशु लोकानां शान्तिर्भवतु मा चिरम्॥ ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन्। प्रसादयामास ततो देवं नारायणं प्रभुम्। शरणं च जगामाद्यं वरेण्यं वरदं प्रभुम्॥ ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः। प्रीतिमानभवत् तत्र रुद्रेण सह संगतः॥ ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः। उवाच देवमीशानमीशः स जगतो हरिः॥ यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु। नावयोरन्तरं किंचिन्मा तेऽभूद् बुद्धिरन्यथा॥ अद्यप्रभृति श्रीवत्सः शूलाको मे भवत्वयम्। मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि॥ श्रीभगवानुवाच एवं लक्षणमुत्पाद्य परस्परकृतं तदा। सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी॥ तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः। एष ते कथितः पार्थ नारायणजयो मृधे॥ नामानि चैव गुह्यानि निरुक्तानि च भारत। ऋषिभिः कथितानीह यानि संकीर्तितानि ते॥ एवं बहुविधै रूपैश्चरामीह वसुन्धराम्। ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम्॥ मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम्। यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते॥ तं विद्धि रुद्र कौन्तेय देवदेवं कपर्दिनम्। कालः स एव कथितः क्रोधजेति मया तव॥ निहतास्तेन वै पूर्वं हतवानसि यान् रिपून्। अप्रमेयप्रभावं तं देवदेवमुमापतिम्। नमस्व देवं प्रयतो विश्वेशं हरमक्षयम्॥ यश्च ते कथितः पूर्वं क्रोधजेति पुनः पुनः। तस्य प्रभाव एकाग्रे यच्छ्रुतं ते धनंजय॥ नारद उवाच प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः। समारोह नृपतिरस्पृशन् वसुधातलम्। ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः॥ दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः। दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत् पदा॥ ततो वसुमनाः पूर्वमुच्चैरुच्चारयन् वचः। ख्यातो दानपतिलेकि व्याजहार नृपं तदा॥ प्राप्तवानस्मि यल्लोके सर्वर्णेष्वगहया। तदप्यथ च दास्यामि तेन संयुज्यतां भवान्॥ यत् फलं दानशीलस्य क्षमाशीलस्य यत् फलम्। यच्च मे फलमाधाने तेन संयुज्यतां भवान्॥ ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः। यथा धर्मरतिनित्यं नित्यं युद्धपरायणः॥ प्राप्तवानस्मि यल्लोके क्षत्रवंशोद्भवं यशः। वीरशब्दफलं चैव तेन संयुज्यतां भवान्॥ शिबिरौशीनरो धीमानुवाच मधुरां गिरम्। यथा बालेषु नारीषु वैहार्येषु तथैव च॥ संगरेषु निपातेषु तथा तद्व्यसनेषु च। अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज॥ यथा प्राणांश्च राज्यं च राजन् कामसुखानि च। त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज॥ यथा सत्येन मे धर्मो यथा सत्येन पावकः। प्रीत: शतक्रतुश्चैव तेन सत्येन खं व्रज॥ अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः। अनेकशतयज्वानं नाहुषं प्राप्य धर्मवित्॥ शतशः पुण्डरीका मे गोसवाश्चरिताः प्रभो। क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि॥ न मे रत्नानि न धनं न तथाऽन्ये परिच्छदाः। क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज॥ यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम्। तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ।॥ एवं सर्वे समस्तैस्ते राजानः सुकृतैस्तदा। ययाति स्वर्गतो भ्रष्टं तारयामासुरञ्जसा॥ दोहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै। चतुर्षु राजवंशेषु सम्भूताः कुलवर्धनाः। मातामहं महाप्राज्ञं दिवमारोपयन्त ते॥ राजान ऊचुः राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः। दोहित्रास्ते वयं राजन् दिवमारोह पार्थिव॥ च्यवन उवाच वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि। तं प्रब्रूहि नरश्रेष्ठ सर्वं सम्पादयामि ते॥ कुशिक उवाच यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव। कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम्॥ शयनं चैकपाāन दिवसानेकविंशतिम्। अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुङ्गवा॥ अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्। पुनश्च शयनं विप्र दिवसानेकविंशतिम्॥ तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम। समुपानीय विविधं यद् दग्धं जातवेदसा॥ निर्याणं च रथेनाशु सहसा यत् कृतं त्वया। धनानां च विसर्गस्य वनस्यापि च दर्शनम्॥ प्रासादानां बहूनां च काञ्चनानां महामुने। पणिविद्रुमपादानां पर्याणां च दर्शनम्॥ पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम्। अतीव ह्यत्र मुह्यामि चिन्तयानो भृगूद्वह॥ न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम्। एतदिच्छामि कार्येन सत्यं श्रोतुं तपोधन॥ च्यवन उवाच शृणु सर्वमशेषेण यदिदं येन हेतुना। न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव॥ पितामहस्य वदतः पुरा देवसमागमे। श्रुतवानस्मि यद् राजस्तन्मे निगदतः शृणु॥ ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः। पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः॥ ततस्ते कुलनाशार्थमहं त्वां समुपागतः। चिकीर्षन् कुशिकोच्छेदं संदिधक्षुः कुलं तव॥ ततोऽहमागम्य पुरे त्वामवोचं महीपते। नियम कंचिदारप्स्ये शुश्रूषा क्रियतामिति॥ न च ते दुष्कृतं किंचिदहमासादयं गृहे। तेन जीवसि राजर्षे न भवेथास्त्वमन्यथा॥ एवं बुद्धिं समास्थाय दिवसानेकविंशतिम्। सुप्तोऽस्मि यदि मां कश्चिद् बोधयेदिति पार्थिव॥ यदा त्वया सभार्येण संसुप्तो न प्रबोधितः। अहं तदैव ते प्रीतो मनसा राजसत्तम॥ उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते। पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो॥ अन्तर्हितः पुनश्चास्मि पुनरेव च ते गृहे। योगमास्थाय संसुप्तो दिवसानेकविंशतिम्॥ क्षुधितौ मामसूयेथां श्रमाद् वेति नराधिप। एवं बुद्धिं समास्थाय कर्शितौ वां क्षुधा मया।॥ न च तेऽभूत् सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव। सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम्॥ भोजनं च समानाय्य यत् तदा दीपितं मया। क्रुद्ध्येथा यदि मात्सर्यादिति तन्मर्षितं च मे॥ ततोऽहं रथमारुह्य त्वामवोचं नराधिप। सभार्यो मां बहस्वेति तच्च त्वं कृतवांस्तथा॥ अविशङ्को नरपते प्रीतोऽहं चापि तेन ह। धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत्॥ ततः प्रीतेन ते राजन् पुनरेतत् कृतं तव। सभार्यस्य वनं भूयस्तद् विद्धि मनुजाधिप॥ प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम्। यत् वे वनेऽस्मिन् नृपते दृष्टं दिव्यं निदर्शनम्॥ स्वर्णोद्देशस्त्वया राजन् सशरीरेण पार्थिव। मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम॥ निदर्शनार्थं तपसो धर्मस्य च नराधिप। तत्र याऽऽसीत् स्पृहा राजंस्तच्चापि विदितं मया॥२८ ब्राह्मण्यं काक्षसे हि त्वं तपश्च पृथिवीपते। अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव॥ एवमेतद् यथाऽऽत्य त्वं ब्राह्मण्यं तात दुर्लभम्। ब्राह्मणे सति चर्षित्वमृषित्वे च तपस्विता।॥ भविष्यत्येष ते कामः कुशिकात् कौशिको द्विजः। तृतीयं पुरुषं तुभ्यं ब्राह्मणत्वं गमिष्यति॥ वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा। पौत्रस्ते भविता विप्रस्तपस्वी पावकद्युतिः॥ यः स देवमनुष्याणां भयमुत्पादयिष्यति। त्रयाणामेव लोकानां सत्यमेतद् ब्रवीमि ते॥ राजर्षे यत् ते मनसि वर्तते। तीर्थयात्रां गमिष्यामि पुरा कालोऽभिवर्तते।॥ कुशिक उवाच एष एव वरो मेऽद्य यस्त्वं प्रीतो महामुने। भवत्वेतद् यथाऽऽत्य त्वं भवेत् पौत्रो ममानघ॥ वरं गृहाण ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः। पुनश्चाख्यातुमिच्छामि भगवन् विस्तरेण वै॥ कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन। कश्चासौ भविता बन्धुर्मम कश्चापि सम्मतः॥ वैशम्पायन उवाच एवमुक्ता महाराज कुन्ती पाण्डुमभाषत। कुरूणामृषभं वीरं तदा भूमिपति पतिम्॥ न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचना धर्मपत्नीमभिरतां त्वयि राजीवलोचने॥ त्वमेव तु महाबाहो मय्यपत्यानि भारत। वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि॥ स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया। अपत्याय च मां गच्छ त्वमेव कुरुनन्दन।॥ न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम्। त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः॥ इमां च तावद् धर्मात्मन् पौराणीं शृणु मे कथाम्। परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम्॥ व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः। पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः॥ तस्मिंश्च यजमाने वै धर्मात्मनि महाभुजे। उपागमस्ततो देवाः सेन्द्रा देवर्षिभिः सह॥ अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः। व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः॥ देवा ब्रह्मर्षयश्चैव चक्रुः कर्म स्वयं तदा। व्युषिताश्वस्ततो राजन्नति मान् व्यरोचत॥ सर्वभूतान् प्रति यथा तपन: शिशिरात्यये। स विजित्य गृहीत्वा च नृपतीन् राजसत्तमः॥ प्राच्यानुदीच्या पाश्चान्यान् दाक्षिणात्यानकालयत्। अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान्॥ बभूव स हि राजेन्द्रो दशनागबलान्वितः। अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः॥ व्युषिताश्वे यशोवृद्ध मनुष्येन्द्रे कुरूत्तम। व्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम्॥ अपालयत् सर्ववर्णान् पिता पुत्रानिवौरसान्। यजमानो महायज्ञैर्ब्राह्मणेभ्यो धनं ददौ॥ अनन्तरत्नान्यादाय स जहार महाक्रतून्। सुषाव च बहून् सोमान् सोमसंस्थास्ततान च॥ आसीत् काक्षीवती चास्य भार्या परमसम्मता। भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि॥ कामयामासतुस्तौ च परस्परमिति श्रुतम्। स तस्यां कामसम्पन्नो यक्ष्मणा समपद्यत॥ तेनाचिरेण कालेन जगामास्तमिवांशुमान्। तस्मिन् प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता॥ अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम्। भद्रा परमदुःखार्ता तन्निबोध जनाधिप॥ भद्रोवाच नारी परमधर्मज्ञ सर्वा भर्तृविनाकृता। पतिं विना जीवति या न सा जीवति दुःखिता॥ पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव। त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम्॥ त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे। प्रसादं कुरु मे राजनितस्तूर्णं नयस्व माम्॥ पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च। त्वामहं नरशार्दूल गच्छन्तमनिवर्तितुम्॥ छायेवानुगता राजन् सततं वशवर्तिनी। भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता॥ अद्यप्रभृति मां राजन् कष्टा हृदयशोषणः। आधयोऽभिभविष्यन्ति त्वामृते पुष्करेक्षण॥ अभाग्यया मया नूनं वियुक्ताः सहचारिणः। तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह॥ विप्रयुक्ता तु या पत्या मुहूर्तमपि जीवति। दुःखं जीवति सा पापा नरकस्येव पार्थिव॥ संयुक्ता विप्रयुक्ताश्च पूर्वदेहे कृता मया। तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम्॥ दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम्। अद्यप्रभृत्यहं राजन् कुशसंस्तरशायिनी। भविष्याम्यसुखाविष्टा त्वदर्शनपरायणा॥ दर्शयस्व नरव्याघ्र शाधि मामसुखान्विताम्। कृपणां चाथ करुणं विलपन्ती नरेश्वर॥ कुन्युवाच एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः। तं शवं सम्परिष्वज्य वाक् किलान्तर्हिताब्रवीत्॥ उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव। जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि॥ आत्मकीये वरारोहे शयनीये चतुर्दशीम्। अष्टमी वा ऋतुस्नाता संविशेथा मया सह॥ एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता। यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा॥ सा तेन सुषवे देवी शवेन भरतर्षभ। त्रीन् शाल्वांश्चतुरो मद्रान् सुतान् भरतसत्तम॥ तथा त्वमपि मय्येवं मनसा भरतर्षभ। शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वितः॥ वैशम्पायन उवाच तस्मिन् दशार्हाधितौ प्रयाते युधिष्ठिरो भीमसेनार्जुनौ च। यमौ च कृष्णा च पुरोहितश्च रथान् महार्हान् परमाश्वयुक्तान्॥ आस्थाय वीराः सहिता वनाय प्रतस्थिरे भूतपतिप्रकाशाः। हिरण्यनिष्कान् वसनानि गाश्च प्रदाय शिक्षाक्षरमन्त्रविद्यः॥ प्रेष्याः पुरो विंशतिरात्तशस्त्रा धनूंषि शस्त्राणि शरांश्च दीप्तान्। मौर्वीश्च यन्त्राणि च सायंकाश्च सर्वे समादाय जघन्यमीयुः॥ ततस्तु वासांसि च राजपुत्र्या धात्र्यश्च दास्यश्च विभूषणं च। तदिन्द्रसेनस्त्वरितः प्रगृह्य जघन्यमेवोपययौ रथेन॥ ततः कुरुश्रेष्ठमुपेत्य पौराः प्रदक्षिणं चक्रुरदीनसत्त्वाः। तं ब्राह्मणाश्चाभ्यवदन् प्रसन्ना मुख्याश्च सर्वे कुरुजाडुलानाम्॥ स चापि तानभ्यवदत् प्रसन्न: सहैव तैर्धातृभिर्धर्मराजः। तस्थौ च तत्राधिपतिर्महात्मा दृष्ट्वा जनौघं कुरुजाङ्गलानाम्॥ पितेव पुत्रेषु स तेषु भावं चक्रे कुरूणामृषभो महात्मा। ते चापि तस्मिन् भरतप्रवर्दै तदा बभूवुः पितरीव पुत्राः॥ ततस्तमासाद्य महाजनौघाः कुरुप्रवीरं परिवार्य तस्थुः। हा नाथ हाधर्म इति ब्रुवाणा भीताश्च सर्वेऽश्रुमुखाश्च राजन्॥ वरः कुरूणामधिपः प्रजानां पितेव पुत्रानपहाय चास्मान्। पौरानिमाञ्जानपदांश्च सर्वान् हित्वा प्रयातः क्व नुधर्मराजः॥ धिग्धार्तराष्ट्र सुनृशंसबुद्धिं धिक् सौबलं पापमतिं च कर्णम्। अनर्थमिच्छन्ति नरेन्द्र पापा येधर्मनित्यस्य सतस्तवैवम्॥ स्वयं निवेश्याप्रतिमं महात्मा पुरं महादेवपुरप्रकाशम्। शतक्रतुप्रस्थममेयकर्मा हित्वा प्रयातः क्व नुधर्मराजः॥ चकार यामप्रतिमां महात्मा सभा मयो देवसभाप्रकाशाम्। तां देवगुप्तामिव देवमायां हित्वा प्रयातः क्व नुधर्मराजः॥ तान्धर्मकामार्थविदुत्तमौजा बीभत्सुरुच्चैः सहितानुवाच। आदास्यते वासमिमं निरुष्य वनेषु राजा द्विषतां यशांसि॥ द्विजातिमुख्याः सहिताः पृथक् च भवद्भिरासाद्य तपस्विनश्च। प्रसाद्यधर्मार्थविदश्च वाच्या यथार्थसिद्धिः परमा भवेत्रः॥ इत्येवमुक्ते वचनेऽर्जुनेन ब्राह्मणाः सर्ववर्णाश्च राजन्। मुदाभ्यनन्दन सहिताश्च चक्रुः प्रदक्षिणधर्मभृतां वरिष्ठम्॥ ते आमन्त्र्य पार्थं च वृकोदरं च धनंजयं याज्ञसेनी यमौ च। प्रतस्थिरे राष्ट्रमपेतहर्षा युधिष्ठिरेणानुमता यथास्वम्॥ श्रीभगवानुवाच भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम्। न चौक्षेपान्न पाण्डित्यान क्रोधान्न विवक्षया॥ वेदाहं तव माहात्म्यमुत ते वेद यद् बलम्। उत ते वेद कर्माणि न त्वां परिभवाम्यहम्॥ यथा चात्मनि कल्याणं सम्भावयसि पाण्डव। सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्॥ यादृशे च कुले जन्म सर्वराजाभिपूजिते। बन्धुमिश्च सुहृद्धिश्च भीम त्वमसि तादृशः॥ जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर। पर्यायं नाध्यवस्यन्ति देवमानुषयोर्जनाः॥ स एव हेतुर्भुत्वा हि पुरुषस्यार्थसिद्धिषु। विनाशेऽपि स एवास्य संदिग्धं कर्म पौरुषम्॥ अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः। अन्यथा परिवर्तन्ते वेगा इव नभस्वतः॥ सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम्। कृतं मानुष्यकं कर्भ दैवेनापि विस्थ्यते॥ दैवमप्यकृतं कर्म पौरुषेण विहन्यते। शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत॥ यदन्यद् दिष्टभावस्य पुरुषस्य स्वयं कृतम्। तस्मादनुपरोधश्च विद्यते तत्र लक्षणम्॥ लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः। एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वये॥ य एवं कृतबुद्धिः स कर्मस्वेव प्रवर्तते। नासिद्धो व्यथते तस्य न सिद्धौ हर्षमश्नुते॥ तत्रेयमनुमात्रा मे भीमसेन विवक्षिता। नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगे॥ नातिप्रहीणरश्मिः स्यात् तथा भावविपर्यये। विषादमछेद् ग्लानि वाप्येतमर्थं ब्रवीमि ते॥ श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव। यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन्॥ शमं चेत् ते करिष्यन्ति ततोऽनन्तं यशोमम। भवतां च कृतः कामस्तेषां च श्रेय उत्तमम्॥ ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः। कुरवो युद्धमेवात्र घोरं कर्म भविष्यति॥ अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः। धूरर्जुनेन धार्या स्याद् वोढव्य इतरो जनः॥ अहं हि यन्ता बीभत्सोर्भविता संयुगे सति। धनंजयस्यैष कामो न हि युद्धं न कामये॥ तस्मादाशङ्कमानोऽहं वृकोदर मतिं तवा गदतः क्लीबया वाचा तेजस्ते समदीदिपम्॥ शौनक उवाच पुराणमखिलं तात पिता तेऽधीतवान्पुरा। कच्चित्त्वमपि तत्सर्वमधीषे लौमहर्षणे॥ पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्। कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव।॥ चैव ततो मया। तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्। कथयस्व कथामेतां कल्याः स्म श्रवणे तव॥ सौतिरुवाच यदधीतं पुरा सम्यक् द्विजश्रेष्ठैर्महात्मभिः। वैशंपायनविप्रायैस्तैश्चापि कथितं यथा॥ यदधीतं च पित्रा मे सम्यक् तावच्छृणुष्व यो देवैः सेन्द्रैःसर्षिमरुद्गणैः॥ पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन। इमं वंशमहं पूर्वं भार्गवं ते महामुने॥ निगदामि यथायुक्तं पुराणाश्रयसंयुतम्। भृगुर्महर्षिर्भगवान् ब्रह्मणा वै स्वयंभुवा॥ वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्। भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः॥ च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः। प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत॥ रुरोरपि सुतो जज्ञे शुनको वेदपारगः। प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः॥ तपस्वी च यशस्वी च श्रुतवान् ब्रह्मवित्तमः। धार्मिकः सत्यवादी च नियतो नियताशनः॥ शौनक उवाच सूतपुत्र यथा तस्य भार्गवस्य महात्मनः। च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः॥ सौतिरुवाच भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता। तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः॥ तस्मिन् गर्भेऽथ संभूते पुलोमायां भृगूद्वह। समये समशीलिन्यां धर्मपत्न्यां यशस्विनः॥ अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे। आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह॥ तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्। हृच्छयेन समाविष्टो विचेताः समपद्यत॥ अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना। न्यमन्त्रयत वन्येन फलमूलादिना तदा॥ तां तु रक्षस्तदा ब्रह्मन् हृच्छयेनाभिपीडितम्। दृष्ट्वा हृष्टमभूद्राजन् जिहीर्षुस्तामनिन्दिताम्॥ जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम्। सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता॥ तां तु प्रादात्पिता पश्चाद् भृगवे शास्त्रवत्तदा। तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव॥ इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा। अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम्॥ तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा। शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै॥ मुखं त्वमसि देवानां वद पावक पृच्छते। मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी॥ पश्चादिमां पिता प्रादाद्धगवेऽनृतकारकः। सेयं यदि वरारोहा भृगोर्भार्या रहोगता॥ तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्। समन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति। मत्पूर्वाभार्यां यदिमां भृगुराप सुमध्यमाम्॥ सौतिरुवाच एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्। शङ्कमानं भृगोर्भार्यां पुन:पुनरपृच्छत॥ त्वमग्ने! सर्वभूतानामन्तश्चरसि नित्यदा। साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः॥ मत्पूर्वाऽपहता भार्या भृगुणाऽनृतकारिणा। सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि॥ श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम्। जातवेदः पश्यतस्ते वद सत्यां गिरं मम॥ सौतिरुवाच तस्यैतद्वचनं श्रुत्वा सप्ताचिर्दुःखितोऽभवत्। भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः॥ अग्निरुवाच त्वया वृता पुलोमेयं पूर्वं दानवनन्दन। किं त्वियं विधिना पूर्वं मन्त्रवन वृता त्वया॥ पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी। ददाति न पिता तुभ्यं वरलोभान्महायशाः॥ अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्। भार्यामृषि गुः प्राप मां पुरस्कृत्य दानव॥ सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे। नानृतं हि सदा लोके पूज्यते दानवोत्तम॥ नारद उवाच हिरण्यपुरमित्येतत् ख्यात् पुरवरं महत्। दैत्यानां दानवानां च मायाशतविचारिणाम्॥ अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा। मयेन मनसा सृष्टं पातालतलमाश्रितम्॥ अत्र मायासहस्राणि विकुर्वाणा महौजसः। दानवा निवसन्ति स्म शूरा दत्तवराः पुरा॥ नैते शक्रेण नान्येन यमेन वरुणेन वा। शक्यन्ते वशमानेतुं तथैव धनदेन च।।४! असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः॥ नैर्ऋता यातुधानाश्च ब्रह्मपादोद्भवाश्च ये॥ दंष्ट्रिणो भीमवेगाश्च वातवेगपराक्रमाः। मायावीर्योपसम्पन्ना निवसन्त्यत्र मातले॥ निवातकवचा नाम दानवा युद्धदुर्मदाः। जानासि च यथा शक्रो नैताशक्नोति बाधितुम्॥ बहुशो मातले त्वं च तव पुत्रश्च गोमुखः। निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः॥ पश्य वेश्मानि रौक्माणि मातले राजतानि च। कर्मणा विधियुक्तेन युक्तान्युपगतानि च॥ वैदूर्यमणिचित्राणि प्रवालरुचिराणि च। अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च।॥ पार्थिवानीव चाभान्ति पद्मरागमयानि च। शैलानीव च दृश्यन्ते दारवाणीव चाप्युत॥ सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च। मणिजालविचित्राणि प्रांशूनि निबिडानि च॥ नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा। गुणतश्चैव सिंद्धानि प्रमाणगुणवन्ति च॥ आक्रीडान् पश्य दैत्यानां तथैव शयनान्युत। रत्लवन्ति महार्हाणि भाजनान्यासनानि च॥ जलदाभांस्तथा शैलांस्तोयप्रस्रवणानि च। कामपुष्पफलांश्चापि पादपान् कामचारिणः॥ मातले कश्चिदत्रापि रुचिरस्ते वरो भवेत्। अथवान्यां दिशं भूमेर्गच्छाव यदि मन्यसे॥ मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम्। देवर्षे नैव मे कार्य विप्रियं त्रिदिवौकसाम्॥ नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः। परपक्षण सम्बन्धं रोचयिष्याम्यहं कथम्॥ अन्यत्र साधु गच्छाव द्रष्टुं नार्हामि दानवान्। जानामि तव चात्मानं हिंसात्मकमनं तथा॥ मार्कण्डेय उवाच उपविष्टं तु तं स्कन्दं हिरण्यकवचस्रजम्। हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम्॥ लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्र मनोरमम्। सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम्॥ ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम्। अभजत् पद्मरूपा श्रीः स्वयमेव शरीरिणी॥ श्रिया जुष्टः पृषुयशाः स कुमारवरस्तदा। निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी॥ अपूजयन् महात्मानो ब्राह्मणास्तं महाबलम्। इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः॥ ऋषय ऊचुः हिरण्यगर्भ भद्रं ते लोकानां शङ्करो भव। त्वया षड्राजजातेन सर्वे लोका वशीकृताः॥ अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तमा तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः॥ स्कन्द उवाच किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः। कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः॥ ऋषय ऊचुः इन्द्रो दधाति भूतानां बलं तेजः प्रजाः सुखम्। तुष्टः प्रयच्छति तथा सर्वान् कामान् सुरेश्वरः॥ दुर्वृत्तानां संहरति व्रतस्थानां प्रयच्छति। अनुशास्ति च भूतानि कार्येषु बलसूदनः॥ असूर्ये च भवेत् सूर्यस्तथाचन्द्रे च चन्द्रमाः। भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः॥ एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम्। त्वं च वीर बली श्रेष्ठस्तस्मादिन्द्रो भवस्व नः॥ शक्र उवाच भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः। अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम॥ स्कन्द उवाच शाधि त्वमेव त्रैलोक्यमव्यचो विजये रतः। अहं ते किङ्करः शक्र न ममेन्द्रत्वमीप्सितम्॥ शक्र उवाच बलं तवाद्भुतं वीर त्वं देवानामरीन् जहि। अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः॥ इन्द्रत्वे तु स्थितं वीर बलहीनं पराजितम्। आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः॥ भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति। द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा॥ विचहः सम्प्रवर्तेत भूतभेदान्महाबल। तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि॥ तस्मादिन्द्रो भवानेव भविता मा विचारय। स्कन्द उवाच त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च।॥ करोमि किं च ते शक्र शासनं तद् ब्रवीहि मे। इन्द्र उवाच अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल।॥ यदि सत्यमिदं वाक्यं निश्चयाद् भाषितं त्वया। यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु॥ अभिषिच्यस्व देवानां सैनापत्ये महाबला स्कन्द उवाच दानवानां विनाशाय देवानामर्थसिद्धये॥ गोब्राह्मणहितार्थाय सैनापत्येऽभिषिञ्च माम्। मार्कण्डेय उवाच सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह॥ अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः। तत्र तत् काञ्चनं छत्रं ध्रियमाणं व्यरोचत॥ यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम्। विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी॥ आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना। आगम्य मनुजव्याघ्र सह देव्या परंतप॥ अर्चयामास सुप्रीतो भगवान् गोवृषध्वजः। रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः॥ रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेत: पर्वतोऽभवत्। पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे॥ पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः। रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम्॥ अनुप्रविश्य रुद्रेण वह्नि जातो ह्ययं शिशुः। तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत्॥ रुद्रस्य वह्नः स्वाहायाः षण्णां स्त्रीणां च भारत। जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत्॥ अरजे वाससी रक्त वसानः पावकात्मजः। भाति दीप्तवपुः श्रीमान् रक्ताभ्राभ्यामिवांशुमान्।॥ कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलंकृतः। रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः॥ या चेष्टा सर्वभूतानां प्रभा शान्तिर्बलं तथा। अचतस्तस्य सा शक्तिर्देवानां जयवर्धिनी॥ विवेश कवचं चास्य शरीरे सहजं तथा। युध्यमानस्य देवस्य प्रादुर्भवति तत् सदा॥ शक्तिधर्मो बलं तेजः कान्तत्वं सत्यमुन्नतिः। ब्रह्मण्यत्वमसम्मोहो भक्तानां परिरक्षणम्॥ निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम्। स्कन्देन सह जातानि सर्वाण्येव जनाधिप॥ एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः। बभौ प्रतीत: सुमनाः परिपूर्णेन्दुमण्डल डलः॥ इष्टैः स्वाध्यायघोषैश्च देवतूर्यवरैरपि। देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः॥ एतैश्चान्यैश्च बहुभिस्तुष्टैर्हष्टैः स्वलंकृतैः। सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा॥ क्रीडन् भाति तदा देवैरभिषिक्तश्च पावकिः। अभिषिक्तं महासेनमपश्यन्त दिवौकसः॥ विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा। अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः॥ अस्माकं त्वं पतिरिति ब्रुवाणा: सर्वतो दिशः। ताः समासाद्य भगवान् सर्वभूतगणैर्वृतः॥ अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता अपि। शतक्रतुश्चाभिषिच्य स्कन्दं सेनापति तदा॥ सस्मार तां देवसेनां या सा तेन विमोक्षिता। अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्॥ विचिन्त्येत्यानयामास देवसेनां ह्यलंकृताम्। स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम॥ अजाते त्वयि निर्दिष्टा त्व पत्नी स्वयम्भुवा। तस्मात् त्वमस्या विधिवत् पाणि मन्त्रपुरस्कृतम्॥ गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा। एवमुक्तः स जचाह तस्याः पाणिं यथाविधि॥ बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च। एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः॥ षष्ठी यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम्। सिनीवाली कुहूं चैव सवृत्तिमपराजिताम्॥ यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया। तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी॥ श्रीजुष्टः पञ्चमी स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता। षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात् षष्ठी महातिथिः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वती व्यासं ततो जयमुदीरयेत्।। जनमेजय उवाच एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्। पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते॥ वैशम्पायन उवाच श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत्। प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत्॥ काल: पचति भूतानि सर्वाण्येव महामते। कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि॥ इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन्। अन्वपद्यत तद् वाक्यं भ्रातुर्येष्ठस्य धीमतः॥ अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा। अन्वपद्यन्त तद् वाक्यं यदुक्तं सव्यसाचिना॥ ततो युयुत्सुमानाय्य प्रव्रजन् धर्मकाम्यया। राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः॥ अभिषिच्य स्वराज्ये च राजानं च परिक्षितम्। दुःखार्तश्चाब्रवीद् राजा सुभद्रा पाण्डवाग्रजः॥ एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति। यदूनां परिशेषश्च वज्रो राजा कृतश्च ह॥ परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः। वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः॥ इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः। मातुलस्य च वृद्धस्य रामादीनां तथैव च॥ भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत् तदा॥ द्वैपायनं नारदं च मार्कण्डेयं तपोधनम्। भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान्॥ अभोजयत् स्वादु भोज्यं कीर्तयित्वा च शाङ्गिणम्। ददौ रत्नानि वासांसि ग्रामानश्वान् रथांस्तथा॥ स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः। कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम्॥ शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः। ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः॥ सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः। ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः॥ भृशमुद्विग्नमनमो नाभ्यनन्दन्त तद्वचः। नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम्॥ न च राजा तथाकार्षीत् कालपर्यायधर्मवित्। ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम्॥ गमनाय मतिं चक्रे भ्रातरशास्य ते तदा। ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः॥ उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत। भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी॥ तथैव जगृहु: सर्वे वल्कलानि नराधिप। विधिवत् कारयित्वेष्टिं नैष्ठिकी भरतर्षभ॥ समुत्सृज्याप्सु सर्वेऽग्नीन् प्रतस्थुर्नरपुङ्गवाः। तत: प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरोत्तमान्॥ प्रस्थितान् द्रौपदीषष्ठान् पुरा द्यूतजितान् यथा। हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति॥ युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च। भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः॥ आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात्। पौरेरनुगतो दूरं सर्वैरन्तःपुरैस्तथा।॥ न चैनमशकत् कश्चिन्निवर्तस्वेति भाषितुम्। न्यवर्तन्त ततः सर्वे नरा नगरवासिनः॥ कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन्। विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा।॥ चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति। शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन्॥ पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी। कृतोपवासाः कौरव्य प्रययुः प्रामुखस्ततः॥ योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः। अभिजग्मुर्बहून् देशान् सरितः सागरांस्तथा॥ युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम्। अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम्॥ पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा। द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम॥ श्वा चैवानुययावेकः प्रस्थितान् पाण्डवान् वनम्। क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम्॥ गाण्डीवं तु धनुर्दिव्यं न मुमोच धनञ्जयः। रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी॥ अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः। मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम्॥ ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत्। भो भोः पाण्डुसुता वीराः पावकं मां निबोधत॥ युधिष्ठिर महाबाहो भीमसेन परंतप। अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम॥ अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम्। अर्जुनस्य प्रभावेण तथा नारायणस्य च॥ अयं वः फाल्गुनो भ्राता गाण्डीवं परमायुधम्। परित्यज्य वने यातु नानेनार्थोऽस्ति कश्चन॥ चक्ररत्नं तु यत् कृष्णे स्थितमासीन्महात्मनि। गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह॥ वरुणादाहृतं पूर्वं मयैतत् पार्थकारणात्। गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम्॥ ततस्ते भ्रातरः सर्वं धनञ्जयमचोदयन्। स जले प्राक्षिपच्चैतत्तथाक्षय्ये महेषुधी॥ ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत। ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः॥ ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः। जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम्॥ ततः पुनः समावृत्ता पश्चिमां दिशमेव ते। ददृशुभरकां चापि सागरेण परिप्लुताम्॥ उदीची पुनरावृत्य ययुर्भरतसत्तमाः। प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः॥ युधिष्ठिर उवाच ईहमानः समारम्भान् यदि नासादयेद् धनम्। धनतृष्णाभिभूतश्च किं कुर्वन् सुखमाप्नुयात्॥ भीष्म उवाच सर्वसाम्यमनायासं सत्यवाक्यं च भारत। निर्वेदश्चाविधित्सा च यस्य स्यात् स सुखी नरः॥ एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये। एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं मतम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर॥ ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः। केनचिद्धनशेषेण क्रीतवान् दम्यगोयुगम्॥ सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ। आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम्॥ तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः। उत्थायोक्षिप्य तौ दम्यौ प्रससार महाजवः॥ ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना। नियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम्॥ न चैवाविहितं शक्यं दक्षणापीहितुं धनम्। युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता॥ कृतस्य पूर्वं चानथैर्युक्तस्याप्यनुतिष्ठतः। इमं पश्यत संगत्या मम दैवमहपप्लवम्॥ उद्यम्योद्यम्य मे दम्यौ विषमेणैव गच्छतः। उत्क्षिप्य काकतालीयमुत्पथेनैव धावतः॥ मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम। शुद्धं हि दैव्मेवेदं हठेनैवास्ति पौरुषम्॥ यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित् अन्विष्यमाणं तदपि दैवमेवावतिष्ठते॥ तस्मानिर्वेद एवेह गन्तव्यः सुखमिच्छता। सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने॥ अहो सम्यक् शुकेनोक्तं सर्वतः परिमुच्यता। प्रतिष्ठता महारण्यं जनकस्य निवेशनात्॥ यः कामानाप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत्। प्रापणात् सर्वकामानां परित्यागो विशिष्यते॥ नान्तं सर्वविधित्सानां गतपूर्वोऽस्ति कश्चन। शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते॥ निवर्तस्व विधित्साभ्यः शाम्य निर्विद्य कामुक असकृच्चासि निकृतो न च निर्विद्यसे ततः॥ यदि नाहं विनाश्यस्ते यद्येवं रमसे मया। मा मां योजय लोभेन वृथा त्वं वित्तकामुक॥ संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः। कदाचिन्मोक्ष्यसे मूढ धनेहां धनकामुक॥ अहो न मम बालिश्यं योऽहं क्रीडनकस्तव। किं नैवं जातु पुरुषः परेषां प्रेष्यतामियात्॥ न पूर्वे नापरे जातु कामानामन्तमाप्नुवन्। त्यक्त्वा सर्वसमारम्भान् प्रतिबुद्धोऽस्मि जागृमि॥ नूनं ते हृदयं काम वज्रसारमयं दृढम्। यदनर्थशताविष्टं शतधा न विदीर्यते॥ जानामि काम त्वां चैव यच्च किंचित् प्रियं तव। तवाहं प्रियमन्विच्छन्नात्मन्युपलभे सुखम्॥ काम जानामि ते मूलं संकल्पात् किल जायसे। न त्वां संकल्पयिष्यामि समूलो न भविष्यसि॥ ईहा धनस्य न सुखं लब्ध्वा चिन्ता च भूयसी। लब्धनाशे यथा मृत्युर्लब्धं भवति वा न वा॥ परित्यागे न लभते ततो दुःखतरं नु किम्। न च तुष्यति लब्धेन भूय एव च मार्गति॥ अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम्। मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि संत्यज॥ य इमं मामकं देहं भूतग्रामः समाश्रितः। स यात्वितो यथाकामं वसतां वा यथासुखम्॥ न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु। तस्मादुत्सृज्य कामान् वै सत्त्वमेवाश्रयाम्यहम्॥ सर्वभूतान्यहं देहे पश्यन् मनसि चात्मनः। योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन्॥ विहरिष्याम्यनासक्तः सुखी लोकान् निरामयः। यया मां त्वं पुन:वं दुःखेषु प्रणिधास्यसि॥ त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते। तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा॥ धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम्। ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम्॥ अवज्ञानसहौस्तु दोषाः कष्टतराऽधने। धने सुखकला या तु सापि दुःखैर्विधीयते॥ धनमस्येति पुरुषं पुरो निमन्ति दस्यवः। क्लिश्यन्ति विविधैर्दण्डैनित्यमुद्वेजयन्ति च॥ अर्थलोलुपता दुःखमिति बुद्धं चिरान्मया। यद् यदालम्बसे काम तत्तदेवानुरुध्यसे।॥ अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः। नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम्॥ पाताल इव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि। नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया॥ निर्वेदमहमासाद्य द्रव्यनाशाद् यदृच्छया। निर्वृत्तिं परमां प्राप्य नाद्य कामान् विचिन्तये॥ अतिक्लेशान् सहामीह नाहं बुद्ध्याम्बुद्धिमान्। निकृतो धननाशेन शय सर्वाङ्गविज्वरः॥ परित्यजामि काम त्वा हित्वा सर्वमनोगती:। न त्वं मया पुनः काम वत्स्यसे न च रंस्यसे॥ क्षमिष्ये क्षिपमाणानां न हिसिष्ये विहिंसितः। द्वेष्ययुक्तः प्रियं वक्ष्यासम्यनादृत्य तदप्रियम्॥ तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन्। न सकामं करिष्यामि त्वामहं शत्रुमात्मनः॥ निर्वेदं निर्वृतिं तृप्तिं शान्ति सत्यं दमं क्षमाम्। सर्वभूतदयां चैव विद्धि मां समुपागतम्॥ तस्मात् कामश्च लोभश्च तृष्णा कार्पण्यमेव च। त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम्॥ प्रहाय कामं लोभं च सुखं प्राप्तोऽस्मि साम्प्रतम्। नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान्॥ यद् यत् त्यजति कामानां तत् सुखस्याभिपूर्यते। कामस्य वशगो नित्यं दुःखमेव प्रपद्यते॥ कामानुबन्धं नुदते यत् किंचित् पुरुषो रजः। कामक्राधोद्भवं दुःखमहाररतिरव च॥ एष ब्रह्मप्रतिष्ठोऽहं ग्रीष्मे शीतमिव ह्रदम्। शाम्यामि परिनिर्वामि सुखं मामेति केवलम्॥ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम्॥ आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम्। : प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी॥ एतां बुद्धिं समास्थाय मङ्किनिर्वेदमागतः। सर्वान् कामान् परित्यज्य प्राप्य ब्रह्म महत्सुखम्॥ दम्यनाशकृते मङ्किरमृतत्वं किलागमत्। अच्छिनत् काममूलं स तेन प्राप महत्सुखम्॥ युधिष्ठिर उवाच केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम्। किञ्च कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादं मुनेराजगरस्य च।॥ चरन्तं ब्राह्मणं कञ्चित् कल्पचित्तमनामयम्। पप्रच्छ राजा प्रह्लादो बुद्धिमान् बुद्धिसम्मतम्॥ प्रह्लाद उवाच स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः। सुवाक् प्रगल्भो मेधावी प्राज्ञश्चरसि बालवत्॥ नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि। नित्यतृप्त इव ब्रह्मन् न किञ्चिदिव मन्यसे॥ स्रोतसा ह्रियमाणासु प्रजासु विमना इव। धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे॥ नानुतिष्ठसि धर्मार्थो न कामे चापि वर्तसे। इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत्॥ का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने। क्षिप्रमाचक्ष्व मे ब्रह्मन् श्रेयो यदिह मन्यसे॥ भीष्म उवाच अनुयुक्तः स मेधावी लोकधर्मविधानवित्। उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया॥ पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः। ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे।॥ स्वभावादेव संदृश्या वर्तमानाः प्रवृत्तयः। स्वभावनिरताः सर्वाः परितुष्येन केनचित्॥ पश्य प्रह्लाद् संयोगान् विप्रोगपरायणान्। संचयांश्च विनाशान्तान् न क्वचिद् विदधे मनः॥ अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः। उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते॥ जलजानामपि ह्यन्तं पर्यायेणोपलक्षये। महतामपि कायानां सूक्ष्माणां च महोदधौ॥ जङ्गमस्थावराणां च भूतानामसुराधिप। पार्थिवानामपि व्यक्तं मृत्यु पश्यामि सर्वशः॥ अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम्। उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि॥ दिवि संवरमाणानि ह्रस्वानि च महान्ति च। ज्योतीष्यपि यथाकालं पतमानानि लक्षये।१७॥ इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना। सर्वसामान्यगो विद्वान् कृतकृत्यः सुखं स्वपे॥ सुमहान्तमपि ग्रास ग्रसे लब्धं यदृच्छया। शये पुनरभुजानो दिवसानि बहून्यपि॥ आशयन्त्यपि मामन्नं पुनर्बहुगुणं बहु। पुनरल्पं पुन:स्तोकं पुनर्नवोपपद्यते॥ कणं कदाचित् खादामि पिण्याकमपि च ग्रसे। भक्षसे शालिमांसानि भक्षांश्चोच्चावचान् पुनः॥ शये कदाचित् पर्यङ्के भूमावपि पुनः शये। प्रासादे चापि मे शय्या कदाचिदुपपद्यते॥ धारयामि च चीराणि शाणक्षौमाजिनानि च। महार्हाणि च वासांसि धारयाम्यहमेकदा॥ न संनिपतितं धर्म्यमुपभोगं यदृच्छया। प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम्॥ अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते प्रविष्टम्। व्रतमिदमाजगरं शुचिश्चरामि॥ अचलितमतिरच्युतः स्वधर्मात् परिमितसंसरणः परावरज्ञः। विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि॥ अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम्। व्रतामिदमाजगरं शुचिश्चरामि॥ इदमिदमिति तृष्णयाभिभूतं जनमनवाप्तधनं विषीदमानम्। निपुणमनुनिशम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि।२८।। बहुविधमनुदृश्य चार्थहेतोः कृपणामिहार्यमनार्यमाश्रयन्तम्। उपशमरुचिरात्मवान् प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि॥ सुखमसुखमलाभमर्थलाभं रतिमरतिं मरणं च जीवितं च। विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि॥ अपगतभयरागमोहदो धृतिमतिबुद्धिसमन्वितः प्रशान्तः। उपगतफलभोगिनो निशम्य व्रतमिदमाजगरं शुचिश्चरामि॥ अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्वशौचयुक्तः अपगतफलसंचयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि॥ रुपगतबुद्धिरवेक्ष्य चात्मसंस्थम्। तृषितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि॥ हृदयमनुरुध्य वाङ्मनो वा प्रियसुखदुर्लभतामनित्यतां च। तदुभयमुपलक्षयन्निवाह व्रतमिदमाजगरं शुचिश्चरामि॥ बहुकथितमिदं हि बुद्धिमद्भिः कविभिरपि प्रथयद्भिरात्मकीर्तिम्। इदमिदमिति तत्र तत्र हन्त स्वपरमतैर्गहनं प्रतर्कषद्भिः॥ तदिदमनुनिशम्य विप्रपातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः। अनवसितमनन्तदोषपारं नृषु विहरामि विनीतदोषतृष्णः॥ भीष्म उवाच अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः। अपगतभयलोभमोहमन्युः स खलु सुखी विचरेदिमं विहारम्॥ अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्। यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्॥ एवमेतद् यथाऽऽत्थ त्वमात्मानं परमेश्वर। दुष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम॥ मन्यसे यदि तच्छक्यं मया दुष्टुमिति प्रभो। योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्॥ श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः। नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥ पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा। बहून्दृष्टपूर्वाणि पश्याच्चर्याणि भारत॥ इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम्। मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि॥ न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा। दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥ संजय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूपमैश्वरम्॥ अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्। अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्॥ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्। सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्॥ दिवि सूर्यसहस्रस्य भवेद् युगपदुत्थिता। यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः॥ तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा। अपश्यद् देवदेवस्य शरीरे पाण्डवस्तदा॥ ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥ अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान्। ब्रह्माणमीशं कमलासनस्थमृषीश्च सर्वानुरगांश्च दिव्यान्॥ अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्। नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप॥ किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्। पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम्॥ त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्। त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे॥ अनादिमध्यान्तमनन्तवीर्य मनन्तबाहुं शशिसूर्यनेत्रम्। पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्॥ द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥ अमी हि त्वां सुरसंघा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति। स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥ रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च। गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥ रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहुरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः परव्यथितास्तथाऽहम्॥ नभःस्पृशं दीप्तमनेकवर्ण व्यात्ताननं दीप्तविशालनेत्रम्। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृति न विन्दामि शमं च विष्णो॥ दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालनलसंनिभानि। दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास॥ अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंधैः। भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद् विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥ यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति। तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति॥ यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः। स्तवापि वक्त्राणि समृद्धवेगाः॥ ल्लोकान् समग्रान् वदनैर्व्वलदिः। तेजोभिरापूर्यं जगत् समग्रं भासस्तवोचाः प्रतपन्ति विष्णो॥ आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद। विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्॥ श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः।।३२ तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वाशत्रून् भुइक्ष्व राज्यं समृद्धम्। मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्॥ द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व तेजासि रणे सपत्नान्।।३४ संजय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी। मनस्कृत्वा भूय एवाह कृष्णं सगद्गद भीतभीतः प्रणम्य॥ अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहष्यत्यनुरज्यते च। रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघा:॥ कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकत्रै। अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्॥ स्त्वमस्य विश्वस्य परं निधानम्। वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप॥ वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च। नमो नमस्तेऽस्तु सहस्रकृत्व: पुनश्च भूयोऽपि नमो नमस्ते॥ नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व। अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः॥ सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वाऽपि॥ यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु। एकोऽथवाऽप्यच्युत तत्समक्षं तत् क्षामये त्वामहमप्रमेयम्॥ पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव॥ तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्। पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्॥ अदृष्टपूर्वं हृषीतोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे। तदेव मे दर्शय देवरूपं प्रसीद देवेश जगनिवास॥ मिच्छामि त्वां द्रष्टुमहं तथैव। तेनैव रूपेण चतुर्भुजेन सहस्रवाहो भव विश्वमूर्ते॥ श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्। तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्॥ न च क्रियाभिर्न तपोभिरुयैः एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर॥ मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्। व्यपेतभी: प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य॥ संजय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा॥ अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन। इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥ श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम। देवा अप्यस्य रूपस्य नित्यं दर्शनकाक्षिणः॥ नाहं वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवंविधो दुष्टुं दृष्टवानसि मां यथा।॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप॥ मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥ वैशम्पायन उवाच ततो घोरतरः शब्दो वन समभवत् तदा। भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम्॥ तेषां ध्वजाचाण्यभिवीक्ष्य राजा स्वयं दुरात्मा नरपुङ्गवानाम्। जयद्रथो याज्ञसेनीमुवाच रथे स्थितां भानुमती हतौजाः॥ आयान्तीमे पञ्च रथा महान्तो मन्ये च कृष्णे पतयस्तवैते। सा जानती ख्यापय नः सुकेशि परं परं पाण्डवानां रथस्थम्॥ द्रौपद्युवाच रनायुष्यं कर्म कृत्वातिघोरम्। एते वीराः पतयो मे समेता न वः शेषः कश्चिदिहास्ति युद्धे॥ आख्यातव्यं त्वेव सर्वं मुमूर्षोर्मया तुभ्यं पृष्टया धर्म एषः। न मे व्यथा विद्यते त्वद्भयं वा सम्पश्यन्त्याः सानुजं धर्मराजम्॥ यस्य ध्वजाचे नदतो मृदङ्गो नन्दोपनन्दौ मधुरौ युक्तरूपौ। एतं स्वधर्मार्थविनिश्चयज्ञं सदा जनाः कृत्यवन्तोऽनुयान्ति॥ य एष जाम्बूनदशुद्धगौरः प्रचण्डघोणस्तनुरायताक्षः। एतं कुरुश्रेष्ठतमं वदन्ति युधिष्ठिरं धर्मसुतं पति मे॥ अप्येष शत्रोः शरणागतस्य दद्यात् प्राणान् धर्मचारी नृवीरः। परेह्येनं मूढ जवेन भूतये त्वमात्मनः प्राञ्जलिन्यस्तशस्त्रः॥ अथाप्येनं पश्यसि यं रथस्थं महाभुजं शालमिव प्रवृद्धम्। संदष्टौष्ठं भृकुटीसंहतभ्रवं वृकोदरो नाम पतिर्ममैषः॥ आजानेया बलिनः साधु दान्ता महाबलाः शूरमुदावहन्ति। एतस्य कर्माण्यतिमानुषाणि भीमेति शब्दोऽस्य गतः पृथिव्याम्॥ नास्यापराद्धाः शेषमवाप्नुवन्ति नायं वैरं विस्मरते कदाचित्। वैरस्यान्तं संविधायोपयाति पश्चाच्छान्तिं न च गच्छत्यतीव॥ धनुर्धरात्र्यो धृतिमान् यशस्वी जितेन्द्रियो वृद्धसेवी नृवीरः। भ्राता च शिष्यश्च युधिष्ठिरस्य धनंजयो नाम पतिर्ममैषः॥ यो वै न कामान्न भयान्न लोभात् त्यजेद् धर्मं न नृशंसं च कुर्यात्। स एष वैश्वानरतुल्यतेजाः कुन्तीसुतः शत्रुसहः प्रमाथी॥ यः सर्वधर्मार्थविनिश्चयज्ञो भयार्तानां भयहर्ता मनीषी। यस्योत्तमं रूपमाहुः पृथिव्यां यं पाण्डवाः परिरक्षन्ति सर्वे॥ प्राणैर्गरीयांसमनुव्रतं वै स एष वीरो नकुलः पतिर्म। यः खड्गयोधी लघुचित्रहस्तो महांश्च धीमान् सहदेवोऽद्वितीयः॥ यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व शतक्रतोर्वा दैत्यसेनासु संख्ये। शूरः कृतास्त्रो मतिमान् मनस्वी प्रियङ्करो धर्मसुतस्य राज्ञः॥ य एष चन्द्रार्कसमानतेजा जघन्यजः पाण्डवानां प्रियश्च। बुद्ध्या समो यस्य नरो न विद्यते वक्ता तथा सत्सु विनिश्चयज्ञः॥ स एष शूरो नित्यममर्षणपश्च धीमान् प्राज्ञः सहदेवः पतिर्म। त्यजेत् प्राणान् प्रविशेद्धव्यवाह न त्वेवैष व्याहरेद् धर्मबाह्यम्॥ सदा मनस्वी क्षत्रधर्मे रतश्च कुन्त्याः प्राणैरिष्टतमो नृवीरः। विशीर्यन्तीं नावमिवार्णवान्ते रत्नाभिपूर्णां मकरस्य पृष्ठे॥ सेनां तवेमां हतसर्वयोधां विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः। इत्येते वै कथिताः पाण्डुपुत्रा यांस्त्वं मोहादवमन्य प्रवृत्तः। यद्येतेभ्यो मुच्यसेऽरिष्टदेहः पुनर्जन्म प्राप्स्यसे जीव एव॥ वैशम्पायन उवाच स्त्यक्त्वा त्रस्तान् प्राञ्जलींस्तान् पदातीन्। रथानीकं शरवर्षान्धकारं चक्रुः क्रुद्धाः सर्वतः संनिगृह्य॥ भीष्म उवाच अचलो वृषकश्चैव सहितौ भ्रातरावुभौ। रथौ तव दुराधर्षी शत्रून् विध्वंसयिष्यतः॥ बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ। गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ॥ सखा ते दयितो नित्यं य एष रणकर्कशः। उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह॥ परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव। मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः॥ एष कर्णो न चाप्यतिरथो रणे। वियुक्तः कवचेनैष सहजेन विचेतनः॥ कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी। अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात्॥ करणानां वियोगाच्च तेन मेऽर्धरथो मतः। नैष फाल्गुनमासाद्य पुनर्जीवन् विमोक्ष्यसे॥ ततोऽब्रवीत् पुनर्दोणः सर्वशस्त्रभृतां वरः। एवमेतद् यथाऽऽत्य त्वं न मिथ्यास्ति कदाचन॥ नैव रथः रणे रणेऽभिमानी च विमुखश्चापि दृश्यते। घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः॥ एतच्चछ्रुत्वा तु राधेयः क्रोधादुत्फाल्य लोचने। उवाच भीष्मं राधेयस्तुदन् वाग्भिः प्रतोदवत्॥१० पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि। अनागसं सदा द्वेषादेवमेव पदे पदे॥ मर्षयामि च तत् सर्वं दुर्योधनकृतेन वै। त्वं तु मां मन्यसे मन्दं यथा कापुरुषं तथा॥ भवानर्धरथो मह्यं मतो वै नात्र संशयः। सर्वस्य जगतश्चैव गाङ्गेयो न मृषा वदेत्॥ कुरूणामहितो नित्यं न च राजाऽवबुध्यते। को हि नाम समानेषु राजसूदारकर्मसु॥ तेजोवधमिमं कुर्याद् विभेदयिषुराहवे। यथा त्वं गुणविद्वेषादपरागं चिकीर्षसि॥ न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः। महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव॥ बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः। धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः॥ यथेच्छकं स्वयं ब्रूया रथानतिरथांस्तथा। कामद्वेषसमायुक्तो मोहात् प्रकुरुते भवान्॥ दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम्। त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत् तव॥ भिन्ना हि सेना नृपते दुःसंधेया भवत्युत। मौला हि पुरुषव्याघ्र किमु नानासमुत्थिताः॥ एषां द्वैधं समुत्पन्नं योधानां युधि भारत। तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः॥ रथानां क्क च विज्ञानं क्व च भीष्मोऽल्पचेतनः। अहमावारयिष्यामि पाण्डवानामनीकिनीम्॥ आसाद्य माममोधेषु गमिष्यन्ति दिशो दश। पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव॥ क्व च युद्धं विमर्दो वा मन्त्रे सुव्याहतानि च। क्व च भीष्मो गतवया मन्दात्मा कालचोदितः॥ एकाकी स्पर्धते नित्यं सर्वेण जगत सह। न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः॥ श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम्। न त्वेव ह्यतिवृद्धानां पुनर्बाला हि ते मताः॥ अहमेको हनिष्यामि पाण्डवानामनीकिनीम्। सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति॥ कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप। सेनापतौ यशो गन्ता न तु योधान् कथंचन॥ नाहं जीवति गाङ्गेये योत्स्ये राजन् कथंचन। हते भीष्मे तु योद्धास्मि सर्वैरेव महारथैः॥ भीष्म उवाच समुद्यतोऽयं भारो मे सुमहान् सागरोपमः। धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः॥ तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे। मिथो भेदो न मे कार्यस्तेन जीवसि सूतज॥ न ह्यहं त्वद्य विक्रम्य स्थविरोऽपि शिशोस्तव। युद्धश्रद्धामहं छिन्द्यां जीवितस्य च सूतज॥ जामदग्न्येन रामेण महास्त्राणि विमुञ्चता। न मे व्यथा कृता काचित् त्वं तु मे किं करिष्यसि॥३३ कामं नैतत् प्रशंसन्ति सन्तः स्वबलसंस्तवम्। वक्ष्यामि तु त्वां संतप्तो निहीनकुलपांसन।॥ समेतं पार्थिवं क्षत्रं काशिराजस्वयंवरे। निर्जित्यैकरथेनैव याः कन्यास्तरसा हृताः॥ ईदृशानां सहस्राणि विशिष्टानामथो पुनः। मयैकेन निरस्तानि ससैन्यानि रणाजिरे॥ त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्। उपस्थितो विनाशाय यतस्व पुरुषो भव॥ युद्ध्यस्व समरे पार्थं येन विस्पर्धसे सहा द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद् युद्धात् सुदुर्मते॥ तमुवाच ततो राजा धार्तराष्ट्रः प्रतापवान्। मां समीक्षस्व गाङ्गेय कार्यं हि महदुद्यतम्॥ चिन्त्यतामिदमेकाग्रं मम निःश्रेयसं परम्। उभावपि भवन्तौ मे महत् कर्म करिष्यतः॥ भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान्। ये चैवातिरथास्तत्र ये चैव रथयूथपाः॥ बलाबलममित्राणां श्रोतुमिच्छामि कौरव। प्रभातायां रजन्यां वै इदं युद्धं भविष्यति॥ गान्धार्युवाच काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम्। शयानमृषभस्कन्धं हतं पांसुषु माधव॥ यस्य क्षतजसंदिग्घौ बाहू चन्दनभूषितौ। अवेक्ष्य करुणं भार्या विलपत्यतिदुःखिता॥ इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली। ययोर्विवरमापन्नां न रतिर्मा पुराजहात्॥ कां गतिं तु गमिष्यामि त्वया हीना जनेश्वर। हतबन्धुरनाथा च वेपन्ती मधुरस्वरा॥ आतपे लाम्यमानानां विविधानामिव स्रजाम्। कान्तानामपि नारीणां श्रीर्जहाति न वै तनूः॥ शयानमभितः शूरं कालिङ्गं मधुसूदन। पश्य दीप्ताङ्गदयुगप्रतिनद्धमहाभुजम्॥ मागधानामधिपति जयत्सेनं जनार्दन। आवार्यं सर्वतः पत्न्यः प्ररुदत्यः सुविह्वलाः॥ आसामायतनेत्राणां सुस्वराणां जनार्दन। मनःश्रुतिहरो नादो मनो मोहयतीव मे॥ प्रकीर्णवस्त्राभरणा रुदत्यः शोककर्शिताः। स्वास्तीर्णशयनेपिता मागध्यः शेरते भुवि॥ कोसलानामधिपतिं राजपुत्रं बृहद्बलम्। भर्तारं परिवार्यताः पृथक् प्ररुदिताः स्त्रियः॥ अस्य गात्रगतान् बाणान् कार्णिबाहुबलार्पितान्। उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः॥ आसां सर्वानवद्यानामातपेन परिश्रमात्। प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव॥ द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः। धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः॥ रथाग्न्यगारं चापार्चिःशरशक्तिगदेन्धनम्। द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम्॥ तथैव निहताः शूराः शेरते रुचिराङ्गदाः। द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः॥ तप्तकाञ्चनवर्माणस्तालध्वजरथव्रजाः। भासयन्ति महीं भासा ज्वलिता इव पावकाः॥ द्रोणेन दुपदं संख्ये पश्य माधव पातितम्। महाद्विपमिवारण्ये सिंहेन महता हतम्॥ पाञ्चालराज्ञो विमलं पुण्डरीकाक्ष पाण्डुरम्। आतपत्रं समाभाति शरदीव निशाकरः॥ एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः। दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः॥ धृष्टकेतुं महात्मानं चेदिपुङ्गवमङ्गनाः। द्रोणेन निहतं शूरं हरन्ति हतचेतसः॥ द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन। महेष्वासो हतः शेते नद्या हत इव दुमः॥ एष चेदिपतिः शूरो धृष्टकेतुर्महारथः। शेते विनिहतः संख्ये हत्वा शत्रून् सहस्रशः॥ वितुद्यमानं विहगैस्तं भार्याः पर्युपासिताः। चेदिराजं हृषीकेश हतं सबलबान्धवम्॥ दाशा_पुत्रजं वीरं शयानं सत्यविक्रमम्। आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः॥ अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम्। द्रोणेन समरे पश्य निकृतं बहुधा शरैः॥ पितरं नूनमाजिस्थं युद्ध्यमानं परैः सह। नाजहात् पितरं वीरमद्यापि मधुसूदन॥ एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात्। दुर्योधनं महाबाहो लक्ष्मणः परवीरहा॥ विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव। हिमान्ते पुष्पितौ शालौ मरुता गलिताविव॥ ये काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ। ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ॥ अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह। मुक्ता द्रोणभीष्माभ्यां कर्णाद् वैकर्तनात् कृपात्॥३० दुर्योधनाद् द्रोणसुतात् सैन्धवाच्च जयद्रथात्। सोमदत्ताद् विकर्णाच शूराच कृतवर्मणः॥ ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः। त इमे निहताः संख्ये पश्य कालस्य पर्ययम्॥ नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन। यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः॥ तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः। यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः॥ शान्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च। तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति॥ तयोहि दर्शनं नैतन्मिथ्या भवितुमर्हति। अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन॥ वैशम्पायन उवाच इत्युक्त्वा न्यपतद् भूमौ गान्धारी शोकमूर्छिता। दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत॥ ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता। जगाम शौरि दोषेण गान्धारी व्यथितेन्द्रिया॥ गान्धार्युवाच पाण्डवा धार्तराष्ट्राश्च दग्धाः कृष्ण परस्परम्। उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन॥ शक्तेन बहुभृत्येन विपुले तिष्ठता बले। उभयत्र समर्थेन श्रुतवाक्येन चैव ह॥ इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन। यस्मात् त्वया महाबाहो फलं तस्मादवाप्नुहि॥ पतिशुश्रूषया यन्मे तपः किंचिदुपार्जितम्। तेन त्वां दुरवापेन शप्स्ये चक्रगदाधर॥ यस्मात् परस्परं अन्तो ज्ञातयः कुरुपाण्डवाः। उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन् वधिष्यसि॥ त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन। हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः॥ अनाथवदविज्ञातो लोकेष्वनभिलक्षितः। कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि॥ तवाप्येवं हतसुता निहतज्ञातिबान्धवाः। स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः॥ वैशम्पायन उवाच तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः। उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव॥ जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये। दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः॥ संहर्ता वृष्णिचक्रस्य नान्यो मद् विद्यते शुभे। अवध्यास्ते नरैरन्यैरपि वा देवदानवैः॥ परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः। इत्युक्तवति दाशार्हे पाण्डवास्रस्तचेतसः। बभूवु शसंविग्ना निराशाश्चापि जीविते॥ वैशम्पायन उवाच ततः कुन्तीसुतो राजा पौरजानपदं जनम्। पूजयित्वा यथान्यायमनुजज्ञे गृहान् प्रति॥ सान्त्वयामास नारीश्च हतवीरा हतेश्वराः। विपुलैरर्थदानैः स तदा पाण्डुसुतो नृपः॥ सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः। अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तथा॥ द्विजेम्यो गुणमुख्येभ्यो नैगमेभयश्च सर्वशः। प्रतिगृह्याशिषो मुख्यास्तथा धर्मभृतां वरः॥ उषित्वा शर्वरी: श्रीमान् पञ्चाशनगरोत्तमे। समय कौवाग्यस्य सस्मार पुरुषर्षभः॥ स निर्ययौ गजपुराद् याजकैः परिवारितः। दृष्ट्वा निवृत्तमादित्यं प्रवृतं चोत्तरायणम्॥ धृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः। चन्दानागुरुमुख्यानि तथा कालीयकान्यपि॥ प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंस्करणाय वै। माल्यानि च वराहा॑णि रतानि विविधानि च॥ धृतराष्ट्र पुरस्कृत्य गान्धारी च यशस्विनीम्। मातरं च पृथां धीमान् भ्रातृ॑श्च पुरुषर्षभान्॥ जनार्दनेनानुगतो विदुरेण च धीमता। युयुत्सुना च कौरव्यो युयुधानेन वा विभो॥ महता राजभोगेन पारिबहेण संवृतः। स्तूयमानो महातेजा भीष्मस्याग्नाननुव्रजन्॥ निश्चकाम पुरात् तस्माद् यथा देवपतिस्तथा। आससाद कुरुक्षेत्र ततः शान्तनवं नृपः॥ उपास्यमानं व्यासेन पाराशर्येण धीमता। नारदेन च राजर्षे देवलेनासितेन य॥ हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतः। रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः॥ शयानं वीरशयने ददर्श नृपतिस्ततः। ततो रथादवातीर्य भ्रातृभिः सह धर्मराट्॥ अभवाद्याथ कौन्तेयः पितामहमरिंदम। द्वैपायनादीन् विप्रांश्च तैश्च प्रत्यभिनन्दितः॥ ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिः सह धर्मजः। आसाद्य शरतल्पस्थमृषिभिः परिवारितम्॥ अब्रवीद् भरतश्रेष्ठं धर्मराजो युधिष्ठिरः। भ्रातृभिः सह कौरव्यः शयानं निम्नगासुतम्॥ युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत। शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते॥ प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो। आचार्यान् ब्राह्मणांश्चैव ऋत्विजो भ्रातरश्च मे॥ पुत्रश्व ते महातेजा धृतराष्ट्रो जनेश्वरः। उपस्थितः सहामात्यो वासुदेवश्व वीर्यवान्॥ हतशिष्टाश्व राजानः सर्वं च कुरुजांगलाः। तान् पश्य नरशार्दूल समुन्मीलय लोचने॥ यच्चेह किंचित् कर्तव्ये तत्सर्वं प्रापितं मया। यथोक्तं भवता काले सर्वमेव च तत् कृतम्॥ वैशम्पायन उवाच एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता। ददर्श भारतान् सर्वान् स्थितान् सम्परिवार्य ह॥ ततश्व तं बली भीष्मः प्रगृह्म विपुलं भुजम्। उद्यन्मेघस्वरो वाग्मी काले वचनमब्रवीत्॥ दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर। परिवृत्तो हि भगवान् सहस्रांशुर्दिवाकरः॥ अष्टपञ्चाशतं राज्यः शयानस्याद्य मे गताः। शरेषु निशिताग्रेषु यथा वर्षशत तथा॥ माघोऽयं समनुप्राप्तो मासः सौम्यो युधिष्ठिर। त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति॥ एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम्। धृतराष्ट्रमथामन्ञ्य काले वचनमब्रवीत्॥ भीष्म उवाच राजन् विदितधर्मोऽसि सुनिर्णीतार्थसंशयः। बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः॥ वेदशास्राणि सर्वाणि धर्मोश्च मनुजेश्वर। वेदांश्च चतुरः सर्वान् निखिलेनानुबुद्ध्यसे॥ न शोचितव्यं कौरव्य भवितव्यं हि तत् तथा। श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि॥ यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः। तान् पालय स्थितो धर्मे गुरुशुश्रूषणे रतान्॥ धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव। आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम्॥ तब पुत्रा दुरात्मानः क्रोधलोभपरायणाः। ईर्ष्याभिभूता दुर्वृत्तास्तान् न शोचितुमर्हसि॥ वैशम्पायन उवाच एतावदुक्त्वा वचनं धृतराष्ट्र मनीषिणम्। वासुदेवं महाबाहुमभ्यभाषत कौरवः॥ भीष्म उवाच भगवन् देवदेवेश सुरासुरनमस्कृत। त्रिविक्रम नमस्तुभ्यं शङ्खचक्रगदाधर॥ वासुदेवो हिरण्यात्मा पुरुषः सविता विराट्। जीवभूतोऽनुरूपस्त्वं परमात्मा सनातन॥ त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः। अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम॥ रक्ष्याश्च ते पाण्डवेया भवान् येषां परायणम्। उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं तदा॥ यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः। वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः॥ संधानस्य परः कालस्तवेति च पुनः पुनः। न च मे तद् वचो मूढः कृतवान् स सुमन्दधीः। घातयित्वेह पृथिवीं ततः स निधनं गतः॥ त्वां तु जानाम्यहं देवं पुराणमृषिसत्तमम्। नरेण सहितं देव वदर्यां सुचिरोषितम्॥ तथा मे नारदः प्राह व्यासश्च सुमहातपाः। नरनारायणावेतौ सम्भूतौ मनुजेष्विति॥ स मां त्वमनुजानीहि कृष्ण मोक्ष्ये कलेवरम्। त्वयाह समनुज्ञातो गच्छेयं परमां गतिम्॥ वासुदेव उवाच अनुज्ञानामि भीष्म त्वां वसून् प्राप्नुहि पार्थिव। न तेऽस्ति वृजिनं किंचिदिहलोके महाद्युते॥ पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः। तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः॥ वैशम्पायन उवाच एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत्। धृतराष्ट्रमुखांश्चपि सर्वोश्च सुहृदस्तथा॥ प्राणानुत्स्रष्टुमिच्छामि तत्रानुज्ञातुमर्हथ। सत्येषु यतितव्यं वः सत्यं हि परमं बलम्॥ आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः। ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारताः॥ इत्युक्त्वा सुहृदः सर्वान् सम्परिष्वज्य चैव हा पुनरेवाब्रवीद् धीमान् युधिष्ठिरमिदं वचः॥ ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः। आचार्या ऋत्विजश्चैव पूजनीया जनाधिप॥ युधिष्ठिर उवाच किमाहुर्दैवतं विप्रा राजानं भरतर्षभ। मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतिं वसुमना यथा पप्रच्छ भारत।॥ राजा वसुमना नाम कौसल्यो धीमतां वरः। महर्षि किल पप्रच्छ कृतप्रज्ञं बृहस्पतिम्॥ सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतिम्। दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम्॥ विधिं पप्रच्छ राज्यस्य सर्वलोकहिते रतः। प्रजानां सुखमन्विच्छन् धर्मशीलं बृहस्पतिम्॥ वसुमना उवाच केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन वा। कमर्चन्तो महाप्राज्ञ सुखमव्ययमाप्नुयुः॥ एवं पृष्टो महाप्राज्ञः कौसल्येनामितौजसा। राजसत्कारमव्यग्रं शशंसास्मै बृहस्पतिः॥ बृहस्पतिरुवाच राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते। प्रजा राजभयादेव न खादन्ति परस्परम्॥ राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्। प्रसादयति धर्मेण प्रसाद्य च विराजते॥ यथा ह्यनुदये राजन् भूतानि शशिसूर्ययोः। अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम्॥ यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः। विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः॥ विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम्। अभावमचिरेणैव गच्छेयुर्नात्र संशयः॥ एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः। अन्धे तमसि मज्जेयुरगोपाः पशवो यथा॥ हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान् हन्युक्यच्छमानांश्च यदि राजा न पालयेत्॥ ममेदमिति लोकेऽस्मिन् न भवेत् सम्परिग्रहः। न दारा न च पुत्रः स्यान्न धेनं न परिग्रहः। विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत्॥ ममेदमिति लोकेऽस्मिन् न भवेत् सम्परिग्रहः। यानं वस्त्रमलङ्कारान् रत्नानि विविधानि च। हरेयुः सहसा पापा यदि राजा न पालयेत्॥ पतेद् बहुविधं शस्त्रं बहुधा धर्मचारिषु। अधर्मः प्रगृहीतः स्याद् यदि राजा न पालयेत्॥ मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्। क्लि श्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्॥ वधबन्धपिरक्लेशो नित्यमर्थवतां भवेत्। ममत्वं च न विन्देयुर्यदि राजा न पालयेत्॥ अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद् भवेत्। पतेयुर्नरकं घोरं यदि राजा न पालयेत्॥ न योनिदोषो वर्तेत न कृषिर्न वणिक्पथः। मज्जेद् धर्मस्त्रयी न स्याद् यदि राजा न पालयेत्॥ न यज्ञाः सम्प्रवर्तेयुर्विधिवत् स्वाप्तदक्षिणाः। न विवाहाः समाजो वा यदि राजा न पालयेत्॥ न वृषा: सम्प्रवर्तेरन् न मध्येरंश्च गर्गराः। घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत्॥ त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम्। क्षणेन विनशेत् सर्वं यदि राजा न पालयेत्॥ न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः। विधिवद् दक्षिणावन्ति यदि राजा न पालयेत्॥ ब्राह्मणाश्चतुरो वेदान् नाधीयोरंस्तपस्विनः। विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत्॥ न लभेद् धर्मसंश्लेषं हतविप्रहतो जनः। हर्ता स्वस्थेन्द्रियो गच्छेद् यदि राजा न पालयेत्॥ हस्ताद्धस्तं परिमुषेद् भिद्येरन् सर्वसेतवः। भयार्त विद्रवेत् सर्वं यदि राजा न पालयेत्॥ अनयाः सम्प्रवर्तेरन् भवेद् वै वर्णसंकरः। दुर्भिक्षमाविशेद् राष्ट्रं यदि राजा न पालयेत्॥ विवृत्य हि यथाकामं गृहद्वाराणि शेरते। मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः।॥ नाक्रुष्टं सहते कश्चित् कुतो वा हस्तलाघवम्। यदि राजा न सम्यग् गां रक्षयत्यपि धार्मिकः॥ स्त्रियश्चपुरुषा मार्ग सर्वालङ्कारभूषिताः। निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः॥ धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्। अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः॥ यजन्ते च महायज्ञैस्त्रयो वर्णाः पृथग्विधैः। युक्ताश्चाधीयते विद्यां यदा रक्षति भूमिपः॥ वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्य ते सदा। तत् सर्वं वर्तते सम्यग् यदा रक्षति भूमिपः॥ यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः। महता बलयोगेन तदा लोकः प्रसीदति॥ यस्याभावेन भूतानामभावः स्यात् समन्ततः। भावे च भावो नित्यं स्यात् कस्तं न प्रतिपूजयेत्॥ तस्य यो वहते भारं सर्वलोकभयावहम्। तिष्ठन् प्रियहिते राज्ञ उभौ लोकाविमौ जयेत्॥ यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत्। असंशयमिह क्लिष्टः प्रेत्यापि नरकं व्रजेत्॥ न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः। महती देवता ह्येषा नररूपेण तिष्ठति॥ कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा। भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः॥ यदा ह्यासीदत: पापान् दहत्युग्रेण तेजसा। मिथ्योपचरितो राजा तदा भवति पावकः॥ यदा पश्यति चारेण सर्वभूतानि भूमिपः। क्षेमं च कृत्वा व्रजति तदा भवति भास्करः॥ अशुचीश्च यदा क्रुद्धः क्षिणोति शतशो नरान्। सपुत्रपौत्रान् सामात्यांस्तदा भवति सोऽन्तकः॥ यदा त्वधार्मिकान् सर्वांस्तीक्ष्णैर्दण्डैनियच्छति। धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा॥ यदा तु धनधाराभिस्तर्पयत्युपकारिणः। आच्छिनत्ति न रत्नानि विविधान्यपकारिणाम्॥ श्रियं ददाति कस्मैचित् कस्माच्चिदपकर्षति। तदा वैश्रवणो राजा लोके भवति भूमिपः॥ नास्यापवादे स्थातव्यं दक्षेणाक्लिश्कर्मणा। धर्म्यमाकाङ्क्षता लोकमीश्वरस्यानसूयता॥ न हि राज्ञः प्रतीपानि कुर्वन् सुखमवाप्नुयात्। पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत्॥ कुर्यात् कृष्णगतिः : शेषं ज्वलितोऽनिलसारथिः। न तु राजाभिपन्नस्य शेषं क्वचन विद्यते॥ तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत्। मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः॥ नश्येदभिमृशन् सद्यो मृगः कूटमिव स्पृशन्। आत्मस्वमिव रक्षेत राजस्वमिह बुद्धिमान्॥ महान्तं नरकं घोरमप्रतिष्ठमचेतनम्। पतन्ति चिररात्राय राजवित्तापहारिणः॥ राजा भोजो विराट् सम्राट क्षत्रियो भूपतिर्नृपः। य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति॥ तस्माद् बुभूषुर्नियतो जितात्मा नियतेन्द्रियः। मेधावी स्मृतिमान् दक्षः संश्रयेत महीपतिम्॥ कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम्। धर्मनित्यं स्थितं नीत्यं मन्त्रिणं पूजयेन्नृपः॥ दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम्। शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत्॥ राजा प्रगल्भं कुरुते मनुष्यं राजा कृशं वै कुरुते मनुष्यम्। राजाभिपन्नस्य कुतः सुखानि राजाभ्युपेतं सुखिनं करोति॥ राजा प्रजानां हृदयं गरीये गतिः प्रतिष्ठा सुखमुत्तमं च। समाश्रिता लोकमिमं परं च जयन्ति सम्यक् पुरुषा नरेन्द्र॥ नराधिपश्चाप्यनुशिष्य मेदिनी दमेन सत्येन च सौहृदेन। महद्भिरिष्ट्वा क्रतुभिर्महायर्शा स्त्रिविष्टपे स्थानमुपैति शाश्वतम्॥ स एवमुक्तोऽङ्गिरसा कौसल्यो राजसत्तमः। प्रयत्नात् कृतवान् वीरः प्रजानां परिपालनम्॥ युधिष्ठिर उवाच धनिनश्चाधना ये च वर्तयन्ते स्वतन्त्रणः। सुखदुःखागमस्तेषां कः कथं वा पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। शम्पाकेनेह मुक्तेन गीतं शान्तिगतेन च॥ अब्रवीन्मां पुरा कश्चिद् ब्राह्मणस्त्यागमाश्रितः। क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया।॥ उत्पन्नमिह लोके वै जन्मप्रभृति मानवम्। विविधामन्युपवर्तन्ते दुःखानि च सुखानि च।॥ तयोरेकतरे मार्गे यदेनमभिसन्नयेत्। न सुखं प्राप्य संहष्येन्नासुखं प्राप्य संज्वरेत्॥ न वै चरसि यच्छ्रेय आत्मनो वा यदीशिषे। अकामात्मापि हि सदा धुरमुद्यम्य चैव ह॥ अकिंचनः परिपतन् सुखमास्वादयिष्यसि। अकिंचनः सुखं शेते समुत्तिष्ठति चैव ह॥ आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम्। अनमित्रपथो ह्येष दुर्लभः सुलभो मतः॥ अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वतः। अवेक्षमाणस्त्रील्लोकान् न तुल्यमिह लक्षये॥ आकिंचन्यं च राज्यं च तुलया समतोलयम्। अत्यरिच्यत दारियं राज्यादपि गुणाधिकम्॥ आकिंचन्ये च राज्ये च विशेषः सुमहानयम्। नित्योद्विग्नो हि धनवान् मृत्योरास्यगतो यथा॥ नैवस्याग्निर्न चारिष्टो न मृत्युनं च दस्यवः। प्रभवन्ति धनत्यागाद् विमुक्तस्य निराशिषः॥ तं वै सदा कामचरमनुपस्तीर्णशायिनम्। बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः॥ धनवान् क्रोधलोभाभ्यामाविष्टो नष्टचेतनः। तिर्यगीक्षः शुष्कमुखः पापको भृकुटीमुखः॥ निर्दशनधरोष्ठं च क्रुद्धो दारुणभाषिता। कस्तमिच्छेत् परिद्रष्टुं दातुमिच्छति चेन्महीम्॥ श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम्। सा तस्य चित्तं हरति शारदाभ्रमिवानिलः॥ अथैनं रूपमानश्च धनमानश्च विन्दति। अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः॥ इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति। सम्प्रसक्तमना भोगान् विसृज्य पितृसंचितान्। परिक्षीणः परस्वानामादानं साधु मन्यते॥ तमतिक्रान्तमर्यादमाददानं ततस्ततः। प्रतिषेधन्ति राजानो लुब्धा मृगामिवेषुभिः॥ एवमेतानि दुःखानि तानि तानीह मानवम्। विविधान्युपपद्यन्ते गात्रसंस्पर्शजान्यपि॥ तेषां परमदुः :खानां बुद्ध्या भैषज्यमाचरेत्। लोकधर्ममवज्ञाय ध्रुणावामध्रुवैः सह॥ नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम्। नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव॥ इत्येद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम्। शम्पाकेन पुरा मह्यं तस्मात् त्यागः परो मतः॥ संजय उवाच ततः स सात्यकिर्थीमान् महात्मावृष्णिपुङ्गवः। सुदर्शनं निहत्याजौ यन्तारं पुनरब्रवीत्॥ रथाश्वनागकलिलं शरशक्त्यूमिमालिनम्। खङ्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम्॥ प्राणापहारिणं रौद्रं वादिवोत्क्रुष्टनादितम्। योधानामसुखस्पर्शे दुर्धर्षमजयैषिणाम्॥ तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम्। जलसंधबलेनाजौ पुरुषादैरिवावृतम्॥ अतोऽन्यत् पृतनाशेषं मन्ये कुनदिकामिव। तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम्॥ हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम्। निर्जित्य दुर्घरं द्रोणं सपदानुगमाहवे॥ हार्दिक्यं योधवर्ये च मन्ये प्राप्तं धनंजयम्। न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः॥ वढेरिव प्रदीप्तस्य वने शुष्कतृणोलपे। पश्य पाण्डवमुख्येन यातां भूमि किरीटिना॥ पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम्। द्रवते तद् यथा सैन्यं तेन भग्नं महात्मना॥ रथैविपरिधावद्भिर्गजैरश्चैश्च सारथे। कौशेयारुणसंकाशमेतदुद्भूयते रजः॥ अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णासारथिम्। स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः॥ यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै। अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः॥ शनैर्विश्रम्भयन्नश्वान् याहि यत्रारिवाहिनी। यौते सतलत्राणाः सुयोधनपुरोगमाः॥ दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः। शरबाणासनधरा यवनाश्च प्रहारिणः॥ शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः। अन्ये च बहवो म्लेच्छा विविधायुधपामयः॥ यौते सतलत्राणाः सुयोधनपुरोगमाः। मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः॥ एतान् सरथनागाश्वान् निहत्याजौ सपत्तिनः। इदं दुर्गे महाघोरं तीर्णमेवोपधारय॥ सूत उवाच न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम। यद्यपि स्यात् तव क्रुद्धो जामदग्न्योऽग्रतः स्थितः॥ द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा। तथापि सम्भ्रमो न स्यात् त्वामाश्रित्य महाभुज॥ त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन। दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः॥ शरबाणासनधरा यवनाश्च प्रहारिणः। शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः॥ अन्ये च बहवो म्लेच्छा विविधायुधपाणयः। न च मे सम्भ्रमः कश्चिद् भूतपूर्वः कथंचन॥ किमुतैतत् समासाद्य धीरसंयुगगोष्पदम्। आयुष्मन् कतरेण त्वां प्रापयामि धनंजयम्॥ केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः। केषां संयमनीमद्य गन्तुमुत्सहते मनः॥ के त्वां युधि पराक्रान्तं कालान्तकयमोपमम्। दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे॥ केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज। सात्यकिरुवाच मुण्डानेतान् हनिष्यामि दानवानिव वासवः॥ प्रतिज्ञा पारयिष्यानि काम्बोजानेव मां वह। अद्यैषां कदनं कृत्वा प्रियं यास्यामि पाण्डवम्॥ अद्य द्रक्ष्यन्ति मे वीर्ये कौरवाः ससुयोधनाः। मुण्डानीके हते सूत सर्वसैन्येषु चासकृत्॥ अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे। श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः॥ अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः। आचार्यस्य कृतं मार्गे दर्शयिष्यामि संयुगे॥ अद्य माणनिहतान् योधमुख्यान् सहस्रशः। दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति॥ अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान्। अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः॥ मत्सायकचिताङ्गानां रुधिरं स्रवता मुहुः। सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः॥ अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान् वरान्। द्विरर्जुनमिमं लोकं मंस्यतेऽद्य सुयोधनः॥ अद्य राजसहस्राणि निहतानि मया रणे। दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे॥ अध स्नेहं च भक्तिं च पाण्डवेषु महात्मसु। हत्त्वा राजसहस्राणि दर्शयिष्यामि राजसु॥ वलं वीर्ये क-तज्ञत्वं मम ज्ञास्यन्ति कौरवाः संजय उवाच एवमुक्तस्तदा सूत: शिक्षितान् साधुवाहिनः॥ शशाङ्कसंनिकाशान् वै वाजिनो व्यनुदद् भृशम्। ते पिवन्त इवाकाशं युयुधानं हयोत्तमाः॥ प्रापयन् यवनाशीघ्रं मन:पवनरंहसः। त्यांक ते समासाद्य पृतनास्वनिवर्तिनम्॥ वहवो लघुहस्ताश्च शरवधैरवाकिरन्। तेषामिषूनथास्त्राणि वेगवान् नतपर्वभिः॥ अच्छिनत् सात्यकी राजन् नैनं ते प्राप्नुव-शराः। रुक्मपुत्रैः सुनिशितैर्गापत्रैरजिह्मगैः॥ उचकर्त शिरांस्युग्रो यवनानां भुजानपि। सैक्यायसानि वर्माणि कांस्यानि च समन्ततः॥ भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम्। तेहन्यमाना वीरेणम्लेच्छाः सात्यकिना रणे॥ शतशोऽभ्यपतंस्तत्र व्यसवो बसुधातले। सुपूर्णायतमुक्तैस्ताव्यवच्छिन्नपिण्डितैः॥ पञ्च षट् सप्त चाष्टौ च बिभेद यवनाशरैः। काम्बोजाना सहस्त्रैश्च शकानां च विशाम्पते॥ शबराणां किरातानां बर्वराणां तथैव च। अगम्यरूपा पृधिवा यशाणातकर्दमाम्॥ कृतवांस्तत्र शैनयः क्षपयंस्तावकं बलम्। दस्यूना सशिरस्त्राणैः शिरोभिनमूर्धजैः। :।।४ दीर्घकूचैर्मही कीर्णा विबहरण्डजैरिव। रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधन बभौ॥ कबन्धैः संवृतं सर्वे ताम्राभैः खमिबावृतम्। बज्राशनिसमस्पर्शः सुपर्वभिरजिह्मगैः॥ ते सात्वतेन निहताः समावबुर्वसुंधराम्। अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः॥ जिता: संख्ये महाराज युयुधानेन दंशिताः। पाणिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान्॥ जवमुत्तममास्थाय सर्वतः प्राद्रवन् भयात्। काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत॥ यवनानां च तत् सैन्यं शकानां च महद् बलम्। ततः स पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः॥ प्रविष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत्। तत् तस्य समरे कर्म दृष्ट्वान्यैरकृतं पुरा॥ चारणां सहगन्धर्वाः पूजयाञ्चक्रिरे भृशम्। तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशाम्पते। चारणा: प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन्॥ तत् तस्य समरे कर्म दृष्ट्वान्यैरकृतं पुरा॥ चारणां सहगन्धर्वाः पूजयाञ्चक्रिरे भृशम्। तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशाम्पते। चारणा: प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन्॥ वैशम्पायन उवाच ततो विनशनं राजन् जगामाथ हलायुधः। शूद्राभीरान् प्रति द्वेषाद् यत्र नष्टा सरस्वती॥ तस्मात् तु ऋषयो नित्यं प्राहुर्विनशनेति च। तत्राप्युपस्पृश्य बल: सरस्वत्यां महाबलः॥ सूभूमिकं ततोऽगच्छत् सरस्वत्यास्तटे वरे। तत्र चाप्सरस: शुभ्रा नित्यकालमतन्द्रिताः॥ क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः। तत्र देवा: सगन्धर्वा मासि मासि जनेश्वर॥ अभिगच्छन्ति तत् तीर्थं पुण्यं ब्राह्मणसेवितम्। तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः॥ समेत्य सहिता राजन् यथाप्राप्तं यथासुखम्। तत्र मोदन्ति देवाश्च पितरश्च सवीस्थः॥ पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः। आक्रीडभूमिः सा राजस्तासामप्सरसां शुभा॥ सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे। तत्र स्नात्वा च दत्त्वा च वसु विप्राय माधवः॥ श्रुत्वा गीतं च तद् दिव्यं वादित्राणां च निःस्वनम्। छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम्॥ गन्धर्वाणां ततस्तीर्थमागच्छद् रोहिणीसुतः। विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः॥ नृत्यवादित्रगीतं च कुर्वन्ति सुमनोरमम्। तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु॥ अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा। भोजयित्वा द्विजान् कामैः संतर्घ्य च महाधनैः॥ प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः। तस्माद् गन्धर्वतीर्थाच महाबाहुररिंदमः॥ गर्गस्रोतो महातीर्थमाजगामैककुण्डली। तत्र गर्गेण वृद्धेन तपसा भावितात्मना॥ कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः। उत्पाता दारुणाश्चैव शुभाश्च जनमेजय॥ सरस्वत्या शुभे तीर्थे विदिता वै महात्मना। तस्य नाम्ना च तत् तीर्थं गर्गस्रोत इति स्मृतम्॥ तत्र गर्गं महाभागमृषयः सुव्रता नृप। उपासांचक्रिरे नित्यं कालज्ञानं प्रति प्रभो॥ तत्र गत्वा महाराज बलः श्वेतानुलेपनः। विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम्॥ उच्चावचांस्तथा भक्ष्यान् विप्रेभ्यो विप्रदाय सः। नीलवासास्तदागच्छच्छङ्घतीर्थं महायशाः॥ तत्रापश्यन्महाशङ्ख महामेरुमिवोच्छ्रितम्। श्वेतपर्वतसंकाशमृषिसंधैर्निषेवितम्॥ सरस्वत्यास्तटे जातं नगं तालध्वजो बली। यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः॥ पिशाचाश्वामितबला यत्र सिद्धाः सहस्रशः। ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः॥ व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते। प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक् पृथक्॥ अदृश्यमाना मनुजैर्व्यचरन् पुरुषर्षभ। एवं ख्यातो नरव्याघ्र लोकेऽस्मिन् स वनस्पतिः॥२४ ततस्तथ सरस्वत्याः पावनं लोकविश्रुतम्। तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः॥ ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च। पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः॥ पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः। तत्र गत्वा मुनीन् दृष्ट्वा नानावेषधरान् बलः॥ आप्लुत्य सलिले चापि पूजयामास वै द्विजान्। तथैव दत्त्वा विप्रेभ्यः परिभोगान् सुपुष्कलान्।॥ ततः प्रायाद् बलो राजन् दक्षिणेन सरस्वतीम्। गत्वा चैवं महाबाहुर्नातिदूरे महायशाः॥ धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः। यत्र पन्नगराजस्य वासुकेः संनिवेशनम्॥ महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम्। ऋषीणां हि सहस्राणि यत्र नित्यं चतुर्दश॥ यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्। सर्वपन्नगराजानमभ्यषिञ्चन् यथाविधि॥ पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव। तत्रापि विधिवद् दत्त्वा विप्रेभ्यो रत्नसंचयान्॥ प्रायात् प्राची दिशं तत्र तत्र तीर्थान्यनेकशः। सहस्रशतसंख्यानि प्रथितानि पदे पदे॥ आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः। कृत्वोपवासनियमं दत्त्वा दानानि सर्वशः॥ अभिवाद्य मुनीस्तान् वै तत्र तीर्थनिवासिनः। उद्दिष्टमार्गः प्रययौ यत्र भूयः सरस्वती॥ प्राङमुखं वै निववतै वृष्टिर्वातहता यथा। ऋषीणां नैमिषयाणामवेक्षार्थं महात्मनाम्॥ निवृत्तां तां सरिच्छेष्टां तत्र दृष्ट्वा तु लागली। बभूव विस्मितो राजन् बल: श्वेतानुलेपनः॥ जनमेजय उवाच कस्मात् सरस्वती ब्रह्मन् निवृत्ता प्राडमुखीभवत्। व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम॥ कस्मिंश्चित् कारणे तत्र विस्मितो यदुनन्दनः। निवृत्ता हेतुना केन कथमेव सरिद्वरा॥ वैशम्पायन उवाच पूर्वं कृतयुगे राजन् नैमिषेयास्तपस्विनः। वर्तमाने सुविपुले सत्रे द्वादशवार्षिके॥ ऋषयो बहवो राजंस्तत् सत्रमभिपेदिरे। उषित्वा च महाभागास्तस्मिन् सत्रे यथाविधि॥ निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके। आजग्मुर्ऋषयस्तत्र बहवस्तीर्थकारणात्॥ ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते। तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा॥ समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः। तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः॥ जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम्। स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः॥ अग्निहोत्रैस्तस्ततेषां क्रियमाणैर्महात्मनाम्। अशोभत सरिच्छेष्टा दीप्यमानैः समन्ततः॥ वालखिल्या महाराज अश्मकुट्टाश्च तापसाः। दन्तोलूखलिनश्चान्ये प्रसंख्यानास्तथा परे॥ वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः। नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः॥ आसन् वै मुनयस्तत्र सरस्वत्याः समीपतः। शोभयन्तः सरिच्छेष्ठां गङ्गामिव दिवौकसः॥ शतशश्च समापेतुर्ऋषयः सत्रयाजिनः। तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः॥ ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै। जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः॥ ततस्तमऋषिसंघातं निराशं चिन्तयान्वितम्। दर्शयामास राजेन्द्र तेषामर्थे सरस्वती॥ ततः कुञ्जान् बहून कृत्वा संनिवृत्ता सरस्वती। ऋषीणां पुण्यतपसां कारुण्याजनमेजय॥ ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती। भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा॥ अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम्। इत्युद्भुतं महचक्रे तदा राजन् महानदी॥ एवं स कुञ्जो राजन् वै नैमिषीय इति स्मृतः। कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम्॥ तत्र कुञ्जान् बहून दृष्ट्वा निवृत्तां च सरस्वतीम्। बभूव विस्मयस्तत्र रामस्याथ महात्मनः॥ उपस्पृश्य तु तत्रापि विधिवद् यदुनन्दनः। दत्त्वा दायान् द्विजातिभ्यो भाण्डानि विविधानि च॥५९ भक्ष्यं भोज्यं च विविधं ब्राह्मणेभ्यः प्रदाय च। ततः प्रायाद् बलो राजन् पूज्यमानो द्विजातिभिः॥ सरस्वतीतीर्थवरं नानाद्विजगणायुतम्। बलरेङगुदकाश्मर्यप्लक्षाश्वत्थबिभीतकैः॥ कङ्कोलैश्च पलाशैश्च करीरैः पीलुभिस्तथा। सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा॥ करूषकवरैश्चैव बिल्वैराम्रातकैस्तथा। अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम्॥ कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम्। वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि॥ तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम्। स्वाध्यायघोषसंघुष्टं मृगयूथशताकुलम्॥ अहिंस्रैर्धर्मपरमैनूभिपत्यर्थसेवितम्। सप्तसारस्वतं तीर्थमाजगाम हलायुधः॥ यत्र मकुणक: सिद्धस्तपस्तेपे महामुनिः॥ वैशम्पायन उवाच अभिषिक्तो महाप्राज्ञो राज्यं प्राप्त युधिष्ठिरः। दाशार्ह पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः॥ तव कृष्ण प्रसादेन नयेन च बलेन च। बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च॥ पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया। नमस्ते पुण्डरीकाक्ष पुनः पुनररिन्दम॥ त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम्। नामभिस्त्वां बहुविधैः स्तुवन्ति प्रयता द्विजाः॥ विश्वकर्मन् नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव। विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम॥ अदित्याः सप्तधा त्वं तु पुराणो गर्भतां गतः। पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि॥ शुचिश्रवा हृषीकेशो घृताहिँस उच्यते। त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च॥ वराहोऽग्निवृहद्भानुवृषभस्तार्क्ष्यलक्षणः। अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः॥ वरिष्ठ उग्रसेनानी: सत्यो वाजसनिर्गुहः। अच्युतश्च्यावनोऽरीणां संस्कृतो विकृतिवृषः॥ कृष्णधर्मस्त्वमेवादिवृषदर्भो वृषाकपिः। सिन्धुर्विधर्मस्त्रिककुप् त्रिधामा त्रिदिवाञ्च्युतः॥ सम्राड् विराट् स्वराट् चैव सुरराजो भवोद्भवः। विभुर्भूरतिभूः कृष्णः कृष्णवर्मा त्वमेव च ॥ स्विष्टकृद् भिषगावर्तः कपिलस्त्वं च वामनः। यज्ञो ध्रुवः पतङ्गश्च यज्ञसेनस्त्वमुच्यसे॥ शिखण्डी नहुषो बभ्रुर्दिवःस्पृक् त्वं पुनर्वसुः। सुबभू रुक्मयज्ञश्च सुषेणो दुन्दुभिस्तथा॥ गभस्तिनेमिः श्रीपद्यः पुष्करः पुष्पधारणः। ऋभुर्विभुः सर्वसूक्ष्मश्चारित्रं चैव पठ्यसे॥ अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धामवित्। हिरण्यगर्भ त्वामाहुः स्वधा स्वाहा च केशव॥ योनिस्त्वमस्य प्रलयश्च कृष्ण त्वमेवेदं सृजसे विश्वमग्रे। विश्वं चेदं त्वद्वशे विश्वयोने नमोऽस्तु ते शाईचक्रासिपाणे॥ एवं स्तुतो धर्मराजेन कृष्णः सभामध्ये प्रीतिमान् पुष्कराक्षः। तमभ्यनन्दद् भारतं पुष्कलार्भि र्वाग्भिर्येष्ठं पाण्डवं यादवाय्यः॥